श्री शाकम्भरीध्यानम्

श्री शाकम्भरीध्यानम्

ध्यानम् । शान्ता शारदचन्द्रसुन्दरमुखी शाल्यन्नभोज्यप्रिया शाकैः पालितविष्टपा शतदृशा शाकोल्लसद्विग्रहा । श्यामाङ्गी शरणागतार्तिशमनी शक्रादिभिः शंसिता शङ्कर्यष्टफलप्रदा भगवती शाकम्भरी पातु माम् ॥ १॥ शूलं पाशकपालचापकुलिशान्बाणान्सृणिं खेटकां शङ्कं चक्रगदाहिखड्गमभयं खट्वाङ्गदण्डान्धराम् । वर्षाभाववशाद्धतान्मुनिगणान्शाकेन या रक्षति लोकानां जननीं महेशदयितां तां नौमि शाकम्भरीम् ॥ २॥ सौवर्णसिंहासनसंस्थितां शिवां त्रिलोचना चन्द्रकलावतंसिकाम् । शूलं कपालं निजवामहस्तयोस्तदन्ययोः खड्गमभीतिमुद्रिकाम् ॥ ३॥ पाण्योर्दधानां मणिभूषणाज्ज्वलां सुवाससं माल्यविलेपनाञ्चिताम् । प्रसन्नावक्त्रां परदेवता मुदा ध्यायामि भक्त्या वनशङ्करीं हृदि ॥ ४॥ खड्गं घण्टां त्रिशूलं लिपिविशदतरं बिभ्रतीं दक्ष हस्तैः पात्रं शीर्षं सुखेटं डमरुकमनिशं वामहस्तैस्त्रिनेत्राम् । सिंहस्थां तारहारां गदमणिमुकुटां द्योतयन्तीं प्रसन्नां वन्दे पूर्णेन्दुबिम्बां प्रतिरुचिरमुखीं शङ्करीं शंकरेष्टाम् ॥ ५॥ शूलं खड्गं च डमरुं दधानामभयप्रदम् । सिंहासनस्थां ध्यायामि देवी शाकम्भरीमहम् ॥ ६॥ ॐ शताक्श्यै नमः । ॐ शाकम्भर्यै नमः । ॐ वनश्ङ्करी नमः ॥
% Text title            : shAkambharI dhyAnaM
% File name             : shAkambharIdhyAnam.itx
% itxtitle              : shAkambharIdhyAnam
% engtitle              : shAkambharI dhyAnaM
% Category              : devii, shAkambharI, dhyAnam, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : shAkambharI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Information)
% Latest update         : August 18, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org