श्रीसरस्वत्यष्टोत्तरशतनामावलिः ३

श्रीसरस्वत्यष्टोत्तरशतनामावलिः ३

चतुर्भुजां महादेवीं वाणीं सर्वाङ्गसुन्दरीम् । श्वेतमाल्याम्बरधरां श्वेतगन्धानुलेपनाम् ॥ प्रणवासनमारूढां तदर्थत्वेन निश्चिताम् । सितेन दर्पणाभेण वस्त्रेणोपरिभूषीताम् । शब्दब्रह्मात्मिकां देवीं शरच्चन्द्रनिभाननाम् ॥ अङ्कुशं चाक्षसूत्रं च पाशं वीणां च धारिणीम् । मुक्ताहारसमायुकां देवीं ध्यायेत् चतुर्भुजाम् ॥ ॐ वाग्देव्यै नमः । ॐ शारदायै नमः । ॐ मायायै नमः । ॐ नादरूपिण्यै नमः । ॐ यशस्विन्यै नमः । ॐ स्वाधीनवल्लभायै नमः । ॐ हाहाहूहूमुखस्तुत्यायै नमः । ॐ सर्वविद्याप्रदायिन्यै नमः । ॐ रञ्जिन्यै नमः । ॐ स्वस्तिकासनायै नमः । १० ॐ अज्ञानध्वान्तचन्द्रिकायै नमः । ॐ अधिविद्यादायिन्यै नमः । ॐ कम्बुकण्ठ्यै नमः । ॐ वीणागानप्रियायै नमः । ॐ शरणागतवत्सलायै नमः । ॐ श्रीसरस्वत्यै नमः । ॐ नीलकुन्दलायै नमः । ॐ वाण्यै नमः । ॐ सर्वपूज्यायै नमः । ॐ कृतकृत्यायै नमः । २० ॐ तत्त्वमय्यै नमः । ॐ नारदादिमुनिस्तुतायै नमः । ॐ राकेन्दुवदनायै नमः । ॐ यन्त्रात्मिकायै नमः । ॐ नलिनहस्तायै नमः । ॐ प्रियवादिन्यै नमः । ॐ जिह्वासिद्ध्यै नमः । ॐ हंसवाहिन्यै नमः । ॐ भक्तमनोहरायै नमः । ॐ दुर्गायै नमः । ३० ॐ कल्याण्यै नमः । ॐ चतुर्मुखप्रियायै नमः । ॐ ब्राह्म्यै नमः । ॐ भारत्यै नमः । ॐ अक्षरात्मिकायै नमः । ॐ अज्ञानध्वान्तदीपिकायै नमः । ॐ बालारूपिण्यै नमः । ॐ देव्यै नमः । ॐ लीलाशुकप्रियायै नमः । ॐ दुकूलवसनधारिण्यै नमः । ४० ॐ क्षीराब्धितनयायै नमः । ॐ मत्तमातङ्गगामिन्यै नमः । ॐ वीणागानविलोलुपायै नमः । ॐ पद्महस्तायै नमः । ॐ रणत्किङ्किणिमेखलायै नमः । ॐ त्रिलोचनायै नमः । ॐ अङ्कुशाक्षसूत्रधारिण्यै नमः । ॐ मुक्ताहारविभूषितायै नमः । ॐ मुक्तामण्यङ्कितचारुनासायै नमः । ॐ रत्नवलयभूषितायै नमः । ५० ॐ कोटिसूर्यप्रकाशिन्यै नमः । ॐ विधिमानसहंसिकायै नमः । ॐ साधुरूपिण्यै नमः । ॐ सर्वशास्त्रार्थवादिन्यै नमः । ॐ सहस्रदलमध्यस्थायै नमः । ॐ सर्वतोमुख्यै नमः । ॐ सर्वचैतन्यरूपिण्यै नमः । ॐ सत्यज्ञानप्रबोधिन्यै नमः । ॐ विप्रवाक्स्वरूपिण्यै नमः । ॐ वासवार्चितायै नमः । ६० ॐ शुभ्रवस्त्रोत्तरीयायै नमः । ॐ विरिञ्चिपत्न्यै नमः । ॐ तुषारकिरणाभायै नमः । ॐ भावाभावविवर्जितायै नमः । ॐ वदनाम्बुजैकनिलयायै नमः । ॐ मुक्तिरूपिण्यै नमः । ॐ गजारूढायै नमः । ॐ वेदनुताय नमः । ॐ सर्वलोकसुपूजितायै नमः । ॐ भाषारूपायै नमः । ७० ॐ भक्तिदायिन्यै नमः । ॐ मीनलोचनायै नमः । ॐ सर्वशक्तिसमन्वितायै नमः । ॐ अतिमृदुलपदाम्बुजायै नमः । ॐ विद्याधर्यै नमः । ॐ जगन्मोहिन्यै नमः । ॐ रमायै नमः । ॐ हरिप्रियायै नमः । ॐ विमलायै नमः । ॐ पुस्तकभृते नमः । ८० ॐ नारायण्यै नमः । ॐ मङ्गलप्रदायै नमः । ॐ अश्वलक्ष्म्यै नमः । ॐ धान्यलक्ष्म्यै नमः । ॐ राजलक्ष्म्यै नमः । ॐ गजलक्ष्म्यै नमः । ॐ मोक्षलक्ष्म्यै नमः । ॐ सन्तानलक्ष्म्यै नमः । ॐ जयलक्ष्म्यै नमः । ॐ खड्गलक्ष्म्यै नमः । ९० ॐ कारुण्यलक्ष्म्यै नमः । ॐ सौम्यलक्ष्म्यै नमः । ॐ भद्रकाल्यै नमः । ॐ चण्डिकायै नमः । ॐ शाम्भव्यै नमः । ॐ सिंहवाहिन्यै नमः । ॐ सुभद्रायै नमः । ॐ महिषासुरमर्दिन्यै नमः । ॐ अष्टैश्वर्यप्रदायिन्यै नमः । ॐ हिमवत्पुत्रिकायै नमः । १०० ॐ महाराज्ञै नमः । ॐ त्रिपुरसुन्दर्यै नमः । ॐ पाशाङ्कुशधारिण्यै नमः । ॐ श्वेतपद्मासनायै नमः । ॐ चाम्पेयकुसुमप्रियायै नमः । ॐ वनदुर्गायै नमः । ॐ राजराजेश्वर्यै नमः । ॐ श्रीदुर्गालक्ष्मीसहित- महासरस्वत्यै नमः । १०८ इति श्रीसरस्वत्यष्टोत्तरनामावलिः समाप्ता । Encoded and proofread by Ajit Krishnan ajit.krishnan at gmail.com
% Text title            : sarasvatyaShTottarashatanAmAvalI 3
% File name             : sarasvatyaShTottarashatanAmAvalI3.itx
% itxtitle              : sarasvatyaShTottarashatanAmAvaliH 3
% engtitle              : sarasvatyaShTottarashatanAmAvalI 3
% Category              : aShTottarashatanAmAvalI, devii, sarasvatI, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ajit Krishnan ajit.krishnan at gmail.com
% Proofread by          : Ajit Krishnan ajit.krishnan at gmail.com
% Latest update         : May 6, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org