% Text title : surabhistotram % File name : surabhistotram.itx % Category : devii, rAmAnujasampradAya, otherforms, devI % Location : doc\_devii % Proofread by : PSA Easwaran psawaswaran at gmail.com % Acknowledge-Permission: Shri Tripursundari Ved Gurukulam, Sahibabad (Ghaziabad), UP % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. surabhistotram ..}## \itxtitle{.. surabhistotram ..}##\endtitles ## purandara uvAcha | namo devyai mahAdevyai surabhyai cha namo namaH | gavAM bIjasvarUpAyai namaste jagadambike || 1|| namo rAdhApriyAyai cha padmAMshAyai namo namaH | namaH kR^iShNapriyAyai cha gavAM mAtre namo namaH || 2|| kalpavR^ikShasvarUpAyai sarveShAM satataM param | shrIdAyai dhanadAyai cha buddhidAyai namo namaH || 3|| shubhadAyai prasannAyai gopradAyai namo namaH | yashodAyai saukhyadAyai dharmadAyai namo namaH || 4|| stotrasmaraNamAtreNa tuShTA hR^iShTA jagatprasUH | AvirbabhUva tatraiva brahmaloke sanAtanI || 5|| mahendrAya varaM dattvA vA~nChitaM sarvadurlabham | jagAma sA cha golokaM yayurdevAdayo gR^iham || 6|| babhUva vishvaM sahasA dugdhapUrNaM cha nArada | dugdhAdghR^itaM tato yaj~nastataH prItiH surasya cha || 7|| idaM stotraM mahApuNyaM bhaktiyuktashcha yaH paThet | sa gomAn dhanavAMshchaiva kIrtivAn puNyavAn bhaveta || 8|| susnAtaH sarvatIrtheShu sarvayaj~neShu dIkShitaH | iha loke sukhaM bhuktvA yAtyante kR^iShNamandiram || 9|| suchiraM nivasettatra kurute kR^iShNasevanam | na punarbhavanaM tasya brahmaputro bhave bhavet || 10|| iti shrIbrahmavaivartapurANe prakR^itikhaNDe indrakR^itaM surabhistotraM samAptam || devIbhAgavatapurANe navamaskandhe adhyAya 49 ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}