% Text title : sarasvatIstotram % File name : sarasvatIstotramPS.itx % Category : devii, puShpAshrIvatsan, sarasvatI, devI % Location : doc\_devii % Author : Pushpa Srivatsan % Transliterated by : N V Vathsan nvvathsan at gmail.com % Proofread by : N V Vathsan nvvathsan at gmail.com % Source : Stotra Pushapavali % Latest update : October 13, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Sarasvati Stotram ..}## \itxtitle{.. shrIsarasvatIstotram ..}##\endtitles ## OM shrIrAmajayam | OM sadgurushrItyAgarAjasvAmine namo namaH | OM sarasvatyai cha vidmahe | vAgarthAyai cha dhImahi | tanno vANI prachodayAt || dhyAnam \- namastubhyaM vare devi vINApustakadhAriNi | vidyAsampattide vANi sarasvati namostu te || 1|| ai.nbIjapUjite devi vINAsa~NgItamodite | j~nAnamokShakavisphUrte sarasvati namostu te || 2|| vAgdevIM svaramAdhuryAM sa~NgItakavitAvarAm | vINApustakasaMvAsAM vANIM vande sarasvatIm || 3|| vINAgAnapravINAM cha vidyAkUTavilAsinIm | gAnamAdhuryavAchaM cha vANIM vande sarasvatIm || 4|| vINAsayuktakaNThAM cha vINA.abhedamR^idusvarAm | vINAsusvarasAnandAM vANIM vande sarasvatIm || 5|| j~nAnamokShapradAtrIM cha j~nAnisajjanavallabhAm | j~nAnasadgururUpAM cha vANIM vande sarasvatIm || 6|| vAgarthapuShTisaMyuktAM vAgvarNavarNamAlikAm | vAksampatsampradAtrIM cha vANIM vande sarasvatIm || 7|| ga~NgApravAhavAgvarShAM vAkshabdalayavAsinIm | shlokashailIsunR^ityAM shrIM vANIM vande sarasvatIm || 8|| rAgatAlagatisthAmbAM layalAsyasuvAchikAm | kavitollolalolAM cha vANIM vande sarasvatIm || 9|| shAradAM svarasAmodAM rAgadAM varadAM varAm | varasusvaravidyAM cha vANIM vande sarasvatIm || 10|| shvetapuShpAsanAsannAM shvetamutyasmitAnanAm | shvetavastrasubhUShAM cha vANIM vande sarasvatIm || 11|| himashvetAlayAM shvetAM himashR^i~NgavikAsinIm | himashvetAsarAM ga~NgAM vANIM vande sarasvatIm || 12|| saMsAratApashAmyAM cha saMsAraduHkhamochanIm | sa~NgItasatsukhAvAhAM stutyAM vande sarasvatIm || 13|| tyAgarAjasuvAksaMsthAM shiShyApuShpAnutisthirAm | sa~NgItasusvarAM vANIM brAhmIM vande sarasvatIm || 14|| sarasvatyarpaNaM stotraM sarasvatyAH kR^ipodbhavam | sarasvatyarchanaM shreShThaM sarasvatyAH kR^ipAvaham || 15|| ma~NgalaM mAtR^ikAyai cha sarasvatyai suma~Ngalam | vANyai sa~NgItavANyai cha gIrvANyai shubhama~Ngalam || 16|| iti sadgurushrItyAgarAjasvAminaH shiShyayA bhaktayA puShpayA kR^itaM shrIsarasvatIstotraM gurau samarpitam | OM shubhamastu | ## Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}