श्रीसुन्दरकुचाम्बाष्टोत्तरशतनामावलिः

श्रीसुन्दरकुचाम्बाष्टोत्तरशतनामावलिः

ॐ श्रीगणेशाय नमः । ॐ श्रीसुन्दरकुचायै नमः । ॐ देव्यै नमः । ॐ तेजिनीश्वरनायिकायै नमः । ॐ सुमङ्गलासुतायै नमः । ॐ रम्यायै नमः । ॐ कात्यायनतपःफलायै नमः । ॐ तीर्थपुष्करिणीजातायै नमः । ॐ विकचेन्दीवरोद्गतायै नमः । ॐ कन्यायै नमः । ॐ त्रिवर्षदेशीयायै नमः । ॐ स्मेरवक्त्रायै नमः । ॐ महाद्युतये नमः । ॐ कात्यायन्यै नमः । ॐ कल्याण्यै नमः । ॐ गिरिजातायै नमः । ॐ शिवेरितायै नमः । ॐ अन्नपूर्णायै नमः । ॐ अन्नदायै नमः । ॐ अन्नाधिदेवतायै नमः । ॐ जपाकृत्यै नमः ॥ २०॥ ॐ जपावर्णायै नमः । ॐ स्मितमुख्यै नमः । ॐ वल्गत्कनककुण्डलायै नमः । ॐ सक्ताम्बरधरायै नमः । ॐ दीप्तायै नमः । ॐ शिञ्जन्मञ्जीरमेखलायै नमः । ॐ मुक्तादामप्रिष्वक्ततुङ्गपीनपयोधरायै नमः । ॐ मणिकेयूरपतककटकाभरणाञ्चितायै नमः । ॐ नमद्भ्रुवे नमः । ॐ विशालाक्ष्यै नमः । ॐ करुणापूर्णवीक्षणायै नमः । ॐ कोकिलालापमधुवाचे नमः । ॐ आसेचनकदर्शनायै नमः । ॐ सरस्वतीधरालक्ष्मीवृतायै नमः । ॐ सारस्वतप्रदायै नमः । ॐ जन्ममूक्तवहरिण्यै नमः । ॐ क्षामक्षेपसमुद्यतायै नमः । ॐ कल्पद्रुकामधेन्वादिपूजितायै नमः । ॐ आनन्दसम्प्लुतायै नमः । ॐ गौर्यै नमः ॥ ४०॥ ॐ कारुण्यजलधये नमः । ॐ सर्वसम्पत्कर्यै नमः । ॐ शुभायै नमः । ॐ सत्यै नमः । ॐ परमकल्याण्यै नमः । ॐ शुभ्रायै नमः । ॐ परमशोभनायै नमः । ॐ संसारविववृक्षच्छित्कुठारायै नमः । ॐ दयिन्यै नमः । ॐ दयायै नमः । ॐ दारिद्र्यविनमल्लोककल्पवल्लयै नमः । ॐ धनप्रदायै नमः । ॐ आदिसक्तयै नमः । ॐ परायै नमः । ॐ विद्यायै नमः । ॐ भक्ताभीष्टप्रदायिन्यै नमः । ॐ चिन्तामण्युप्तपर्यङ्कसुखाशीनायै नमः । ॐ शिवाङ्कगायै नमः । ॐ कल्पद्रुकाननावासायै नमः । ॐ विद्युत्प्रतिमकान्तिमृते नमः ॥ ६०॥ ॐ पञ्चदेवद्रुमच्छायाक्लुप्तरत्नमयासनायै नमः । ॐ सौन्दर्यसारर्सस्वभूतायै नमः । ॐ गिरिविहारिण्यै नमः । ॐ वृषादिरूढकल्याणसुन्दराश्लिष्टदोर्युगायै नमः । ॐ जयाकर्रवलम्बाढ्यायै नमः । ॐ विजयापरिसेवितायै नमः । ॐ सचामररमावाणीसव्यदक्षिणसेवितायै नमः । ॐ शचिधृतच्छत्रगुप्तायै नमः । ॐ नन्दिदर्शितमार्गगायै नमः । ॐ दिव्याङ्गनोपचरितायै नमः । ॐ शिवाङ्काध्यासनेरतायै नमः । ॐ हरिश्रुतापय:सिक्तायै नमः । ॐ तेनिनीनगरेश्वर्यै नमः । ॐ शिवस्वयंवृतायै नमः । ॐ शम्भुमोहिन्यै नमः । ॐ शिववल्लभायै नमः । ॐ योगिनां भोगगणदायै नमः । ॐ मुमुक्षुवरमुक्तिदायै नमः । ॐ कामदेनुपय:स्नातायै नमः । ॐ पयोधारापगावृतायै नमः ॥ ८०॥ ॐ पुष्पाशुगेक्षुचापादिदानतोषितमन्मथायै नमः । ॐ जगज्जेतृत्वसम्पन्नकामवन्दितपादुकायै नमः । ॐ कन्दर्पजीवन्यै नमः । ॐ राज्ञ्यै नमः । ॐ कामनिर्जितशङ्करायै नमः । ॐ पुत्रपौत्रप्रदायै नमः । ॐ दु:खमोचिन्यै नमः । ॐ शुभदायिन्यै नमः । ॐ उल्लोलकरुणाधीनायै नमः । ॐ काम्यायै नमः । ॐ कामेश्वर्यै नमः । ॐ ईडितायै नमः । ॐ सुमेरुशिखरोत्तुङ्गकुचायै नमः । ॐ चन्द्रावतंसिकायै नमः । ॐ केशान्तन्यस्तसिन्दूररेखिकायै नमः । ॐ ललितालकायै नमः । ॐ कटाक्षकरुणापूरकन्दलद्भक्तवैभवायै नमः । ॐ पादान्तविपद्धन्त्र्यै नमः । ॐ प्रालेयाद्रितप:फलायै नमः । ॐ तपोमय्यै नमः ॥ १००॥ ॐ योगिवर्यहृदम्भोजवासिन्यै नमः । ॐ विष्णुसंस्तुतायै नमः । ॐ विष्णुनेत्रार्चितपदायै नमः । ॐ प्रेप्सितार्थप्रदायिन्यै नमः । ॐ चित्रायै नमः । ॐ जगत्प्रसुवे नमः । ॐ अक्षमातृकाक्षररूपिण्यै नमः । ॐ इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिण्यै नमः ॥ १०८॥ श्री सुन्दरकुचाम्बिकायै नमः । इति श्रीसुन्दरकुचाम्बाष्टोत्तरशतनामावलिः समाप्ता । Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, PSA Easwaran
% Text title            : A Garland of One Hundred Eight Names of Sri Sundarakucamba
% File name             : sundarakuchAmbAShTottarashatanAmAvalI.itx
% itxtitle              : sundarakuchAmbAShTottarashatanAmAvaliH (tejinIvana mAhAtmyAntargatam)
% engtitle              : sundarakuchAmbAShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, devii, nAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan deviikumar24  at gmail.com
% Proofread by          : Sivakumar Thyagarajan, PSA Easwaran, John Loud
% Description/comments  : Shri Tejinivana Mahatmyam p 616
% Indexextra            : (scan, Translation)
% Latest update         : September 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org