अनुभूतिस्वरूपाचार्यकृतं सरस्वतीस्तोत्रम्

अनुभूतिस्वरूपाचार्यकृतं सरस्वतीस्तोत्रम्

॥ श्रीः ॥ कलमरालविहङ्गमवाहना सितदुकूलविभूषणभूषिता । प्रणतभूमिरुहामृतसारिणी प्रवरदेहविभा१ भरहारिणी ॥ १॥ अमृतपूर्णकमण्डलधारिणी त्रिदशदानवमानवसेविता । भगवती परमैव सरस्वती मम पुनातु सदा नयनाम्बुजे ॥ २॥ जनयति प्रथिताखिलवाङ्मयं१ गणधराननमण्डपनर्तकी । गुरुमुखाम्बुजखेलनहंसिका विजयते जगति श्रुतिदेवता ॥ ३॥ अमृतदीधितिबिम्बसमाननां त्रिजगतीजननिर्मितमाननाम् । नवरसामृतवीचि सरस्वतीं (नदी) प्रमुदितः प्रणमामि सरस्वतीम् ॥ ४॥ विकचकेतकपत्रविलोचने विहितसंस्कृतदुष्कृतमोचने५। धवलपक्षविहङ्गमलाञ्छने जय सरस्वति पूरितवाञ्छने ॥ ५॥ भवदनुग्रहलेशतरङ्गिताः तदुचितं प्रवदन्ति विपश्चितः । नृपसभासु यतः कमलाबला- कुचकलाकलितानि वितन्वते ॥ ६॥ गतधनापि हि त्वदनुग्रहात् कलितकोमलवाक्यसुधोर्मयः । चकितबालकुरङ्गःविलोचना२- जनमनांसि३ हरन्तितरां नराः ॥ ७॥ ३ युवतिजनमनांसीत्यर्थः । करसरोरुहखेलनचञ्चला तव विभाति वरा जपमालिका । श्रुतपयोनिधिमध्यविकस्वरो- ज्ज्वल५तरङ्गःकलाग्रहसङ्ग्रहा ॥ ८॥ द्विरद-केसरि-मारि-भुजङ्गम- ज्वलन-तस्कर-राज७-रुजां भयम् । तव गुणावलिगानतरङ्गिणां न भविनां८- भवति श्रुतिदेवते ॥ ९॥ ॐ ह्रां क्लीं क्रूं ततः श्रीं तदनु हसकलां ह्रीमथो ऐं नमोऽन्ते लक्षं सख्यं जपन् (योऽ)? नमकरविधिना सत्तपा ब्रह्मचारी । निर्षान्तं (निष्क्रान्तं ?) चन्द्रविम्बात्कलयति मनसा त्वाम्बुजे१ चन्द्रकाभां सत्यर्थं ३ब्रह्मकुण्डे विहितघृठहति(घृतहुतिः?) स्यादृशां (सिम?) विद्वान् ॥ १०॥ रे रे लक्षण-काव्य-नाटक-कथा-चम्प्पूसमालोकने क्वायासं वितनोषि बालिश मुधा किं नम्र६वक्याप्युजः । भक्त्याराधय मन्त्रराजमहसानेनानिश७ भारतीं तेन त्वं कवितावितानसविताऽद्वैतप्रबुद्धायसे ॥ ११॥ चञ्चच्चन्द्रमुखी प्रसिद्धमहिमा स्वच्छन्दराज्यप्रदाऽ- नायासेन सुरासुरैर्नरगणै१०रभ्यर्चिता भारती११। देवी सत्कृतवैभवामलगुणा स्वच्छाङ्गरागद्युतिः सा मां पातु सरस्वती१२ भगवती त्रैलोक्यसञ्जीवनी ॥ १२॥ स्तवनमेतदनेकगुणान्वितं पठति यो १३भविकं ??? १४। स सहसा मधुरैर्वचनामृतै- र्नृपगणानपि रञ्जयति स्फुटम् ॥ १३॥ इति श्रीअनुभूतिस्वरूपाचार्यकृतं सरस्वतीस्तोत्रं सम्पूर्णम् ॥ अनुभूतिस्वरूपाचार्यः प्रसिद्ध-सारस्वतव्याकरणकर्ता, तथा अद्वैते प्रकटार्थविवरणादिबहुव्याख्याग्रन्थकर्ता च । तं तत्कृतीश्चाधिकृत्य मया भाण्डारकर-प्राच्यविद्यासंशोधन-संस्थापत्रिकाया रजतोत्सवसञ्चिकायां (ABORI. Silver Jubilee Vol 1949, pp.352 to 368), संस्कृतादिमातृकाबृहत्सूच्यां प्रथमभागे (New Catalogus Catalgarum Vol I Revised edn pp. 208b, 209a) च विस्तरतो विचार्य लिखितम् । अत्र मुद्र्यमाणस्याचर्यस्य सरस्वतीस्तोत्रमितः पूर्वमज्ञातमिदं प्रथमतया यदृच्छया Please see scanned page for some details of the compositions and footnote. Encoded and proofread by Sunder Hattangadi
% Text title            : sarasvatIstotram by anubhUtisvarUpAchArya
% File name             : sarasvatIstotramanubhUti.itx
% itxtitle              : sarasvatIstotram (anubhUtisvarUpAchAryavirachitam)
% engtitle              : sarasvatIstotram anubhUtisvarUpAchArya
% Category              : devii, sarasvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : anubhUtisvarUpAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description/comments  : from Malayamaruta 4 pages 1-4
% Indexextra            : (Scan)
% Latest update         : August 18, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org