% Text title : Sarasvati Stuti 2 % File name : sarasvatIstutiH2.itx % Category : devii, sarasvatI, devI % Location : doc\_devii % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Latest update : September 29, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sarasvati Stuti 2 ..}## \itxtitle{.. sarasvatIstutiH 2 ..}##\endtitles ## o~NkAra AripsitakAryasiddherbuddheH prachArAya paraH prakAraH | nirdhUtatattadviShayapramAdaH shrIshAradAyA jayati prasAdaH || 1|| hrIteva yAM vIkShya mukhe murAreruraHsthitA shrIrbhramate jagatsu | sarasvatI sA svata eva tuShTyA vichArahetoshchiramAvirAstAm || 2|| aishvaryabIjaM parameshvarasya vishvaikakartustamasAM vighAti | vAgdaivataM vA~NmanasAtigaM tat paraM maho me sphuratAM purastAt || 3|| hrIte ivA.astAM vibhavena yasyA ichChAkriye nityamanupravR^itte | tattatsvarUpapratipattihetuH sA j~nAnashaktirmayi sannidhattAm || 4|| o~NkAra evAbhita AttashaktiryadbIjamantardhR^itivadvibhAti | udbhidya chitte svarasena siktA sA vAglatA me phalatAda.abhIShTam || 5|| sarvaH prapa~nchastrijagadvidhAturvinA yadAbhAsama.asannivA.aste | sArasvataM tatparamaM maho me hR^idvyomagaM santamasaM hinastu || 6|| rakShAtirUkShA bhramarAkShasebhyaH shikShAdhigantuM paramArthatattvam | bhikShAparAnandamayIha sAkShAtsA khyAtimAyAtu sarasvatI me || 7|| svachChIkR^ite yachcharaNAbjareNuvimarshanairhR^inmukure vibhAti | satsammukhInaM khalu sarvatattvaM sarasvatI shAshvatamAvirAstAm || 8|| taistairanekaiH kavitA sakhelama.anelamUkairapi yatprapadye | tadvaibhavaM yatsurasasya saiShA vAgdevatA darshayatAdvimarshAn || 9|| nashyanti yad.hdhyAnavashAdavidyA vidyA.anavadyA pratibhAti sadyaH | uddyotayantI hR^idayaM madIyaM sarasvatI shAshvatamAvirAstAm || 10|| (1)mastUpamA vastusvadhA kimastu sachetasAM charvitayadrasAnAm | sarasvatI sA svarasArpaNena svatashchiraM tarpayatAM giraM me || 11|| o~NkArayugmaM vR^itivadbahistadyasyA hi mAyAdvitayaM tathAntaH | vAgdevatA sA phalatAdabhIShTaM saMsevitA kalpalatA budhAnAm || 12|| sanmAnasAbjasthitira.akShamAlAvidyAsudhAkumbhavipa~nchipANiH | chandrAvataMsA.avatu haMsayAnA mUrtApyamUrtA cha sarasvatI naH || 13|| vAchyAni sAkShAdiha vAchakeShu sa~NketayantImabhidhAnavR^ittim | bibharti yA pustakasatsvarUpAM punAtu sA vA~NmayadevatA.asmAn || 14|| prayojanAdrUDhivashAchcha loke dvistattvatArAH parivartayantI | yA lakShaNAM dhArayate.akShamAlAmipAda(2)haM naumi sarasvatIM tAm || 15|| padairasa~Nketama.alakShyamevaM saMvya~njayantIM kimapi svareNa | ##Footnote ## 1 maNDaM dadhibhavaM mastvityamaraH | 2 da.asau pAtu sarasvatI naH ityapi pAThaH | yA vya~njanAmeva vipa~nchirUpAM bibharti tAM naumi girAmadhIshIm || 16|| shataiH shrutInAM pathibhirdhvanantIM gItArthasAropaniShadrahasyam | adhyAtmavidyAmiva vAdayantIM vINAM bhavenme sharaNAya vANI || 17|| yA sachchidAnandarasaikasAraM kare sudhAkumbhanibhAdvahantI | vishveshvaraM si~nchati saprapa~nchaM sarasvatI sA.a~nchatu me hR^idabjam || 18|| haMsaH sadA.anAhatanAdarUpAdudgatvaro yAM vahati svapakShaiH | vAgvAdinI sA nijapAdapadmadhUlIbharairbhUShayatAM mano me || 19|| brahmodayasthAnamanAdisiddhaM padmaM lasatkesarasaurabhADhyam | yasyA nivAsosti sarasvatI sA svataH srutaiH si~nchatu chidrasairmAm || 20|| medhAdayo yatparivArabhUtA brahmAdisevyA nijakAryasid.hdhyai | vishveshvarI sA svarasapravAhaiH sarasvatI si~nchatu hR^itsarojam || 21|| sa~njIvanArthaM jagatAM sudhAMshukalAM kirITe kalayA bibharti | hR^itAndhakArA karuNAkaTAkShaiH pratyakShalakShyA.astu sarasvatI sA || 22|| iti shrImadArAdhyatamarAjAnakA.a.anandakR^itaM sarasvatIstotram | ## Proofread by Aruna Narayanan narayanan.aruna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}