% Text title : siddhasarasvatIstotram 2 % File name : siddhasarasvatIstotram2.itx % Category : devii, devI, sarasvatI % Location : doc\_devii % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : Brihat Stotra Ratnakar Shivadutta Shastri % Latest update : February 19, 2019 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Siddhasarasvatistotram 2 ..}## \itxtitle{.. siddhasarasvatIstotram 2 ..}##\endtitles ## OM asya श्रीसरस्वतीस्तोत्रमन्त्रस्य मार्कण्डेयऋषिः\, स्रग्धरा\-.अनुष्टुप्\-छन्दः\, सरस्वतीदेवता\, ऐं वीजं\, वद वद शक्तिः\, स्वाहा कीलकं मम वाक् सिद्ध्यर्थं जपे विनियोगः । न्यासः \- OM ह्रीं अङ्गुष्ठाभ्यां नमः । OM ऐं तर्जनीभ्यां नमः । धी मध्यमाभ्यां नमः । OM क्लीं अनामिकाभ्यां नमः । OM सौं कनिष्ठि\- काभ्यां नमः । OM श्रीं करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः \- OM ह्रीं हृदयाय नमः । OM ऐं शिरसे स्वाहा । OM धीं शिखायै वषट् । OM क्लीं नेत्रत्रयाय वौषट् । OM सौं कवचाय हुम् । OM श्रीं अस्त्राय फट् । ध्यानं \- शुक्लां ब्रह्मविचार\-सार\-परमामाद्यां जगद्व्यापिनीं वीणा\-पुस्तक\-धारिणीमभयदां जाड्यान्धकारापहाम् । हस्ते स्फाटिक\-मालिकां विदधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ 1॥ दोर्भिर्युक्तैश्चतुर्भिः स्फटिकमणिमयीमक्षमालां दधानां हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । पाशं वीणां मुकुन्द\-स्फटिकमणिनिभां भासमाना समाना सा मे वादे च तथ्यं निवसतु वदने सर्वदा सुप्रसन्ना ॥ 2॥ या कुन्देन्दु\-तुषार\-हार\-धवला या शुभ्रवस्त्रावृता या वीणा\-वर\-दण्ड\-मण्डितकरा या श्वेतपद्मासना । या ब्रह्मा\-.अच्युत\-शङ्कर\-प्रभृतिभि\-र्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ 3॥ इति ध्यात्वा\, 108 मन्त्रं जपेत् । OM ऐं धीं क्लीं सौं श्रीं सरस्वत्यै नमः ॥ ह्रीं ह्रीं ह्रीं हृद्यैकबीजे शशि\-रुचि\-कमले कल्पविस्पष्टशोभे भव्ये व्यानुकूले शुभमतिवरदे विश्ववन्द्याङ्घ्रिपद्मे । पद्मे पद्मोपविष्टे प्रणत\-जनमनोमोद\-सम्पादयित्रि प्रोत्फुल्लज्ञानकूले हरिहरनमिते देवि! संसारसारे ॥ 1॥ ऐं ऐं ऐं जाप्यतुष्टे हिमरुचि\-मुकुटे वल्लकीव्यग्रहस्ते मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् । विद्ये वेदान्तवेद्ये श्रुतिपरिपठिते मोक्षदे मुक्तिमार्गे मार्गातीतस्वरूपे भव मम वरदे शारदे शुभ्रहारे ॥ 2॥ धीं धीं धीं धारणाख्ये धृति\-मति\-नुतिभिर्नामभिः कीर्तनीये नित्ये नित्ये निमित्ते मुनिजन\-नमिते नूतने वै पुराणे । पुण्ये पुण्यप्रभावे हरिहरनमिते पूर्णतत्त्वस्वरूपे मातर्मात्रार्थतत्त्वे! मति\-मति\-मतिदे! माधवप्रीतिनादे ॥ 3॥ क्लीं क्लीं क्लीं सुस्वरूपे दह दह दुरितं पुस्तकं व्यग्रहस्ते सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भनीये । मोहे मुग्धप्रबोधे मम कुरु कुमति\-ध्वान्त\-विध्वंसमीड्ये गी\-गौं\-र्वाग्भारतीत्वं कविधृतरसने सिद्धिदे सिद्धिसाध्ये ॥ 4॥ सौं सौं सौं शक्तिबीजे कमल\-भवमुखाम्भोजमूर्तिस्वरूपे रूपे रूपप्रकाशे सकलगुणमये निर्गुणं निर्विकल्पे । न स्थूले नैव सूक्ष्मेऽप्यविदितविभवे जाप्यविज्ञानतुष्टे विश्वे विश्वान्तराले सकलगुणमये निष्कले नित्यशुद्धे ॥ 5॥ श्रीं श्रीं श्रीं स्तौमि त्वाऽहं मम खलु रसनां मा कदाचित् त्यज त्वं मा मे बुद्धिर्विरुद्धा भवतु मम मनो पातु मां देवि! पापात् । मा मे दुःखं कदाचित् क्वचिदपि विषये पुस्तके नाकुलत्वं शास्त्रे वादे कवित्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदाऽपि ॥ 6॥ इत्येतैः श्लोकमुख्येः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो वाणी वाचस्पतेरप्यविदितविभवो वाक्यतत्त्वार्थवेत्ता । स स्यादिष्टार्थलाभी सुतमिव सततं पातु तं सा च देवी सौभाग्यं तस्य लोके प्रसरतु कविता विघ्नमस्तं प्रयातु ॥ 7॥ निर्विघ्नं तस्य विद्या प्रभवति सततं चाऽऽशु ग्रन्थप्रबोधः कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षाद् । दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यते वाग्देव्याः संप्रसादात् त्रिजगति विजयो जायते तस्य साक्षाद् ॥ 8॥ ब्रह्मचारी व्रती मौनी त्रयोदश्यामहर्निशम् । सारस्वतो जनः पाठाद् भवेदिष्टार्थलाभवान् ॥ 9॥ पक्षद्वये त्रयोदश्यामेकविंशतिसङ्ख्यया । अविच्छिन्नं पठेद्यस्तु सुभगो लोकविश्रुतः । वाञ्छितं फलमाप्नोति षण्मासैर्नाऽत्र संशयः ॥ 10॥ OM ह्रीं ऐं धीं क्लीं सौं श्रीं वद वद वाग्वादिन्यै स्वाहा । मालां शिरसि धृत्वा\- त्वं माले! सर्वदेवानां सर्वकामप्रदा मता । तेन सत्येन मे सिद्धिं देहि मातर्नमोऽस्तु ते ॥ इत्यर्पणम् ॥ 11॥ इति सनत्कुमारसंहितायां सिद्धसरस्वतीस्तोत्रं सम्पूर्णम् । ## Proofread by Aruna Narayanan narayanan.aruna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}