श्री श्यामलासहस्रनामस्तोत्रम्

श्री श्यामलासहस्रनामस्तोत्रम्

नामसारस्तवः सर्वश‍ृङ्गारशोभाढ्यां तुङ्गपीनपयोधराम् । गङ्गाधरप्रियां देवीं मातङ्गीं नौमि सन्ततम् ॥ १॥ श्रीमद्वैकुण्ठनिलयं श्रीपतिं सिद्धसेवितम् । कदाचित्स्वप्रियं लक्ष्मीर्नारायणमपृच्छत ॥ २॥ लक्ष्मीरुवाच किं जप्यं परमं नॄणां भोगमोक्षफलप्रदम् । सर्ववश्यकरं चैव सर्वैश्वर्यप्रदायकम् ॥ ३॥ सर्वरक्षाकरं चैव सर्वत्र विजयप्रदम् । ब्रह्मज्ञानप्रदं पुंसां तन्मे ब्रूहि जनार्दन ॥ ४॥ भगवानुवाच नामसारस्तवं पुण्यं पठेन्नित्यं प्रयत्नतः । तेन प्रीता श्यामलाम्बा त्वद्वशं कुरुते जगत् ॥ ५॥ तन्त्रेषु ललितादीनां शक्तीनां नामकोशतः । सारमुद्धृत्य रचितो नामसारस्तवो ह्ययम् ॥ ६॥ नामसारस्तवं मह्यं दत्तवान् परमेश्वरः । तव नामसहस्रं तत् श्यामलाया वदाम्यहम् ॥ ७॥ विनियोगः ॥ अस्य श्रीश्यामलापरमेश्वरीनामसाहस्रस्तोत्रमाला मन्त्रस्य, सदाशिव ऋषिः । अनुष्टुप्छन्दः । श्रीराजराजेश्वरी श्यामला परमेश्वरी देवता । चतुर्विधपुरुषार्थसिद्ध्यर्थे नामपारायणे विनियोगः । ध्यानम् ॥ ध्यायेऽहं रत्नपीठे शुककलपठितं श‍ृण्वतीं श्यामगात्रीं न्यस्तैकाङ्घ्रीं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् । कल्हाराबद्धमौलिं नियमितलसच्चूलिकां रक्तवस्त्रां मातङ्गीं भूषिताङ्गीं मधुमदमुदितां चित्रकोद्भासिफालाम् ॥ पञ्चपूजा । अथ सहस्रनामस्तोत्रम् । ॐ । सौभाग्यलक्ष्मीः सौन्दर्यनिधिः समरसप्रिया । सर्वकल्याणनिलया सर्वेशी सर्वमङ्गला ॥ १॥ सर्ववश्यकरी सर्वा सर्वमङ्गलदायिनी । सर्वविद्यादानदक्षा सङ्गीतोपनिषत्प्रिया ॥ २॥ सर्वभूतहृदावासा सर्वगीर्वाणपूजिता । समृद्धा सङ्गमुदिता सर्वलोकैकसंश्रया ॥ ३॥ सप्तकोटिमहामन्त्रस्वरूपा सर्वसाक्षिणी । सर्वाङ्गसुन्दरी सर्वगता सत्यस्वरूपिणी ॥ ४॥ समा समयसंवेद्या समयज्ञा सदाशिवा । सङ्गीतरसिका सर्वकलामयशुकप्रिया ॥ ५॥ चन्दनालेपदिग्धाङ्गी सच्चिदानन्दरूपिणी । कदम्बवाटीनिलया कमलाकान्तसेविता ॥ ६॥ कटाक्षोत्पन्नकन्दर्पा कटाक्षितमहेश्वरा । कल्याणी कमलासेव्या कल्याणाचलवासिनी ॥ ७॥ कान्ता कन्दर्पजननी करुणारससागरा । कलिदोषहरा काम्या कामदा कामवर्धिनी ॥ ८॥ कदम्बकलिकोत्तंसा कदम्बकुसुमाप्रिया । कदम्बमूलरसिका कामाक्षी कमलानना ॥ ९॥ कम्बुकण्ठी कलालापा कमलासनपूजिता । कात्यायनी केलिपरा कमलाक्षसहोदरी ॥ १०॥ कमलाक्षी कलारूपा कोकाकारकुचद्वया । कोकिला कोकिलारावा कुमारजननी शिवा ॥ ११॥ सर्वज्ञा सन्ततोन्मत्ता सर्वैश्वर्यप्रदायिनी । सुधाप्रिया सुराराध्या सुकेशी सुरसुन्दरी ॥ १२॥ शोभना शुभदा शुद्धा शुद्धचित्तैकवासिनी । वेदवेद्या वेदमयी विद्याधरगणार्चिता ॥ १३॥ वेदान्तसारा विश्वेशी विश्वरूपा विरूपिणी । विरूपाक्षप्रिया विद्या विन्ध्याचलनिवासिनी ॥ १४॥ वीणावादविनोदज्ञा वीणागानविशारदा । वीणावती बिन्दुरूपा ब्रह्माणी ब्रह्मरूपिणी ॥ १५॥ पार्वती परमाऽचिन्त्या पराशक्तिः परात्परा । परानन्दा परेशानी परविद्या परापरा ॥ १६॥ भक्तप्रिया भक्तिगम्या भक्तानां परमा गतिः । भव्या भवप्रिया भीरुर्भवसागरतारिणी ॥ १७॥ भयघ्नी भावुका भव्या भामिनी भक्तपालिनी । भेदशून्या भेदहन्त्री भावना मुनिभाविता ॥ १८॥ माया महेश्वरी मान्या मातङ्गी मलयालया । महनीया मदोन्मत्ता मन्त्रिणी मन्त्रनायिका ॥ १९॥ महाऽऽनन्दा मनोगम्या मतङ्गकुलमण्डना । मनोज्ञा मानिनी माध्वी सिन्धुमध्यकृतालया ॥ २०॥ मधुप्रीता नीलकचा माध्वीरसमदालसा । पूर्णचन्द्राभवदना पूर्णा पुण्यफलप्रदा ॥ २१॥ पुलोमजार्चिता पूज्या पुरुषार्थप्रदायिनी । नारायणी नादरूपा नादब्रह्मस्वरूपिणी ॥ २२॥ नित्या नवनवाकारा नित्यानन्दा निराकुला । निटिलाक्षप्रिया नेत्री नीलेन्दीवरलोचना ॥ २३॥ तमालकोमलाकारा तरुणी तनुमध्यमा । तटित्पिशङ्गवसना तटित्कोटिसभद्युतिः ॥ २४॥ मधुरा मङ्गला मेध्या मधुपानप्रिया सखी । चित्कला चारुवदना सुखरूपा सुखप्रदा ॥ २५॥ कूटस्था कौलिनी कूर्मपीठस्था कुटिलालका । शान्ता शान्तिमती शान्तिः श्यामला श्यामलाकृतिः ॥ २६॥ शङ्खिनी शङ्करी शैवी शङ्खकुण्डलमण्डिता । कुन्ददन्ता कोमलाङ्गी कुमारी कुलयोगिनी ॥ २७॥ निर्गर्भयोगिनीसेव्या निरन्तररतिप्रिया । शिवदूती शिवकरी जटिला जगदाश्रया ॥ । २८॥ शाम्भवी योगिनिलया परचैतन्यरूपिणी । दहराकाशनिलया दण्डिनीपरिपूजिता ॥ २९॥ सम्पत्करीगजारूढा सान्द्रानन्दा सुरेश्वरी । चम्पकोद्भासितकचा चन्द्रशेखरवल्लभा ॥ ३०॥ चारुरूपा चारुदन्ती चन्द्रिका शम्भुमोहिनी । विमला विदुषी वाणी कमला कमलासना ॥ ३१॥ करुणापूर्णहृदया कामेशी कम्बुकन्धरा । राजराजेश्वरी राजमातङ्गी राजवल्लभा ॥ ३२॥ सचिवा सचिवेशानी सचिवत्वप्रदायिनी । पञ्चबाणार्चिता बाला पञ्चमी परदेवता ॥ ३३॥ उमा महेश्वरी गौरी सङ्गीतज्ञा सरस्वती । कविप्रिया काव्यकला कलौ सिद्धिप्रदायिनी ॥ ३४॥ ललितामन्त्रिणी रम्या ललिताराज्यपालिनी । ललितासेवनपरा ललिताज्ञावशंवदा ॥ ३५॥ ललिताकार्यचतुरा ललिताभक्तपालिनी । ललितार्धासनारूढा लावण्यरसशेवधिः ॥ ३६॥ रञ्जनी लालितशुका लसच्चूलीवरान्विता । रागिणी रमणी रामा रती रतिसुखप्रदा ॥ ३७॥ भोगदा भोग्यदा भूमिप्रदा भूषणशालिनी । पुण्यलभ्या पुण्यकीर्तिः पुरन्दरपुरेश्वरी ॥ ३८॥ भूमाऽऽनन्दा भूतिकरी क्लीङ्कारी क्लिन्नरूपिणी । भानुमण्डलमध्यस्था भामिनी भारती धृतिः ॥ ३९॥ नारायणार्चिता नाथा नादिनी नादरूपिणी । पञ्चकोणास्थिता लक्ष्मीः पुराणी पुररूपिणी ॥ ४०॥ चक्रस्थिता चक्ररूपा चक्रिणी चक्रनायिका । षट्चक्रमण्डलान्तःस्था ब्रह्मचक्रनिवासिनी ॥ ४१॥ अन्तरभ्यर्चनप्रीता बहिरर्चनलोलुपा । पञ्चाशत्पीठमध्यस्था मातृकावर्णरूपिणी ॥ ४२॥ महादेवी महाशक्तिः महामाया महामतिः । महारूपा महादीप्तिः महालावण्यशालिनी ॥ ४३॥ माहेन्द्री मदिरादृप्ता मदिरासिन्धुवासिनी । मदिरामोदवदना मदिरापानमन्थरा ॥ ४४॥ दुरितघ्नी दुःखहन्त्री दूती दूतरतिप्रिया । वीरसेव्या विघ्नहरा योगिनी गणसेविता ॥ ४५॥ निजवीणारवानन्दनिमीलितविलोचना । वज्रेश्वरी वश्यकरी सर्वचित्तविमोहिनी ॥ ४६॥ शबरी शम्बराराध्या शाम्बरी सामसंस्तुता । त्रिपुरामन्त्रजपिनी त्रिपुरार्चनतत्परा ॥ ४७॥ त्रिलोकेशी त्रयीमाता त्रिमूर्तिस्त्रिदिवेश्वरी । ऐङ्कारी सर्वजननी सौःकारी संविदीश्वरी ॥ ४८॥ बोधा बोधकरी बोध्या बुधाराध्या पुरातनी । भण्डसोदरसंहर्त्री भण्डसैन्यविनाशिनी ॥ ४९॥ गेयचक्ररथारूढा गुरुमूर्तिः कुलाङ्गना । गान्धर्वशास्त्रमर्मज्ञा गन्धर्वगणपूजिता ॥ ५०॥ जगन्माता जयकरी जननी जनदेवता । शिवाराध्या शिवार्धाङ्गी शिञ्जन्मञ्जीरमण्डिता ॥ ५१॥ सर्वात्मिका ऋषीकेशी सर्वपापविनाशिनी । सर्वरोगहरा साध्या धर्मिणी धर्मरूपिणी ॥ ५२॥ आचारलभ्या स्वाचारा खेचरी योनिरूपिणी । पतिव्रता पाशहन्त्री परमार्थस्वरूपिणी ॥ ५३॥ पण्डिता परिवाराढ्या पाषण्डमतभञ्जनी । श्रीकरी श्रीमती देवी बिन्दुनादस्वरूपिणी ॥ ५४॥ अपर्णा हिमवत्पुत्री दुर्गा दुर्गतिहारिणी । व्यालोलशङ्खाताटङ्का विलसद्गण्डपालिका ॥ ५५॥ सुधामधुरसालापा सिन्दूरतिलकोज्ज्वला । अलक्तकारक्तपादा नन्दनोद्यानवासिनी ॥ ५६॥ वासन्तकुसुमापीडा वसन्तसमयप्रिया । ध्याननिष्ठा ध्यानगम्या ध्येया ध्यानस्वरूपिणी ॥ ५७॥ दारिद्र्यहन्त्री दौर्भाग्यशमनी दानवान्तका । तीर्थरूपा त्रिनयना तुरीया दोषवर्जिता ॥ ५८॥ मेधाप्रदायिनी मेध्या मेदिनी मदशालिनी । मधुकैटभसंहर्त्री माधवी माधवप्रिया ॥ ५९॥ महिला महिमासारा शर्वाणी शर्मदायिनी । रुद्राणी रुचिरा रौद्री रुक्मभूषणभूषिता ॥ ६०॥ अम्बिका जगतां धात्री जटिनी धूर्जटिप्रिया । सुक्ष्मस्वरूपिणी सौम्या सुरुचिः सुलभा शुभा ॥ ६१॥ विपञ्चीकलनिक्काणविमोहितजगत्त्रया । भैरवप्रेमनिलया भैरवी भासुराकृतिः ॥ ६२॥ पुष्पिणी पुण्यनिलया पुण्यश्रवणकीर्तना । कुरुकुल्ला कुण्डलिनी वागीशी नकुलेश्वरी ॥ ६३॥ वामकेशी गिरिसुता वार्तालीपरिपूजिता । वारुणीमदरक्ताक्षी वन्दारुवरदायिनी ॥ ६४॥ कटाक्षस्यन्दिकरुणा कन्दर्पमदवर्धिनी । दूर्वाश्यामा दुष्टहन्त्री दुष्टग्रहविभेदिनी ॥ ६५॥ सर्वशत्रुक्षयकरी सर्वसम्पत्प्रवर्धिनी । कबरीशोभिकल्हारा कलशिञ्जितमेखला ॥ ६६॥ मृणालीतुल्वदोर्वल्ली मृडानी मृत्युवर्जिता । मृदुला मृत्युसंहर्त्री मञ्जुला मञ्जुभाषिणी ॥ ६७॥ कर्पूरवीटीकबला कमनीयकपोलभूः । कर्पूरक्षोददिग्धाङ्गी कर्त्री कारणवर्जिता ॥ ६८॥ अनादिनिधना धात्री धात्रीधरकुलोद्भवा । स्तोत्रप्रिया स्तुतिमयी मोहिनी मोहहारिणी ॥ ६९॥ जीवरूपा जीवकारी जीवन्मुक्तिप्रदायिनी । भद्रपीठस्थिता भद्रा भद्रदा भर्गभामिनी ॥ ७०॥ भगानन्दा भगमयी भगलिङ्गा भगेश्वरी । मत्तमातङ्गगमना मातङ्गकुलमञ्जरी ॥ ७१॥ राजहंसगती राज्ञी राजराज समर्चिता । भवानी पावनी काली दक्षिणा दक्षकन्यका ॥ ७२॥ हव्यवाहा हविर्भोक्त्री हारिणी दुःखहारिणी । संसारतारिणी सौम्या सर्वेशी समरप्रया ॥ ७३॥ स्वप्नवती जागरिणी सुषुप्ता विश्वरूपिणी । तैजसी प्राज्ञकलना चेतना चेतनावती ॥ ७४॥ चिन्मात्रा चिद्घना चेत्या चिच्छाया चित्स्वरूपिणी । निवृत्तिरूपिणी शान्तिः प्रतिष्ठा नित्यरूपिणी ॥ ७५॥ विद्यारूपा शान्त्यतीता कलापञ्चकरूपिणी । ह्रीङ्कारी ह्रीमती हृद्या ह्रीच्छाया हरिवाहना ॥ ७६॥ मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तविनोदिनी । यज्ञरूपा यज्ञभोक्त्री यज्ञाङ्गी यज्ञरूपिणी ॥ ७७॥ दीक्षिता क्षमणा क्षामा क्षितिः क्षान्तिः श्रुतिः स्मृतिः । एकाऽनेका कामकला कल्पा कालस्वरूपिणी ॥ ७८॥ दक्षा दाक्षायणी दीक्षा दक्षयज्ञविनाशिनी । गायत्री गगनाकारा गीर्देवी गरुडासना ॥ ७९॥ सावित्री सकलाध्यक्षा ब्रह्माणी ब्राह्मणप्रिया । जगन्नाथा जगन्मूर्तिः जगन्मृत्युनिवारिणी ॥ ८०॥ दृग्रूपा दृश्यनिलया द्रष्ट्री मन्त्री चिरन्तनी । विज्ञात्री विपुला वेद्या वृद्धा वर्षीयसी मही ॥ ८१॥ आर्या कुहरिणी गुह्या गौरी गौतमपूजिता । नन्दिनी नलिनी नित्या नीतिर्नयविशारदा ॥ ८२॥ गतागतज्ञा गन्धर्वी गिरिजा गर्वनाशिनी । प्रियव्रता प्रमा प्राणा प्रमाणज्ञा प्रियंवदा ॥ ८३॥ अशरीरा शरीरस्था नामरूपविवर्जिता । वर्णाश्रमविभागज्ञा वर्णाश्रमविवर्जिता ॥ ८४॥ नित्यमुक्ता नित्यतृप्ता निर्लेपा निरवग्रहा । इच्छाज्ञानक्रियाशक्तिः इन्दिरा बन्धुराकृतिः ॥ ८५॥ मनोरथप्रदा मुख्या मानिनी मानवर्जिता । नीरागा निरहङ्कारा निर्नाशा निरुपप्लवा ॥ ८६॥ विचित्रा चित्रचारित्रा निष्कला निगमालया । ब्रह्मविद्या ब्रह्मनाडी बन्धहन्त्री बलिप्रिया ॥ ८७॥ सुलक्षणा लक्षणज्ञा सुन्दरभ्रूलताञ्चिता । सुमित्रा मालिनी सीमा मुद्रिणी मुद्रिकाञ्चिता ॥ ८८॥ रजस्वला रम्यमूर्तिर्जया जन्मविवर्जिता । पद्मालया पद्मपीठा पद्मिनी पद्मवर्णिनी ॥ ८९॥ विश्वम्भरा विश्वगर्भा विश्वेशी विश्वतोमुखी । अद्वितीया सहस्राक्षी विराड्रूपा विमोचिनी ॥ ९०॥ सूत्ररूपा शास्त्रकरी शास्त्रज्ञा शस्त्रधारिणी । वेदविद्वेदकृद्वेद्या वित्तज्ञा वित्तशालिनी ॥ ९१॥ विशदा वैष्णवी ब्राह्मी वैरिञ्ची वाक्प्रदायिनी । व्याख्यात्री वामना वृद्धिः विश्वनाथा विशारदा ॥ ९२॥ मुद्रेश्वरी मुण्डमाला काली कङ्कालरूपिणी । महेश्वरप्रीतिकरी महेश्वर पतिव्रता ॥ ९३॥ ब्रह्माण्डमालिनी बुध्न्या मतङ्गमुनिपूजिता । ईश्वरी चण्डिका चण्डी नियन्त्री नियमस्थिता ॥ ९४॥ सर्वान्तर्यामिणी सेव्या सन्ततिः सन्ततिप्रदा । तमालपल्लवश्यामा ताम्रोष्ठी ताण्डवप्रिया ॥ ९५॥ नाट्यलास्यकरी रम्भा नटराजप्रियाङ्गना । अनङ्गरूपाऽनङ्गश्रीरनङ्गेशी वसुन्धरा ॥ ९९॥ साम्राज्यदायिनी सिद्धा सिद्धेशी सिद्धिदायिनी । सिद्धमाता सिद्धपूज्या सिद्धार्था वसुदायिनी ॥ ९७॥ भक्तिमत्कल्पलतिका भक्तिदा भक्तवत्सला । पञ्चशक्त्यर्चितपदा परमात्मस्वरूपिणी ॥ ९८॥ अज्ञानतिमिरज्योत्स्ना नित्याह्लादा निरञ्जना । मुग्धा मुग्धस्मिता मैत्री मुग्धकेशी मधुप्रिया ॥ ९९॥ कलापिनी कामकला कामकेलिः कलावती । अखण्डा निरहङ्कारा प्रधानपुरुषेश्वरी ॥ १००॥ रहःपूज्या रहःकेली रहःस्तुत्या हरप्रिया । शरण्या गहना गुह्या गुहान्तःस्था गुहप्रसू ॥ १०१॥ स्वसंवेद्या स्वप्रकाशा स्वात्मस्था स्वर्गदायिनी । निष्प्रपञ्चा निराधारा नित्यानित्यस्वरूपिणी ॥ १०२॥ नर्मदा नर्तकी कीर्तिः निष्कामा निष्कला कला । अष्टमूर्तिरमोघोमा नन्द्यादिगणपूजिता ॥ १०३॥ यन्त्ररूपा तन्त्ररूपा मन्त्ररूपा मनोन्मनी । शिवकामेश्वरी देवी चिद्रूपा चित्तरङ्गिणी ॥ १०४॥ चित्स्वरूपा चित्प्रकाशा चिन्मूर्तिर्श्चिन्मयी चितिः । मूर्खदूरा मोहहन्त्री मुख्या क्रोडमुखी सखी ॥ १०५॥ ज्ञानज्ञातृज्ञेयरूपा व्योमाकारा विलासिनी । विमर्शरूपिणी वश्या विधानज्ञा विजृम्भिता ॥ १०६॥ केतकीकुसुमापीडा कस्तूरीतिलकोज्ज्वला । मृग्या मृगाक्षी रसिका मृगनाभिसुगन्धिनी ॥ १०७॥ यक्षकर्दमलिप्ताङ्गी यक्षिणी यक्षपूजिता । लसन्माणिक्यकटका केयूरोज्ज्वलदोर्लता ॥ १०८॥ सिन्दूरराजत्सीमन्ता सुभ्रूवल्ली सुनासिका । कैवल्यदा कान्तिमती कठोरकुचमण्डला ॥ १०९॥ तलोदरी तमोहन्त्री त्रयस्त्रिंशत्सुरात्मिका । स्वयम्भूः कुसुमामोदा स्वयम्भुकुसुमप्रिया ॥ ११०॥ स्वाध्यायिनी सुखाराध्या वीरश्रीर्वीरपूजिता । द्राविणी विद्रुमाभोष्ठी वेगिनी विष्णुवल्लभा ॥ १११॥ हालामदा लसद्वाणी लोला लीलावती रतिः । लोपामुद्रार्चिता लक्ष्मीरहल्यापरिपूजिता ॥ ११२॥ आब्रह्मकीटजननी कैलासगिरिवासिनी । निधीश्वरी निरातङ्का निष्कलङ्का जगन्मयी ॥ ११३॥ आदिलक्ष्मीरनन्तश्रीरच्युता तत्त्वरूपिणी । नामजात्यादिरहिता नरनारायणार्चिता ॥ ११४॥ गुह्योपनिषदुद्गीता लक्ष्मीवाणीनिषेविता । मतङ्गवरदा सिद्धा महायोगीश्वरी गुरुः ॥ ११५॥ गुरुप्रिया कुलाराध्या कुलसङ्केतपालिनी । चिच्चन्द्रमण्डलान्तः स्था चिदाकाशस्वरूपिणी ॥ ११६॥ अनङ्गशास्त्रतत्त्वज्ञा नानाविधरसप्रिया । निर्मला निरवद्याङ्गी नीतिज्ञा नीतिरूपिणी ॥ ११७॥ व्यापिनी विबुधश्रेष्ठा कुलशैलकुमारिका । विष्णुप्रसूर्वीरमाता नासामणिविराजिता ॥ ११८॥ नायिका नगरीसंस्था नित्यतुष्टा नितम्बिनी । पञ्चब्रह्ममयी प्राञ्ची ब्रह्मात्मैक्यस्वरूपिणी ॥ ११९॥ सर्वोपनिषदुद्गीता सर्वानुग्रहकारिणी । पवित्रा पावना पूता परमात्मस्वरूपिणी ॥ १२०॥ सूर्येन्दुवह्निनयना सूर्यमण्डलमध्यगा । गायत्री गात्ररहिता सुगुणा गुणवर्जिता ॥ १२१॥ रक्षाकरी रम्यरुपा सात्विका सत्त्वदायिनी । विश्वातीता व्योमरूपा सदाऽर्चनजपप्रिया ॥ १२२॥ आत्मभूरजिता जिष्णुरजा स्वाहा स्वधा सुधा । नन्दिताशेषभुवना नामसङ्कीर्तनप्रिया ॥ १२३॥ गुरुमूर्तिर्गुरुमयी गुरुपादार्चनप्रिया । गोब्राह्मणात्मिका गुर्वी नीलकण्ठी निरामया ॥ १२४॥ मानवी मन्त्रजननी महाभैरवपूजिता । नित्योत्सवा नित्यपुष्टा श्यामा यौवनशालिनी ॥ १२५॥ महनीया महामूर्तिर्महती सौख्यसन्ततिः । पूर्णोदरी हविर्धात्री गणाराध्या गणेश्वरी ॥ १२६॥ गायना गर्वरहिता स्वेदबिन्दूल्लसन्मुखी । तुङ्गस्तनी तुलाशून्या कन्या कमलवासिनी ॥ १२७॥ श‍ृङ्गारिणी श्रीः श्रीविद्या श्रीप्रदा श्रीनिवासिनी । त्रैलोक्यसुन्दरी बाला त्रैलोक्यजननी सुधीः ॥ १२८॥ पञ्चक्लेशहरा पाशधारिणी पशुमोचनी । पाषण्डहन्त्री पापघ्नी पार्थिवश्रीकरी धृतिः ॥ १२९॥ निरपाया दुरापा या सुलभा शोभनाकृतिः । महाबला भगवती भवरोगनिवारिणी ॥ १३०॥ भैरवाष्टकसंसेव्या ब्राह्म्यादिपरिवारिता । वामादिशक्तिसहिता वारुणीमदविह्वला ॥ १३१॥ वरिष्ठावश्यदा वश्या भक्त्तार्तिदमना शिवा । वैराग्यजननी ज्ञानदायिनी ज्ञानविग्रहा ॥ १३२॥ सर्वदोषविनिर्मुक्ता शङ्करार्धशरीरिणी । सर्वेश्वरप्रियतमा स्वयंज्योतिस्स्वरूपिणी ॥ १३३॥ क्षीरसागरमध्यस्था महाभुजगशायिनी । कामधेनुर्बृहद्गर्भा योगनिद्रा युगन्धरा ॥ १३४॥ महेन्द्रोपेन्द्रजननी मातङ्गकुलसम्भवा । मतङ्गजातिसम्पूज्या मतङ्गकुलदेवता ॥ १३५॥ गुह्यविद्या वश्यविद्या सिद्धविद्या शिवाङ्गना । सुमङ्गला रत्नगर्भा सूर्यमाता सुधाशना ॥ १३६॥ खड्गमण्डल सम्पूज्या सालग्रामनिवासिनी । दुर्जया दुष्टदमना दुर्निरीक्ष्या दुरत्यया ॥ १३७॥ शङ्खचक्रगदाहस्ता विष्णुशक्तिर्विमोहिनी । योगमाता योगगम्या योगनिष्ठा सुधास्रवा ॥ १३८॥ समाधिनिष्ठैः संवेद्या सर्वभेदविवर्जिता । साधारणा सरोजाक्षी सर्वज्ञा सर्वसाक्षिणी ॥ १३९॥ महाशक्तिर्महोदारा महामङ्गलदेवता । कलौ कृतावतरणा कलिकल्मषनाशिनी ॥ १४०॥ सर्वदा सर्वजननी निरीशा सर्वतोमुखी । सुगूढा सर्वतो भद्रा सुस्थिता स्थाणुवल्लभा ॥ १४१॥ चराचरजगद्रूपा चेतनाचेतनाकृतिः । महेश्वर प्राणनाडी महाभैरवमोहिनी ॥ १४२॥ मञ्जुला यौवनोन्मत्ता महापातकनाशिनी । महानुभावा माहेन्द्री महामरकतप्रभा ॥ १४३॥ सर्वशक्त्यासना शक्तिर्निराभासा निरिन्द्रिया । समस्तदेवतामूर्तिः समस्तसमयार्चिता ॥ १४४॥ सुवर्चला वियन्मूर्तिः पुष्कला नित्यपुष्पिणी । नीलोत्पलदलश्यामा महाप्रलयसाक्षिणी ॥ १४५॥ सङ्कल्पसिद्धा सङ्गीतरसिका रसदायिनी । अभिन्ना ब्रह्मजननी कालक्रमविवर्जिता ॥ १४६॥ अजपा जाड्यरहिता प्रसन्ना भगवत्प्रिया । इन्दिरा जगतीकन्दा सच्चिदानन्दकन्दली ॥ श्रीचक्रनिलया देवी श्रीविद्या श्रीप्रदायिनी ॥ १४७॥ फलश्रुतिः इति ते कथितो लक्ष्मी नामसारस्तवो मया । श्यामलाया महादेव्याः सर्ववश्यप्रदायकः ॥ १४८॥ य इमं पठते नित्यं नामसारस्तवं परम् । तस्य नश्यन्ति पापानि महान्त्यपि न संशयः ॥ १४९॥ त्रिसन्ध्यं यः पठेन्नित्यं वर्षमेकमतन्द्रितः । सार्वभौमो महीपालस्तस्य वश्यो भवेद्धुवम् ॥ १५०॥ मूलमन्त्रजपान्ते यः पठेन्नामसहस्रकम् । मन्त्रसिद्धिर्भवेत्तस्य शीघ्रमेव वरानने ॥ १५१॥ जगत्त्रयं वशीकृत्य साक्षात्कामसमो भवेत् । दिने दिने दशावृत्त्या मण्डलं यो जपेन्नरः ॥ १५२॥ सचिवः स भवेद्देवि सार्वभौमस्य भूपतेः । षण्मासं यो जपेन्नित्यं एकवारं दृढव्रतः ॥ १५३॥ भवन्ति तस्य धान्यानां धनानां च समृद्धयः । चन्दनं कुङ्कुमं वापि भस्म वा मृगनाभिकम् ॥ १५४॥ अनेनैव त्रिरावत्त्या नामसारेण मन्त्रितम् । यो ललाटे धारयते तस्य वक्त्रावलोकनात् ॥ १५५॥ हन्तुमुद्यतखड्गोऽपि शत्रुर्वश्यो भवेद्ध्रुवम् । अनेन नामसारेण मन्त्रितं प्राशयेज्जलम् ॥ १५६॥ मासमात्रं वरारोहे गान्धर्वनिपुणो भवेत् । सङ्गीते कवितायां च नास्ति तत्सदृशो भुवि ॥ १५७॥ ब्रह्मज्ञानमवाप्नोति मोक्षं चाप्यधिगच्छति । प्रीयते श्यामला नित्यं प्रीताऽभीष्टं प्रयच्छति ॥ १५८॥ ॥ इति सौभाग्यलक्ष्मीकल्पतान्तर्गते लक्ष्मीनारायणसंवादे अष्टसप्तितमे खण्डे श्रीश्यामलासहस्रनामस्तोत्रं सम्पूर्णम् ॥ मातङ्गी मातरीशे मधुमथनासधिते महामाये । मोहिनि मोहप्रमथिनि मन्मथमथनप्रिये वराङ्गि मातङ्गि ॥ यतिजन हृदयनिवासे वासववरदे वराङ्गि मातङ्गि । वीणावाद विनोदिनि नारदगीते नमो देवि ॥ Proofread by DPD, NA
% Text title            : shyAmalAsahasranAmastotram
% File name             : shyAmalAsahasranAmastotra.itx
% itxtitle              : shyAmalAsahasranAmastotram (saubhAgyalakShmIkalpAntargatam)
% engtitle              : Shri Shyamala Sahasranamastotram
% Category              : sahasranAma, devii, pArvatI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD, Alex
% Proofread by          : DPD, NA
% Description-comments  : See corresponding nAmAvalI
% Source                : Saubhagyalaxmikalpa, bhagavatistutimanjari
% Indexextra            : (Scan, nAmAvalI)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : February 1, 2015, April 2, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org