शक्तिस्तवः

शक्तिस्तवः

ब्रह्मा उवाच- त्वं सावित्रि च वाग्देवी त्वं श्रीः सर्वजगत्प्रसूः । स्वाहा त्वं देवयज्ञेषु पितृयज्ञेषु च स्वधा ॥ १॥ स्वधा त्वं देवलोकेषु हविस्त्वं खलु मानुषे । त्वं हि विद्याश्च मन्त्राश्च वेदास्त्वं हि सुरात्मिका ॥ २॥ अर्द्धमात्रात्मिका त्वं वै यानुच्चार्या विशेषतः । त्वमेव परमा शक्तिर्जगत्कारणरूपिणी ॥ ३॥ विचार्याऽष्टाङ्गयोगेन लक्षणाद्यैर्मुहुर्मुहुः । यत् स्थिरीक्रियते देवि ! तत् ते रूपं सनातनम् ॥ ४॥ यदव्यक्तमनिर्देश्यं निष्कलं परमात्मनः । (निष्फलम्) रूपं तवैव तत् सूक्ष्मं सकलं च जगन्मयि! ॥ ५॥ या सृष्टिशक्तिरस्माकं स्थितिशक्तिस्तथा हरेः । अन्तशक्तिस्तथेशस्य सा त्वं शक्तिः सनातनी ॥ ६॥ त्वं जातवेदोगता शक्तिरुग्रा त्वं दाहिका सूर्यकरस्य शक्तिः । आह्लादिका त्वं बहु चन्द्रिकाया- स्तां त्वामहं नौमि नमामि चाम्बिकाम् ॥ ७॥ योषा योषित्प्रियाणां त्वं विद्या त्वं चोर्ध्वरेतसाम् । वाञ्छा त्वं सर्वजगतां माया च त्वं तथा हरेः ॥ ८॥ यया प्रकाश्यते ब्रह्म सा त्वं नित्या प्रसीद मे । विश्वादिस्त्वमनादिस्त्वं विश्वयोनिरयोनिजा ॥ ९॥ अनन्तात् सर्वजगतस्त्वमेवैकान्तरूपिणी । एका त्वं त्रिविधा भूत्वा मोक्षसंहारकारिणी ॥ १०॥ संसारसागरोत्तारतरणिः सुखमोक्षदे । त्वं नित्या त्वमनित्या च त्वं चराचरमोहिनी ॥ ११॥ नमस्ते जगतां मातः ! सृष्टिरूपे सनातनि । स्थितिरूपे नमस्तुभ्यं नमः संहाररूपिणि ॥ १२॥ एवं संस्तूयमाना सा योगनिद्रा विरिञ्चिना । आविर्बभूव प्रत्यक्षं ब्रह्मणः परमात्मनः ॥ १३॥ देवी उवाच- परितुष्टास्मि लोकेश स्तोत्रेणानेन ते विभो ! । वरं वृणीष्व भद्रं मे यत् ते मनसि वर्तते ॥ १४॥ ईश्वर उवाच- मां समीक्ष्य वरं वव्रे जगत्संहारकारकम् । सृष्टिशक्तिं मयि त्वं च विष्णौ पालनरूपिणीम् ॥ १५॥ संहारशक्तिमीशाने देहि मातर्नमोऽस्तु ते । एकश्चरति भूतेशो न द्वितीयां समीहते । तथा मोहय सर्वेशं दाराः स्वयं जिघृक्षति ॥ १६॥ देवी उवाच- यदुक्तं भवता ब्रह्मन् ! तच्च सत्यं न चान्यथा । मोहयित्वाऽहमीशानं सतीरूपेण शङ्करम् ॥ १७॥ संहरिष्यामि लोकेश! जगदेतच्चराचरम् । तत्रापि तां तनुं त्यक्त्वा सम्भविष्यामि पार्वती ॥ १८॥ इति तस्मै समाभाष्य ब्रह्मणे परमेश्वरी । वीक्ष्यमाणा जगत्स्रष्ट्रा तत्रैवान्तरधीयत ॥ १९॥ तस्यामन्तर्हितायां च ब्रह्मा लोकपितामहः । कृताञ्जलिपुटो भूत्वा विष्णुमाह प्रजापतिः ॥ २०॥ संहारकरणे योग्यं वीरभावं च यद् भवेत् । तन्निदेशे महादेवे विष्णो लोकेषु दुर्लभम् ॥ २१॥ इति तद् वचनं श्रुत्वा भगवान् हरिरीश्वरः । आदिष्टवान् मयि भद्रे वीरभावं सुदुर्लभम् ॥ २२॥ वीरभावे स्थितः सोऽहं मातस्त्वां समुपास्महे । अद्यापि परमेशानि ! मातस्तुभ्यं नमो नमः ॥ २३॥ प्रकृतिः सर्वभूतानां त्वं हि सर्वजगत्प्रसूः । या मुक्तिर्मम देवेशि ! क्षितिरूपा तु जीयते । स त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ २४॥ या मे मूर्तिर्द्वितीया च जलमयीति कथ्यते । सा त्वमेव न मे नाहं मातः! सत्यं नमा नमः ॥ २५॥ आग्नेयी या तृतीया मे जगत्क्षोभणकारिणी । सा त्वमेव न मे नाहं मातः! सत्यं नमो नमः ॥ २६॥ चतुर्थी वायवी मूर्तिः सृष्टिसंहारकारिणी । सा त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ २७॥ पञ्चमी या च सर्वेषां परिणामस्वरूपिणी । सा त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ २८॥ षष्ठी या सर्वदेवानामाप्यायनीति गीयते । सा त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ २९॥ सप्तमी मम मूर्तिर्या जगदाह्लादकारिणी । सा त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ ३०॥ अष्टमी मम मूर्तिर्या स्थितिसंहारकारिणी । सा त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ ३१॥ तवैवाहं न मे किञ्चिद् यदिह जगतीतले । त्वयैवेदं जगद्व्याप्तं जगत् सर्वं त्वमेव हि ॥ ३२॥ देवी उवाच- मया सर्वं जगद् व्याप्तं वत्स ! सत्यं प्रभाषसे । ममैवैतेऽवताराश्च मत्स्य कूर्मादयोऽपरे ॥ ३३॥ त्वमेवाहं न चान्योऽस्ति ब्रह्माहं विष्णुरप्यहम् । अहमेव जगत् सर्वं नास्ति किञ्चिन्मया विना ॥ ३४॥ यत्तु पश्यसि हे वत्स ! यत्किञ्चिज्जगतीतले । ब्रह्मादिस्तम्बपर्यन्तमहमेव न संशयः ॥ ३५॥ इहैकस्थो जगत् कृत्स्नं पश्याद्य सचराचरम् । इत्युक्त्वा दर्शयामास शम्भवे जगदीश्वरी ॥ ३६॥ स्वशरीरे जगत् कृत्स्नं सम्प्रविष्टमनेकधा । जगन्मयीं ततो दृष्ट्वा शम्भुर्मायाविमोहितः ॥ मामुद्धर जगन्मातर्मोहसागरमध्यतः ॥ ३७॥ इति गन्धर्वतन्त्रे अष्टात्रिंशः पटलान्तर्गतः ब्रह्मप्रोक्तः शक्तिस्तवः समाप्ता । Gandharva Tantra PaTala 38 Verses 10-45 Proofread by Manusiri Janakiraman
% Text title            : shaktistavaH
% File name             : shaktistavaH.itx
% itxtitle              : shaktistavaH (gandharvatantrAntargataH)
% engtitle              : shaktistavaH
% Category              : devii, devI, dashamahAvidyA, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manusiri Janakiraman
% Description/comments  : Gandharva Tantra aShTatriMshaH paTalaH 38 shlokAH 10-45
% Indexextra            : (Scan)
% Latest update         : June 21, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org