% Text title : Sarasvati Ashtakam 3 % File name : sarasvatyaShTakam3.itx % Category : devii, aShTaka, sarasvatI % Location : doc\_devii % Author : rAmachandrakavi % Proofread by : Rajesh Thyagarajan % Description/comments : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal % Latest update : May 10, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sarasvati Ashtakam ..}## \itxtitle{.. sarasvatyaShTakam ..}##\endtitles ## \- \- \- \- \- \- \- वदना सौवर्णपद्मासनी यैषा रक्तकुशेशयाभचरणा सौवर्णदेहोज्ज्वला । यस्या वक्षसि कुम्भिकुम्भसदृशौ पीनावुभौ हि स्तनौ वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ 1॥ या देवी सुरनाथवन्द्यचरणा सौन्दर्यभाग्याधिका ब्राह्मे वक्षसि सर्वदा स्थितवती श्वेताम्बरं बिभ्रती । गायन्ती पिकनादजित्कलरवं कौतूहलाद् देवता वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ 2॥ या देवी परमार्थदा मुनिमनोध्यानैकरूपास्पदा या बिम्बाधरशोभमानवदना या मीननेत्रा परा । या भृङ्गालिसमालका सुतिलकैर्या शोभमानालिका वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ 3॥ यस्याः कण्ठसमानरूपभरणे शङ्खोऽपि नैवार्हति यस्याः स्मेरसमानकान्तिसदृशा नैवाभवञ्चन्द्रिका । यस्या बिम्बफलं न साम्यमुदभूद् रक्तोष्ठकान्त्यार्हिकीं (?) वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ 4॥ वासः श्वेततरं विभाति तिलकं फाले शरीरेऽपि च नासाग्रे कनकाक्तमौक्तिकवरं कण्ठे शुभा मालिका । यस्याश्चित्रतरं विभाति भुजयोः केयूरयुग्मं ज्वलद् वाणी मे वद ने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ 5॥ पादौ पद्मजितौ फणीन्द्रसदृशौ बाहू शरीरं लता यस्याः शोभितकुम्भिकुम्भसदृशौ पृष्ठावुभावंसतः । यस्याः पादाङ्गुल्यः प्रविरलतराः कीरवक्त्रप्रकाशा (?) वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ 6॥ या देवी सकलप्रजासु नियतं वाग्रूपधारी स्थिता या देवैरपि वन्द्यमानचरणा स्वाहास्वधारूपधृक् । यस्याः किं च कटाक्षपातनकृतौ सर्वे जनाः श्रीयुता वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ 7॥ यां देवीं मुनयो वदन्ति परमं तद् ब्रह्मरूपं शिवं विद्वांसोऽपि सरस्वतीमिति च यां भक्ताश्च गौरीमिति । राजानो बहुद्रव्ययुक्तमनुजा वक्ष्यन्ति यां सिन्धुजां वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ 8॥ इदमष्टकमादरेण यः पठेल्लभते वाञ्छितमर्थमुत्तमम् । स भजते कवितामधिकं यशः प्रभवते सकलप्रजाधिकः ॥ 9॥ कविना रामचन्द्रेण रचितं चेदमष्टकम् । मूलाण्डवासिना देव्या भारत्याः स्तवमुत्तमम् ॥ 10॥ अस्मिन् स्तवे सरस्वत्याः श्लोकैरष्टभिरादृते । अबद्धा ये च ते गोप्याः सरस्वत्या कवीश्वरैः ॥ 11॥ इति रामचन्द्रकविकृतं श्रीसरस्वत्यष्टकं सम्पूर्णम् । स्तोत्रसमुच्चयः 2 (97) ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}