श्रीशिवकामसुन्दरीत्रिशतीनामावलिः

श्रीशिवकामसुन्दरीत्रिशतीनामावलिः

ॐ ओतप्रोताण्डनिवहायै नमः । ओजस्वत्यै नमः । ओघपूजितायै नमः । ओङ्कारगृहकर्पूरदीपिकायै नमः । ओदनप्रियायै नमः । ओङ्कारपञ्जरशुक्यै नमः । ओङ्कारमनुवादिन्यै नमः । ओङ्कारमध्यनिलयायै नमः । ओजोनाथसमर्चितायै नमः । ओङ्कारवाच्यायै नमः । ओङ्कारमुख्यायै नमः । ओङ्काररूपिण्येनमः । ओङ्कारशुक्तिकामुक्तामणये नमः । ओङ्कारशब्दितायै नमः । चक्रहस्तायै नमः । चतुर्वेदवेद्यायै नमः । चामीकरासनायै नमः । चक्रायितसखीवृन्दायै नमः । चन्द्रमण्डलमध्यगायै नमः । चञ्च्वग्रजितबिम्बाभशुकसङ्गीतमोदिन्यै नमः । २० ॐ चण्डकोदण्डनिर्मुक्तबाणच्छन्नदिगन्तरायै नमः । चण्डकोपारुणमुख्यै नमः । चण्डभैरवमोहिन्यै नमः । चण्डताण्डवपाण्डित्यप्रकाशनपटीयस्यै नमः । चण्डनागपरीताङ्ग्यै नमः । चण्डदैत्यशिरोहरायै नमः । चण्डमार्ताण्डधिक्कारिचन्द्रहासकराम्बुजायै नमः । चण्डरावशिवावृन्दनिर्जिताम्भोधिनिस्वनायै नमः । चतुराननसम्पूज्यायै नमः । चतुरायै नमः । चतुरार्चितायै नमः । चन्द्रिकासितदंष्ट्राग्रायै नमः । चन्दनद्रवभूषितायै नमः । चम्पकाशोकपुन्नागपुष्पमालालसत्कचायै नमः । चराचरोद्भवायै नमः । चारुहासायै नमः । चर्माम्बरप्रियायै नमः । चापबाणगदाखड्गशङ्खचक्रलसत्करायै नमः । चामरग्राहिणीवाणीरमेन्द्राणीसमावृतायै नमः । चामुण्डायै नमः । ४० ॐ चण्डिकायै नमः । चण्डमुण्डासुरविनाशिन्यै नमः । चारुहीरमणी भास्वत्किरीटायै नमः । चक्रवर्तिन्यै नमः । चित्रलेखायै नमः । चित्ररथायै नमः । चित्रलेखापितॄ(पती)डितायै नमः । चित्रसेनस्तुतायै नमः । चित्रयुद्धनिर्जितदानवायै नमः । चित्रांशुकायै नमः । चित्रकर्मणे नमः । चित्रानक्षत्रपूजितायै नमः । चिदानन्दप्रदायै नमः । चित्रायै नमः । चित्रनृत्तपरायणायै नमः । चिन्ताधिकप्रदायै नमः । चिन्त्यायै नमः । चिदम्बरनिवासिन्यै नमः । चिरञ्जीविसमाराध्यायै नमः । चिन्मय्यै नमः । ६० ॐ चिद्विलासिन्यै नमः । चिरन्तन्यै नमः । चिदाकाशमध्यगायै नमः । चित्स्वरूपिण्यै नमः । चिं बीजायै नमः । चणकप्रीतायै नमः । चणन्नूपुरपादुकायै नमः । डाकिन्यै नमः । डमरुस्वानभीषणायै नमः । डाकिनीश्वर्यै नमः । डाडिमीकुसुमप्रीतायै नमः । डाडिमीमधुलम्पटायै नमः । डामर्यै नमः । डामरीतन्त्ररूपायै नमः । डुण्डिसमर्चितायै नमः । डामरीमुख्यशक्त्यौघपरिष्कृतनिकेतनायै नमः । डम्बाडम्बमनोहार्यै नमः । डिम्बोन्मत्तविनाशिन्यै नमः । ढक्काध्वनिसमुत्पन्नशब्दसर्वस्वतन्त्रिण्यै नमः । ढक्कानिनदसम्मुह्यद्देवराजाभयङ्कर्यै नमः । ८० ॐ नकुलीध्वस्तनागालये नमः । नकुल्यै नमः । नकुलेश्वर्यै नमः । नखाग्रविलसद्विष्णुदशाकारायै नमः । नटेश्वर्यै नमः । नटराजाङ्गनायै नमः । नाट्यकोविदायै नमः । नागरार्चितायै नमः । नम्रदिक्पालवनितायै नमः । नमदानन्ददायिन्यै नमः । नरकत्राणनोद्युक्तायै नमः । नन्द्यावर्तसुमप्रियायै नमः । नरसिंहगलोन्मुक्तरुधिरास्वादनप्रियायै नमः । नागकन्यापरिवृतायै नमः । नागासुरविमर्दिन्यै नमः । नागाननसुतायै नमः । नागवाहायै नमः । नटशवासनायै नमः । नादब्रह्ममय्यै नमः । नित्यनिर्वाणसुखदायिन्यै नमः ॥ १०० ॐ नाममन्त्रजपप्रीतिकारिण्यै नमः । नागभूषणायै नमः । नामरूपधरायै नमः । नानावेदशास्रार्थदर्शिन्यै नमः । नारायण्यै नमः । नामरूपवर्जितायै नमः । नरवाहनायै नमः । नार्यै नमः । नरेन्द्रसम्पूज्यायै नमः । नगराजनिकेतनायै नमः । नालीकलोचनायै नमः । नन्दिविद्यायै नमः । नगसुतायै नमः । नट्यै नमः । नासास्तब्धमरुच्चण्डवेगायै नमः । नगरपालिन्यै नमः । निर्मलायै नमः । निरहङ्कारायै नमः । निजभक्ताखिलेष्टदायै नमः । निस्सारायै नमः । १२० ॐ नियत्यै नमः । नित्यायै नमः । निर्लोभायै नमः । निरवग्रहायै नमः । नौकारूढायै नमः । नीतसुधावार्धिभक्तजनप्रियायै नमः । वृन्दानाथशिरोहर्त्र्यै नमः । वृन्दामोहितमाधवायै नमः । वृन्दारकवधू वृन्दसेनास्तिमिततापसायै नमः । वृन्दारकारिदर्पघ्न्यै नमः । बृहत्सेनासमावृतायै नमः । वृन्दारकेशविलसद्वेणुनादकृतादरायै नमः । बृहच्छूलशिरः प्रोतशुम्भदैत्यभयङ्कर्यै नमः । बृहतीक्कणनोद्युक्तनारदर्षिसमर्चितायै नमः । बृहन्मद्दलभृच्चक्रपाणिसन्नुतवैभवायै नमः । बृहस्पतिसमाराध्यायै नमः । ब्राह्म्यै नमः । ब्रह्मैक्यरूपिण्यै नमः । ब्रह्मजायै नमः । बृहदैश्वर्यदायिन्यै नमः । १४० ॐ ब्रूम्मनुप्रियायै नमः । ब्रह्मजायायै नमः । ब्रह्मबीजायै नमः । ब्रह्माण्यै नमः । ब्रह्मवादिन्यै नमः । ब्रह्मज्ञायै नमः । ब्रह्मजनन्यै नमः । ब्रह्मज्ञानप्रदायिन्यै नमः । ब्रह्मदेवलयासक्तताण्डवोद्दण्डपण्डितायै नमः । ब्रह्मपञ्चकसंरूढायै नमः । ब्रह्माण्डान्तकराम्बुजायै नमः । ब्रह्ममायायै नमः । ब्रह्मशीर्षमालामण्डलमण्डितायै नमः । ब्रह्मयज्ञपराधीनहृदयायै नमः । ब्रह्मवित्प्रियायै नमः । ब्रह्मविद्यायै नमः । बृहद्रूपायै नमः । बृहत्यै नमः । ब्राह्मणप्रियायै नमः । ब्रह्मविष्णुमुखोद्गीतवैभवायै नमः । १६० ॐ ब्राह्मणार्चितायै नमः । ब्रह्मशीर्षहरायै नमः । ब्रह्मकपालवरधारिण्यै नमः । ब्रह्महीनमखासक्तदक्षमुख्यविनाकृतायै नमः । ब्रह्माण्डनिवहोद्भेदताण्डवेश्वरवादिन्यै नमः । ब्रह्माण्डसाक्षिण्येनमः । ब्रह्ममोदिन्यै नमः । ब्रह्मणे नमः । ब्राह्म्यै नमः । माहेश्वरीमुख्यशक्तिव्याप्तसभाङ्गणायै नमः । मदिरास्वादरसिकायै नमः । मधुरायै नमः । मधुवैरिण्यै नमः । मनोतिगायै नमः । मनोगम्यायै नमः । मतङ्गतनयायै नमः । मधवे नमः । मनोवागपरिच्छिन्नायै नमः । महात्रिपुरसुन्दर्यै नमः । मन्त्रिण्यै नमः । १८० ॐ मन्त्रतन्त्रज्ञायै नमः । महागायत्रिरूपिण्यै नमः । महत्यै नमः । मदनानन्दकारिण्यै नमः । मनुपूजितायै नमः । महनीयायै नमः । मह्यै नमः । मन्दगमनायै नमः । मधुरस्वनायै नमः । महर्षिगणसम्पूज्यायै नमः । महाराज्ञ्यै नमः । मनोन्मन्यै नमः । महाकाल्यै नमः । महालक्ष्म्यै नमः । महावाण्यै नमः । महाकृत्यै नमः । महादेवाङ्कपर्यङ्कायै नमः । महावाक्यार्थ गोचरायै नमः । महादेव्यै नमः । महोत्साहायै नमः । २०० ॐ मरालीगतिदेशिकायै नमः । महामणिघटाकारकिरीटायै नमः । मञ्जुभाषिण्यै नमः । महामायायै नमः । महाघोरस्वप्नवाराहिरूपिण्यै नमः । महामार्यै नमः । महातिल्ववनमध्यनिकेतनायै नमः । महाश्मशाननटनरसिकायै नमः । मधुपायिन्यै नमः । महिमालब्धसिद्धीन्द्रमुख्यादृष्टस्वरूपिण्यै नमः । माणिक्यवीणासंलापायै नमः । मारान्तकविमोहिन्यै नमः । माणिभद्रस्तुतायै नमः । मान्यायै नमः । मानिन्यै नमः । मानवर्जितायै नमः । माध्यन्दिनफणीशानजैमिनिस्तुतनर्तनायै नमः । मार्यै नमः । मातङ्गिन्यै नमः । मात्रे नमः । २२० ॐ महाशैलशरीरजायै नमः । मांसपूजापरायै नमः । मांसभक्षिण्यै नमः । माषलम्पटायै नमः । माहेन्द्रजालचतुरायै नमः । महादुर्गायै नमः । महेश्वर्यै नमः । मीनाक्ष्यै नमः । मिथुनाकारायै नमः । मदन्यै नमः । मादिपञ्चकायै नमः । मुकुन्दसहजायै नमः । मुद्रामुख्यायै नमः । मूकत्वनाशिन्यै नमः । मुक्ताहारलसद्ग्रीवायै नमः । मुचुकुन्दनृपार्चितायै नमः । मुदितायै नमः । मुण्डशयन्यै नमः । मुक्तिदायै नमः । मुरशासनायै नमः । २४० ॐ मूर्तायै नमः । मूर्खत्वशमन्यै नमः । मूलविद्यास्वरूपिण्यै नमः । मूलाधारादिषट्चक्रनिलयायै नमः । मूलमन्त्रविदे नमः । मूम्बीजायै नमः । मूर्धसम्बद्धपुष्पमालाविराजितायै नमः । मृडान्यै नमः । मृगयासक्तायै नमः । मृगेन्द्रार्द्राजिनच्छदायै नमः । मोहान्धकारमार्ताण्डायै नमः । मोक्षदानपरायणायै नमः । मोदिनीपृष्टवाग्देवताष्टकस्तुतवैभवायै नमः । शिवकामसुन्दरीदेव्यै नमः । शिवदायै नमः । शिववामगायै नमः । हयाननमुखोद्भूतपुराणमहिमोज्ज्वलायै नमः । हयारूढादिसंसेव्यायै नमः । हीरदंष्ट्रायै नमः । हलायुधायै नमः । २६० ॐ हरमानससम्मोहश‍ृङ्गाररसवारिधये नमः । हरलीलाविनोदज्ञायै नमः । हारिण्यै नम । हरिणेक्षणायै नमः । हराग्निदग्धकन्दर्पजीवनापाङ्गलोचनायै नमः । हरार्धाङ्गहरायै नमः । हेयदेयोपादेयवर्जितायै नमः । हराङ्कनिलयायै नमः । हृद्यायै नमः । हृदयाकाशमध्यगायै नमः । हरिणाङ्कधरायै नमः । हादिविद्यायै नमः । हरिसहोदर्यै नमः । हरिद्राचूर्णसम्पूर्णचरणायै नमः । ह्रीम्मनुप्रियायै नम । हरिनाभिसरोजोद्यद्ब्रह्मसंस्तुतयोगिन्यै नमः । हरिब्रह्मादिमकुटनीराजितपदाम्बुजायै नमः । हरिब्रह्मेन्द्रविनुतायै नमः । हेलानिर्जितदानवायै नमः । हरिशङ्करसम्मुह्यद्दारुकारण्यतापसायै नमः । २८० ॐ हरेन्द्वमृतसञ्जीवद्ब्रह्मशीर्षालिगायकायै नमः । हर्यक्षवाहनारूढायै नमः । हेलाकलितविग्रहायै नमः । हाकिन्यै नमः । हलिकृष्णेड्यायै नमः । हंसमन्त्रस्वरूपिण्यै नमः । हारायितफणीरत्नप्रभाजितहिमांशुकायै नमः । हालाहलाग्निसन्तप्तदेवत्राणामृतेश्वर्यै नमः । हासोद्यत्कालिकाभुक्तरक्तबीजासुरायै नमः । हरायै नमः । हाहाकाररवाक्रन्दन्महिषासुरमर्दिन्यै नमः । हिमाद्रितनयायै नमः । हंसवाहायै नमः । हानिविवर्जितायै नमः । हेमघण्टालिझङ्कारजितकल्पाशनिध्वन्यै नमः । हेमपद्मधरायै नमः । हस्तचतुरायै नमः । हेमकञ्चुक्यै नमः । हेमाद्रितुङ्गश‍ृङ्गाग्रमणिमण्डपमध्यगायै नमः । ह्रीं बीजायै नमः । ३०० इति श्रीशिवकामसुन्दरीत्रिशतीनामावलिः समाप्ता ॥ Proofread by Aruna Narayanan
% Text title            : Shri Shivakamasundari Trishati Namavalih
% File name             : shivakAmasundarItrishatInAmAvaliH.itx
% itxtitle              : shivakAmasundarItrishatInAmAvaliH
% engtitle              : shivakAmasundarItrishatInAmAvaliH
% Category              : devii, trishatI, shatInAmAvalI, devI, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Latest update         : May 11, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org