% Text title : Shri Sarasvati Stotram % File name : sarasvatistotramshrIdharasvAmi.itx % Category : devii, श्रीधरस्वामी, सरस्वती, स्तोत्र, षोडश % Location : doc\_devii % Author : Shridharaswami % Proofread by : Manish Gavkar % Description/comments : shrIdharasvAmI stotraratnamAlikA % Latest update : February 11, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Sarasvati Stotram ..}## \itxtitle{.. shrIsarasvatistotram ..}##\endtitles ## (शिखरिणीवृत्तम्) लसे देवि! स्तोतुं तव विविधवैचित्र्यसुकृतिं परं त्वेषा बुद्धिस्तव विमलशक्त्या न कलिता । सुवाग्धीधात्री! त्वद्घटितसुकृपापाङ्गनिरता यदि स्याद्धे मातः! स्तुतिरिति तदानीं घटयति ॥ 1॥ मतिर्मे वाणी वा भगवति! तवांशौ सुविमले! महाब्धिस्तारङ्गैः स्फुटमसि तथा त्वञ्च सकलैः । भवत्प्रज्ञैकत्वं स्फुटतरविकास वितनुते यदा बुद्धौ देवि! स्तुतिरिति तदानीं घटयति ॥ 2॥ अविद्यायाः कार्यं कलुषयति मद्बुद्धिमभये! न तस्यां हे देवि! स्फुटतरविभानं तव खलु । अपाकृत्य त्वं हे जननि! यदि तां भासि विमला यदा नैवाज्ञानं स्तुतिरिति तदानीं घटयति ॥ 3॥ अविद्याया चैवं मम तनुरियं वा तनुरहं अनेकाकारैर्वा जगदिदमहो मोहयति माम् । मनःकालुष्यं हे जननि! न च शक्यं कथयितुं यदा शुद्धो बुद्धः स्तुतिरिति तदानीं घटयति ॥ 4॥ भयं चिन्ता दुःखं मम मतिमतिर्भ्रामयति यत् द्रुतं त्वं प्रीत्या हे जननि! तव दिव्यामृतकरैः । निजं मामालिङ्ग्य त्वयि सुखनिधौ स्थापयसि चे\- दहं स्वान्तः शान्तः स्तुतिरिति तदानीं घटयति ॥ 5॥ अयि! त्वद्वाण्या मां भगवति! दयापूर्णनयने! किल त्वं ब्रह्मासि त्वयि किमपि नो भेदभरितम् । यदैवं हे देवि! ह्युपदिशसि मामर्भकधिया यदाहं मुक्तः स्यां स्तुतिरिति तदानीं घटयति ॥ 6॥ भवादुद्धर्त्रीं त्वां शरणमहमेवं गत इतो भवाब्धेः पारं मां यदि नयसि वात्सल्यभरिते! | कृतं युक्तं मन्ये तदिह खलु चिह्नं तव शुभे! (तव शिवे!) यदा त्वत्त्रातोऽहं स्तुतिरिति तदानीं घटयति ॥ 7॥ जनन्यां प्रीतिर्या भवति किल बालस्य तु यथा न जानासि त्वं हे जननि! तव माता नहि यतः । अहो क्रोशन्तं मां प्रियनिजतनूजं न वहसे यदा शान्तो मातः! स्तुतिरिति तदानीं घटयति ॥ 8॥ पृथिव्यां या माता वसति शिशुभिर्या परिवृता रुषा पश्यन्त्येनान् रुदत इति सा नैति वहति । तथा त्वं नैवासि! ह्यमितकरुणापाङ्गनिभृता यदा जाने मातः! स्तुतिरिति तदानीं घटयति ॥ 9॥ मदुक्तैर्दुर्वाक्यैरपि तु घनदोषैर्मुनिनुते प्रमादात्त्वं क्रुद्धा यदि न दयया लालयसि माम् । अहं बालस्तावन्मदनुसरणं न त्वयि तथा यदा ज्ञास्ये मातः! स्तुतिरिति तदानीं घटयति ॥ 10॥ समाधातुं मां त्वं यदि न च विजानासि शुभदे! ब्रुवेऽहं त्वां मातः! श्रवणसुलभोपायमुचितम् । गृहीत्वा त्वद्वीणां ह्यतिमधुरकण्ठेन सदये समाधेह्यन्तर्मां स्तुतिरिति तदानीं घटयति ॥ 11॥ जगन्मातः स्तोतुं भवति किल को वा मतियुतः (भवति खलु) कृपापाङ्गो न स्याद्यदि मयि ततस्त्वं कुरु कृपाम् । अहं याचे मातर्मदभिलषिता पूरितधिया यदा सर्वज्ञोऽस्मि स्तुतिरिति तदानीं घटयति ॥ 12॥ जगत्सत्यं नो वा भवति न च को वाऽस्य विषयः इमौ कौ जीवेशौ जगदिदमनीशं किल न वा । इयं माया कस्मात्प्रभवति च भिन्नोत न च वा न जाने हे मातः! स्तुतिरिति तदानीं घटयति ॥ 13॥ (न जाने मां शाधि) मुमुक्षूणां मुक्त्यै त्वमिह खलु नान्योऽस्त्यघहरे! प्रसिद्धं तद्यस्माज्जननि! वद कं यामि शरणम् । असौ कोऽपि ब्रह्मा हरिरपि शिवाद्याः सुरगणाः निजब्रह्मैक्यार्थं जननि! तव भक्तिं विदधते ॥ 14॥ (शार्दूलविक्रीडितवृत्तम्) अज्ञानां प्रतिभासि हे श्रुतिनुते! मायेति मोहप्रदा सुज्ञानां प्रतिभासि सुष्टु चरतां ब्रह्मेति मोक्षप्रदा । ब्रह्मैकं तव दिव्यरूपममलं स्वानन्दमात्रं शिवं मन्ये नित्यमपारसंसृतिभयात्परं नयस्वाधुना ॥ 15॥ (मालिनीवृत्तम्) जयतु जयतु नित्यं शारदा वेदमाता जयतु जयतु देवी ज्ञानदा मोक्षदा च । जयतु जयतु या श्रीस्सर्वदेवैरुपास्या जयतु जयतु नित्यं भारती चित्स्वरूपा ॥ 16॥ य इदं पठति स्तोत्रं नित्यं भक्त्यानुपावनम् । सरस्वतीप्रसादेन विद्यावान् सम्भवेद्ध्रुवम् ॥ इति श्रीसमर्थरामदासानुगृहितरामपदकञ्जभृङ्गायमान श्रीमत्परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामिना विरचितं श्रीसरस्वतीस्तोत्रं सम्पूर्णम् । शारदा नवरात्री \- रचनास्थानं \- सिरसि संवत्सरः \- 1942 ## Proofread by Manish Gavkar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}