सुमुखी अथवा मातङ्गीकवचम्

सुमुखी अथवा मातङ्गीकवचम्

श्रीगणेशाय नमः । श्रीपार्वत्युवाच । देवदेव महादेव सृष्टिसंहारकारक । मातङ्ग्याः कवचं ब्रूहि यदि स्नेहोऽस्ति ते मयि ॥ १॥ शिव उवाच । अत्यन्तगोपनं गुह्यं कवचं सर्वकामदम् । तव प्रीत्या मयाऽऽख्यातं नान्येषु कथ्यते शुभे ॥ २॥ शपथं कुरु मे देवि यदि किञ्चित्प्रकाशसे । अनया सदृशी विद्या न भूता न भविष्यति ॥ ३॥ शवासनां रक्तवस्त्रां युवतीं सर्वसिद्धिदाम् । एवं ध्यात्वा महादेवीं पठेत्कवचमुत्तमम् ॥ ४॥ उच्छिष्टं रक्षतु शिरः शिखां चण्डालिनी ततः । सुमुखी कवचं रक्षेद्देवी रक्षतु चक्षुषी ॥ ५॥ महापिशाचिनी पायान्नासिकां ह्रीं सदाऽवतु । ठः पातु कण्ठदेशं मे ठः पातु हृदयं तथा ॥ ६॥ ठो भुजौ बाहुमूले च सदा रक्षतु चण्डिका । ऐं च रक्षतु पादौ मे सौः कुक्षिं सर्वतः शिवा ॥ ७॥ ऐं ह्रीं कटिदेशं च आं ह्रीं सन्धिषु सर्वदा । ज्येष्ठमातङ्ग्यङ्गुलिर्मे अङ्गुल्यग्रे नमामि च ॥ ८॥ उच्छिष्टचाण्डालि मां पातु त्रैलोक्यस्य वशङ्करी । शिवे स्वाहा शरीरं मे सर्वसौभाग्यदायिनी ॥ ९॥ उच्छिष्टचाण्डालि मातङ्गि सर्ववशङ्करि नमः । स्वाहा स्तनद्वयं पातु सर्वशत्रुविनाशिनी ॥ १०॥ अत्यन्तगोपनं देवि देवैरपि सुदुर्लभम् । भ्रष्टेभ्यः साधकेभ्योऽपि द्रष्टव्यं न कदाचन ॥ ११॥ दत्तेन सिद्धिहानिः स्यात्सर्वथा न प्रकाश्यताम् । उच्छिष्टेन बलिं दत्वा शनौ वा मङ्गले निशि ॥ १२॥ रजस्वलाभगं स्पृष्ट्वा जपेन्मन्त्रं च साधकः । रजस्वलाया वस्त्रेण होमं कुर्यात्सदा सुधीः ॥ १३॥ सिद्धविद्या इतो नास्ति नियमो नास्ति कश्चन । अष्टसहस्रं जपेन्मन्त्रं दशांशं हवनादिकम् ॥ १४॥ भूर्जपत्रे लिखित्वा च रक्तसूत्रेण वेष्टयेत् । प्राणप्रतिष्ठामन्त्रेण जीवन्यासं समाचरेत् ॥ १५॥ स्वर्णमध्ये तु संस्थाप्य धारयेद्दक्षिणे करे । सर्वसिद्धिर्भवेत्तस्य अचिरात्पुत्रवान्भवेत् ॥ १६॥ स्त्रीभिर्वामकरे धार्यं बहुपुत्रा भवेत्तदा । वन्द्या वा काकवन्द्या वा मृतवत्सा च साङ्गना ॥ १७॥ जीवद्वत्सा भवेत्सापि समृद्धिर्भवति ध्रुवम् । शक्तिपूजां सदा कुर्याच्छिवाबलिं प्रदापयेत् ॥ १८॥ इदं कवचमज्ञात्वा मातङ्गी यो जपेत्सदा । तस्य सिद्धिर्न भवति पुरश्चरणलक्षतः ॥ १९॥ ॥ इति श्रीरुद्रयामले तन्त्रे मातङ्गीसुमुखीकवचं समाप्तम् ॥ Encoded and Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : sumukhImAtaNgIkavacham 3
% File name             : sumukhiikavacham.itx
% itxtitle              : mAtaNgIkavacham 3 athavA sumukhIkavachaM (rudrayAmalatantrAntargatam devadeva mahAdeva)
% engtitle              : Sumukhi or Matangi Kavacham 3
% Category              : kavacha, devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ravin Bhalekar ravibhalekar at hotmail.com
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : rudrayAmale tantre
% Latest update         : May, 15, 2006
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org