शान्तिप्रार्थना

शान्तिप्रार्थना

माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत् । अनिराकरणं मेऽस्तु अनिराकरणं मम ॥ १॥ स्वाविद्यैकनिबद्धोऽकरवं कर्माणि मुह्यमानः सन् । दैवाद्विधूतबन्धः स्वात्मज्ञानान्मुनिः स्यां वा ॥ २॥ मायावशेन सुप्तो मध्येऽपश्यं सहस्रशः स्वप्नान् । देशिकवचः प्रबुद्धो दीव्येयं मोदवारिधौ किं वा ॥ ३॥ जनिविपरीतक्रमतो बुद्‍ध्या प्रविलाप्य पञ्चभूतानि । परिशिष्टमात्मतत्त्वं पश्येयं वा मुनिः शान्तः ॥ ४॥ जगदखिलमिदमसारं मायिकमेवेति मनसि मननेन । पर्यटनपाटिताशः प्रगलितमदमत्सरः स्यां वा ॥ ५॥ त्वमहमभिमानविहीनो मोदितनानाजनाचारः । बालाचरितः स्यां वा विमलसुखाम्भोनिधौ मग्नः ॥ ६॥ अवधूतकर्मजालो जडबधिरान्धोपमाचारः । आत्मारामो यतवागकुतश्चनवसतिरासीय ॥ ७॥ चपलं मनःकुरङ्गं चारु निगृह्णन्विमर्शवागुरया । निगमारण्यविहारश्रान्तं शान्तं विदध्यां वा ॥ ८॥ सन्त्यज्य शास्त्रवार्ताः संव्यवहारं च लौकिकं त्यक्त्वा । अन्तरनुसन्दधन्मनुं ते स्यां वा निष्कम्पदीपवद्योगी ॥ ९॥ जात्यभिमानविहीनो जन्तुषु सर्वत्र पूर्णतां पश्यन् । भूतं भावि च न विदन् निर्मृष्टाशेषविषयेहः ॥ १०॥ त्यजतश्च न सम्पन्नं नासम्पन्नं च वाञ्छतः क्वापि । तृप्तिमनुत्तमसीमां लब्धवतः किं लभेय पदम् ॥ ११॥ इति शान्तिप्रार्थना समाप्ता । Proofread by PSA Easwaran
% Text title            : shAntiprArthanA, A prayer for peace
% File name             : shAntiprArthanA.itx
% itxtitle              : shAntiprArthanA (bAlAsaparyAntargatam)
% engtitle              : shAntiprArthanA
% Category              : devii, devI, misc, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bAlAsaparyAntargatam
% Latest update         : June 3, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org