श्रीशारदाष्टकम्

श्रीशारदाष्टकम्

सकलनिगमसारे वेदवेदान्तवेद्ये प्रणतजनमनोज्ञे श‍ृङ्गपूर्वासचित्ते । निखिलसुकविगीते शङ्करास्याब्जहंसे त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ १॥ विधिवदननिवासे चारुचन्द्राभवक्त्रे सकलविबुधवन्द्ये सर्वलोकैकमान्ये । वचसि रुचिरशक्तेर्दानशीले ममाम्ब त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ २॥ निजशिशुसमवायानक्षरारम्भकार्ये प्रतिदिनमवलोक्य स्वच्छविद्या ददासि । विधिहरिहरमुख्यास्त्वत्प्रसादाज्जयन्ति त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ ३॥ कनककलशरम्ये दक्षिणाम्नायपीठे मणिगणयुतहारैर्भूषिता पट्टवस्त्रैः । गुरुवरकरपद्मेनार्चिता दिव्यमन्त्रैः त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ ४॥ करितुरगसुवाद्यैर्नृत्यसङ्गीतघोषैः परमगुरुवरेण्यैर्भक्तवृन्दैश्च युक्ता । निरुपमरथमध्ये दिव्यरूपा व्रजन्ती त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ ५॥ तव पदयुगलं हि प्रत्यहं प्राप्य भक्ताः भजननमनपूजा भक्तिभावैर्विधाय । सकलपुरुषकाम्यं प्राप्नुवन्तीह मात- र्त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ ६॥ प्रथमनमनयोग्यं शक्तियुक्तं गणेशं नतिरतबटुवृन्दाः पूजयन्ति प्रदोषे । तदनु निखिलकाम्यं वीक्ष्य तेभ्यो ददासि त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ ७॥ श्रुतिनिगदितयागान् कुर्वते श्रद्धदानाः बहुविधधनधान्यान्यर्पयन्त्यत्र केचित् । कथमहमतिदीनः शक्तिहीनो भजेयं त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ ८॥ इति श‍ृङ्गगिरिस्थस्य राष्ट्रियसंस्कृतसंस्थानान्तर्गतस्य राजीवगान्धीपरिसरस्य प्राचार्यैः आचार्यैः ए. पि. सच्चिदानन्द-उडुपवर्यैः विरचितं शारदाष्टकं सम्पूर्णम् । रचयिता ए. पि. सच्चिदानन्द उडुपवर्यः प्राचार्यः, राजीवगान्धीपरिसरः, श‍ृङ्गगिरिः गायनः आयुष्मान् चिन्मयभट्टः
% Text title            : Sharada Ashtaka 3
% File name             : shAradAShTakam3.itx
% itxtitle              : shAradAShTakam 3 (sachchidAnanda\-uDupavaryaiH virachitaM)
% engtitle              : shAradAShTakam 3
% Category              : devii, aShTaka, devI, sarasvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : Sachchidananda Udupa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Description/comments  : gAyanaH AyuShmAn chinmayabhaTTaH, saNkalanam AyuShmAn prajvala joshI
% Indexextra            : (Video)
% Acknowledge-Permission: www.sringeri.net
% Latest update         : November 20, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org