श्रीस्थलदेवीस्तोत्रम् अथवा श्रीस्थलदेव्यष्टकम्

श्रीस्थलदेवीस्तोत्रम् अथवा श्रीस्थलदेव्यष्टकम्

रम्यमन्दिरान्तरे मृगेन्द्रपीठ संस्थितां रक्तवस्त्रसंयुतां सुरक्तदन्तिका शिवाम् । नीलरत्न-सन्निभां प्रफुल्ल-कञ्ज-लोचनां श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ १॥ दीप्त-भास्कराननां भुजाकलाप-मण्डितां चण्डमुण्डघातिनीं प्रचण्ड-विक्रमान्विताम् । शूलखड्गपाश-चाप-सायकैर्विभूषितां श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ २॥ सैरिभान्तकारिणीं सुरेन्द्र-दुःखहारिणीं धूम्रनेत्रनाशिनीं निशुम्भशुम्भघातिनीम् । रक्तबीजदारिकां समस्त-विश्वरक्षिकां श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ ३॥ कालिकां कपालिनीं कृपामयीं विभावतीं दैत्यसङ्घभक्षिकां दिवौकसां हिते रताम् । दुर्जनप्रमाथिनीं नृमुण्डमालया युतां श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ ४॥ नीलकण्ठ वल्लभां प्रपन्न भीतिनाशिकां पार्वतीं सरस्वतीं सुमङ्गलां च शङ्करीम् । देवनायकादिभिर्निरन्तरं प्रपूजितां श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ ५॥ अम्बिकां विभूतिदां विचित्रशक्तिसम्भृतां विश्वसिन्धुतारिणीं कृतान्तभीतिहारिणीम् । सत्प्रबोधदायिकां धियस्तमो निवारिकां श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ ६॥ भक्त कल्पवल्लरीं समग्रसाध्यसाधिकां चण्डिकान्दयापरां दरिद्रदुःखहारिणीम् । रत्नमालयावृतां प्रदीप्ततेजउज्ज्वलां श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ ७॥ सौम्यभावभासिकां सुराङ्गनां सुरार्चिता- मक्षरां निरामयां यशस्करां त्रिलोचनाम् । चन्द्रबिम्ब सन्निभां त्रिलोकसुन्दरीमुमां श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ ८॥ चण्डिकाष्टकं त्विदं दिवागमे सुरालये यो नरः समाहितः पठेत्सदा मुदान्वितः । स्यान्स विक्रमीगुणी सुपुत्रवान् निरामयः सत्कलत्रसंयुतः सुखी धनी च कोविदः ॥ इति श्रीस्थलदेवीस्तोत्रं सम्पूर्णम् । Sarthal or Shristhala devi or aShTAdashabhUjA devI is worshipped in Kishtavad (kishtwar, kaShTavArakaH deshaH) in Haryana Encoded and proofread by Vani V
% Text title            : Shristhala Devi Stotram
% File name             : shrIsthaladevIstotram.itx
% itxtitle              : shrIsthaladevIstotram athavA shrIsthaladevyaShTakam (sarathala aShTAdashabhujA devI)
% engtitle              : Shristhala Devi Stotram
% Category              : devii, devI, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vani V vanirvs at gmail.com
% Proofread by          : Vani V vanirvs at gmail.com
% Indexextra            : (Scan, Info 1, 2, 3, 4)
% Latest update         : September 26, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org