श्रीशान्तादुर्गास्तोत्रम्

श्रीशान्तादुर्गास्तोत्रम्

शान्तादुर्गे महादेवी मङ्गेशप्राणवल्लभे । सरस्वतीस्वरूपासि विद्याभिक्षां प्रदेहि मे ॥ १॥ आदिमाये महामाये शान्तादुर्गे नमोऽस्तु ते । महालक्ष्मीस्त्वमेवासी सम्पद्भिक्षां प्रदेहि मे ॥ २॥ जननी सर्वलोकानां शान्तादुर्गे नमोऽस्तु ते । मङ्गले सुतवात्सल्ये पुत्रभिक्षां प्रदेहि मे ॥ ३॥ महाकालीस्वरूपासी शान्तादुर्गे नमोऽस्तु ते । सर्वशत्रुविनाशेन यशोभिक्षां प्रदेहि मे ॥ ४॥ विघ्नराजस्वरूपा त्वं शान्तादुर्गे नमोऽस्तु ते । कार्यसिद्धिस्त्वदायत्ता सिद्धिभिक्षां प्रदेहि मे ॥ ५॥ सौभाग्यदायिनी देवी शान्तादुर्गे नमोऽस्तु ते । अष्टसिद्धिस्वरूपासि भाग्यभिक्षां प्रदेहि मे ॥ ६॥ आदिशक्तिस्त्वमेवासी शान्तादुर्गे नमोऽस्तु ते । त्वत्पादभक्तिपूजार्थं आयुर्भिक्षां प्रदेहि मे ॥ ७॥ पाशाङ्कुशधरादेवी शान्तादुर्गे नमोऽस्तु ते । त्वया हरीहरौ शान्तौ शान्तिभिक्षां प्रदेहि मे ॥ ८॥ कैवल्यवासिनी देवी शान्तादुर्गे नमोऽस्तु ते । केवलानन्दरूपासी मोक्षभिक्षां प्रदेहि मे ॥ ९॥ जगदम्ब मेदालम्बे शान्तादुर्गे नमोऽस्तु ते । सुतो गजाननस्तेषां दयाभिक्षां प्रदेहि मे ॥ १०॥ इति श्रीगजाननशास्त्री गायतोण्डे विरचितं श्रीशान्तादुर्गास्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Shantadurga Stotram
% File name             : shAntAdurgAstotram.itx
% itxtitle              : shAntAdurgAstotram (shAntAdurge mahAdevI)
% engtitle              : shAntAdurgAstotram
% Category              : devii, devI, durgA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Author                : gajAnanashAstrI gAyatoNDe
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Latest update         : December 13, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org