सरस्वतीनक्षत्रमालास्तवः

सरस्वतीनक्षत्रमालास्तवः

अयि देवि सरस्वति! त्वदीयाः स्तुतिधाराः परिलेढुमुद्यतां नः । स्वयमेव तव स्तवं दुहानां रसनां मातरिमां सनाथयेथाः ॥ १॥ अरुणाघरविश्वमग्बुजाक्षं करुणावर्षि कटाक्ष केलिलक्षम् । वदनं तव हन्त! भारति! त्व- त्पथमुल्लङ्घय विश‍ृङ्खलं चकास्ति ॥ २॥ अकलङ्कशरच्छशाङ्कलक्षा- प्यसदृक्षा तव वाणि! व क्त्भङ्गयाः । अधरः पुनरम्ब! पक्कविम्बी- पटलीपाटलिमापवादवीरः ॥ ३॥ नवपल्लवदर्पविभ्रमान् वा शरदम्भोजवनच्छविच्छटां वा । परिजेतुमलं भवत्पदश्री- रिति वादोऽप्यसदृक्षदिक्षु गण्यः ॥ ४॥ तव देवि! न केवलं मुखेन्दु- र्विकलङ्केषु विशेषलेखनीयः । अपि तु स्फुटमङ्घ्रिपङ्कजाग्रे विहरन्तः सुकृतो नखेन्दवोऽपि ॥ ५॥ अणिमा तव हन्त! मध्यभागे महिमानं निरुणद्धि निर्विवादम् । परिपाटलिमा च पाणिपादा- धरबिम्बे तनुकान्तिपाण्डिमानम् ॥ ६॥ अपि मौलिपदे पदं भवत्याः शशिना हन्त! जडेन शान्तमेनः । अत एव भवत्पदाब्जसेवा- विरही नित्यनिरूढमौग्ध्यकार्यः ॥ ७॥ अविशङ्कित दोषगन्धवार्तां विशदाशेषगुणां विचित्रभूषाम् । रसपोषविशेषितां विधाता नयनैस्त्वां श्रवणैर्वयं भजामः ॥ ८॥ जननीं रजनीकरावतंसां जगतां जङ्गमपारिजातवल्लीम् । करुणापरिणाहिनेत्रयात्रां कतिचित् त्वां हृदये वहन्ति धन्याः ॥ ९॥ परिमण्डलकान्तिभारनम्रां त्रिजगन्मङ्गलदीर्घदीपलेशाम् । (दीपलेखाम्) सुकृतां रसनाञ्चले ज्वलन्तीं भवतीं चेतसि भावयन्ति धन्याः ॥ १०॥ भवतीमवतीर्य चित्तवीथ्यां विहरन्तीं विविधैर्विभूतिभारैः । भुवनाद्भुतविभ्रमाभिरामां पुलकैः कैरपि पूजयन्ति धन्याः ॥ ११॥ पतता हृदि हर्षबाप्पमूर्त्या पयसा त्वामभिषिच्य कोऽपि हृद्याम् । पुळकाङ्कुरभूषितां विधत्ते स्फुटमात्मीयतनूमिवार्द्रचेताः ॥ १२॥ मधुरस्मितधौतविश्वविद्या- विभवोद्गारिमुखेन्दुसम्पदं त्वाम् । परिभावयतां परं मुनीनां निखिलाचार्यपदानि निर्वहन्ते ॥ १३॥ कमलेति भुजान्तरे मुरारे- गिरिकन्येति शिवस्य वामपार्श्वे । परिराजसि भारतीति धातु- (परिलयि) र्वदनाम्भोजचतुष्पथे त्वमेका ॥ १४॥ चतुरेषु चतुर्षु वक्त्रचन्द्रे- ष्वधिवासं भवती विधर्विधत्ताम् । बदने पुनरम्ब मादृशानां किमिदं नृत्यसि नन्वियं कृपा ते ॥ १५॥ भवतीं भवतीव्रवेदनार्ताः परमानन्दपयोधिवीचिमालाम् । वचसामधिदेवते! वयं ते मनसा मङ्क्षु विगाह्य धन्यधन्याः ॥ १६॥ जगतामधिपत्नि! निःसपत्नं त्वयि चित्तं मम मग्नमस्तु मातः । पदयोर्द्वयमद्वयं पदं वा तव जानन्नपि नाम धन्यधन्याः ॥ १७॥ निखिलागम निर्विवादगीतं सहजानन्दतरङ्गदन्तुरं ते । मनसः कुहरे वयं पदं ते गगनोल्लङ्घि कथं कथं वहामः ॥ १८॥ स्वरसप्रतिभासुरं पदं यत् सुखसाम्राज्यमनर्गलप्रसारम् । अखिलाद्भुतमुज्झितोपमानं तदहो! नन्वसि धीरधीविलेह्यम् ॥ १९॥ अतिलङ्घित कालभेद वादं गलिताशेपदिशाविभागगन्धम् । निरवग्रहनिश्चय प्रकाश- स्फुटमाधुर्यमसि त्वमम्ब! तत्त्वम् ॥ २०॥ सकलव्यवहारदूरदूरं सरसं किञ्चिदकिञ्चनोपभोग्यम् । हृदयं मदयन्मदीयमुच्चै- हृषितं हृद्यमिदं पदं ननु त्वम् ॥ २१॥ निजयैव कयापि हन्त! कान्त्या दलितध्वान्तपरम्परोपरागम् । मधुरिम्णि परं महिम्नि चोच्चै- र्विशदं धाम विश‍ृङ्खलं खलु त्वम् ॥ २२॥ अपवर्गपदास्पदं पदं य- द्यपवर्गः पशुपाशबन्धनानाम् । अपतत् तव रूपमद्वितीय- क्षममालक्षयतां सतां किल त्वम् ॥ २३॥ सहजा तव कापि रूपसम्पद् वचसां वर्त्मनि नैव नैव नैव । अपरा पुनरात्तचित्रवेषा भ्रुवनं पुष्यति भूमिकाविभूतिः ॥ २४॥ अथवा कथयेम तं भवत्या महिमानं महतोऽपि भो! महत्याः । अपि वाङ्मनसाध्वनि ध्वनन्तीं कथयेत् कः खलु चिन्तयेच्च तां त्वाम् ॥ २५॥ न तदस्ति विनापि यत् त्वया स्या- चिदचि द्भ्यां प्रविभागभाञ्जि विश्वे । तदहो महिमाद्भुतं तवेदं परमस्मात् पुनरम्ब! यासि सासीः ॥ २६॥ तदलं पदलङ्घिनि त्वदीये मुखरीभ्रूय मुहुर्विभूतिपूरे । अपि वा विनयोक्तिभिः कृतं ते शिशुसंलापवशो हि मातृवर्गः ॥ २७॥ जय देवि! गुणत्रयैकवेषे! जय हे देवि! गुणत्रयैकभूषे! । जय देवि! तमःप्रवेशदूरे! जय हे देवि! निजप्रकाशधारे! ॥ २८॥ इति ते स्तुतिमौक्तिकाद्भुतश्रीः स्वयमग्रन्थत हन्त! सन्निधानात् । तदियं तव देवि! कण्ठभूषा- पदवीं प्राप्य कृतार्थतां प्रयातु ॥ २९॥ श्रीकृष्णलीलाशुकवाक्सुभिक्षं नक्षत्रमालेयमभूतपूर्वा । कृष्णस्य देवस्य गिरश्च देव्याः कलाञ्चले वर्षतु हर्षधाराः ॥ ३०॥ इति कृष्णकेलिशुकवाङ्मयीमिमां मतिमान् जनः परिचिनोतु जिह्वया । उरुचेतसा श्रवणमण्डलेन वा त्रितयेन वा त्रिभुवनाद्भुतां सुधाम् ॥ ३१॥ (स्तवोऽयं गोश्रीराज्यान्तर्गत-कणयन्नूर्-देशस्थ-पटिञ्ञा ट्टियेटत्तुगृहाभिजन रामन् वासुदेवन्नम्पूतिरिस्वामिकात् ।) इति श्रीलीलाशुकमुनिविरचिता सरस्वतीनक्षत्रमाला समाप्ता । Proofread by Mohan Chettoor
% Text title            : Sarasvatinakshatramala Stava
% File name             : sarasvatInakShatramAlAstavaH.itx
% itxtitle              : sarasvatInakShatramAlAstavaH  (shrIkRiShNalIlAshukamahAkavimunivirachitaH)
% engtitle              : sarasvatInakShatramAlAstavaH
% Category              : devii, devI, sarasvatI, shrIkRiShNalIlAshukamuni
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : Shrikrishnalilashukamuni
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : From Stotras Samahara Part 1 (ed. K.Raghavan Pillai)
% Indexextra            : (Scan)
% Latest update         : September 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org