श्रीशाकम्भर्यष्टकम्

श्रीशाकम्भर्यष्टकम्

शक्तिः शाम्भवविश्वरूपमहिमा माङ्गल्यमुक्तामणि- र्घण्टा शूलमसिं लिपिं च दधतीं दक्षैश्चतुर्भिः करैः । वामैर्बाहुभिरर्घ्यशेषभरितं पात्रं च शीर्षं तथा चक्रं खेटकमन्धकारिदयिता त्रैलोक्यमाता शिवा ॥ १॥ देवी दिव्यसरोजपादयुगले मञ्जुक्वणन्नूपुरा सिंहारूढकलेवरा भगवती व्याघ्राम्बरावेष्टिता । वैडूर्यादिमहार्घरत्नविलसन्नक्षत्रमालोज्ज्वला वाग्देवी विषमेक्षणा शशिमुखी त्रैलोक्यमाता शिवा ॥ २॥ ब्रह्माणी च कपालिनी सुयुवती रौद्री त्रिशूलान्विता नाना दैत्यनिबर्हिणी नृशरणा शङ्खासिखेटायुधा । भेरीशङ्खक्ष् मृदङ्गक्ष् घोषमुदिता शूलिप्रिया चेश्वरी माणिक्याढ्यकिरीटकान्तवदना त्रैलोक्यमाता शिवा ॥ ३॥ वन्दे देवि भवार्तिभञ्जनकरी भक्तप्रिया मोहिनी मायामोहमदान्धकारशमनी मत्प्राणसञ्जीवनी । यन्त्रं मन्त्रजपौ तपो भगवती माता पिता भ्रातृका विद्या बुद्धिधृती गतिश्च सकलत्रैलोक्यमाता शिवा ॥ ४॥ श्रीमातस्त्रिपुरे त्वमब्जनिलया स्वर्गादिलोकान्तरे पाताले जलवाहिनी त्रिपथगा लोकत्रये शङ्करी । त्वं चाराधकभाग्यसम्पदविनी श्रीमूर्ध्नि लिङ्गाङ्किता त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ५॥ श्रीदुर्गे भगिनीं त्रिलोकजननीं कल्पान्तरे डाकिनीं वीणापुस्तकधारिणीं गुणमणिं कस्तूरिकालेपनीम् । नानारत्नविभूषणां त्रिनयनां दिव्याम्बरावेष्टितां वन्दे त्वां भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ६॥ नैरृत्यां दिशि पत्रतीर्थममलं मूर्तित्रये वासिनीं साम्मुख्या च हरिद्रतीर्थमनघं वाप्यां च तैलोदकम् । गङ्गादित्रयसङ्गमे सकुतुकं पीतोदके पावने त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ७॥ द्वारे तिष्ठति वक्रतुण्डगणपः क्षेत्रस्य पालस्ततः शक्रेड्या च सरस्वती वहति सा भक्तिप्रिया वाहिनी । मध्ये श्रीतिलकाभिधं तव वनं शाकम्भरी चिन्मयी त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ८॥ शाकम्भर्यष्टकमिदं यः पठेत्प्रयतः पुमान् । स सर्वपापविनिर्मुक्तः सायुज्यं पदमाप्नुयात् ॥ ९॥ इति श्रीमच्छङ्कराचार्यविरचितं शाकम्भर्यष्टकं सम्पूर्णम् ॥ Proofread by Sunder Hattangadi, NA
% Text title            : shAkambharyaShTakam
% File name             : shAkambharyaShTakam.itx
% itxtitle              : shAkambharyaShTakam (shaNkarAchAryavirachitam)
% engtitle              : shAkambharyaShTakam
% Category              : devii, dashamahAvidyA, aShTaka, shankarAchArya, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Prakash Ketkar
% Proofread by          : Prakash Ketkar, Sunder Hattangadi, NA
% Indexextra            : (Audio-Video)
% Acknowledge-Permission: http://ioustotra.blogspot.com
% Latest update         : August 5, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org