श्रीसरस्वति सूक्तम्

श्रीसरस्वति सूक्तम्

॥ ॐ श्री गणेशाय नमः ॥ ॐ श्री महागणपतये॒ नमः॑ ॥ पा॒व॒का नः॒ सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती । य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥ १.००३.१० चो॒द॒यि॒त्री सू॒नृता᳚नां॒ चेत॑न्ती सुमती॒नाम् । य॒ज्ञं द॑धे॒ सर॑स्वती ॥ १.००३.११ म॒हो अर्णः॒ सर॑स्वती॒ प्र चे᳚तयति के॒तुना᳚ । धियो॒ विश्वा॒ वि रा᳚जति ॥ १.००३.१२ इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो᳚दासं वध्र्य॒श्वाय॑ दा॒शुषे᳚ । या शश्व᳚न्तमाच॒खादा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि॑ तवि॒षा स॑रस्वति ॥ ६.०६१.०१ इ॒यं शुष्मे᳚भिर्बिस॒खा इ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ । पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभिः॒ सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ॥ ६.०६१.०२ सर॑स्वति देव॒निदो॒ नि ब॑र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ । उ॒त क्षि॒तिभ्यो॒ऽवनी᳚रविन्दो वि॒षमे᳚भ्यो अस्रवो वाजिनीवति ॥ ६.०६१.०३ प्रणो᳚ दे॒वी सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती । धी॒नाम॑वि॒त्र्य॑वतु ॥ ६.०६१.०४ यस्त्वा᳚ देवि सरस्वत्युपब्रू॒ते धने᳚ हि॒ते । इन्द्रं॒ न वृ॑त्र॒तूर्ये᳚ ॥ ६.०६१.०५ त्वं दे᳚वि सरस्व॒त्यवा॒ वाजे᳚षु वाजिनि । रदा᳚ पू॒षेव॑ नः स॒निम् ॥ ६.०६१.०६ उ॒त स्या नः॒ सर॑स्वती घो॒रा हिर᳚ण्यवर्तनिः । वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ॥ ६.०६१.०७ यस्या᳚ अन॒न्तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर॑र्ण॒वः । अम॒श्चर॑ति॒ रोरु॑वत् ॥ ६.०६१.०८ सा नो॒ विश्वा॒ अति॒ द्विषः॒ स्वसॄ᳚र॒न्या ऋ॒ताव॑री । अत॒न्नहे᳚व॒ सूर्यः॑ ॥ ६.०६१.०९ उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा । सर॑स्वती॒ स्तोम्या᳚ भूत् ॥ ६.०६१.१० आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो᳚ अ॒न्तरि॑क्षम् । सर॑स्वती नि॒दस्पा᳚तु ॥ ६.०६१.११ त्रि॒ष॒धस्था᳚ स॒प्तधा᳚तुः॒ पञ्च॑ जा॒ता व॒र्धय᳚न्ती । वाजे᳚वाजे॒ हव्या᳚ भूत् ॥ ६.०६१.१२ प्र या म॑हि॒म्ना म॒हिना᳚सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसा᳚म॒पस्त॑मा । रथ॑ इव बृह॒ती वि॒भ्वने᳚ कृ॒तोप॒स्तुत्या᳚ चिकि॒तुषा॒ सर॑स्वती ॥ ६.०६१.१३ सर॑स्वत्य॒भि नो᳚ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् । जु॒षस्व॑ नः स॒ख्या वे॒श्या᳚ च॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि गन्म ॥ ६.०६१.१४ प्रक्षोद॑सा॒ धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी॒ पूः । प्र॒बाब॑धाना र॒थ्ये᳚व याति॒ विश्वा᳚अ॒पो म॑हि॒ना सिन्धु॑र॒न्याः ॥१॥ एका᳚चेत॒त् सर॑स्वती न॒दीनां॒ शुचि॑र्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् । रा॒यश्चेत᳚न्ती॒ भुव॑नस्य॒ भूरे᳚र्घृ॒तं पयो᳚ दुदुहे॒ नाहु॑षाय ॥२॥ स वा᳚वृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु॑र्वृष॒भो य॒ज्ञिया᳚सु । स वा॒जिनं᳚ म॒घव॑द्भ्यो दधाति॒ वि सा॒तये᳚ त॒न्वं᳚ मामृजीत ॥३॥ उ॒त स्या नः॒ सर॑स्वती जुषा॒णोप॑ श्रवत्सु॒भगा᳚ य॒ज्ञे अ॒स्मिन् । मि॒तज्ञु॑भिर्नम॒स्यै᳚रिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ॥४॥ इ॒मा जुह्वा᳚ना यु॒प्मदा नमो᳚भिः॒ प्रति॒ स्तोमं᳚ सरस्वति जुषस्व । तव॒ शर्म᳚न् प्रि॒यत॑मे॒ दधा᳚ना॒ उप॑ स्थेयाम शर॒णं न वृ॒क्षम् ॥५॥ अ॒पमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारा᳚वृ॒तस्य॑ सुभगे॒ व्या᳚वः । वर्ध॑ शुभ्रे स्तुव॒ते रा᳚सि॒ वाजा᳚न् यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚नः ॥६॥ बृ॒हदु॑ गायिषे॒ वचो᳚ऽसु॒र्या᳚ न॒दीना᳚म् । सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभिः॒ स्तोमै᳚र्वसिष्ठ॒ रोद॑सी ॥७॥ उ॒भे यत्ते᳚ महि॒ना शु॑भ्रे॒ अन्ध॑सी अधिक्षि॒यन्ति॑ पू॒रवः॑ । सा नो᳚ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो᳚ म॒घोना᳚म् ॥८॥ भ॒द्रमिद् भ॒द्रा कृ॑णव॒त् सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी᳚वती । गृ॒णा॒ना ज॑मदग्नि॒वत् स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ॥९॥ ज॒नी॒यन्तो॒ न्वग्र॑वः पुत्री॒यन्तः॑ सु॒दान॑वः । सर॑स्वन्तं हवामहे ॥१०॥ ये ते᳚ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ । तेभि॑र्नोऽवि॒ता भ॑व ॥११॥ पी॒पि॒वांसं॒ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः । भ॒क्षी॒महि॑ प्र॒जामिष᳚म् ॥१२॥ अम्बि॑तमे॒ नदी᳚तमे॒ देवि॑तमे॒ सर॑स्वति । अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि ॥१३॥ त्वे विश्वा᳚ सरस्वति चि॒तायूं᳚षि दे॒व्याम् । शु॒नहो᳚त्रेषु मत्स्व प्र॒जां दे᳚वि दिदिड्ढि नः ॥१४॥ इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति । या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ॥१५॥ पा॒व॒का नः॒ सर॑स्वती॒ बाजे᳚भिर्वा॒जिनी᳚वती । य॒ज्ञ व॑ष्टु धि॒याव॑सूः ॥१६॥ चो॒दा॒यि॒त्री सू॒नृता᳚नां॒ चेत᳚न्ती सुमती॒नाम् । य॒ज्ञं द॑धे॒ सर॑स्वती ॥१७॥ म॒हो अर्णः॒ सर॑स्वती॒ प्र चे᳚तयति के॒तुना᳚ । धियो॒ विश्वा॒ वि री᳚जति ॥१८॥ सर॑स्वतीं दैव्य॒न्तो᳚ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा᳚ने । सर॑स्वतीं सु॒कृतो᳚ अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं᳚दात् ॥१९॥ सर॑स्वति॒ या स॒रथं᳚ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद᳚न्ती । आ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयस्वानमी॒वा इष॒ आ धे᳚ह्य॒स्मे ॥२०॥ सर॑स्वतीं॒ यां पि॒तरो॒ हव᳚न्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः । स॒ह॒स्रा॒र्घमि॒ळो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ॥२१॥ आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग᳚न्तु य॒ज्ञम् । हवं᳚ दे॒वी जु॑जुषा॒णा घृ॒ताची᳚ श॒ग्मां नो॒ वाच॑मुश॒ती श‍ृ॑णोतु ॥२२॥ रा॒काम॒हं सु॒हवीं᳚ सुष्टु॒ती हु॑वे श‍ृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना᳚ । सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा᳚तु वी॒रं श॒तदा᳚य यमु॒क्थ्य᳚म् ॥२३॥ यास्ते᳚ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा᳚सि दा॒शुषे॒ वसू᳚नि । ताभि॑र्नो अ॒द्य सु॒मना᳚ उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा᳚णा ॥२४॥ सिनी᳚वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚ । जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे᳚वि दिदिड्ढि नः ॥२५॥ या सु॑बा॒हुः स्व᳚ङ्गु॒रिः सु॒षूमा᳚ बहु॒सूव॑री । तस्यै᳚ वि॒श्पन्त्यै᳚ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥२६॥ या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती । इ॒न्द्रा॒णीम॑ह्व ऊ॒तये᳚ वरुणा॒नीं स्व॒स्तये᳚ ॥२७॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ॐ श्री सरस्वत्यै नमः ॥

निःस्वरः

॥ ॐ श्री गणेशाय नमः ॥ ॐ श्री महागणपतये नमः ॥ पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ॥ १.००३.१० चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ॥ १.००३.११ महो अर्णः सरस्वती प्र चेतयति केतुना । धियो विश्वा वि राजति ॥ १.००३.१२ इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे । या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥ ६.०६१.०१ इयं शुष्मेभिर्बिसखा इवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः । पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः ॥ ६.०६१.०२ सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः । उत क्षितिभ्योऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति ॥ ६.०६१.०३ प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती । धीनामवित्र्यवतु ॥ ६.०६१.०४ यस्त्वा देवि सरस्वत्युपब्रूते धने हिते । इन्द्रं न वृत्रतूर्ये ॥ ६.०६१.०५ त्वं देवि सरस्वत्यवा वाजेषु वाजिनि । रदा पूषेव नः सनिम् ॥ ६.०६१.०६ उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः । वृत्रघ्नी वष्टि सुष्टुतिम् ॥ ६.०६१.०७ यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः । अमश्चरति रोरुवत् ॥ ६.०६१.०८ सा नो विश्वा अति द्विषः स्वसॄरन्या ऋतावरी । अतन्नहेव सूर्यः ॥ ६.०६१.०९ उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । सरस्वती स्तोम्या भूत् ॥ ६.०६१.१० आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम् । सरस्वती निदस्पातु ॥ ६.०६१.११ त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती । वाजेवाजे हव्या भूत् ॥ ६.०६१.१२ प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा । रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥ ६.०६१.१३ सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् । जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥ ६.०६१.१४ प्रक्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः । प्रबाबधाना रथ्येव याति विश्वाअपो महिना सिन्धुरन्याः ॥ १॥ एकाचेतत् सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात् । रायश्चेतन्ती भुवनस्य भूरेर्घृतं पयो दुदुहे नाहुषाय ॥ २॥ स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु । स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत ॥ ३॥ उत स्या नः सरस्वती जुषाणोप श्रवत्सुभगा यज्ञे अस्मिन् । मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः ॥ ४॥ इमा जुह्वाना युप्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व । तव शर्मन् प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ॥ ५॥ अपमु ते सरस्वति वसिष्ठो द्वारावृतस्य सुभगे व्यावः । वर्ध शुभ्रे स्तुवते रासि वाजान् यूयं पात स्वस्तिभिः सदानः ॥ ६॥ बृहदु गायिषे वचोऽसुर्या नदीनाम् । सरस्वतीमिन्महया सुवृक्तिभिः स्तोमैर्वसिष्ठ रोदसी ॥ ७॥ उभे यत्ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः । सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम् ॥ ८॥ भद्रमिद् भद्रा कृणवत् सरस्वत्यकवारी चेतति वाजिनीवती । गृणाना जमदग्निवत् स्तुवाना च वसिष्ठवत् ॥ ९॥ जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः । सरस्वन्तं हवामहे ॥ १०॥ ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । तेभिर्नोऽविता भव ॥ ११॥ पीपिवांसं सरस्वतः स्तनं यो विश्वदर्शतः । भक्षीमहि प्रजामिषम् ॥ १२॥ अम्बितमे नदीतमे देवितमे सरस्वति । अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥ १३॥ त्वे विश्वा सरस्वति चितायूंषि देव्याम् । शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥ १४॥ इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति । या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥ १५॥ पावका नः सरस्वती बाजेभिर्वाजिनीवती । यज्ञ वष्टु धियावसूः ॥ १६॥ चोदायित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ॥ १७॥ महो अर्णः सरस्वती प्र चेतयति केतुना । धियो विश्वा वि रीजति ॥ १८॥ सरस्वतीं दैव्यन्तो हवन्ते सरस्वतीमध्वरे तायमाने । सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यंदात् ॥ १९॥ सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती । आसद्यास्मिन् बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे ॥ २०॥ सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः । सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि ॥ २१॥ आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती श‍ृणोतु ॥ २२॥ राकामहं सुहवीं सुष्टुती हुवे श‍ृणोतु नः सुभगा बोधतु त्मना । सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदाय यमुक्थ्यम् ॥ २३॥ यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि । ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥ २४॥ सिनीवालि पृथुष्टुके या देवानामसि स्वसा । जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥ २५॥ या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी । तस्यै विश्पन्त्यै हविः सिनीवाल्यै जुहोतन ॥ २६॥ या गुङ्गूर्या सिनीवाली या राका या सरस्वती । इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये ॥ २७॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ श्री सरस्वत्यै नमः ॥ Original unaccented encoded and proofread by PSA Easwaran Reencoded and proofread with Vedic accents by Kr. PK
% Text title            : Sarasvati Suktam
% File name             : sarasvatIsUktam.itx
% itxtitle              : sarasvatIsUktam (Rigvedoktam)
% engtitle              : sarasvatIsUktam
% Category              : devii, sarasvatI, sUkta, svara, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran, Kr. PK
% Proofread by          : PSA Easwaran, Kr. PK
% Description/comments  : Rigveda Mandala 6, 61st Suktam
% Latest update         : December 9, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org