श्रीशारदागीतिका

श्रीशारदागीतिका

अयि शारदे ! मदीये हृदि मन्दिरे स्वकीये । कमनीयपादपद्मे कृपया त्वया निधेये ॥ १॥ श्रुतसाधनेन हीनाः शिशवस्तवाऽतिदीनाः । इह सन्ति तापलीना विविधाऽऽपदामधीनाः ॥ २॥ महदे ! शुभागमन्ते विदधामहे निशान्ते । कथनं त्विदं तवान्ते दययेहि दिव्यकान्ते ! ॥ ३॥ करुणाकटाक्षदानैर्दुरितोदधौ निमग्नान् । कथमीक्षसे न बालान् जगदम्ब ! पादलग्नान् ॥ ४॥ वसनं न चाऽशनन्ते सकलाः सुता लभन्ते । अत एव चास्थिशेषा विकलाः क्षुधा म्रियन्ते ॥ ५॥ पददर्शने कृताऽऽशा इह पुत्रकास्त्वदीयाः । त्वरया दयस्व मातः ! विलपन्ति भारतीयाः ॥ ६॥ भवजालमालयाऽलं तव लङ्घिताऽङ्घ्रिकार्ये । शिवशङ्करेऽतिदीने कलुषं न धार्यमार्ये ! ॥ ७॥ इति श्रीशारदागीतिका समाप्ता । १९९६ विक्रमाब्दीयवसन्तपञ्चम्यां श्री शारदापूजोपलक्ष्ये मटिहानी विद्यालये छात्रवृन्दैर्गीता From Suryodaya Magazine, April-May 1940 Encoded and proofread by Megha Jogithaya
% Text title            : Sharada Gitika
% File name             : shAradAgItikA.itx
% itxtitle              : shAradAgItikA
% engtitle              : shAradAgItikA
% Category              : devii, sanskritgeet, devI, sarasvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Megha Jogithaya
% Proofread by          : Megha Jogithaya
% Indexextra            : (Scan)
% Latest update         : June 27, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org