श्रीसुरकन्दादेवीस्तवः

श्रीसुरकन्दादेवीस्तवः

ॐ श्री ॥ श्रीशङ्कर ॥ (अनुष्टुप्) सुराणां मूलभूमित्वाद् देवानां वा सुखप्रदम् । सुरकन्देति विख्यातं क्षेत्रं हिमवतः शुभम् ॥ १॥ तत्र देवी महादेवी पार्वती परमेश्वरी । राजते भक्तत्राणाय सुरकन्दनिवासिनी ॥ २॥ सर्वसौख्यप्रदे मातः चेतसः सम्प्रसादिनी । पाहि मां सर्वतो भद्रे सुरकन्दनिवासिनी ॥ ३॥ सान्निध्यात् तव रुद्राणि सर्वोपरि विराजते । उन्नत्यनुभवात् भक्तो हृदि सन्तुष्यते परम् ॥ ४॥ त्वं तु साक्षात् महामाया अवाङ्मनसगोचरा । प्रसादात् तव कल्याणं सुरकन्दनिवासिनी ॥ ५॥ त्वं चन्द्रवदनी कुञ्जा रेणुका भुवनेश्वरी । वाराही बगला काली चामुण्डा छिन्नमस्तका ॥ ६॥ क्वचित् कार्यनिमित्तेन भक्तभावनया क्वचित् । वा शक्तिपीठरूपेण ह्यत्र तत्र विराजसे ॥ ७॥ क्रूरा दुष्टविनाशाय भक्तानां करुणामयी । प्रोद्यतायुधसम्भारा वत्सला वरदायिनी ॥ ८॥ शारदारूपमास्थाय ज्ञानविद्या प्रवर्धिनी । लक्ष्मीः त्वं भवसि प्रेष्ठा सुखैश्वर्यसमन्विता ॥ ९॥ विद्वान् बुद्ध्यनुसारेण त्वामम्ब मनुते बहु । चित्शक्तिं प्रकृतिं मायां जगदम्बां परां शिवाम् ॥ १०॥ शक्तिबुद्धिस्वरूपेण सर्वभूतेषु तिष्ठसि । भक्तियुक्तिप्रसादैश्च मच्चित्तं समलङ्कुरु ॥ ११॥ मां दुर्गे भवसम्मोहात् शीघ्रं मोचय मोचय । सन्तृप्तोऽस्मि कृतार्थोऽस्मि कर्तव्यं नावशेषितम् ॥ १२॥ गङ्गातीरे देहयात्रां समाप्तिं यातु नीरुजा । एतावती ममाकाङ्क्षा सुरकन्दनिवासिनी ॥ १३॥ अदीनां नीरुजां याचे संन्यासे परिपूर्णताम् । गङ्गातीरे देहयात्रां सुरकन्दनिवासिनी ॥ १४॥ सर्वे निरामयाः प्राप्ता स्वं स्वं गेहं सुरेश्वरी । गिरिजे त्वत्कृपायोगात् प्रतिकूल-परिस्थितौ ॥ १५॥ पूरिता तव वात्सल्यात् शिशोर्मम मनोरथाः । लब्धो मे परमाह्लादः त्वत्प्रसादात् शुभा मतिः ॥ १६॥ नमस्करोति भूयः त्वां अनन्तो बालकः स्तव । पाहि मां पाहि मां नित्यं सुरकन्दनिवासिनी ॥ १७॥ इति स्वामी वरदानन्दभारतीविरचितः श्रीसुरकन्दादेवीस्तवः सम्पूर्णः । भावार्चना (प्राचार्य अ. दा. आठवले) https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496 Encoded and proofread by Arun Parlikar
% Text title            : Surakanda Devi Stava
% File name             : surakandAdevIstavaH.itx
% itxtitle              : surakandAdevIstavaH (varadAnandabhAratIvirachitaH)
% engtitle              : surakandAdevIstavaH
% Category              : devii, varadAnanda, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Author                : Swami Varadananda Bharati (Pracharya A. D. AThavale)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arun Parlikar
% Proofread by          : Arun Parlikar
% Description/comments  : bhAvArchanA
% Indexextra            : (santkavidasganu.org, Varad-Vani Videos)
% Acknowledge-Permission: Shri Dasganu Maharaj Pratishthan, Gorte https://www.santkavidasganu.org 
% Latest update         : June 3, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org