सरस्वत्यष्टकम्

सरस्वत्यष्टकम्

श्रीगणेशाय नमः । शतानीक उवाच । महामते महाप्राज्ञ सर्वशास्त्रविशारद । अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम ॥ १॥ मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन् । परं पदमवाप्नोति तन्मे ब्रूहि महामुने ॥ २॥ शौनक उवाच । इदमेव महाराज पृष्टवांस्ते पितामहः । भीष्मं धर्मविदां पृष्ठेदं धर्मपुत्रो युधिष्ठिरः ॥ ३॥ युधिष्ठिर उवाच । पितामह महाप्राज्ञ सर्वशास्त्रविशारद । बृहस्पतिस्तुता देवी वागीशाय महात्मने । आत्मानं दर्शयामास सूर्य कोटिसमप्रभम् ॥ ४॥ सरस्वत्युवाच । वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते । बृहस्पतिरुवाच । यदि मे वरदा देवि दिव्यज्ञानं प्रयच्छ मे ॥ ५॥ देव्युवाच । हन्त ते निर्मलं ज्ञानं कुमतिध्वंसकारकम् । स्तोत्रेणानेन ये भक्त्या मां स्तुवन्ति मनीषिणः ॥ ६॥ बृहस्पतिरुवाच । लभते परमं ज्ञानं यत्सुरैरपि दुर्लभम् । प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ७॥ सरस्वत्युवाच । त्रिसन्ध्यं प्रयतो नित्यं पठेदष्टकमुत्तमम् । तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ ८॥ इति श्रीपद्मपुराणे दिव्यज्ञानप्रदायकं सरस्वत्यष्टकस्तोत्रं सम्पूर्णम् ॥ Proofread by Nat Natarajan, NA
% Text title            : sarasvatyaShTakam 1
% File name             : sarasvatyaShTakam.itx
% itxtitle              : sarasvatyaShTakam 1 (padmapurANAntargatam mahAmate mahAprAjna)
% engtitle              : sarasvatyaShTakam 1
% Category              : aShTaka, devii, sarasvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Nat Natarajan nat.natarajan at gmail.com
% Proofread by          : Nat Natarajan nat.natarajan at gmail.com, NA
% Description-comments  : From Brihatstotraratnakara with 408 stotras
% Source                : padmapurANa
% Latest update         : June 5, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org