% Text title : Shakti Ashtottarashata Divyasthaniya Namavalih % File name : shaktyaShTottarashatadivyasthAnIyanAmAvaliH.itx % Category : devii, shaktipITha, aShTottarashatanAmAvalI, nAmAvalI % Location : doc\_devii % Transliterated by : Karthik Raman % Proofread by : Karthik Raman % Source : Matsyapurana, adhyAya 13. See corresponding stotram % Latest update : October 28, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shakti Ashtottarashata Divyasthaniya Namavalih ..}## \itxtitle{.. शक्त्यष्टोत्तरशतदिव्यस्थानीयनामावलिः ..}##\endtitles ## OM वाराणस्यां विशालाक्ष्यै नमः । OM नैमिषे लिङ्गधारिण्यै नमः । OM प्रयागे ललितादेव्यै नमः । OM गन्धमादने कामाक्ष्यै नमः । OM मानसे कुमुदायै नमः । OM अम्बरे विश्वकायायै नमः । OM गोमन्ते गोमत्यै नमः । OM मन्दरे कामचारिण्यै नमः । OM चैत्ररथे मदोत्कटायै नमः । OM हस्तिनापुरे जयन्त्यै नमः । 10 OM कान्यकुब्जे गौर्यै नमः । OM मलयपर्वते रम्भायै नमः । OM एकाम्रके कीर्तिमत्यै नमः । OM विश्वे विश्वेश्वर्यै नमः । OM पुष्करे पुरुहूतायै नमः । OM केदारे मार्गदायिन्यै नमः । OM हिमवतःपृष्ठे नन्दायै नमः । OM गोकर्णे भद्रकर्णिकायै नमः । OM स्थानेश्वरे भवान्यै नमः । OM बिल्वके बिल्वपत्रिकायै नमः । 20 OM श्रीशैले माधव्यै नमः । OM भद्रेश्वरे भद्रायै नमः । OM वराहशैले जयायै नमः । OM कमलालये कमलायै नमः । OM रुद्रकोट्यां रुद्राण्यै नमः । OM कालञ्जरे गिरौ काल्यै नमः । OM महालिङ्गे कपिलायै नमः । OM मर्कोटे मुकुटेश्वर्यै नमः । OM शालग्रामे महादेव्यै नमः । OM शिवलिङ्गे जलप्रियायै नमः । 30 OM मायापुर्यां कुमार्यै नमः । OM सन्ताने ललितायै नमः । OM सहस्राक्षे उत्पलाक्ष्यै नमः । OM कमलाक्षे महोत्पलायै नमः । OM गङ्गायां मङ्गलायै नमः । OM पुरुषोत्तमे विमलायै नमः । OM विपाशायां अमोघाक्ष्यै नमः । OM पुण्ड्रवर्धने पाटलायै नमः । OM सुपार्श्वे नारायण्यै नमः । OM विकूटे भद्रसुन्दर्यै नमः । 40 OM विपुले विपुलायै नमः । OM मलयाचले कल्याण्यै नमः । OM कोटितीर्थे कोटव्यै नमः । OM माधवे वने सुगन्धायै नमः । OM कुब्जाम्रके त्रिसन्ध्यायै नमः । OM गङ्गाद्वारे रतिप्रियायै नमः । OM शिवकुण्डे सुनन्दायै नमः । OM देविकातटे नन्दिन्यै नमः । OM द्वारवत्यां रुक्मिण्यै नमः । OM वृन्दावने वने राधायै नमः । 50 OM मयूरायां देविकायै नमः । OM पाताले परमेश्वर्यै नमः । OM चित्रकूटे सीतायै नमः । OM विन्ध्ये विन्ध्याधिवासिन्यै नमः । OM सह्याद्रौ एकवीरायै नमः । OM हरिश्चन्द्रे चन्द्रिकायै नमः । OM रामतीर्थे रमणायै नमः । OM यमुनायां मृगावत्यै नमः । OM करवीरे महालक्ष्म्यै नमः । OM विनायके उमादेव्यै नमः । 60 OM वैद्यनाथे अरोगायै नमः । OM महाकाले महेश्वर्यै नमः । OM उष्णतीर्थेषु अभयायै नमः । OM विन्ध्यकन्दरे अमृतायै नमः । OM माण्डव्ये माण्डव्यै नमः । OM महेश्वरे पुरे स्वाहायै नमः । OM छागलाण्डे प्रचण्डायै नमः । OM मकरन्दके चण्डिकायै नमः । OM सोमेश्वरे वरारोहायै नमः । OM प्रभासे पुष्करावत्यै नमः । 70 OM सरस्वत्यां पारावारतटे देवमात्रे नमः । OM महालये महाभागायै नमः । OM पयोष्ण्यां पिङ्गलेश्वर्यै नमः । OM कृतशौचे सिंहिकायै नमः । OM कार्तिकेये यशस्कर्यै नमः । OM उत्पलावर्तके लोलायै नमः । OM शोणसङ्गमे सुभद्रायै नमः । OM सिद्धपुरे मात्रे लक्ष्म्यै नमः । OM भरताश्रमे अङ्गनायै नमः । OM जालन्धरे विश्वमुख्यै नमः । 80 OM किष्किन्धपर्वते तारायै नमः । OM देवदारुवने पुष्ट्यै नमः । OM काश्मीर मण्डले मेधायै नमः । OM हिमाद्रौ भीमादेव्यै नमः । OM विश्वेश्वरे पुष्ट्यै नमः । OM कपालमोचने शुद्ध्यै नमः । OM कायावरोहणे मात्रे नमः । OM शङ्खोद्धारे ध्वन्यै नमः । OM पिण्डारके धृत्यै नमः । OM चद्रभागायां कालायै नमः । 90 OM अच्चोदे शिवकारिण्यै नमः । OM वेणायां अमृतायै नमः । OM बदर्यां उर्वश्यै नमः । OM उत्तरकुरौ औषध्यै नमः । OM कृशद्वीपे कुशोदकायै नमः । OM हेमकूटे मन्मथायै नमः । OM मुकुटे सत्यवादिन्यै नमः । OM अश्वत्थे वन्दनीयायै नमः । OM वैश्रवणालये निधये नमः । OM वेदवदने गायत्र्यै नमः । 100 OM शिवसन्निधौ पार्वत्यै नमः । OM देवलोके इन्द्राण्यै नमः । OM ब्रह्मास्येषु सरस्वत्यै नमः । OM सूर्यबिम्बे प्रभायै नमः । OM मातॄणां वैष्णव्यै नमः । OM सतीनां अरुन्धत्यै नमः । OM रामासु तिलोत्तमायै नमः । OM सर्वशरीरिणां चित्ते ब्रह्मकलानामशक्त्यै नमः । 108 ॥ इति श्रीमत्स्यमहापुराणे श्रीशक्त्यष्टोत्तरशतदिव्यस्थानीयनामावलिः सम्पूर्णा॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}