% Text title : Shankari Sangitam % File name : shankarIsangItam.itx % Category : devii, pArvatI, devi, kRitI % Location : doc\_devii % Author : Shri Kavi Jayanarayan % Proofread by : Pallasena Narayanaswami ppnswami at gmail.com % Description/comments : rAjasthAna purAtana granthamAlA, Jodhpur, granthANka 106 % Latest update : June 22, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shankari Sangitam or Jagadambacharitram by Kavi ShrI Jayanarayana ..}## \itxtitle{.. jayanArAyaNapraNItaM sha~NkarIsa~NgItam athavA jagadambAcharitram ..}##\endtitles ## ## The ``shaNkari sangItaM'', composed by ShrI JayanArAyana Kavi, is a small geya kAvya on the Shiva-Parvati theme, styled in the same format as that of Jayadeva's ``gIta govindam'', There are 12 paTala's (chapters) in this work. Each paTala begins with some shlokas, followed by one or two gItams (with anywhere from 4 to 9 pAda, and in one gItaM we find 11 pAda-s) and concludes with a shloka or two. There are 28 gIta-s it total, and 76 shlokas are spinkled in between. The concludinmg pAda in each gItaM is a ``bhaNitam'' of poet Jayanarayana, just like the one we usually find in Jayadeva's gItagovindam. The book employs the following scheme for numbering the items. There is a sequential numbering throughout, starting with numeral 1, and each shloka and each pAda of each gIta is given its own number in that order. The shlokas carry only one numeral, whereas the pAdas of each gIta carry two numbers, the first one, the number of the pAda in that particular gIta, and the second, the sequential order from the very beginning. In the printed book, this numbering scheme is abandoned after the fouth paTala, but we have carried it over till faithfully the end of the work. The total number is 249, distributed as follows: number of shlokas - 76 total number of pAda-s in all 28 gItam-s - 173 distribition:- 5 gItas with 4 pAda each, 5 with 5 pAdas, 8 with 6 pAdas, 4 with 7 padas, 4 with 8 pAdas, one each with 9 and 11 pAda). gIta 2 is a ``dashAvatAra gIta'' in 11 pAda-s with all usual 10 incarnations, this time taken by Goddess Parvati, (similar to the Jayadeva's first aShTapadi ``praLayapayodhijale''). The shlokas employ many standard metres found in Sanskrit such as: ##anuShTubh, upajAti (indravajrA upendravajrA sa.nmIlita), drutavilambita, rathoddhata, vasantatilakam, mAlinI, mandAkrAntA, shArdUlavikrIDitam and sragdharA## (anuShTup, upajAti (mixture of indravajrA, upendravajrA), drutavilambita, rathoddhata, vasantatilakam, mAlinI, mandAkrAntA, shArdUlavikrIDitam and sragdharA.) The work concludes with a description (in 10 shlokas) of the poet's ``vaMsha paraMparA (lineage). ## || shrIgaNeshAya namaH || OM durgAyai namo namaH || \section{anukramaNikA} 1\. gotrotthAnaM nAma prathamaH paTalaH | 2\. bAlyalIlAvarNanaM nAma dvitIyaH paTalaH | 3\. nAradasamAgamo nAma tR^itIyaH paTalaH | 4\. menAvilApo nAma chaturthaH paTalaH | 5\. kAshIprasthAnaM nAma pa~nchamaH paTalaH | 6\. vasantavarNanaM nAma ShaShThaH paTalaH | 7\. shivasambhAShaNaM nAma saptamaH paTalaH | 8\. ekAmravanagamanaM nAma aShTamaH paTalaH | 9\. goShThavarNanaM nAma navamaH paTalaH | 10\. virahavarNanaM nAma dashamaH paTalaH | 11\. dUtIsaMvAdo nAma ekAdashaH paTalaH | 12\. rAsavarNanaM nAma dvAdashaH paTalaH | \chapter{prathamaH paTalaH} Anandatundilapurandaramandabhukta\- mandAradAmavigalanmakarandasiktam | vande girIndratanayAcharaNAravindaM yogIndravR^indahR^idayabhramarAvalIDham || 1|| kva trilokajananIcharitrakaM kvA.api mandaviShayA matirmama | bhUhitA hyavachiShurasmyahaM nAkashAkhikusumAni pANinA || 2|| athavA.asmin prayatno me niShpratyUhaM kaliShyati | jagadambAcharitraM hi pratyUhavyUhanAshanam || 3|| \section{|| gItaM 1 || chautAla bhairavarAgaH} kalibhayamapahara karuNAM suvitara sakalabhuvanakR^itaseva | tvayi mama natitatiraviratiratigatihInagatida gurudeva || 1|| 4|| dashashatadalajalajAtaniketa jaya jaya paramabrahmada nAtha || dhruvam|| tvamamarataruriti gadita iha jagati kalayasi yAchakakAmam | vipadamatishamaya mama paripUraya hR^idabhilaShitamavirAmam || 2|| 5|| tava karuNAlavabhavabodhanamava bAdhitaviShayavikAram | bhavanigaDadalanakAraNamatulanamAgamakR^itamiti sAram || 3|| 6|| jayanArAyaNa iti bhaNati shamanadamanamakhilasukhanilayam | gurupadakamalaM rasamayamamalaM madhu pIyantaM mama hR^idayam || 4|| 7|| \section{|| gItaM 2 || mUlatAla bhairavarAgaH} layasamare jalarAshau rakShasi magnaM jagadupakR^itaye vedamabhagnam || 1|| 8|| dhUmAvati mInadehe jaya jagadamba shive ! ||| dhruvam|| tava pR^iShThe vipule sacharAcharakIrNA santatamasti dharaNiravishIrNA || 2|| 9|| bagalAmukhi kamaTharUpe jaya jagadamba shive ! ||| dhruvam|| kharanakharaM tava karakamalaM paramakR^ishaM hiraNyakashipuM dArayati bhR^isham || 3|| 10|| Chinnamaste nR^iharitAna jaya jagadamba shive ||| dhruvam|| karuNArasamapahAya baliM nijadAsaM amarakR^ite gamayasi kaNivAsam || 4|| 11|| bhuvaneshvari vAmanatAna jaya jagadamba shive ||| dhruvam|| nR^ipakularudhirajalairjagadaviditasImaM shamayasi kopAnalamatibhImam || 5|| 12|| sundari dhR^itabhArgavatAna jaya jagadamba shive ||| dhruvam|| hatvA dashavadanaM yudhi tadanaya duHsthaM nikhilaM bhuvanaM janayasi sustham || 6|| 13|| tAre dhR^itarAmarUpe jaya jagadamba shive ||| dhruvam|| vakShasi karAmburuheNa halaM shitadhAraM ripugaNadehakShatravidAram || 7|| 14|| bhairavi dhR^itahalisharIre jaya jagadamba shive ||| dhruvam|| svakathitavedamaho kathayasi viparItaM trijagajjanayasi mohaparItam || 8|| 15|| mahAlakShmi vishvarUpe jaya jagadamba shive || dhravam || samarashirasi sabalaM vinihaMsi cha kaMsaM paramaM na (hi) dayase yaduvaMsham || 9|| 16|| shyAme dhR^itakR^iShNarUpe jaya jagadamba shive || dhruvam|| haMsi mlechChachayAn vinidhR^itya kR^ipANaM bhUtvA dvijatanayo bahushANam || 10|| 17|| durge ghR^itakalkikAye jaya jagadamba shive || dhruvam|| shrIjayanArAyaNabhaNitaM ramaNIyaM shR^iNuta budhAH suranarakamanIyam || 11|| 18|| tAriNi dhR^itadashavidhatAna jaya jagadamba shive ||| dhruvam|| vedoddhAraM dharitrIdharaNamasurahR^idvAraNaM nAgaloke samprasthAyaM baleshcha kShitipativijayaM nirjayaM rAvaNasya | AdAnaM vyAchChalasya shrutipathasamupAlambhanaM kaMsanAshaM mlechChodgrAsaM kramAd yA rahasi kR^itavatI tAM namAmyAdyashaktim || 19|| \section{|| gItaM 3 || mUlatAla lalitarAgaH} bhavabhayabha~njana janahR^idra~njana ma~njulacharaNasaroje ! nakharasudhAkarakaraparivAritamAyAtimirasamAje ! || 1|| 20|| jaya jaya surArchchite ! || dhruvam|| tribhuvanabhavana\-vipAlana\-vilayana lIlAkAraNabhUte ! kR^itanijachAraNa duHkhanivAraNi karuNAnikaraparIte ! || 2|| 21|| mR^igapativAhini muktividhAyini nirguNasaguNakashIle ! asuravidAraNa surakulapAlana virachitavahubhavalIle ! 3|| 22|| kathayati sevakajayanArAyaNa iha bhavasAgarabhItaH | kR^ipayA mAmabhitAraya tAriNi ! bhajanarahitamiti mAtaH ! || 4|| 23|| prAtaH premabharAlasA nijasakhImAlAsametA kila menA bhUdhararAjadharmagR^ihiNI nidrAvatI pArvatIm | lIlAdehavidhAriNIM bhagavatIM jyotirmayIM chinmayIM samprAbodhayatA.amitAkSharayutairvAkyairjaganma~NgalaiH || 24|| \section{|| gItaM 4 || madhyamAnatAla vibhAya(sa)rAgaH} tava padapallavanakharatulanamiva naiva sametya kala~NkI | jaladhipayasi parimajjati shItakaraH paribhavashaktiH || 1|| 25|| shashadharavadane kha~njananayane parihara shayanamidAnIm || dhruvam|| kisalayalohitavimalacharaNatalatulanAmAptumivaiShaH | davasamukhe tapanaM tava paramadhigachChati vidrumabhAsaH || 2|| 26|| mR^idupavanAvalikampitachampakamAlAhimakaNabhAram | tava charaNA~Nguligamita tiraskR^itiriva sR^ijatIkShaNanIram || 3|| 27|| kUjati kokilakulamatima~njulamadhivipinaM vanadevaiH | vacha iva tava paribodhajanakamabhiyuktaM madhuravirAvaiH || 4|| 28|| bhavanabahiH paritiShThati vatse ! tulyavayaH purabAlam | tava rachitA~njalikhelanamichChatyupahR^itapuShkaramAlam || 29|| shrIjayanArAyaNabhaNitAkhilamenAvachanamudAram | parikalayata iha durgA nidishatu durgabhavArNavapAram || 6|| 30|| ityAkarNya giraM prabodhajananIM mAyAjananyAH shubhAM vishveShAM jananI mukhAbjaruchibhirvidyotayantI dishaH | IShatkAmyavatI satI trijagatI chaitanyarUpA muhuH smR^itveshaM shayanAt samutthitavatI pAyAjjagatpArvatI || 31|| iti shrIsha~NkarIsa~NgIt gotrotthAnaM nAma prathamaH paTalaH || 1|| \chapter{dvitIyaH paTalaH} tataH samAhR^itya shubhAtmakAni dravyANi ratnAsanasaMsthitAM tAm | purA~NganAbhiH saha shailajAyA nirmajjayAmAsa yathAbhilASham || 32|| padmAlayA ki~ncha pulomajeyaM shreyaHstutiH ki~ncha himAlayasya | sharIriNIM tAmavalokya sarvA nagAdino vismayamApurIShat || 33|| netrAmbubhistatpurasundarINAM chitaM tadannaM (tada~NgaM ?) kramashaH patadbhiH | AkShepasUtreNa vinA.api mAlAmindIvarANAM rachitAM bibharti || 34|| muktvA hi vidveShi sudhAkarasya saroruhaM kAvyavido vadanti | mukhendumAlokayatAM hi tasyA jahurddR^Iga~NgAni nimIlanAni || 35|| yasyA vaibhavaleshamAtrakathane vedAH paraM kuNThitA brahmAdyA yadanugrahapraNayina dauvArikatvaM gatAH | pitroH prAjyamupArjitogratapanAt pUrNaM vighAtuM phalaM bhaktAdhonatayA tayA bahuvidhA lIlAstatashchakrire || 36|| \section{|| gItaM 5 || madhyamAna\-tAla rAmakelirAgaH} mattakarIndrasumandagatA daradolitasundaravAsAH | gAyati chAmitakaNThaguNaM pikakaNThavikuNThanabhAShA || 1|| 37|| himagirirAjasutA lalitA nR^ityati navavanitAliyutA || dhruvam|| cha~nchalanUpurama~njulashi~njitaga~njitahaMsasamAjA | a~njanaga~njanakha~njanagavavikharvaNanayanasarojA || 2|| 38|| mandagalachChramavArilavAdaravilulitalalitasharIrA | prAtarivAnilakampitakalpalatAparigalitatuShArA || 3|| 39|| chArusakhIgaNamadhyagatA ruchirochitabhuvanavitAnA | tArApaTalavimaNDalitA shashilekhA harShavidhAnA || 4|| 40|| vAdayate mR^iduveNuvara~njananI vinihitanavanItam | atti dadAti sakhIvadanAbje chArddhamadhurarasapUtam || 5|| 41|| varNItametadumAcharitaM lalitaM satataM paripUtam | shrIjayanArAyaNakavinA kurutAmati jagatAmatishAtam || 6|| 42|| tAM dR^iShTvA hR^iShTachetA himagirivanitA janmajanmArjitAnAM puNyAnAM pUrNamAptaM phalamiva sahasA netravArAM vahantIm | nR^ityantIM prA~NgaNAnte smitaruchiruchirAM padmajAdyairavedyAM prochchaiH provAcha vAcho.achalakulatilakaM pUrNakAmA himAdrim || 43|| \section{|| gItaM 6 || hoTachautAla khaTa(ShaD)rAgaH} tANDavalolasulohitakiraNapadAmbujavirachitabhUSham | udayashikharitaTamiva navasamuditadinapativitatavilAsam || 1|| 44|| pashya mamA~NganamumayA shobhitamachala ! vichitramidam ||| dhruvam|| chArucharaNaviniveshanalA~nChanalA~nChitamadhyavibhAgam | aviralavikasitanirmalashatadalachitamiva sharadi taDAgam || 2|| 45|| kA~nchanapItamayUkhavikAshitatanulatayA samupetam | ambaramiva ruchiraM parikhelitasusthirachapalAjAtam || 3|| 46|| sphuradabhirAmamarIchichayAnanamaNDalayA kR^itachAram | shashadharalekhAvayavadivApi manoharavihitavihAram || 4|| 47|| shrIjayanArAyaNakavinA parivarNitametadudAram | satataM shravaNapuTena nipItaM sukhayatu kovidavAram || 5|| 48|| saMsArArNavapAraseturakhilAnandaikakelisthalI khedachChedisamastatIrthanilayo mokShasya mukhyAyanam | sarvAbhIShTaphalaikasaMvitaraNashrIkalpabhUmIruhaH shrIdurgAcharaNAravindamakhilaM pAyAt jagatsantatam || 49|| iti shrIsha~NkarIsa~NgIt bAlyalIlAvarNanaM nAma dvitIyaH paTalaH || 2|| \chapter{tR^itIyaH paTalaH} vilokya tasyA bhuvanAdbhutAni mudAnvito bAlyavicheShTitAni | anAptavallochanayugmatR^iptiM jagAda menAmatha shailarAjaH || 50|| \section{|| gItaM 7 || madhyamAna\-tAla shrIrAgaH} vAdayAmi mR^idumadhuramR^ida~NgaM tvamapi kalaya karatAlavibha~Ngam || 1|| 51|| ayi kR^itasukR^itachaye gaurIM punarapi narttaya saphalaya mama nayane || dhruvam|| janmasu bahuShu tapaH kati taptaM tasya mayA phalamidamabhiprAptam || 2|| 52|| koTikoTikulamajani pavitraM kAmadughaM mama sabalacharitram || 3|| 53|| toShitavipragaNAshIrgaditaM nUnamidAnIM tanmama phalitam || 4|| 54|| dharaNitale na kR^itaM kati sukR^itaM charaNasparshanasukhamanubhUtam || 5|| 55|| shrIjayanArAyaNakR^itagItaM bhaktajanaM kurutAmatiprotam || 6|| 56|| iti janakajananyorvA~nChitaM pUrayantAM madanamathanajAyA mAyayA mohayantI | tribhuvanamanishaM sA dohinI brahmarUpA himavati kati kAlAn parvate sanninAya || 57|| tasyAH samIpe kila nArado.atha vArANasInAthanideshavartI | abhyAyayau prItamanA maharShirgAyaMstadIyaM charitaM mahatyA || 58|| kR^itA~njalirbhaktinatottamA~NgaH sa bAShpadhArAparivAhinetraH | tuShTAva tAM hR^iShTamanA gaviShThaM spaShTArthavAgbhirvadatAM variShThaH || 59|| \section{|| gItaM 8 || chautAla AshAtuyArIrAgaH} avyayamekamanantavibhavamapi paramaM jyotirasi tvam | sphaTikamaNeriva guNasaMyogAt tava jagadamba ! bahutvam || 1|| 60|| karuNAmayi mayi karuNA bhavatu bhavAni bhavArNavabhIte ! tava charaNasharaNavibhave ! || dhruvam|| tvaM prakR^itiH puruSho.asi cha kAle sR^ijasi(se) rakShasi saMharasi | vishvamasheShamanishamabhibhajatAM muktipadaM vidadhAsi || 2|| 61|| vidhiharigirishamukhA vibudhAstava jAtAstanuruhakUpAt | kramasha ime trijaganmayarUpe dIpAlaya iva dIpAt || 3|| 62|| sukR^itavatAM sukR^itaM jananI tvaM yAgavatAmasi yAgaH | tattvavatAmasi paramaM tattvaM rAgavatAmasi rAgaH || 4|| 63|| dhyAyati sakR^idapi hR^idi yastava padapallavamaviditasImam | goShpadamiva bhavasAgaramAshu sa tAriNi! santaratImam || 5|| 64|| tava nAmasudhAM nipIyati yaH sakR^idapi tribhuvanamAtaH | sa punarna cha jananIjaTharodbhavaduHkhachayAnanuyAtaH || 6|| 65|| shrIjayanArAyaNakavivarNitametadatIva vichitram | shR^iNuta budhA yadi vo girijAyA nandayate sucharitram || 7|| 66|| tasyAkalayya vachanaM munipu~Ngavasya bhaktiprayuktamatha bhaktajanAnuraktA | sA.a.avirbabhUva puratashcha shubhaprasa~Ngai\- rAnugrahItumakhilAntarabhAvavij~nA || 67|| sAShTA~NgapAtaM praNipatya patyurAdiShTamAchaShTa cha sannikR^iShTam | prasthAtumasyai sa tatheti sA.api svokR^itya tattatra tirobabhUva || 68|| yA brahmANDamasheShamIshvarahR^iShIkeshaprajeshAdikAn prAsUya kramasho niyojitavatI svasvAdhikAre.anisham | sA durgA.akhila(loka)durgatiharA svargApavargapradA nityA nityamanityavaibhavabhavAdyuShmanmanaH karShatu || 69|| iti shrIsha~NkarIsa~NgIt nAradasamAgamo nAma tR^itIyaH paTalaH || 3|| \chapter{chaturthaH paTalaH} bhartunideshAt kR^itanishchayAM tAM vArANasI gantumathAdrijAyA | vAShpaprarohAvaliruddhakaNThA provAcha cheShTAbhavalolanetrA || 70|| \section{|| gItaM 9 || rUpakatAla tuDIrAgaH} vachananimIlanajanitaM virahaM naiva purA tava sumukhi sahe.aham || 1|| 71|| ayi vatse ! jIvAmi kathaM tava virahe || dhravam || mukhashashisR^itamamR^itaM mAteti kva nu me shravaNachakorI pibati || 2|| 72|| tava vadanAmvujamadhuvalada~NgaH jIvati kiM mama lochanabhR^i~NgaH || 3|| 73|| kairaparAdhairmAmatidInAM parihara janani ! shravaNavihInAm || 4|| 74|| tava virahAnalavikalitapaurAH samprati muktabhavanaparichArAH || 5|| 75|| kalayati haMsakulaM bisakavalaM na cha shikhikulamapi nR^ityati vikalam || 6|| 76|| shishukulamadhunA mAtururojaM pibati na malinitavadanasarojam || 7|| 77|| ko.api na sahajaviShayamAcharati chitritamiva puramidamAbhAti || 8|| 78|| shrIjayanArAyaNakavibhaNitirbudhahR^idi viharatu mR^idupadavitatiH || 9|| 79|| varamaho virahAgniraharnishaM dahatu shailasute tvadR^ite bhR^isham | idamasahyamatIva cha ko.api mAM na hi jagajjananI jananIM vadet || 80|| bahujanmArjitaiH puNyapaNyaiH krItamidaM dhanam | durvArakarmachaureNa hA hantA.apahR^itaM kShaNAt || 81|| shailA~NganAmityanushoshuchAnAM vivekahInAM prasamIkShya dInAm | vighneshamAtA karuNArdrachetAH prashAntayAmAsa sushAntavAdaiH || 82|| \section{|| gItaM 10 || teyoTatAla kAphirAgaH} tanayavibhavAdiviShaya niyatanashvaraM viddhi jalaphenamiva bhaja santatamIshvaram || 1|| 83|| janani vichintaya tattvaM bhAvaya bhAvamanityam || dhruvam|| vishvamatimohamidameti mama mAyayA mAM smaratviha tu hR^idi shAntimeti kiM tayA || 2|| 84|| yAvadudayati na hR^idi tattvamayabhAsvaraH tAvadabhibhavati jagadavidyAndhakAraH || 3|| 85|| amba ! mayi bhaktikaravAlakharadhArayA Chindhi mamatAviShamanigaDamatihelayA || 4|| 86|| Atmani nivarttaya cha chittamatibhAsvare majja satataM paramanitya sukhasAgare || 5|| 87|| shiShTagaNamAnasa\-sutoShamasheSheNa bhaNitamidamAvahatu jayanArAyaNena || 6|| 88|| itthaM manaH parvatarAjapatnyA nijitya mAyAmalamatsyabhAvam | shAntopadeshena samApadasyAshchandrodayeneva nabhaM tamisram || 89|| svante santatamastu vaH samuditaM bAlAruNashrIyutaM devyA bhavyapadaM padaM tadamalaM vibhrAjamAnaM param | yanmuktAphalajAlanirmalatare vakShaHsthale shUlinaH shoNA~NkA samalajjayadvikasitaM kShIrodanIrodare || 90|| iti shrIsha~NkarIsa~NgIt menAvilApo nAma chaturthaH paTalaH || 4|| \chapter{pa~nchamaH paTalaH} atrAntare nijakulAcharaNaikavij~nAH premAtirekapulakA~nchitachArugAtrAH | tAM tatra pauravanitA abhitaH sametA nAnAvidhaM shubhasamAcharaNaM prachakruH || 91|| \section{|| gItaM 11 || heTa\-chautAla pUravIrAgaH} sha~NkhaninadaparipUritagaganA muhurabhinarttitanavashikhinaTanA || 1|| 92|| kA.api yuvativarA shiva shiva shiva iti gAnaparA || dhruvam|| vikirati kA.api cha ma~NgalalAjAn navalatikeva sukusumasamAjAn || 2|| 93|| kA.api cha dhenugaNAnapasavye nyasyati pUrNakalashamapi savye || 3|| 94|| kA.api cha viprapadAmbujarajasA vikirati mantraM tasyAH sahasA || 4|| 94|| tAmabhiShi~nchati kA.api cha salilaiH tIrthabhavairatishItalavimalaiH || 5|| 96|| nIlanichola(la)tA vAsayate ghanavalayitataDitaM hreShayate || 6|| 97|| shashadharadharasurajananirmAlyaM tasyAH shirasi dadhAti cha mAlyam || 7|| 98|| shrIjayanArAyaNabhaNitAni dadhatu tribhuvanatoShamimAni || 8|| 99|| ataH paraM duShkaramambujAkShyA mayaiva vai pathyavidhAnamasyAH | itIva chitte vinidhAya rAj~nI yathepsitaM sA vidadhe tatastat || 100|| \section{|| gItaM 12 || mUlatAla \- gaurIrAgaH} jitanavatapane mR^idutaracharaNe talaruchichayanirjitam | gatamiva sharaNaM yAvakabharaNaM rachayati laghurAjitam || 1|| 101|| kurute himagirivanitA sutAM vividhabhUShaNabhUShitAm || dhruvam|| suvimalasughane vitulanajaghane sA rasanamatipIne | smarati sumanaso vikirati bahusho dR^iDhaguNamiva bandhane || 2|| 102|| vishadamudAraM vakShasi hAraM ghaTayati kanakAmale | ninditatAraM ga~NgAsAraM paramiva vibudhAchale || 3|| 103|| raktakaratalaM mR^idubhujayugalaM tatamarakataka~NkaNam | jaladavalayitaM dinakR^itamuditaM rachayata iva nUtanam || 4|| 104|| sphurati vishAle vilikhati bhAle suruchiraruchishobhane | sulalitatilakaM mR^igamadakR^itakaM mR^igamiva mR^igalA~nChane || 5|| 105|| jitaghanamAle kuntalajAle vikalitamR^igachAmare | vikirati vimalAM champakamAlAM taDitamiva ghanodare || 6|| 106|| idamatiruchiraM kathayati suchiraM kuru padayugachAraNe | karuNAM tAriNi ! vipadabhivAriNi kavijayanArAyaNe || 7|| 107|| vatse ! bhartR^ikR^itaM kulapradadayA syAdapriyaM vA priyaM shreyaH sammatayA sumarShaNamavismarttavyametachchiram | bhartAraM vashamAnayAmaravaraM ga~NgAdharaM sAdaraM menetyuktavatI vihAya tanayAM mene hR^itaM jIvitam || 1|| 108|| nityA sarvagatA dvitIyarahitA.apyAkArasAvarjitA sAvitrIti rameti kalpitatanU rAdheti vANIti cha | mAtA cheti gaNeshituH shrutichayairyA stUyate.anekadhA tAM sR^iShTisthitisaMhR^itipraNayinI durgA bhajadhvaM janAH || 2|| 109|| iti shrIsha~NkarIsa~NgIt kAshIprasthAnaM nAma pa~nchamaH paTalaH || 5|| \chapter{ShaShThaH paTalaH} tato mR^igendraM vijayAjayAbhyAmAruhya kAshInagarImudAram | upAgamat sAntatavartmakhedA ga~NgAmbujAraNyajamandavAtaiH || 110|| \section{|| gItaM 13 || toyATatAla vasantarAgaH} bhramarakadambavichumbitamallIvallIrachitaniku~njam | ramaNImaNDalamAnavikhaNDanapaNDitaparabhR^itagu~njam || 1|| 111|| vilasati virahitajanakR^itatApaM madhusamaye haranagaravanam | paramunmadamithunakapAlam || dhruvam|| manasijanR^ipatichChatrasadR^ishanavavikasitasitashatapatram | sumadhuraninadapatagavaramAgadhavipaThitamadanacharitram || 2|| 112|| mArutachAlitachAmararuchirashirIShakusumasuvikAsham | chitritavimaladhvajaravasundarakesharanikaravilAsam || 3|| 113|| sharadupashIlanashItapavanadarakampitavikasitabakulam | yuvajanabhedanalohitaprakShitasharanibhakiMshukamukulam || 4|| 114|| puShpitasulalitanavamallIparirambhitataruNatamAlam | stabakapayodharanamramanoharanavakAshokasumAlam || 5|| 115|| kuDmalapulakitachUtavilokanamAdhavikAkR^itahAsam | pathikahR^idayataTapATanapaTutaraketakagaNakarNAsham || 6|| 116|| abhihitametajjayanArAyaNakavinA paramarahasyam | kurutAM muditaM paramavirAmaM budhagaNahR^idayamavashyam || 7|| 117|| tAstA dR^iShTvA durA(pA)damarapurato durlabhatare pure vArANasyAmupavanagataM manmatharipum | uvAchedaM kApi priyatamasakhI shailatanayAM smitajyotsnAjAlasnapitavilasaddantavasanA || 118|| \section{|| gItaM 14 || khaverAbAdI ImanarAgaH} iha satatamantasamaye nikhiladehinAM shravaNapuTakeShu bhavatAram | nAma tava tattvamayamAdadhatamuttamaM vikasadabhinavapulakabhAram || 1|| 119|| shive ramyarUpe rUpaya purAntakamudAraM tava virahasambharaM sakhi nayanakaitavaM dadhatamiva dahanamanivAram || dhruvam|| tava vadanaruchiraruchinichayaparichorakaM chandramapi tApasunidAnam | dharaNidharakulatilaka putri vinivibhrata svIyashirasi cha niravasAnam || 2|| 120|| shravaNataTasIma sa~nchArichalalochane lochayitumiva nayanasAmyam | tava vimalapANikamale cha mR^igashAvakaM samprati vahantamatikAmyam || 3|| 121|| sajalaghanakiraNachayanindinavaveShikAbhramata iva te sadanurAgam | svahR^idi bhR^ishadistR^ite maNinikarakochite dadhAnamayi vAsukinAgam || 4|| 122|| tvAmR^ite vikalamidamAmanati kAshInagaramamarasudurApam | tvamimamadhunA.arhasi svajanamanurAgiNaM kartumanukaparitApam || 5|| 123|| idamavalarAjatanayalijanabhAvitaM bhaktajanamAnasavihAram | shR^iNuta jayapUrvanArAyaNAdivarNitaM santa iha doShaparihAram || 6|| 124|| samphullachampakadalAmalagauragAtrI kundAlinindiruchinA girishena paurI | reje tataH samupagatya tadAsanArddhaM varShAtyaye jaladhareNa taDillateva || 125|| anyonyapratibimbitaM suvimalAnanyAsanAsInayo\- ryatsammArjitaratnanirmitanavAdashabhirAmachChavi | pitrorvishvajanasya rUpamanaghaM gADhAnurAgAt sphuTA\- manyonyAntaragAmitAmiva sadA kurvajjagat pAtu tat || 2|| 126|| iti shrIsha~NkarIsa~NgIt vasantavarNanaM nAma ShaShThaH paTalaH || 6|| \chapter{saptamaH paTalaH} atha sAndratarAnandasamujjhitatanUruhaH | jagAda pArvatIM shambhuH premNA madhurayA girA || 127|| \section{|| gItaM 15 || mUlatAna kAnoDArAgaH} sannidhimetya tavA.ahaM guNamayi sakalaM karma charAmi | prANamayi tvadvirahita iva mR^itavadgahanamapi na bhajAmi || 1|| 128|| vimale mama dehe jIvanamadhunA jAtam || dhruvam|| shrutirasi matirdR^iShTirasi tvaM preyasi mama rasanA.asi | puShTistuShTirathApi bhUShA smR^itirasi gandhavahA.asi || 2|| 129|| vikalitasurakulaviShamagaralachayapAne yA tu bhavAni | mama jagatIjanamohananipuNA shaktiH sA tvamamAni || 3|| 130|| tava virahajanitamatulaM sundari duHkhaM yadanubhavAmi | sukhamapi darshanajaM tat ki~nchana pa~nchamukhaH kathayAmi || 4|| 131|| kAshI dhanyA kR^itakatipuNyA tridashanagarasudurApam | yadiyamupeti tavAtulapadakamalA~NkitamapahatapApam || 5|| 132|| shrIjayanArAyaNakavikathitaM kAvyamidaM tu na kasya | paramAM sampallaharIM chetasi janayati jagati janasya || 6||133|| iti bruvantaM nijavallabhaM tataH samullasatpremarasArdrachetasam | shrutipramodapratipattipeshalA jagAda gaurI madhurAkSharA giraH || 134|| \section{|| gItaM 16 || teyoTatAlaH khAmAjarAgaH} virahakR^ishAM tava mukhashashidarshanatoShaviphullakalevarAm | jaladharajaladhArApallavitAM latAmiva bhagavikalatarAm || 1|| 135|| jAnIhi mAmidAnImadhigatasakalamanorathAm || dhruvam|| tvAmadhigamya paramasukhasAgaramagnAM chiramabhiyAchitam | durgatinImiva nidhichayavarShaNamambarataH sahasAgatam || 2|| 136|| jIvananAtha ! vinA bhavatA.asUn kShaNamapi dhartumashaktAm | chandanatilakAmitamalayAkhyaka giriNAnanyasuraktAm || 3|| 137|| dhyAnavashAdadhigamya bhavantaM kathamapi rakShitajIvanAm | prAgiva varShAsamayAjjaladaM pipAsitachAtakA~NganAm || 4|| 138|| kShINatarAM tvAmadhunA.avApya pratisamayAgatashAntim | shashadharalekhAmiva tithibhedaM dadhatImabhinavakAntim || 5|| 139|| shrIjayanArAyaNakavikR^itamiti gItaM shrutisukhakAraNam | shailasutAcharaNachAraNAnAM nidishatu bhavato vAraNam || 6|| 140|| devAnAM praNipAtanamrashirasAM nirbhItisambhAShaNaM bhaktAnAM cha paretarAja vijayeShvAj~nApanaM vairiNAm | stambhakShobhaNamohanapramathane saMsiddhamantropamaM pAyAdvo yudhi vR^ittanR^ityagirijAma~njIrasaMshi~njitam || 141|| iti shrIsha~NkarIsa~NgIt shivasambhAShaNaM nAma saptamaH paTalaH || 7|| \chapter{aShTamaH paTalaH} patyuH kadAchidatha sA rahasi sthitasya samprArthitasya guruharShasamR^iddhachetAH | Aj~nAmavApya kila yogigaNAvakIrNa\- mekAmranAmavipinaM tarasA pratasthe || 142|| tato dhR^itA.a.abhIrasutAsuveshA (ShA) nijaprabhAjAlavikAshitAshA | ala~nchakAreshvarapAlitaM tad vanaM prasUnaiH paripUritaM sA || 143|| \section{|| gItaM 17 || teyoTatAla dhAnashrIrAgaH} mR^idulasamIraNashItalasulalitanIpatale kR^itachArA | shivaguNakIrtanaparamAmodanavigalitalochanadhArA || 1|||| 144|| viharati vipine.akhilabhuvaneshA dhR^itavallavatanayAveshA || dhruvam|| dohanapAtrakavetrakaveNuvishobhitakarashatapatrA! nIlanavInanicholavarA harichandanacharchitagAtrA || 2|| 145|| abhinavakusumavinirmitamAlAvalayitakabarIbhArA | ninditamuktAphalagaNalambitamallIkuDmalahArA || 3|| 146|| adharitanUtanapadArAgaruchivilasadashokavataMsA | tatprativimbavichihnitachArudyutibharasaMvahadaMshA || 4|| 147|| pariNatavimbaviDambitadashanachChadagatasuvishadahAsyA | hIrakakhachitasuvidrumarachitavarATakakanakamalAsyA || 5|| 148|| sArdrAlaktakasucharaNaviharaNasuruchirachihnachayena | nichitaM sthalamiva tajjanayantI lohitatAmarasena || 6|| 149|| abhinavavisavalayAvalibhUShitabAhuyugAmR^itabhAShA | khagapaticha~nchukIrtinivarttanachatvaramanoharanAsA || 7|| 150|| shrIjayanArAyaNakavibhAShitamiti navarUpamumAyAH | dhyAyata bhaktajanAH satataM hR^idi pApachayApaharAyAH || 8|| 151|| tatroda~nchanmR^idumadhuravairvAritAsheShavishva\- svAntasthairyyaM navanavalasadrAgasArthaM tataH sA | pIyUShodbhAvayata udadhermAnavimlAnabIjaM vaktrAmbhoje prasR^itapavanaiH pUrayAmAsa veNum || 152|| mAdhuryairavadhoritAmR^itarasaM taM veNunAdaM muhuH shrutvA karNayugaM nihanti pashavo vyastAstato mAnavAH | dhAtAraM shravaNadvayaM vidadhataM nindanti vA~nChanti cha vyAlo netrasahasratAM cha chakame chakShuHshravastvaM vR^iShA || 153|| jaganmAturlIlArasabharasanAlolamanaso manovR^ittiM j~nAtvA surabhiratha pAtAlapurataH | padaM draShTuM dhyAtuM vidhihariharAdyaiH suragaNai\- rupAgachChattatra svagaNanichayaiH samparivR^itA || 154|| sA gopatanayArUpadharAM vishvasavasthalIm | natvA jagAda tAmetat premNotphullakalevarA || 155|| \section{|| gItaM 18 || sUraphAkatAla chiDirAgaH} ninditanUtanamihiravikAshe bhaktahR^idayataTatimiravinAshe || 1|| 156|| shailasute mama natirAstAM tava charaNe || dhruvam|| kilbiShadahanahutAshanajAte tApavinAshAmR^itasampAte || 2|| 157|| natasurapatimukuTAsitamaNinA tulayati kamalaM chumbitamalinA || 3|| 158|| vA~nChAdhikaphalavicha(ta)raNachature amaramahIruhamAnaM Chidure || 4|| 159|| ghorabhavArNavatAraNataraNau tribhuvananiHshraiyasaikamaraNau || 5|| 160|| vidadhati sha~NkaravakShasi paramAM padmarAgamaNivarayugasuShamAm || 6|| 161|| lohitabhAsinakharavaranichite shoNa kamala iva himakaNalalite || 7|| 162|| jayanArAyaNabhaNitaM gItaM sukhayatu jagati shravaNanipItam || 8|| 163|| ghorAntaHkaraNApravarShaNatamaHstomApasArAmala\- vartmA lokamahauShadhaM trijagatAM pa~NkaughasaMshoShaNaH | shrIdurgAcharaNAruNaH sphuTajavApuShpAbhirAmadyuti'\- ryuShmAkaM hR^idayAmbare samudito bhUyAd vipadvAraNaH || 164|| iti shrIsha~NkarIsa~NgIt ekAmravanagamanaM nAma aShTamaH paTalaH || 8|| \chapter{navamaH paTalaH} tatra sA kati dinAni lIlayA dhenupAlanaparAyaNA satI | adhyuvAsa jagadIshvarI vane siddhachAraNagaNaiH samAkule || 165|| \section{|| gItaM 19 || madhyamAnatAla sAra~NgarAgaH} kShudhitAnnavatR^iNakavalairavati pipAsUn shItajalena | Amantrayati vipathamanuyAtAn sumadhuraveNuraveNa || 1|| 166|| sA vipine shivajAyA dhenugaNAn parichArayati | tribhuvanajanamohanamAyA || dhruvam|| vatsataraprativimbavichihnitamamalaM mR^idulasharIram | nihitA vinivArayati kareNa raNadvalayena gabhIram || 2|| 167|| sammukhagatanijavatsatarAnapahAya vivR^itya cha tuShTayA | lokayato muhurAsyavidhuM sukhayantI sakaruNadR^iShTyA || 3|| 168|| ma~njulava~njulakisalayabud.hdhyA kavalayataH padayugalam | lAlayate nijakarakamalena cha teShAM vapuratimR^idulam || 4|| 169|| dohaM dohaM vimalapayAMsi cha taistripurAntakali~Ngam | abhiShi~nchati pariphullahR^idayanalinA bhuvaneshvarasa.nj~nam || 5|| 170|| shrIjayanArAyaNabhaNitaiShA gItirbhaktajanAnAm | hR^idayataTaM prativasatu sadA shivajAyAguNamuditAnAm || 6|| 171|| niHsArAchchapalendrajAlasadR^ishAd bhUyiShThakaShTAkarAt saMsArAd vinivR^itya nR^ityaparamaprItiprade sampadAm | sarvAsAM kulamandire trijagatAM sAre surairvA~nChite bhUyAd vaH surasundarIpadayugAmbhoje matirnirmalA || 172|| iti shrIsha~NkarIsa~NgIt goShThavarNanaM nAma navamaH paTalaH || 9|| \chapter{dashamaH paTalaH} snehena dehArddhaharaM harapriyA haraM samuddishya vilolamAnasA | kAmapyasau duHkhasukhAMshabhAginamathAbravIdindumukhIM sakhImiti || 173|| \section{|| gItaM 20 || khAyArAvAdItAla hAmIrarAgaH} sakalakalAparipUrNasudhAkaradarpadalanamukhakAntim | vikachakamalaruchilochanavalanavidhUtayuvatijanashAntim || 1|| 174|| tribhuvanahR^idayAnandanidhAnaM smarati sadA mama mana IshAnam || dhruvam|| abhinavabhavadamR^itanikaramadhurimagarimavilopanabhASham | parihR^itataruNImAnatimira(tati )taruNAdharagatahAsam || 2|| 175|| suvishadapR^iShThataTAvavilambipisha~NgajaTAparivAram | sphaTikashilochchayataTamiva kUTAd vigalitadhAtujadhAram || 3|| 176|| avadhIritakarivarakarajAnuvilambilalitabhujadaNDam | dashanavasanaparilasadatishoNimaninditavidrumakhaNDam || 4|| 177|| amalasthalakamaladyutichayaviniga~njanacharaNavikAsham | surataTinIsalilormmipaTalanibhasuvalItritayavilAsam || 5|| 178|| dadataM vitatalalATataTopari shishirakaraM samudAram | vijayakalitamiva ratipatisAyakamarddhashashA~NkAkAram || 6|| 179|| bhaNitamidaM jayanArAyaNakavinA parameshvararUpam | giritanayoditamAdishatu shubhaM bhaktimatAmanurUpam || 7|| 180|| bANAnapA~NgalasitAni sharAsanaM cha bhrUyugmakaM shravaNapAlimathAsya maurvIm | kAmaM vijitya jayasAdhanavastrajAtaM tasyeva manmatharipuH svayamAptahAraH || 181|| prauDhA~NganAmR^idulakA~NgamapA~Ngavahni \- rbhasmIkaroti sakhi kAmariporna chitram | bhasmIkR^itaM kulavadhUvadhakaNDvana~Nga\- ma~NgIkaroti punareva mameti chitram || 182|| tvayA hi kAshInagarInivAsinaM samAnaya kShipramihendushekharam | iti prayuktA girijAtayA tayA sakhI sametya tripurArimabravIt || 183|| \section{|| gItaM 21 || madhyamAnatAla immanarAgaH} shiva shiva iti tava nAma sakAmaM japati yathechChaphaladamavirAmam || 1||184|| sha~NkarI sha~Nkara ! tava virahe || dhruvam|| dikShu vidikShu vilakShaNarUpaM (vi)lakShati tvAM jIvanabhUpam || 2|| 185|| srastaM srastaM viShakR^itavilayaM dhavati sakhI la~Nghitanijanilayam || 3|| 186|| kvAnubhavAmi bhavaM bhavasAraM iti pR^ichChati parijanamanuvAram || 4|| 187|| vilikhati dharaNIM natamukhakamalA shvasitamananamiva visR^ijati vikalA || 5|| 188|| viruvati parabhR^itayUthe vikalaM svamapi dadhAti shrutipuTayugalam || 6|| 189|| nindati ma~njulava~njulaku~njaM kalayati malayajamiva viShapu~njam || 7|| 190|| shrIjayanArAyaNakavibhaNitaM jagatAmapaharatu sakaladuritam || 8|| 191|| pIyUShadyutirapyaho visR^ijati kShobhochchayaM rashmibhiH prANAnartumiva prasarpati jagatprANo.apyasau samprati | tasyA vADavahetikAM vitanute durdharShaNIyAM himaM nAstyanyo bhavatA vinA smararipo prANapradAnaprabhuH || 192|| j~nAnAnandanarUpikA shivamanaHsantoShikA shoShikA pApAnAmatha poShikA trijagatAmutpAdikA hArikA | bhakte muktividhAyikA ripukulapronmAthikA dIpikA yA mohaprabalAndhakAraharaNe sA pAtu vashchaNDikA || 193|| iti shrIsha~NkarIsa~NgIt virahavarNanaM nAma dashamaH paTalaH || 10|| \chapter{ekAdashaH paTalaH} lIlArasollAsitamAnasAyAH prANapriyAyA atha vishvanAthaH | sakhIjanasyAhR^itamarthavij~naH shrutvA drutaM tadvipinaM jagAma || 194|| nivasAmi niku~nje.asmin samAnaya mama priyAm | ityuktA sA shivenAtha gaurImetyAbravIdidam || 195|| \section{|| gItaM 22 || madhyamAnatAla ADAnArAgaH} vAti malayajapavane premabharAlaso dhyAyati tava gamanaM vikalitamAnasaH || 1|| 196|| sIdati virahI ku~nje sakhi ! shashimauliH || dhruvam|| udayati shishirakiraNe tApabharameti vikasati kusumachaye smarasharato bibheti || 2|| 197|| svanati kokilakule hR^idi shalyamupeti suvinadahaMsakulaM yamachAramavaiti || 3|| 198|| svapiti dharaNItale nindati kusumadAma hR^idaye virahavidhure pralapati tava nAma || 4|| 199|| dishatu karuNAmumA nijapadacharaNe kathayati gItamidaM jayanArAyaNe || 5|| 200|| nAnyad dhyAyati saMshR^iNoti vadati pratyeti pashyatyapi tvadvichChedanakhedakuNThakaraNagrAmaH sadA sha~NkaraH | manye ku~njagR^ihodare sakhi ! japaMstvannAmatattvaM manuM sarvAbhIpsitadaM tapaH pracharati tvatprAptikAmo.anisham || 201|| \section{|| gItaM 23 || teyoTatAla vihAgaDArAgaH} mR^idulasamIre ku~njakuTIre yuvativimohanavesham | adhigataminduvimalamukhi ! satvaramanuchara taM paramesham || 1|| 202|| vikasitakusume rAjati vipine chintitashrIbhuvaneshaH || dhruvam|| tvadupagamanaparamAkulahR^idayo dishi dishi vikirati netram | digvanitAjanalalitavataMsanamiva vikasitashatapatram || 2|| 203|| ku~njaM pravishati muhurapi vicharati bahiraticha~nchalanayanaH | dhvanati samadane madhukaramithune sha~NkitanUpUraravaNaH || 3|| 204|| chiravirahairatitApitamAnasamarhasi rakShitumetam | sakhi ! nijavallabhamasharaNamanugatamupasara ku~njaniketam || 4|| 205|| shrIjayanArAyaNa iti gItaM bhaNati satAmabhirAmam | himagiritanayA duHkhitasadayA shamayatu bhavamavirAmam || 5|| 206|| tataH priyApremarasAnurAgiraNI chirAdavAlokanamugdhalochanA | praphullapuShpaM bhramarAligu~njitaM jagAma ku~njaM gajama~njugAminI || 207|| \section{|| gItaM 24 || toyATatAla jayajayantIrAgaH} shiva jaya shiva jaya bhAShaNashIlA gamanatiraskR^itaku~njaralIlA || 1|| 208|| pravishati bhuvanatrayajananI sA shivayutakuja premavashA || dhruvam|| nijakaravidhR^itasakhIkarakamalA kiraNachayairavadhIritachapalA || 2|| 209|| mukhashashadharanalinAmR^itahAsA dalitaharAkShichakorapipAsA || 3|| 210|| mukhamArutasurabhitasakalAshA vAritamadhukarakamalapriyA sA || 4|| 211|| jayanArAyaNa idamabhibhaNati tArA karuNAM kurutAM namati || 5|| 212|| yA buddhiH pratibhA dayA hR^itabhayA mAyA cha medhA sudhA tuShTiH puShTirapi kShamA cha vikR^itiH shAntishcha kAntistR^iShA | bhuktirmuktirathoktirAkR^itirapi shraddhA cha vidyA trapA nidrA sarvasharIriNAmavatu sA vishvaM sadA sha~NkarI || 213|| iti shrIsha~NkarIsa~NgIt dUtIsaMvAdo nAma ekAdashaH paTalaH || 11|| \chapter{dvAdashaH paTalaH} atrAntare tatra pavitraveshA shivena sArddhaM girirAjaputrI | vishvatrayAmodanamAdadhAnAM prakAshayAmAsa cha rAsalIlAm || 214|| \section{|| gItaM 25 || teyATatAla kedArarAgaH} vilulitaveNI shobhitaratnA yayA jitasushikhishikhaNDaH | taptakanakaruchirochitayA ruchininditahIrakakhaNDaH || 1|| 215|| virAjati rAsamaNDale shivayA shiva ekAmravane || dhruvam|| alakalalitamukhamaNDalayA maNikuNDalamaNDitagaNDaH | ka~NkaNarAjitabhujalatayA maNichayarAjitabhujadaNDaH || 2|| 216|| cha~nchalachArudR^iga~nchalayA vikachendIvaranetraH | suvishadahAravibhUShitayA vanamAlAvalayitagAtraH || 3|| 217|| nIlanavInAmbaradharayA navapItanicholavasAnaH | karatAlavilolakarAmbujayA svarapUritasulalitagAnaH || 4|| 218|| tribhuvanapitro rUpamidaM suranikaraishchiramabhilaShitam | shrIjayanArAyaNakavinA parichintaya hR^idaye bhaNitam || 5|| 219|| aShTAbhirmithunaiH suchArucharitaM tattatsvadehodbhavai\- stattad rUpamanoharairanupamaM shrIrAsasammaNDalam | tattadvesha(Sha)dharau trilokapitarau lolollasanmAnasau shrIdurgAgirishau tadantaragatau saMshobhayA~nchakratuH || 220|| tato bahuvidhe tatra rAsalIlAmahotsave | pArvatyA paramaprItyA jagade jagatIshvaraH || 221|| \section{|| gItaM 26 || madhyamAnatAla rAgaparajaH} jagadanura~njanamanupamamalikaM bhUShaya mR^igamadatilakena | shAradamatiruchiraM parimilitaM tvaM shashadharamiva shashakena || 1|| 222|| shashishekhara ! kuru kR^ipayA mAmabhinichitAM bhUShayA || dhruvam|| virachaya gaNDayugaM mama parihara sulalitamR^igamadapatrakam | upari vilasitamadhuvratanikaraM vikasitamiva shatapatrakam || 2|| 223|| janaya chikuranichayaM kamalekShaNanichitaM kurubakamAlayA | sphuradatinIlakiraNamiva nIradamabhinavasthiracha~nchalayA || 3|| 224|| anura~njaya mama jIvananAtha ! vilochanama~njanalekhayA | kamalodaraparikhelitakha~njanamapalajjaya helayA || 4|| 225|| kaTitaTamIsha ! vidhehi manohararasanAparivalayitam | urasi samarpaya nirmalahAraM kuru karamapi kaTakAchitam || 5|| 226|| varNitamiti jayanArAyaNakavinA vidadhAtu bhuvanAnAm | kaluShaviShamaviShanAshanamanishaM kaliviShadharakavalitAnAm || 6|| 227|| tato bhUdhararAjasya sutayA prArthito yathA | prollasatparamaprItiH sha~Nkaro.api tathA.akarot || 228|| vidyAdharIkinnarasundarINAM gaNo guNagrAmavadagragaNyaH | shushrUShayA.atoShayadAshu tatra sukhAsanasthAvatha dampatI(tau) || 229|| \section{|| gItaM 27 || teyoTatAla khAmAjarAgaH} kA.api cha tAvanuchAlayate mR^iduchAmaramatishayagauram | AtapavAraNamupari dadhAti cha kA~nchana shashikarachauram || 1|| 230|| gAyati sulalitagAnaM kAchana pUritapa~nchamamadhurima\- khaNDitapikakulagAnam || dhruvam|| chandanaku~Nkumapa~Nkachayairanulimpati kA.api tada~Ngam | urasi dadhAti tayoratha kA.api kusumaguNamalikR^itasa~Ngam || 2|| 231|| vAdayate bahuvidhamapi vAdyaM kAchana karNavinodam | nR^ityati kApi cha shilpavisheShavivarddhitamAnasamodam || 3|| 232|| bhAShitamiti jayanArAyaNakavinA kalayata shubhagAnam | bhaktajanAH satataM kavinarapatimAnasatoShanidAnam || 4|| 233|| atrAntare tadvipinapravAsinastapodhanA lochanavArivarShiNaH | svabhaktibhAvena tanUruhA~nchitA babhAShire tau jagadIshvarAviti || 234|| \section{|| gItaM 28 || teyoTatAla mAlakoSharAgaH} tribhuvanadainyavinAshe satataM sakaruNachittau mohamahArNavapatitAn dInAn sharaNavihInAn | pApavAraNavAraNe ghorA~Nkushapadakamalau pApijanAgravigrAn vipathagakaraNAdhInAn || 1|| 235|| tArayataM bhavasindhau vArayataM kalikaluShAt | kurutaM pitarau kR^ipayA viShayarase viratAnnaH || dhruvam|| nAnApathavikalAnAM jagatInAM cha bhavantau sadayanamupadeShTArau shrutamidamAgamamuktam | tat kiM no dishato.asmAn prati kApathamanuyAtAn | kalmaShakaNTakadalitAn mR^iShayata iti tadayuktam || 2|| 236|| kAchana gatiriha nAste mAyAnigaDavimuktyai yuvayoH padasharaNamR^ite nibhR^ite nigamoditamiti tattvam | asmAn yadi gatihInAn no kR^ipayatha iha na tadA kairapi ghoShayitavyaM bhavatoragatigatitvam || 3|| 237|| kR^itagurupadayuganatinA jayanArAyaNakavinA kavikulamude (su)bhaNitaM gItaM kurutAM sumatim | achalamahIpatitanayA charaNasarojaM bhajatAM shamayatu bhavabhayanichayaM satataM haratu cha kumatim || 4|| 238|| iti stutau tau vanachAribhistairmano.anukUlaM varameva dattvA | ebhyo mahAvismayamAgatebhyastirodadhAte shubhadau jagatyAH || 239|| ##Here the author gives his lineage## AsId brahmakulodbhUtaH shiro nAma mahAmatiH | tasmAjjAta udho dhIrastataH kocha iti smR^itaH || 240|| tata AbhaH samAjaj~ne sa~njAtashcha tato pashaH(yashaH)| udayashcha tato jAtastato bANeshvaro.abhavat || 241|| tatputro vishvanAtho.atha kaMsAristatsuto mahAn | kaMsArestanayaH shrImAn shrIdharaH parikIrttitaH || 242|| yadunAthastato yaj~ne pAThakakhyAtimIyivAn | gopIkAntastasya putro rAmakR^iShNashcha tatsutaH || 243|| rAjendrastanayastasya viShNudevastato.abhavat | dulAlashchApi kandarpo viShNudevasutAvubhau || 244|| kandarpAt kR^iShNachandro.abhUd guNavAn vijitendriyaH | abhavat kR^iShNachandrasya jayanArAyaNaH smR^itaH || 245|| ajAyata sutastasya kAlasha~Nkarasa.nj~nakaH | tasya ShaT tanayAH khyAtAH kAshIkAnto.agrajo mahAn || 246|| satyaprasAdastadanu tR^itIyaH satyaki~NkaraH | chaturthaH sR^i(sa)tyacharaNo ghoShAlaH parikottitaH || 247|| pa~nchamaH satyasharaNaH ShaShThaH satyaprasannakaH | iti ShaNNAM kumArANAM satyabhaktastu saptamaH || 248|| sapraj~nAniShayAnurUparachitaM kShema~NkaraM yanmayA sadbhaktAya jayAdinA dvijanuShA nArAyaNenAchirAt | krUrAkAraNadurvivAdaghaTanAt paryasyatAM sha~NkarI\- sa~NgItaM tadidaM satAM vitanutAM saMshR^iNvatAM shrItatim || 249|| iti shrIsha~NkarIsa~NgIt rAsavarNanaM nAma dvAdashaH paTalaH || 12|| || samAptashchAyaM granthaH || ## Proofread by Narayanaswami Pallasena \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}