% Text title : shUlinIvishvarUpastutiH % File name : shUlinIvishvarUpastutiH.itx % Category : devii, otherforms, devI % Location : doc\_devii % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : Shulinikalpam, Tanjavur Saraswati Mahal Series No. 403 % Latest update : December 3, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIshUlinIvishvarUpastutiH ..}## \itxtitle{.. shrIshUlinIvishvarUpastutiH ..}##\endtitles ## श्रीदेव्युवाच \- सर्वसिद्धिप्रदायिन्याः शूलिन्याः सर्वबोधक । विश्वरूपस्तुतिं श्रोतुं इच्छाम्यद्याहमादरात् ॥ 1॥ ## वर् ## इच्छाम्यहमिहादरात् श्रीशिव उवाच \-\- साधु कल्याणि तत्मर्वं यद्यदुक्तं मयाऽधुना । अतिगुह्यतमं श्रेष्ठं स्मरणात्सर्वसिद्धिदम् ॥ 2॥ सर्वरोगप्रशमनं सर्वोत्पातविनाशनम् । सर्वदुःख(दुर्ग) हरं दिव्यं सर्वभीतिनिवारणम् ॥ 3॥ सर्वक्रूरक्रियापद्घ्नं सर्वपापविमोचनम् । सर्वाभीष्टप्रदं रम्यं सद्यस्तादात्म्यसिद्धिदम् ॥ 4॥ वक्ष्यमाणस्तुतिं मन्त्री ज्ञात्वा गुरुमुखात् दृढम् । ध्यायन् ध्यायन् प्रतिश्लोकं सर्वकर्माणि साधयेत् ॥ 5॥ नानाविधक्रियाभेदस्वरूपां शूलिनीं क्रमात् । ध्यात्वा प्रतिदिनं मन्त्रं (मन्त्री) त्रिवारं प्रजपेत्पृथक् ॥ 6॥ सकृद्वा सकलां सिद्धिं सुहृद्भिः सह भूतले । लब्ध्वा सुखी भवेन्मन्त्री सर्वानुग्रहकृत्स्वयम् ॥ नानाविशेषसङ्कल्पविकल्परहितं फलम् । प्राप्नोति नित्यभावात्मा समष्टिव्यष्टिभेदतः ॥ 8॥ समष्ट्याऽखिलमाप्नोति व्यष्ट्या तत्तत्क्रियाफलम् । तस्मात्सकलरूपां तां ध्यायेत्सकलसिद्धये ॥ 9॥ ## वर् ## सर्वार्थसिद्धये अथवा विविधं रूपं पृथक् सङ्कल्पपूर्वकम् । भावयन् प्रजपेन्मन्त्रं (मन्त्री) तत्तत्कर्मंफलाप्तये ॥ 10॥ सर्वकार्यसमुद्युक्तः(क्तां) सर्वावरणसंवृताम् । शूलिनीं चक्रमध्यस्थां ध्यायन् मूलमनुं जपेत् ॥ 11॥ OM श्रीमये जगदाधारे जगदैश्वर्यसिद्धिदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 12॥ OM अमृते अमृतोद्भूते अमृताप्लाविताखिले । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 13॥ OM आनन्दपूर्णनिलये आगमानामधीश्वरि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 14॥ OM इक्षुकार्मुकपुष्पास्त्रे इहामुत्रफलप्रदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 15॥ OM ईशे ईहादिरहिते ईशादिसुरवन्दिते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 16॥ OM उत्तमे उत्तमाराध्ये उद्यदादित्यसन्निभे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 17॥ OM ऊर्ध्वाधोभागरहिते ऊर्जितज्ञानविग्रहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 18॥ OM ऋध्यादिशक्तिसंसेव्ये ऋग्यजुस्सामरूपिणि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 19॥ OM एकानेकविधाकारे एकान्तपदवासिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 20॥ OM ऐश्वर्यदाननिरते ऐक्यभावाशुसिद्धिदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 21॥ OM ओङ्कारनाम(द) रसिके ओजोबलविवर्धनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 22॥ OM औचित्यचित्रफलदे औदार्यगुणशोभिते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 23॥ OM अम्बिकेऽम्भोजवदने अम्बुदश्यामकोमले । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 24॥ OM अष्टाष्टतन्त्रजनके अष्टधाकृतविग्रहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 25॥ OM करुणापूर्णनयने कल्याणवरदायिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 26॥ OM कामेशि कालरहिते कालवैश्वानरोपमे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 27॥ खड्गादि षट्पदक्रूरे खट्वाङ्गमुसलायुधे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 28॥ OM गर्वोद्धतारिहरणे गम्भीरे गगनाकृते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 29॥ OM घर्मदे घार्णनादेष्टे(नाथेष्टे) घद्वार्विशाहुतिप्रिये । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 30॥ OM चण्डोच्चण्डबलप्रौढे चतुर्वर्गफलप्रदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 31॥ OM छन्नभक्ति (क्त्य) प्रिये छाये छत्रचामरशोभिते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 32॥ OM जङ्गमाजङ्गमाकारे जगज्जननि जातजे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 33॥ OM झञ्झामरुन्मये झाली(लि) झङ्कारपदपङ्कजे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 34॥ OM ञ्ंमिश्रितार्णमन्त्रार्थरहस्यफलदायिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 35॥ OM टङ्कायुधसमुध्वस्तमहासुरधराधरे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 36॥ OM उत्तुङ्गशैलनिलये शङ्करप्राणवल्लभे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 36॥ OM ठङ्कारशीत (श्रीकरो) रूद्भावभावनामृतवर्षिणि ॥ वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 37॥ (ठद्वयान्तमहामन्त्रभावनामृतवयिणि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ मातृकागतपद्यस्य दुर्ग्रहार्थत्वात् एवं भवतु इति भगवतीस्मरणपूर्वं परिवर्त्यते ॥) OM डाडिमीकुसुमप्रोद्यदरुणारुणविग्रहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 38॥ OM ढढं डमरुहस्ताब्जे डिण्डिमध्वानमोदिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 39॥ OM णार्ण संहृतियोगार्णसंवर्तपरिवर्तिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 40॥ (अयं पद्यभागः यथामातृकं दत्त । अस्य सङ्गतार्थकत्वे साधकविद्वांस एव प्रमाणम् ॥ (थ) यथाविधिहुतसमिदन्नाज्यप्रीतमानसे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥) OM तत्त्वातीते तत्त्वमये तत्त्वशोधनतत्परे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 41॥ OM दक्षेशि(दक्षारि (दि)) दर्पशमने दलिताखिलसङ्कटे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 42॥ OM धर्मादिवर्गफलदे धन्ये धारामृतात्मिके । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 43॥ OM नमस्कारप्रिये नव्ये नाथे नवरसात्मिके । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 44॥ OM परामृतप्रवाहे हे परकृत्याप्रमर्दिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 45॥ OM फलदे भालनयने फट्कारजि(ह) तपा(व) तके । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 46॥ OM बन्धूकस्निग्धतिलके बिम्बाधरदलोज्ज्वले । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 47॥ OM भद्रकालि भयापद्घ्ने भक्षिताशेषविग्रहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 48॥ OM मनोन्मनि मदोन्मत्ते महेशाराधनप्रिये । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 49॥ OM यज्ञप्रिये यज्ञमये यथेष्टफलदायिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 50॥ OM रमादिसुन्दरीपूर्णे (र्णं) राजपीठाधिदेवते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 51॥ OM लसत्सोमकलाचूडे लावण्यातिशयोज्ज्वले । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 52॥ OM वरदाभयहस्ताब्जे वराराध्यपदाम्बुजे । ## वर् ## वीराराध्य वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 53॥ OM शङ्कादिपाशहत्णे शङ्करप्रियवल्लभे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 54॥ OM षट्षष्टिकोटितीर्थेशि षड्विकारविवर्जिते । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 55॥ OM सर्वाकारे सर्वमये सर्वाभीष्टवरप्रदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 56॥ OM हर्षिताशेषभुवने हतारातिकुले हरे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 57॥ OM क्षमाकारे(करे) क्षमाकारे क्षामक्षोभविभञ्जने । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 58॥ OM अक्षय्यभाग्यवरदे अक्षानन्दन्वरूपिणि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 59॥ OM अलकेशादिभिर्वन्द्ये अहन्तागर्वशान्तिदे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 60॥ OM असतां दूरचरिते अशक्यप्रतितन्त्रके । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 61॥ OM अवसानमकारस्थे अलसाद्यष्टभेदिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 62॥ OM अरालालकसुस्निग्धे अयथाभक्तिदुःसहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 63॥ OM अमलेऽभङ्गुरेऽवश्ये अफालाक्षमदापहे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 64॥ OM अपराधसहे दान्ते अधर्मङ्गुणदुःसहे! | ## वर् ## अपराधसहेऽनन्ते वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 65॥ OM अदनाद्याहुतिप्रीते अथाहकमुखाक्षरे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 66॥ OM अनन्त (तन्त्र) चित्रकरणे अटवीचारतत्परे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 67॥ OM अजे अघादिरहिते अगराजकुलोद्भवे । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 68॥ OM अखण्डानन्द (न्त) जनके अकालफलदायिनि । वरदे शूलिनि दुर्गे महाभैरवि पाहि माम् ॥ 69॥ अक्षान्ताक्षरभिन्नविग्रहवरे (परे) अन्तादिमध्यात्मिके अक्षालक्ष्यविचित्रकर्मकलने अत्युत्तमेऽचञ्चले । शिक्षारक्षितविश्वजीवसदये चिन्ताघनाशोद्यमे शिष्टेष्टार्थवरप्रदाननिरते चित्रे(त्ते)श्वरि त्राहि माम् ॥ 70॥ इतीदं शूलिनीदेव्याः स्तोत्रं सर्वार्थसिद्धिदम् । आयुरारोग्यसौभाग्यपुत्रसिद्धि(पौत्र) समृद्धिदम् ॥ 71॥ सर्वरोगप्रशमनं सर्वभूतनिवारणम् । सर्वक्षुद्रहरं दिव्यं\-कृत्रिमोपद्रवापहम् ॥ 72॥ चर्मग्रथितकीलादिशल्यभेदनिवर्तकम् । पुत्तलीशुष्कपोतादि कृत(त्रि)(मा)कार्ति निबर्हणम् ॥ 73॥ ## वर् ## कृत्रिमार्तिनिबर्हणम् सक्ताङ्गुलीयबलयमूलिकाबन्धनार्तिहम् । नाडीबन्धाक्षगुम्भादिनानाशून्योपशान्तिदम् ॥ 74॥ मातृशास्तृगणादीनां प्रेरणा (ण) व्यसनापहम् । मृगपक्ष्यहिमूषादिजीवव्याजार्तिकर्शनम् ॥ 75॥ सर्वाभिचारशमनं शङ्काक्षुद्रविमोचनम् । अशेषाणामथान्यासां बाधानामुपशान्तिदम् ॥ 76॥ तिथिवारर्क्षयोगोत्थसर्वाशुभभयापहम् । अरातिराष्ठसैन्यानां आक्रमोपद्रवापहम् ॥ 77॥ सर्वपापप्रशमनं सर्वानुग्रहसिद्धिदम् । शान्तिपुष्टिकरं योगसिद्धिदं ज्ञानसि(वृद्धि)द्धिदम् ॥ 78॥ विशेषात् शूलिनीदेव्याः कटाक्षेक्षणहेतुकम् । धर्मार्थकाममोक्षैकहेतुकं विश्वजीवनम् ॥ 79॥ य इदं शूलिनीदुर्गादेव्याः स्तोत्रमनुत्तमम् । स्मरेद्वा प्रजपेद् ध्यानपूर्वकं विजितेन्द्रियः ॥ 80॥ अवाप्य सकलान् कामान् भुक्त्वा भोगान् असङ्ख्यकान् । पितृमातृकुलस्निग्धबन्धुभृत्यावृतः स्वयम् ॥ 81॥ सृष्ट्यादिपञ्चभेदानां कर्मणां महतां सदा । कर्ता भवति लोकानां समातिशयवर्जितः ॥ 82॥ स्तोत्रमेतद्वरं दिव्यं रहस्यातिरहस्यकम् । मन्त्री विशुद्धहृदयो बाह्यव्यापारवर्जितः ॥ 83॥ अशेषात्महृदम्भोजवासिनीं परदेवताम् । ध्यायन् प्रतिदिनं कुर्यात् जप सर्वार्तिशान्तये ॥ 84॥ निग्रहानुग्रहे कार्ये विविधे मन्त्रवित्तमः । स्मरन् देवीं जपेत् स्तोत्रं मन्त्रं तत्तदवाप्तये ॥ 85॥ बहुनोक्तेन किं मन्त्री यत्र यत्र स्मरन् जपेत् । तत्र तत्र स्थिता सैव सर्वाभीष्टप्रदा भवेत् ॥ 86॥ यं यं मनसि सञ्चिन्त्य देवीं ध्यायन् जपेत् स्तुतिम् । तं तं काममवाप्नोति सर्वावस्यासु सर्वथा (दा) ॥ 87॥ अनेन स्तुतिमन्त्रेण मन्त्र्य भस्मादिकौषधम् । प्रदापयेदशेषाणां तत्तकर्मा(काम्या) र्थसिद्धये ॥ 88॥ इति परमरहस्यं स्तोत्रमेतत्परायाः प्रथितं उपसि भक्त्या ध्यानपूर्वं जपेद्यः । जगति निखिलभाग्यं दीर्घमायुः सुपुत्रान् विपुलविमलकीर्तिं प्राप्य मुक्तो भवेत्सः ॥ 89॥ इति श्रीमहाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शङ्करेण विरचिते दुर्गाक्रियाभेदविघाने विश्वरूपस्तुतिर्नाम षष्ठोपदेशः ॥ ## Proofread by Aruna Narayanan narayanan.aruna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}