% Text title : Sharika Kavacham % File name : shArikAkavacham.itx % Category : devii, dashamahAvidyA, devI % Location : doc\_devii % Transliterated by : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com % Proofread by : Sivakumar Thyagarajan Iyer, Psa Easwaran psaeaswaran at gmail.com % Latest update : February 18, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sharika Kavacham ..}## \itxtitle{.. shArikAkavacham ..}##\endtitles ## OM श्रीगणेशाय नमः । अथ शारिकाकवचम् । श्रीभैरव उवाच \- OM अधुना शृणु देवेशि शारिकाकवचं परम् । त्रैलोक्यमोहनं नाम मूलमन्त्रमयं परम् ॥ 1॥ अस्य श्रवणमात्रेण सर्वयज्ञफलं लभेत् । सर्वापत्तारणं दिव्यं सर्वसिद्धिप्रदं कलौ ॥ 2॥ सर्वस्वं मे रहस्यं मे परमं परमाद्भुतम् । धारणादस्य देवेशि विष्णुना स जलोद्भवः ॥ 3॥ दानवेन्द्रो हतः शीघ्रमन्धकारो यथेन्दुना । मयापि त्रिपुराध्यक्षो दानवो जिष्णुना बलः ॥ 4॥ जम्भो वृत्रासुरो देवि प्रभावादस्य वर्मणः । कवचस्यास्य देवेशि ऋषिर्भैरव ईरितः ॥ 5॥ त्रिष्टुप्छन्दो देवता च त्रैलोक्यमोहिनीश्वरी । शारिका शर्म बीजं च माशक्तिः कीलकं गजः ॥ 6॥ त्रैलोक्यमोहविद्यार्थे विनियोगः प्रकीर्तितः । OM मे दुर्गा शिरः पायादेकाक्षरविभूषणा ॥ 7॥ OM ह्रीं चण्डी ललाटं मे जगदुल्लासरूपिणी । OM ह्रीं श्रीं त्र्यक्षरा पातु भ्रुवौ मे भगमालिनी ॥ 8॥ OM ह्रीं श्रीं हूं च नेत्रेऽव्यात्सर्वमङ्गलमङ्गला । OM ह्रीं श्रीं हूं phrAma.avyAnme श्रुती शङ्करवल्लभा ॥ 9॥ OM ह्रीं श्रीं हूं फ्रां AM पातु नासां नारायणेश्वरी । OM ह्रीं श्रीं हूं फ्रां AM शां मे पातु वक्त्रं सरस्वती ॥ 10॥ अं AM इं IM रदान्पातु मातृका शेखरेश्वरी । उं UM ऋं ॠं लृं लॄं एं ऐं पायादोष्ठौ भवप्रिया ॥ 11॥ OM औं अं अः गलं पातु नीलकण्ठासनेश्वरी । कं खं गं घं ङं मे पातु स्कन्धौ स्कन्दसमर्चिता ॥ 12॥ चं छं जं झं ञं मे पायाद्वक्षो वामप्रियाम्बिका । टं ठं डं ढं णं मे पायात्पार्श्वौ पर्वतनन्दिनी ॥ 13॥ तं थं दं धं नं मे पातु कुक्षिं कुलाकुलेश्वरी । पं फं बं भं मं मे पातु नाभिं नारदसेविता ॥ 14॥ यं रं लं वं गुदं पातु गुह्यकेश्वरपूजिता । शं षं सं हं कटिं पातु देवी कात्यायनी तथा ॥ 15॥ ळं क्षः ऊरू सदा पातु सर्वसारस्वतप्रदा । OM शां जानू शिवा पातु OM AM जङ्घेऽवतादुमा ॥ 16॥ OM फ्रां पादौ सदा पातु राजमातङ्गिनी मम । OM हूं पादादिमूर्धान्तं वपुर्मे पातु कुब्जिका ॥ 17॥ OM श्रीं मूर्धादिपादान्तं वपुर्मे, पातु शारदा । OM ह्रीं सप्ताक्षरीपातु शारिका सकलं वपुः ॥ 18॥ पूर्वे मां पातु ब्रह्माणी वह्नौ मे वैष्णवी सदा । दक्षिणेऽवतु मां चण्डी नैरृते मेऽपराजिता ॥ 19॥ पश्चिमेऽवतु कौमारी वायव्ये शाम्भवी च माम् । वाराही चोत्तरे पायादीशाने नारसिंहिका ॥ 20॥ प्रभाते मामुमा पातु मध्ये कामाऽवताच्च माम् । चार्वङ्गी मां दिनान्तेऽव्यान्निशादौ टङ्कधारिणी ॥ 21॥ निशीथेऽव्यादुग्रतारा निशान्ते पार्वती च माम् । सर्वत्र यक्षिणी पातु शिवा मां पातु सर्वदा ॥ 22॥ असिताङ्गः क्षितेः पातु रुरुर्मां पातु पाथसः । चण्डो मां पातु मरुतः क्रोधोऽव्यान्मां हुताशनात् ॥ 23॥ उन्मत्तः सोमतः पातु कपाली सूर्यतोऽवतु । भीषणो यज्ञविघ्नात्तु संहारः शून्यमण्डलात् ॥ 24॥ रणे मां कालिका पातु द्यूते त्रिपुरसुन्दरी । दुर्गाऽवतु विवादे वा श्रीचक्रं सर्वदाऽवतु ॥ 25॥ सर्वत्र सर्वदा देवी पातु मां शारिका परा । धनं पुत्रं सुतान्दारान्गृहं यद्यत्तु मामकम् । तत्तन्मम शिवः पातु वामदेवो चिदीश्वरः ॥ 26॥ इत्येतत्कवचं दिव्यं त्रिषु लोकेषु दुर्लभम् । त्रैलोक्यमोहनं नाम शारिकाया रहस्यकम् ॥ 27॥ विनाऽमुना न सिद्धिः स्यात्कवचेन्द्रेण पार्वति । कोटिलक्ष्यप्रजप्तस्य मन्त्रस्याऽस्य महेश्वरि ॥ 28॥ तस्मात्पठेच्छिवे वर्म मनुगर्भमनुक्षणम् । सर्वोत्पातप्रशमनं बलबुद्धिप्रवर्धनम् ॥ 29॥ परमानन्ददं लोके परमैश्वर्यकारणम् । यः पठेत्पाठयेद्वापि शृणोति श्रावयेदपि ॥ 30॥ स एव भैरवाध्यक्षस्त्रैलोक्यविजयी विभुः । रवौ भूर्जे लिखेद्वर्म स्वयम्भूकुसुमस्रजा ॥ 31॥ कुसुमेनाष्ठगन्धेन स्तन्येन निजरेतसा । धारयेन्मूर्ध्नि वा बाहौ प्राप्नुयात्परमां गतिम् ॥ 32॥ धनकामी लभेद्वित्तं पुत्रकामी लभेत्प्रजाम् । रणे रिपून्नरो हत्वा कल्याणी गृहमाविशेत् ॥ 33॥ धृत्वा वक्षसि देवेशि वाग्मित्वं जायते क्षणात् । वन्ध्या च काकवन्ध्या च मृतवत्सा लभेत्सुतान् ॥ 34॥ मार्काण्डेयायुषो देवि साक्षाद्वैश्रवणोपमान् । किं किं न लभते मर्त्यः पठन्कवचमुत्तमम् ॥ 35॥ यः पठेदर्धरात्रे तु श्मशाने मुक्तकुन्तलः । पीत्वा शीधुं स देवेशि देवीदर्शनमाप्नुयात् ॥ 36॥ स्तम्भयेद्भास्करं वायुं मोहयेत्त्रिजगद्ध्रुवम् । बहु किं कथ्यतां तस्य कवचस्याऽस्य धारणात् ॥ 37॥ पठणाच्छ्रवणाद्वापि स भवेद्भैरवोपमः । इतीदं कवचं देवि त्रैलोक्यवश्यकारणम् ॥ 38॥ त्रैलोक्यमोहनं नाम गोपनीयं सुरेश्वरि । यस्य कस्य न दातव्यं विना शिष्येण पार्वति ॥ 39॥ दीक्षिताय कुलीनाय दत्त्वा मोक्षमवाप्नुयात् । विना दानं न गृह्णीयान्नदद्याद्दक्षिणां विना ॥ 40॥ दत्त्वा गृहीत्वाऽप्युभयोः सिद्धिहानिर्भवेद्ध्रुवम् । अन्यथा यस्तु गृह्णीयाद्दद्याद्वा कवचेश्वरम् ॥ 41॥ पुत्रान्दारान्सुताँश्चैव योगिन्यो भक्षयन्ति तम् । अज्ञात्वा कवचं देवि पूजयेच्छ्रीशिलां शिवे ॥ 42॥ स भवेच्छिवहा सत्यं सर्वोपद्रवसङ्कुलः । धृत्वा यः कवचं देवि पूजयेच्छ्रीशिलां शिवे ॥ 43॥ स एव परमां सिद्धिं लभते नात्र संशयः । इतीदं कवचं देवि सारं सर्वस्वमुत्तमम् । रहस्यं शारिकारत्नं गोपनीयं स्वयोनिवत् ॥ 44॥ इति श्रीरुद्रियामले तन्त्रे शारिकाकवचं समाप्तम् । ## Encoded by Sivakumar Thyagarajan Iyer Proofread by Sivakumar Thyagarajan Iyer, Psa Easwaran psaeaswaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}