अम्बुवीचिकृतं सरस्वतीस्तोत्रम्

अम्बुवीचिकृतं सरस्वतीस्तोत्रम्

सदसद् देवि यत्किञ्चिद् बन्धमोक्षात्मकं पदम् । तत्सर्वं गुप्तया व्याप्तं त्वया काष्ठं यथाग्निना ॥ २२॥ १॥ सर्वस्य सिद्धिरूपेण त्वं जनस्य हृदि स्थिता । वाचारूपेण जिह्वायां ज्योतीरूपेण चक्षषि ॥ २३॥ भक्तिग्राह्यासि देवेशि त्वमेका भुवनत्रये । शरणागतदीनार्त्तपरित्राणपरायणे ॥ २४॥ त्वं कीर्तिस्त्वं धृतिर्मेधा त्वं भक्तिस्त्वं प्रभा स्मृता । त्वं निद्रा त्वं क्षुधा कीर्तिः सर्वभूतनिवासिनी ॥ २५॥ तुष्टिः पुष्टिर्वपुःप्रीतिः स्वधा स्वाहा विभावरी । रतिः प्रीतिः क्षितिर्गङ्गा सत्यं धर्मो मनस्विनी ॥ २६॥ लज्जा शान्तिः स्मृतिर्दक्षा क्षमा गौरी च रोहिणी । सिनीवाली कुहू राका देवमाता दितिस्तथा ॥ २७॥ ब्रह्माणी विनता लक्ष्मीः कद्रूर्दाक्षायणी शिवा । गायत्री चाथ सावित्री कृषिर्वृष्टिः श्रुतिः कला ॥ २८॥ बला नाडी तुष्टिकाष्ठा रसना च सरस्वती । यत्किश्चित् त्रिषु लोकेषु बहुत्वाद् यत्र कीर्तितम् ॥ २९॥ इङ्गितं नेङ्गितं तच्च तद्रूपं ते सुरेश्वरि । गन्धर्वाः किन्नरा देवाः सिद्धविद्याधरोरगाः ॥ ३०॥ यक्षगुह्यकभूताश्च दैत्या ये च विनायकाः । त्वत्प्रसादेन ते सर्वे संसिद्धिं परमां गताः ॥ ३१॥ तथान्येऽपि बहुत्वाद् ये न मया परिकीर्तिताः । आराधितास्तु कृच्छ्रेण पूनिताश्च सुविस्तरैः ॥ ३२॥ हरन्तु देवताः पापमन्ये त्वं कीर्तितापि च ॥ ३३॥ १२॥ इति स्कान्दे महापुराणे नागरखण्डे अम्बुवीचिकृतं सरस्वतीस्तोत्रं सम्पूर्णम् । (skandapurANa, nAgarakhaNDa, gra0 46, shlo0 22-33) Proofread by Jonathan Wiener wiener78 at sbcglobal.net
% Text title            : sarasvatIstotram by ambuvIchi
% File name             : sarasvatIstotramambuvIchi.itx
% itxtitle              : sarasvatIstotram (ambuvIchiproktam skandapurANAntargatam)
% engtitle              : sarasvatIstotramambuvIchi
% Category              : devii, sarasvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jonathan Wiener wiener78 at sbcglobal.net
% Proofread by          : Jonathan Wiener wiener78 at sbcglobal.net
% Description/comments  : (skandapurANa, nAgarakhaNDa, gra0 46, shlo0 22\-33)
% Indexextra            : (Scan)
% Latest update         : December 31, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org