श्रीस्वामिनीप्रार्थनाषट्पदी

श्रीस्वामिनीप्रार्थनाषट्पदी

श्रीराधे! प्रियतमदृक्सङ्गमसञ्जातहासदृक्सलिलैः । भवदीयैः स्नानं मे भूयात् सततं न पाथोभिः ॥ १॥ भूयान् मेऽभ्यवहारस्तावकताम्बूलचर्वितेनैव । पानं करुणाकूतस्मितावलोकामृतेनैव ॥ २॥ त्रिषवणमिह भवदङ्घ्रिप्रणतिः सन्ध्या प्रकृष्टदैन्येन । जापस्तु तापक्लेशैर्विगाढभावेन कीर्तनं नाम्नाम् ॥ ३॥ अस्तङ्गच्छत्सूर्याशुशुक्षणौ दिवसदुःखहोमोऽस्तु । त्वत्पृष्टप्रियवार्ताकथनं मे ब्रह्मयज्ञोऽस्तु ॥ ४॥ भवतीनां प्रियसङ्गम-सञ्जात-मनोमहोत्सवेक्षणतः । तर्पणमिह सर्वेन्द्रियतृप्तिर्भवताद्मनोरथाप्त्या मे ॥ ५॥ इत्थं जीवनमस्तु क्षणमपि भवदङ्घ्रिविप्रयोगे तु । मरणं भवतादेवम्भावे शरणं त्वमेव भव ॥ ६॥ इति श्रीमद्विट्ठलेश्वरविरचिता श्रीस्वामिनीप्रार्थनाषट्पदी समाप्ता । Proofread by Mohan Chettoor
% Text title            : Svamini Prarthana Shatpadi
% File name             : svAminIprArthanAShaTpadI.itx
% itxtitle              : svAminIprArthanAShaTpadI (viThThaleshvaravirachitA)
% engtitle              : svAminIprArthanAShaTpadI
% Category              : devii, radha, ShaTpadI, viThThaleshvara, puShTimArgIya
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : Viththaleshvara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor, NA
% Description/comments  : puShTimArgIya
% Indexextra            : (Scan and vyAkhyA)
% Latest update         : June 21, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org