% Text title : Shrichakra Varnanam % File name : shrIchakravarNanam.itx % Category : devii, shivarahasya, devI % Location : doc\_devii % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः 16 ॥ % Latest update : September 16, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shrichakra Varnanam ..}## \itxtitle{.. shrIchakravarNanam ..}##\endtitles ## मुनयः \- कथं देव्या तारकारे पुरं श्रीपुरनामकम् । कल्पितं श्रीमहेशाज्ञावशतस्तददाद्य नः ॥ 1॥ स्कन्दः \- यथा देव्या निर्मितञ्च श्रीपुरं श्रृणुत द्विजाः । कामेशेन द्विजेनैव (शिवेनैव) सा प्रोक्ता परमेश्वरी ॥ 2॥ ललिता श्रीमहादेवी सैव त्रिपुरसुन्दरी । मनसा चिन्तयामास पुरं तत्र मनोरमम् ॥ 3॥ मणिप्राकारशतकैर्भूधराकारगोपुरैः । मणिमाणिक्यखचित नवरत्नोरुकान्तिभिः ॥ 4॥ प्रफुल्लसुमनामोदिरत्नवृक्षवनावृतम् । कल्पवाटीपरिवृतनीपोद्यानविराजितम् ॥ 5॥ सुधासिन्धुतरङ्गौघरम्यपर्यन्तमारुतम् । नवरत्नागारसौधकुम्भोद्यत्कान्तिकान्तितम् ॥ 6॥ दिव्यमुक्तावलीकॢप्तसरावलि(वल्य)विभूषितैः(विभूषितम्) | गोमेदपुष्परागोद्यत्प्रवालमणितोरणैः ॥ 7॥ हीरजालकसञ्छन्नकुम्भवमौलिविराजितेः । सौधपङ्क्तिसमुत्सेधविशालायुतशस्तदा ॥ 8॥ मणिमाणिक्यखचितनवरत्नविचित्रितैः । धूपितैस्तगरामोद(पार)पाटीरोशीरचन्दनैः ॥ 9॥ पुरद्वारैर्धवलितगवाक्षवलभीयुतैः । मण्टपावलिसञ्छन्नमौलिपालिततद्युतिः ॥ 10॥ मणिरोचिचितादर्श कुट्टिमोद्यत्कवाटकैः । प्राक्पश्चादुत्तरे चैव दक्षिणे पूर्वतः क्रमात् ॥ 11॥ मणिगोपुरमौलिस्थहीरोद्यत्कलशप्रभैः । तिररकारितचन्द्रार्कैः प्राकारैर्मणिकल्पितैः ॥ 12॥ नियुतायुतगोद्भासिसमुच्छ्रारायोरुमण्डलेः । गोमेदपुष्परागेन्द्रनीलवैडूर्यहीरजैः ॥ 13॥ मुक्ताविद्रुमरक्ताच्छततिकान्तिविराजितैः । गरुडोद्गाररत्नानां मण्टपावलिशोभितैः ॥ 14॥ हीरसौधमणि(सौधैर्मणि)प्रोद्यद्वातायनगवाक्षकैः । देवीविहारसदनैर्मदनान्तकरस्य च ॥ 15॥ पर्यन्तरत्नमालादिछन्नमौलिविराजितैः । चन्द्रोपलमहासौधैश्चन्द्रासारैकनिर्झरैः ॥ 16॥ रम्यादर्शमहासौधै रत्नपुष्पविराजितैः । याली(पाळी)पालीचितानेकमयूरवरहंसकैः ॥ 17॥ गजसौधैर्हंससौधैस्सिह्मसौधैश्च भास्वरैः । तुरङ्गरथसौधेश्च शार्दूलोत्तमसौधकैः ॥ 18॥ तत्तत्प्राकारान्तराले श्रीदेव्या मनसाऽऽततैः (मनसा ततैः) | सुरत्नतरवस्तत्र मणि(महा)पुष्पकला(फला)वृताः ॥ 19॥ चन्दनानां च विपिनैर्नयनानन्ददायकैः । कल्पवृक्षोरुविपिनैर्नीपोपवनसुन्दरैः ॥ 20॥ कदम्बवनराजीभि(भी) राजद्राजीववापिकाः(कैः) | तत्प्रान्तमध्यसौधैश्च नवरत्नविचित्रितैः ॥ 21॥ धारासारगृहैश्चैव भ्रमद्रथगृहइस्तथा । मन्दारपारिजातोत्थवनवायुसुगन्धितैः ॥ 22॥ प्रत्यग्रकेतकोद्भासिचम्पकोद्दामसौरभैः । कुरवाशोकवकुलरसालमधुकैर्धवैः ॥ 23॥ खर्जूरपूगनारेलनागपुन्नागलोघ्रकैः । तक्कोलाङ्कोलहिन्तालमणिरम्भाकपित्थकैः ॥ 24॥ तगरागरुकेदाररदेवदारुमधूककैः । चिर(चिरि)बिल्वैश्च बिल्वैश्च मधूकाम्रातकैर्धरुवैः ॥ 25॥ वल्लयस्तत्रराजन्ति(न्ते) द्राक्षे(क्षै)लापिप्पलीयुताः । मरीचयः कुन्दवल्यः (कुन्दमल्यो) जाजीकाः चन्द्रिकायुताः ॥ 26॥ तद्रम्यकुसुमामोदिसौम्यबन्धुरमारुतः । हंसा मयूराश्च पिका कोकसारसपङ्क्तयः ॥ 27॥ कापोतशारिकारावमृगाश्च चमरीगणाः । कुरङ्गा हस्तिनः कोलाः सञ्चरन्ति वने मुदा ॥ 28॥ नयनानन्द दं नित्यं श्रीपुरे मणिद्वीपके । पद्मिन्यो विविधास्तत्र रत्नसोपानमण्डिताः ॥ 29॥ प्रान्तरत्नोद्यतमहामण्टपावलिभासुराः । तत्र देवद्रुमापारवनराजिविराजितम् ॥ 30॥ तत्प्राच्यां मणिसङ्कॢप्तं दण्डिनीधाम सुन्दरं (उत्तमम्) | नानारत्नमणिभ्राजिसिन्धुरौघविराजितम् ॥ 31॥ भद्रमन्द्रैर्भद्रमृगैश्चतुर्दन्तालिशोभितैः । कटस्रवन्मदभरैः कुम्भोद्यत्पाण्डरारुणैः ॥ 32॥ मणिग्रैवेयघण्टादि कुथाङ्कुशविभूषितैः । पूर्वतो भाति शैलेन्द्रनिभैर्वारणसत्तमैः ॥ 33॥ दक्षिणे तत्र प्राकारो नवरत्नविराजितः । मन्त्रिण्यास्तत्र तद्धाम नवरत्नविचित्रितम् ॥ 34॥ उच्चैःश्रवाधिकैरश्वैर्नानावर्णैर्बलोत्कटैः । कल्माषिस्तित्तिरप्रख्ये रक्तकर्बुरश्वेतकैः ॥ 35॥ नीलपीतकमाञ्जिष्ठैर्मयूरसदृशैर्हयैः । तत्राश्वकोटिभिर्युक्ता मन्त्रिणी सेविता तदा ॥ 36॥ मन्त्रिण्याः (मुद्रिण्याः) पश्चिमे धाम नवरत्नविचित्रितम् । कुम्भोद्यन्मणिकॢप्ताक्षचक्रजालपताककैः ॥ 37॥ युगन्धराक्षफलकैर्घोणाकर्बुरशोभितैः । रथेश्च कोटिभिस्तत्र शोभिता मन्त्रिणी (मुद्रिणी) तदा ॥ 38॥ वाराह्याश्चोत्तमं धाम रत्नावलिविभूषितम् । सापि प्रमुदिता नित्यं पाति तं योगिनीगणैः ॥ 39॥ नवकोटिभिरत्युग्राः प्रासा(पाशा)सिवरपाणिभिः । नित्यानामन्तरा सद्म पद्मरागमणीततम् ॥ 40॥ ततो हि परितस्तत्र ज्वालामालिनिका ततः । प्राकारो vahni.a.avItaH (वह्निनावीतः) पर्यन्तज्वालशोभितः ॥ 41॥ अनिन्धनो दहत्येषस्वशिखालेहि(डि)ताम्बरः । अहोरात्रमविश्रान्तो ज्वालाव्याप्तदिगम्बरः ॥ 42॥ मातरो वटुकाश्चैव डाकिन्यो योगिनीगणाः । यान्ति तत्रान्तरे देव्याः प्राकाराणां शताष्टकम् ॥ 43॥ मार्ताण्डभैरवश्चैव तथैवानन्दभैरवः । प्रमोदभैरवश्चैव तथा वै मोदभैरवः ॥ 44॥ प्राच्यां प्रतीच्यां तत्पाति (तत्पान्ति) दक्षिणे च तथोत्तरे । सुधाकूपाः सुधावाप्यो घृतक्षीरदधिस्रवाः ॥ 45॥ मघुस्रवास्तथा नद्यः पुटके पुटके मधु । सुधाफलास्सदा वृक्षाश्चाम्लानानि सुमान्यपि ॥ 46॥ (सुधाफला सदा वृक्षा अम्लानानि सुमान्यपि) ॥ 46॥ योजनायुतगन्धीनि नेत्रानन्दकराणि च । द्वीपोऽयं कुमुदाकारस्सुधावार्धि तरङ्गकैः ॥ 47॥ रञ्जितः परितो भाति मणिसारकैसुन्दरः । लक्षद्वयं लोसचनानां (योजनानां) मनसा शिवनिर्मितः ॥ 48॥ तत्र चिन्तामणितते सौधे परमभास्वरे । कामेश्वर्या च कामेशस्तत्र नित्यमुपासते ॥ 49॥ नानाभोगविहारेश्च नित्याभिः परिसेवितः । ब्रह्मविष्ण्वीश्वर सदाशिवरुद्रोरुमञ्चके ॥ 50॥ निषण्णः परया देव्या कामेशः कामदायकः । कामेश्वर्या सदैवास्ते कामदानैकदीक्षितः ॥ 51॥ कोटिकन्दर्पदर्पघ्नः कपर्दइणाङ्कशोभितः । सुरक्तपङ्कजाकारविग्रहस्सुन्दराकृतिः ॥ 52॥ जपासुमनिभाधिक्यकामेश्या कान्तिव(म)त्तया । सेवितो विविधैर्भोगैर्नित्याभिः परिसेवितः ॥ 53॥ (स्कन्दः \-) पाथोजातभवप्रियाकरमहापङ्केरुहाध्यासिता पाण्योर्लोलधृताक्ष (पाणिं लोलघृताक्ष) चामरगणैस्संवीजिता सा शिवा । नित्याभिः परिसेविता प्रमथपेनाध्यास्त मञ्चोत्तरं स्वस्यारक्तनखांशुनिर्गतहरिब्रह्मेशलीलायुता ॥ 54॥ ॥ इति शिवरहस्यान्तर्गते भवाख्ये श्रीचक्रवर्णनम् ॥ \- ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः 16 ॥ ## - .. श्रीशिवरहस्यम् . भवाख्यः द्वितीयांशः . अध्यायः 16 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}