% Text title : shAradAchatuHShaShTiH % File name : shAradAchatuHShaShTiH.itx % Category : devii, सच्चिदानन्द-शिवाभिनव-नृसिंहभारती, देवी, सरस्वती % Location : doc\_devii % Author : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal % Proofread by : PSA Easwaran psawaswaran % Latest update : November 9, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Sharada Chatuhshashtih ..}## \itxtitle{.. shrIshAradAchatuHShaShTiH ..}##\endtitles ## अद्राक्षमव्याजकृपामपारां श्रीशारदाम्बाभिधया लसन्तीम् । श्रीशृङ्गपुर्यामधिचक्रमध्यमितः परं किं करणीयमस्ति ॥ 1॥ अद्राक्षमम्भोजभवस्य पुण्यपरम्परामाश्रितदिव्यमूर्तिम् । मालासुधाकुम्भलसत्कराब्जामितः परं किं करणीयमस्ति ॥ 2॥ अद्राक्षमानन्दपयोधिराकासुधाकराणामिव रम्यपङ्क्तिम् । विबोधमुद्रावरपुस्तकाढ्यामितः परं किं करणीयमस्ति ॥ 3॥ अद्राक्षमुत्तुङ्गतरङ्गतुङ्गातटान्तराजद्वरमन्दिरस्थाम् । शशाङ्कबालोज्ज्वलदिव्यमौलिमितः परं किं करणीयमस्ति ॥ 4॥ अद्राक्षमर्धेन्दुसमानफालां लावण्यसर्वस्वपयोधिवेलाम् । कीलालसम्भूतसमुत्थलोलामितः परं किं करणीयमस्ति ॥ 5॥ अद्राक्षमिन्दीवरतुल्यनेत्रां भ्रूवल्लिकानिर्जितकामचापाम् । तुङ्गानदीतीरविहारशीलामितः परं किं करणीयमस्ति ॥ 6॥ अद्राक्षमक्ष्णोर्जनिमर्थयुक्तां प्रकुर्वतीं स्वाङ्घ्रिनिरीक्षणेन । पयःप्रभूतप्रभवस्य जायामितः परं किं करणीयमस्ति ॥ 7॥ अद्राक्षमिक्षूदतरङ्गतुल्यां वाचं नतानां ददतीं जवेन । लोकेशवामाङ्कमहद्विभूषामितः परं किं करणीयमस्ति ॥ 8॥ अद्राक्षमास्येन्दुविलोकनेन विकासयन्तीं हृदयाम्बुजानि । प्रणम्रपङ्क्तेर्वचसां सवित्रीमितः परं किं करणीयमस्ति ॥ 9॥ अद्राक्षमज्ञानतमःप्रचण्डमार्ताण्डषण्डीकृतपादसेवाम् । अपारसच्चित्सुखरूपदेहामितः परं किं करणीयमस्ति ॥ 10॥ अद्राक्षमक्षीणदयारसार्द्रकटाक्षसंरक्षितलोकजालाम् । अजान्तरङ्गाम्बुजभानुरूपामितः परं किं करणीयमस्ति ॥ 11॥ अद्राक्षमद्याहमशेषलोकप्रवृत्तिसाक्ष्यात्मतया विभान्तीम् । गुप्त्यै प्रपञ्चस्य कृतावतारामितः परं किं करणीयमस्ति ॥ 12॥ अद्राक्षमत्यन्तविरक्तिभक्तिश्रद्धाप्रमुख्यैः सुगुणैः सुलभ्याम् । सुदुर्लभां तद्गुणवर्जितानामितः परं किं करणीयमस्ति ॥ 13॥ अद्राक्षमम्भोजभवाब्जनेत्रगिरीशमुख्यैः परिपूज्यमानाम् । वीणालसत्पाणिसरोजमध्यामितः परं किं करणीयमस्ति ॥ 14॥ अद्राक्षमङ्गच्छविनिर्जितेन्दुनीहारहारावलिदुग्धसिन्धुम् । सगर्भयन्तीमगजासनाथमितः परं किं करणीयमस्ति ॥ 15॥ अद्राक्षमाद्यैर्वचसां समूहैरभिष्टुतां देवमुनीन्द्रसङ्खैः । अम्भोजमच्छं शुकमादधानामितः परं किं करणीयमस्ति ॥ 16॥ अद्राक्षमाद्यन्तविहीनशुद्धबुद्धस्वभावं परमप्रमेयम् । विबोधयन्तीं कृपया प्रणम्रानितः परं किं करणीयमस्ति ॥ 17॥ अद्राक्षमङ्कावहमङ्कवासमालोच्य वासं प्रतिहाय तत्र । चतुर्मुखास्याम्बुजवाससक्तामितः परं किं करणीयमस्ति ॥ 18॥ अद्राक्षमीशानरमेशपद्मभवादिरूपेण जगत्प्रवृत्तिम् । प्रकुर्वतीं शृङ्गमहीधरस्थामितः परं किं करणीयमस्ति ॥ 19॥ अद्राक्षमाम्नायशिरोवचांसि हृदाप्यलभ्यां जगदुर्हि यां ताम् । विचित्रमस्याः करुणाविशेषादितः परं किं करणीयमस्ति ॥ 20॥ अद्राक्षमायासविहीनसेवालवैरपि प्रीतहृदम्बुजाताम् । अशेषकल्याणगुणाभिरामामितः परं किं करणीयमस्ति ॥ 21॥ अद्राक्षमाकण्ठनतानुकम्पामक्षिप्रभानिर्जितमीनगर्वाम् । वाङ्माधुरीनिर्जितकेकिलोकामितः परं किं करणीयमस्ति ॥ 22॥ अद्राक्षमैश्वर्यमपारमाशु सम्प्रापयन्तीं पदनम्रलोकान् । दन्तच्छदाधःकृतपक्वबिम्बामितः परं किं करणीयमस्ति ॥ 23॥ अद्राक्षमानम्रजनानुतापवाराशिसंशोषणबाडवाग्निम् । तुङ्गानदीखेलनलोलचित्तामितः परं किं करणीयमस्ति ॥ 24॥ अद्राक्षमाधारसरोरुहस्थां पञ्चाननामस्थिकृतप्रतिष्ठाम् । मुद्गौदनासक्तमनोऽम्बुजातामितः परं किं करणीयमस्ति ॥ 25॥ अद्राक्षमष्टाङ्गहठादियोगनिबद्धभावैरनुचिन्त्यमानाम् । कष्टादिषड्वर्गविभेददक्षामितः परं किं करणीयमस्ति ॥ 26॥ अद्राक्षमर्कायुतभासमानामनाहताख्ये हृदयाब्जमध्ये । फालेऽहिशत्रोर्धनुषः सवर्णामितः परं किं करणीयमस्ति ॥ 27॥ अद्राक्षमिन्दोः सदृशीं शिरस्थसहस्रपत्रे कमले मनोज्ञे । त्रिकोणमध्ये वरदीपिकाभामितः परं किं करणीयमस्ति ॥ 28॥ अद्राक्षमम्बाङ्घ्रिसरोजयुग्ममवोचमप्यम्ब तवाभिधानम् । अश्रौषमंहोहरणं चरित्रमितः परं किं करणीयमस्ति ॥ 29॥ अद्राक्षमम्भोदतमःसमूहनीकाशकेशव्रजशोभमानाम् । कण्ठप्रभानिर्जितकम्बुगर्वामितः परं किं करणीयमस्ति ॥ 30॥ अद्राक्षमव्याजदयासमुद्रैर्नृसिंहभारत्यभिधैर्यतीन्द्रैः । मोदाच्चिरं पूजितपादपद्मामितः परं किं करणीयमस्ति ॥ 31॥ अद्राक्षमीशानपरावतारश्रीशङ्करार्यैर्वरचक्रराजे । प्रतिष्ठितां सर्वजगत्सवित्रीमितः परं किं करणीयमस्ति ॥ 32॥ अद्राक्षमत्यन्तविरक्तिमाशु विश्राणयन्तीं विषयेषु सुस्थाम् । शमादिषट्कं च विनम्रपङ्क्तेरितः परं किं करणीयमस्ति ॥ 33॥ अद्राक्षमात्मैक्यविबोधनेन संसारवाराकरमध्यमग्नान् । उत्तारयन्तीं करुणाकटाक्षैरितः परं किं करणीयमस्ति ॥ 34॥ अद्राक्षमश्वस्तननित्यवस्तुविवेकमत्यन्तमुमुक्षुतां च । सम्पादयन्तीं पदसन्नतानामितः परं किं करणीयमस्ति ॥ 35॥ अद्राक्षमाकाशनभस्वदग्निजलादिरूपाणि जगन्ति सृष्ट्वा । प्रविश्य तेषु प्रविभासमानामितः परं किं करणीयमस्ति ॥ 36॥ अद्राक्षमूरीकृतपारहंस्यैर्दूरीकृताङ्गप्रभवप्रसङ्गैः । विचार्यमाणां श्रुतिशीर्षवाग्भिरितः परं किं करणीयमस्ति ॥ 37॥ अद्राक्षमेनां हृदि मौनिवर्यैर्विशोषयद्भिर्विषयप्रवाहान् । साक्षात्कृतां पङ्कजजातकान्तामितः परं किं करणीयमस्ति ॥ 44॥ अद्राक्षमेतत्परिदृश्यमानं यद्दर्शनान्नीरसमेव विश्वम् । तां सच्चिदानन्दघनस्वरूपामितः परं किं करणीयमस्ति ॥ 39॥ अद्राक्षमापूर्णकलङ्कशून्यशीतांशुनीकाशमुखाम्बुजाताम् । कञ्जातसञ्जातमनोहरन्तीमितः परं किं करणीयमस्ति ॥ 40॥ अद्राक्षमाकर्णविशालनेत्रां रम्भासमानोरुयुगाभिरामाम् । नागेन्द्रकुम्भप्रतिमस्तनाढ्यामितः परं किं करणीयमस्ति ॥ 41॥ अद्राक्षमेनां जडजातजातोऽप्यनेकनानाविधविश्वकर्ता । यत्पाणिपद्मग्रहणादभूत्तामितः परं किं करणीयमस्ति ॥ 42॥ अद्राक्षमेनां कलिकल्मषघ्नीं यत्पादपद्मं दिननाथतुल्यम् । स्वध्यातृहृद्{}ध्वान्तनिवारणात्तामितः परं किं करणीयमस्ति ॥ 43॥ अद्राक्षमच्छाच्छपयोजसंस्थां शरन्निशानाथसदृक्षचेलाम् । नम्रालिजिह्वाग्रकृतप्रनृत्तामितः परं किं करणीयमस्ति ॥ 44॥ अद्राक्षमव्याहतशक्तिदात्रीं विनिग्रहानुग्रहयोः क्षणेन । अपीन्द्रलोकादिसमस्तसृष्ट्यामितः परं किं करणीयमस्ति ॥ 45॥ अद्राक्षमेनां महिषासुरस्य निशुम्भशुम्भासुरयोश्च हन्त्रीम् । अस्वप्नलोकावनबद्धदीक्षामितः परं किं करणीयमस्ति ॥ 46॥ अद्राक्षमालोक्य जनिं समृत्युं जातस्य हीत्यादि नयेन वव्रे । अजं पतिं या चतुरामहं तामितः परं किं करणीयमस्ति ॥ 47॥ अद्राक्षमेनां तरसैव नम्रान्कुल्यामिवायासलवं विनैव । संसारयन्तीं भववारिराशीमितः परं किं करणीयमस्ति ॥ 48॥ अद्राक्षमद्वैतविबोधनार्थं कण्ठेन कम्बोर्वचसा पिकस्य । मध्येन सिंह्या दधतीमभेदमितः परं किं करणीयमस्ति ॥ 49॥ अद्राक्षमेनां दयया जवेन प्रकुर्वतीं स्वाङ्घ्रिसरोजनम्रान् । सम्पन्नसार्वज्ञ्यसमस्तशक्तीनितः परं किं करणीयमस्ति ॥ 50॥ अद्राक्षमग्राह्यनिजस्वरूपां गूढामशेषे किल भूतवर्गे । ग्राह्यां सुखेनैव सुसूक्ष्मधीभिरितः परं किं करणीयमस्ति ॥ 51॥ अद्राक्षमक्षासुमनोविभिन्नसच्चित्सुखाकारतया गुरूक्त्या । अवापमानन्दमपायशून्यमितः परं किं करणीयमस्ति ॥ 52॥ अद्राक्षमेनां मुनिभिर्हि साहमहं च सेति व्यतिहारतो या । विभाव्यते तां त्रिजगत्सवित्रीमितः परं किं करणीयमस्ति ॥ 53॥ अद्राक्षमष्टादशसङ्ख्यविद्या वश्या यदङ्घ्र्यम्बुजलग्नबुद्धेः । तां सर्वविद्यामयदिव्यदेहामितः परं किं करणीयमस्ति ॥ 54॥ अद्राक्षमेनां परिहृत्य पञ्चकोशान्सुधीभिः परिचिन्त्यमानाम् । वेदान्तसिद्धान्तविचारशीलैरितः परं किं करणीयमस्ति ॥ 55॥ अद्राक्षमाधारगतत्रिकोणे सन्तप्तहेमप्रभलिङ्गरूपाम् । अनाहताख्येऽरुणलिङ्गरूपामितः परं किं करणीयमस्ति ॥ 56॥ अद्राक्षमब्जायुतकोटिशुक्ललिङ्गस्वरूपां कमले शिरःस्थे । वाणीमनोजन्मपरस्वरूपामितः परं किं करणीयमस्ति ॥ 57॥ अद्राक्षमेनां गृहदारपुत्रदेहेष्वहन्ताममते जहाति । यत्पादपाथोजविचिन्तनात्तामितः परं किं करणीयमस्ति ॥ 58॥ अद्राक्षमेनां हरिदन्तजालविख्यातपाण्डित्ययुता भवन्ति । यत्पादसंसक्तहृदो मुहुस्तामितः परं किं करणीयमस्ति ॥ 59॥ अद्राक्षमेनां मदवद्विवादिगर्वेभनिर्वापणपञ्चवक्त्राः । यत्पादपङ्केरुहपूजकास्तामितः परं किं करणीयमस्ति ॥ 60॥ अद्राक्षमेनामपि किम्पचानः सुरेन्द्रतुल्यः प्रभवेज्जवेन । यन्मन्त्रजापाद्दृढभक्तितस्तामितः परं किं करणीयमस्ति ॥ 61॥ अद्राक्षमम्लानसरोजमालाविभूषितोरःस्थलशीर्षभागाम् । अमर्त्यतेजःसमुदायरूपामितः परं किं करणीयमस्ति ॥ 62॥ अद्राक्षमङ्गप्रभवप्रभूतव्यथानभिज्ञैः परिचिन्त्यमानाम् । चित्तामलत्वप्रदनैजचिन्तामितः परं किं करणीयमस्ति ॥ 63॥ अद्राक्षमात्मेष्टवरप्रदानसन्तोषितानेकनतिप्रधानाम् । अजातरूपामपि जातरूपामितः परं किं करणीयमस्ति ॥ 64॥ अद्राक्षं नारदाद्यैः सुरमुनिनिकरैर्गीयमानापदानां नृत्यद्दिव्याङ्गनानां करचरणलसत्कङ्कणानां रवौघैः । सम्पूर्णाशावकाशां नवनवकविताचातुरीदानदक्षां शृङ्गाद्रौ चक्रराजस्थिरकृतनिलयां शारदां पारदाभाम् ॥ 65॥ इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह\- भारतीस्वामिभिः विरचिता श्रीशारदाचतुःषष्टिः समाप्ता । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}