श्रीमत्क्रमस्तवः

श्रीमत्क्रमस्तवः

रत्नामृताम्बुनिधिमध्यलसत्प्रवाल- द्वीपस्फुरत्परमनन्दनकाननान्तः । श्रीवृक्षमूलतलपश्चिमवक्त्ररत्न- गेहान्तराद्भुतमहामणिपीठिकायाम् ॥ १॥ बिन्दुत्रिकोणबहिरष्टककोणबाह्या- द्दिक्कोणदिक्परचतुर्दशकोणयुक्तम् । वृत्ताष्टषोडशदलानतवृत्तलोक- भूपूश्चतुर्मुखमहं प्रणमामि चक्रम् ॥ २॥ पाशाङ्कुशामृतकपालसुशूलहस्तं हस्त्याननं विविधभूषणनीलदेहम् । नित्योत्सवं सकलविघ्नविनाशहेतुं श्रीमद्गणेश्वरमहं प्रणमामि नित्यम् ॥ ३॥ पीयूषभाण्डमसिदण्डकपालखण्ड- चण्डातिचण्डभुजदण्डमतिप्रचण्डम् । श्रीकुण्डलद्वयविमण्डितगण्डमीडे नीलं वटुं वटुकनाथमहीन्द्रहारम् ॥ ४॥ चञ्चत्कपालसुकृपाणसशूलदण्ड- मुद्यद्डमड्डमरुमण्डितपाणिदण्डम् । नीलाञ्जनप्रचयपुञ्जमिव प्रसन्नं श्रीक्षेत्रपालकममुं शरणं श्रयामि ॥ ५॥ चक्रातिचक्रपरिदारितदैत्यचक्र- चक्राक्षिकम्बुपरिचुम्बिकरां कुमारीम् । दुर्गां निसर्गमुनिवन्दितदुर्गदुर्ग- सिंहासनोपरिगतां सततं श्रयामि ॥ ६॥ पद्मद्वयाभयवरोद्यतपाणिपद्मां पद्मासनेन समलङ्कृतपादपद्माम् । पद्मां सुपद्मवदनां खलु पद्मनाभ- हृत्पद्ममध्यवसतिं सततं प्रपद्ये ॥ ७॥ उद्यत्सुधानिधिसहस्रमरीचिगौरीं वागीश्वरीं सकलवाङ्मयसागराणाम् । कण्ठे सदा लुठतु मे स्फटिकाक्षमाला श्रीर्ज्ञानपुस्तकवराभयशस्तहस्ता ॥ ८॥ बन्धूकपुष्पवपुषं मदघूर्णमानं पुष्पेषुचापकुसुमेषुकरं वराक्ष्या । यद्बन्धनात् कनककान्तिसामानकान्त्या स्वालिङ्गितं रतिपतिं सततं स्मरामि ॥ ९॥ प्रीत्यावशं भुवि वसन्तमहं भवन्तं नृत्यन्तमद्भुतमहोत्सवदं वसन्तम् । वन्दे सुनन्दनवने शरबिन्दुकान्तं सन्तानसन्ततिलतासु विकाशयन्तम् ॥ १०॥ भक्त्याश्रिताभयवरोद्यतपाणिपद्मौ देवौ समानरचितासनसन्निविष्टौ । द्वारे पुरे परमदैवतदेवतायाः श्रीशङ्खपद्मकनिधी निदधामि मूर्ध्नि ॥ ११॥ चिन्तामणिप्रणयदक्षिणपाण्यभीति- दानोल्लसत्कमलकोमलवामपाणीः । रक्तद्युतीः शशिधराः प्रकटाणिमाद्या- स्त्रैलोक्यमोहनगताः परिपूजयामि ॥ १२॥ रक्तोत्पलामृतकपालधराः कराभ्यां वंशीतमालदलकोमलनीलदेहाः । ब्राह्म्यादिका रुधिरभूषणरक्तवस्त्रा मातर्द्वितीयचतुरस्रगता भजामि ॥ १३॥ पाशाङ्कुशाक्तितयथायथबद्धबद्ध- मुद्राविमुद्रितकरां तरुणारुणाभाम् । श्रीमत्तृतीयचतुरस्रगसर्वपूर्व- सङ्क्षोभपूर्वदलदैवतमर्चयामि ॥ १४॥ शोणाः सपाशश‍ृणिपाणियुगाभिरामाः कामाद्यकर्षणमुखाः सुभगाश्च नित्याः । गुप्ताः कलानिधिकलाः खलु सर्ववाञ्छा- सम्पूर्णषोडशदले परिपूजयामि ॥ १५॥ श्रीदेव्यचिन्त्यमहिमा अभिदीप्यमाना रक्ताः सुगुप्ततरनामधरा दयार्दाः । शक्तीरनङ्गकुसुमादिकयाष्ट सर्व- सङ्क्षोभकेऽष्टदलके परिपूजयामि ॥ १६॥ शोणाः सबाणधनुषः खलु सर्वपूर्व- सङ्क्षोभणादिकचतुर्दशदेवतास्ताः । सत्सम्प्रदायविधिना परिपूजयामि सौभाग्यदायकचतुर्दशकोणचक्रे ॥ १७॥ शुभ्रा वराभयकराः खलु सर्वपूर्व- सिद्धिप्रदा दशदिशोद्भुतशक्तिशक्तीः । सर्वार्थसाधकबहिर्दशकोणचक्रे सम्पूजयामि कुलकौलिकयोगिनीस्ताः ॥ १८॥ कर्पूरपूररुचिराङ्गधराक्षमालाः श्रीतत्त्वपूजकभृतोऽतिनिगर्भदेवी । सर्वार्थरक्षणकरे दशकोणचक्रे सर्वज्ञिका प्रमथिका दश पूजयामि ॥ १९॥ चापेषुपुस्तकलसत्स्फटिकाक्षमालां बालप्रवालरुचिरां वशिनीप्रधानाम् । सर्वादिरोगहरचक्रवरे त्रिकोणे वाग्देवताष्टकमहं सरहस्यमीडे ॥ २०॥ रक्ता वराभयकराः शिरसा दधानाः पाशाङ्कुशेषुधनुरायुधभूषणानि । श्रीमत्त्रिकोणबहिरात्मकदेवतास्ता रक्षन्तु सन्ततमनन्तगुणाश्चतस्रः ॥ २१॥ श्रीमत्त्रिकोणबहिरात्मकदेवतास्ता देवीः षडङ्गयुवतीः परिपूजयामि । कुन्देन्दुकज्जलकडारपिशङ्गहव्य- वाहश्रियोऽभयवरोद्यतपाणिपद्माः ॥ २२॥ श्रीमत्त्रिकोणपरमाद्भुतसर्वपूर्व- सिद्धिप्रदेति परमामृतहव्यदेव्यः । कामेश्वरी मम ददातु समस्तकामान् वज्रेश्वरी भगवती भगमालिनी च ॥ २३॥ श्रीमत्त्रिकोणपुरविस्फुरितां त्रिनेत्रां बालातपारुणतनुं तरुणेन्दुमौलिम् । पीयूषभाजनधराङ्कुशपाशहस्तां कामेश्वरीं भगवतीं परिपूजयामि ॥ २४॥ पाशाङ्कुशामृतकपालकमातुलङ्ग- चापेषुसङ्गतकरामरुणां त्रिनेत्राम् । श्रीमत्त्रिकोणपरदैवतदक्षिणस्थां वज्रेश्वरीं भगवतीं परिपूजयामि ॥ २५॥ चन्द्राननां त्रिनयनां तरुणेन्दुमस्तां पाशाङ्कुशाक्षगुणपुस्तकशस्तहस्ताम् । श्रीमत्त्रिकोणपरदैवतवामभागे शुभ्रां भजे भगवतीं भगमालिनीञ्च ॥ २६॥ चक्रातिगुह्यपरमाद्भुतसर्वपूर्वा- नन्दात्मकेऽतिपरमे नवमेषु पूर्वे । भक्त्या परापरतरातिरहस्यदेवीं सेवे परापरमयीं परमेश्वरीं ताम् ॥ २७॥ प्रत्यग्रजाग्रदरुणाम्बुजवक्त्रबिम्ब- चुम्बालिकालकुटिलालकपल्लवां ताम् । आनन्दसाद्रकरुणामयसुप्रसन्ना(न्न-) लीलानि(ति)लोलनलिनोत्पललोचनालिम् ॥ २८॥ सिन्दूरसुन्दरशरीरविराजमान- राजीवदाडिमजवानवबन्धुजीवाम् । श्रीमन्महामुकुटकोटिमहार्घ्यरत्न- सब्रह्मचारिपरमामृतचन्द्ररेखाम् ॥ २९॥ सुभ्रूतया विजितरूपपिनाकपाणे- र्बाणासनर्द्धिविनिवेशितबाणलीलाम् । तद्विश्वकर्मपरिसूत्रितनासिकाग्रां पद्मासनां त्रिनयनां तरुणेन्दुमस्ताम् ॥ ३०॥ ईषद्विकाशितमनोहरहासदन्त- वासःश्रिया जितनवोदितचन्द्ररेखाम् । सौन्दर्यदैवतमहामृगनाभिचित्र- पत्रांशुमिन्दुकमनीयललाटपट्टाम् ॥ ३१॥ लावण्यभाण्डशुभगण्डयुगाभिरामा- नौपम्यकान्तिचिकुराभिविराजमानाम् । श्रीकुण्डलद्वयविमण्डितगण्डशोभा- पाण्डित्यखण्डितसुधानिधिमण्डलाभाम् ॥ ३२॥ कर्पूरपूरपरिपूरितचारुनाग- वल्लीरसार्द्रखपुराढ्यनिभाधरौष्ठीम् । ग्रैवेयचुम्बितमणिद्युतिदीप्यमान- सच्छायया द्विगुणशोभितकम्बुकण्ठीम् ॥ ३३॥ लाक्षारसस्नपितबालमृणालनाल- लीलालयामलरसाञ्चितबाहुवल्लीम् । रक्तोत्पलोज्ज्वलदलामलकोमलाभि- र्बालप्रवालललिताङ्गुलिपाणिलीलाम् ॥ ३४॥ तद्विश्वकर्मपरियत्नविनिर्मितश्री- रत्नाङ्गुरीयकनखद्युतिदीप्यमानाम् । केनापि कारणवशेन गृहीतबद्ध- पाशाङ्कुशेषुधनुरायुधभूषणां ताम् ॥ ३५॥ त्रैलोक्यदुर्लभमहामणिनायकश्री- संसक्तमौक्तिकफलोज्ज्वलहारलक्ष्मीम् । लावण्यवारिपरिपूर्णसुवर्णकुम्भ- शोभाभिभाविकुचमण्डलपूर्णकुम्भाम् ॥ ३६॥ लोकत्रयेऽप्यतिसुदुर्लभसाम्यसौम्य- शोभाविभाकरवलित्रयशोभिमध्याम् । लावण्यनाभिगहनाभिगृहप्रविष्ट- श्रीमन्महाद्युतिमयीं नवलोमराजीम् ॥ ३७॥ चञ्चन्मरीचिनिचयाञ्चितकाञ्चनाञ्चत्- काञ्चीविकाशिरुचिरक्तविचित्रवस्त्राम् । श्रीकामकाननसमुद्भवरामरम्भा- स्तम्भाभिभाविसुकुमारतरोरुयुग्माम् ॥ ३८॥ वृत्तानुपूर्वविधिदुर्घटसन्निवेश- जङ्घायुगाभिरमणां मणिगूढगुल्फाम् । वाचस्पतेरपि वचोरचनाभिशोभि- सौन्दर्यगोचरमनोहरपादपद्माम् ॥ ३९॥ श्रीब्रह्मविष्णुशिवमौलिलसद्विमान(अ-) मालोक्यमानकरुणारुणपादपद्माम् । श्रीसाधकाय करुणामयसुप्रसन्न- दृष्टातिदिष्टवरदानमधःप्रसन्नाम् ॥ ४०॥ त्रैलोक्यमोहनमयीं परमेश्वरीं तां त्रैलोक्यकारणमयीं परमेश्वरीं ताम् । त्रैलोक्यविस्मयमयीं परमेश्वरीं तां चक्रेश्वरीं शुभकरीं परिपूजयामि ॥ ४१॥ त्रैलोक्यमोहनमुखाब्जकचक्रमेतत् स्थानेऽणिमादिप्रकटादिकसिद्धिदेवीम् । श्रीमद्गुरुक्रमसमस्तसमन्त्रमुद्राः पुष्पैः प्रपूज्य परमेश्वरि तेऽर्चयामि ॥ ४२॥ पद्मादिभूतमणिपञ्चदशीर्न याव न्नित्या तिथिक्रममयीं खलु केऽपि धन्याः । कामेश्वरीप्रभृतिपञ्चदशादिनित्या मन्त्रैः परं परमयीं परिपूजयामि ॥ ४३॥ त्वं गीयसे प्रथमतस्त्रिपुरेति मातः पश्चाद्वितीयनवमत्रिपुरेश्वरीति । तार्तीयके त्रिपुरसुन्दरिकेति तुर्ये मातः परा त्रिपुरवासिनिका त्वमेव ॥ ४४॥ त्वं पञ्चमे भगवती त्रिपुरा पराश्रीः षष्ठे परा त्रिपुरमालिनिका त्वमेव । त्वं सप्तमे भगवती त्रिपुरादिसिद्धा त्वञ्चाष्टमे भगवती त्रिपुरात्मकेति ॥ ४५॥ पूर्णे परापरमये परमेऽतिगुह्ये श्रीमन्महात्रिपुरसुन्दरिका त्वमेव । श्रीमन्महात्मकमहाद्भुतचक्रराजे त्वं गीयसे सुकृतिभिः खलु कैश्च देवी ॥ ४६॥ आदौ दशाष्ट दश षोडश चाष्ट चासि पश्चाच्चतुर्दश दशासि ततो दशाष्टौ । पश्चाच्चतुष्टयमसि त्रितयञ्च षट्कं सप्तोत्तरा शतमयी त्वमसि त्वमेका ॥ ४७॥ कामेश्वरीति भगमालिनिकेति नित्य- क्लिन्नेति तैरुपरताऽपि हिरण्डकेति । त्वं वह्निवासनिरतेति महादिभूत- विद्येश्वरीति च तथा शिवदूतिकेति ॥ ४८॥ मातः परा त्वरितिका कुलसुन्दरीति नित्यातिनित्यपरनीलपताकिनीति । त्वं सर्वलोकविजयाखिलमालिकेति ज्वालामयीति निगदन्ति विचित्रकेति ॥ ४९॥ मातस्तवाक्षरमनक्षररूपिकायं संसाध्य शुद्धमतयो गणयन्ति नैव । श्रीब्रह्मविष्णुशिवतार्क्ष्यरवीन्द्रचन्द्र- यक्षेन्द्रदर्पकगणेश्वरवह्निमुख्यान् ॥ ५०॥ सम्पूज्य केऽपि सकलैर्वरणोपचारै- र्ग्रन्थिं विभिद्य परमेष्ठिनमुद्वहन्तीम् । मारात्मिकां मदनधामनि दीपरूपां जिह्वाग्रतः सुकृतिनः परिपालयन्ति ॥ ५१॥ आधारवारिरुहमध्यलसत्त्रिकोण- वामाशिखाग्रजपरां परमाङ्कुराभाम् । ज्ञानक्रियेष्टमयि शक्तिविनाशनाश- श्रीब्रह्मविष्णुगुणशक्तिवरा त्वमेका ॥ ५२॥ सृष्टिस्थितिप्रलयकारणकर्तृभूतं वेदान्तवेद्यमजमव्ययमप्रमेयम् । अन्योन्यभेदकलहाकुलमानसास्ते जानन्ति किं जडधियस्तव रूपमम्ब ॥ ५३॥ स्तोत्रं त्वमेव परमेश्वरि गीयसे चेत् स्तोता त्वमेव परमेश्वरि गीयसे चेत् । स्तुत्यं त्वमेव परमेश्वरि गीयसे चेत् किं स्तूयसे खलु तदा परमेश्वरि त्वम् ॥ ५४॥ यः कालकल्पतरुमेतदनन्यबुद्धिः श्रीमत्क्रमस्तवनृपं पठताह नित्यम् । मुक्तिः करे वसति सिद्धिभिरष्टभिर्वा किं तस्य मातरणिमादिभिरल्पिकाभिः ॥ ५५॥ त्वां पूजयेत् क्रमकुलां सकलार्थसिद्धि- स्तोत्रं पठिष्यति जनस्त्वयि जातभक्तिः । तस्मान्मयाऽपि तव भक्तिरसेन देवि भक्तार्थसिद्धिकररत्नमिदं व्यधायि ॥ ५६॥ इति श्रीशङ्करभगवत्पादाचार्यविरचितः श्रीमत्क्रमस्तवः सम्पूर्णः ।
% Text title            : Shrimat KramastavaH
% File name             : shrImatkramastavaH.itx
% itxtitle              : kramastavaH (shaNkarAchAryavirachitaH)
% engtitle              : shrImatkramastavaH
% Category              : devii, ShaTchakrashakti, devI, shankarAchArya
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : ShaTchakrashakti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan)
% Latest update         : May 15, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org