% Text title : Shailaputri Stutih Himalaya % File name : shailaputrIstutiHhimAlaya.itx % Category : devii, durgA % Location : doc\_devii % Transliterated by : Mohan Chettoor % Proofread by : Mohan Chettoor % Latest update : July 4, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Himalayaraja Krita Shailaputri Stutih ..}## \itxtitle{.. हिमालयराजकृत शैलपुत्रीस्तुतिः ..}##\endtitles ## हिमालय उवाच । मातस्त्वं कृपयागृहे मम सुता जातासि नित्यापि यद्भाग्यं मे बहुजन्मजन्मजनितं मन्ये महत्पुण्यदम् । दृष्टं रूपमिदं परात्परतरां मूर्तिं भवान्या अपि माहेशीं प्रति दर्शयाशु कृपया विश्वेशि तुभ्यं नमः ॥ 1॥ श्रीदेव्युवाच । ददामि चक्षुस्ते दिव्यं पश्य मे रूपमैश्वरम् । छिन्धि हृत्संशयं विद्धि सर्वदेवमयीं पितः ॥ 2॥ श्रीमहादेव उवाच । इत्युक्त्वा तं गिरिश्रेष्ठं दत्त्वा विज्ञानमुत्तमम् । स्वरूपं दर्शयामास दिव्यं माहेश्वरं तदा ॥ 3॥ शशिकोटिप्रभं चारुचन्द्रार्धकृतशेखरम् । त्रिशूलवर हस्तं च जटामण्डितमस्तकम् ॥ 4॥ भयानकं घोररूपं कालानलसहस्रभम् । पञ्चवक्त्रं त्रिनेत्रं च नागयज्ञोपवीतिनम् ॥ 5॥ द्वीपिचर्माम्बरधरं नागेन्द्रकृतभूषणम् । एवं विलोक्य तद्रूपं विस्मितो हिमवान् पुनः ॥ 6॥ प्रोवाच वचनं माता रूपमन्यत्प्रदर्शय । ततः संहृत्य तद्रूपं दर्शयामास तत्क्षणात् ॥ 7॥ रूपमन्यन्मुनिश्रेष्ठ विश्वरूपा सनातनी । शरच्चन्द्रनिभं चारुमुकुटोज्ज्वलमस्तकम् ॥ 8॥ शङ्खचक्रगदापद्महस्तं नेत्रत्रयोज्ज्वलम् । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ 9॥ योगीन्द्रवृन्दसंवन्द्यं सुचारुचरणाम्बुजम् । सर्वतः पाणिपादं च सर्वतोऽक्षिशिरोमुखम् ॥ 10॥ दृष्ट्वा तदेतत्परमं रूपं स हिमवान् पुनः । प्रणम्य तनयां प्राह विस्मयोत्फुल्ललोचनः ॥ 11॥ हिमालय उवाच । मातस्तवेदं परमं रूपमैश्वरमुत्तमम् । विस्मितोऽस्मि समालोक्य रूपमन्यत्प्रदर्शय ॥ 12॥ त्वं यस्य सो ह्यशोच्यो हि धन्यश्च परमेश्वरि । अनुगृह्णीष्व मातर्मां कृपया त्वां नमो नमः ॥ 13॥ श्रीमहादेव उवाच । इत्युक्ता सा तदा पित्रा शैलराजेन पार्वती । तद्रूपमपि संहृत्य दिव्यं रूपं समादधे ॥ 14॥ नीलोत्पलदलश्यामं वनमालाविभूषितम् । शङ्खचक्रगदापद्ममभिव्यक्तं चतुर्भुजम् ॥ 15॥ एवं विलोक्य तद्रूपं शैलानामधिपस्ततः । कृताञ्जलिपुटः स्थित्वा हर्षेण महता युतः ॥ 16॥ स्तोत्रेणानेन तां देवीं तुष्टाव परमेश्वरीम् । सर्वदेवमयीमाद्यां ब्रह्मविष्णुशिवात्मिकाम् ॥ 17॥ हिमालय उवाच । मातः सर्वमयि प्रसीद परमे विश्वेशि विश्वाश्रये त्वं सर्वं नहि किञ्चिदस्ति भुवने तत्त्वं त्वदन्यच्छिवे । त्वं विष्णुर्गिरिशस्त्वमेव नितरां धातासि शक्तिः परा किं वर्ण्यं चरितं त्वचिन्त्यचरिते ब्रह्माद्यगम्यं मया ॥ 18॥ त्वं स्वाहाखिलदेवतृप्तिजननी विश्वेशि त्वं वै स्वधा पितॄणामपि तृप्तिकारणमसि त्वं देवदेवात्मिका । हव्यं कव्यमपि त्वमेव नियमो यज्ञस्तपो दक्षिणा त्वं स्वर्गादिफलं समस्तफलदे देवेशि तुभ्यं नमः ॥ 19॥ रूपं सूक्ष्मतमं परात्परतरं यद्योगिनो विद्यया शुद्धं ब्रह्ममयं वदन्ति परमं मातः सुदृप्तं तव । वाचा दुर्विषयं मनोऽतिगमपि त्रैलोक्यबीजं शिवे भक्त्याहं प्रणमामि देवि वरदे विश्वेश्वरि त्राहिमाम् ॥ 20॥ उद्यत्सूर्यसहस्रभां मम गृहे जातां स्वयं लीलया देवीमष्टभुजां विशालनयनां बालेन्दुमौलिं शिवाम् । उद्यत्कोटिशशाङ्ककान्तिनयनां बालां त्रिनेत्रां परां भक्त्या त्वां प्रणमामि विश्वजननी देवि प्रसीदाम्बिके ॥ 21॥ रूपं ते रजताद्रिकान्तिविमलं नागेन्द्रभूषोज्ज्वलं घोरं पञ्चमुखाम्बुजत्रिनयनैईमैः समुद्भासितम् । चन्द्रार्धाङ्कितमस्तकं धृतजटाजूटं शरण्ये शिवे भक्त्याहं प्रणमामि विश्वजननि त्वां त्वं प्रसीदाम्बिके ॥ 22॥ रूपं ते शारदचन्द्रकोटिसदृशं दिव्याम्बरं शोभनं दिव्यैराभरणैर्विराजितमलं कान्त्या जगन्मोहनम् । दिव्यैर्बाहुचतुष्टयैर्युतमहं वन्दे शिवे भक्तितः पादाब्जं जननि प्रसीद निखिलब्रह्मादिदेवस्तुते ॥ 23॥ रूपं ते नवनीरदद्युतिरुचिफुल्लाब्जनेत्रोज्ज्वलं, कान्त्या विश्वविमोहनं स्मितमुखं रत्नाङ्गदैर्भूषितम् । विभ्राजद्वनमालयाविलसितोरस्कं जगत्तारिणि, भक्त्याहं प्रणतोऽस्मि देवि कृपया दुर्गे प्रसीदाम्बिके ॥ 24॥ मातः कः परिवर्णितुं तव गुणं रूपं च विश्वात्मकं शक्तो देवि जगत्रये बहुगुणैर्देवोऽथवा मानुषः । तत् किं स्वल्पमतिब्रवीमि करुणां कृत्वा स्वकीयै\- र्गुणैर्नो मां मोहय मायया परमया विश्वेशि तुभ्यं नमः ॥ 25॥ अद्य मे सफलं जन्म तपश्च सफलं मम । यत्त्वं त्रिजगतां माता मत्पुत्रीत्वमुपागता ॥ 27॥ धन्योऽहं कृतकृत्योऽहं मातस्त्व निजलीलया । नित्यापि मद्गृहे जाता पुत्रीभावेन वै यतः ॥ 27॥ इति हिमालयराजकृत शैलपुत्रीस्तुतिः । ## Encoded and proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}