% Text title : स्वप्नविलासामृताष्टकम् % File नमे : svapnavilAsAmRRitAShTakam.itx % Category : देवी, राधा, अष्टक, विश्वनाथचक्रवर्तिन्, स्तवामृतलहरी, देवी % Location : doc\_devii % Author : Vishwanatha Chakravarti % Transliterated by : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net % Proofread by : Jan Brzezinski, Neal Delmonico % Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira % Latest update : March 16, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Svapnavilasamritashtakam ..}## \itxtitle{.. shrIsvapnavilAsAmR^itAShTakam ..}##\endtitles ## priye ! svapne दृष्टा सरिदिनसुतेवात्र पुलिनं यथा वृन्दारण्ये नटनपटवस्तत्र बहवः । मृदङ्गाद्यं वाद्यं विविधमिह कश्चिद्द्विजमणिः स विद्युद्गौराङ्गः क्षिपति जगतीं प्रेमजलधौ ॥ 1॥ कदाचित्कृष्णेति प्रलपति रुदन् कर्हिचिदसौ क्व राधे हा हेति श्वसिति पतति प्रोञ्झति धृतिम् । नटत्युल्लासेन क्वचिदपि गणैः स्वैः प्रणयिभि\- स्तृणादिब्रह्मान्तं जगदतितरां रोदयति सः ॥ 2॥ ततो बुद्धिर्भ्रान्ता मम समजनि प्रेक्ष्य किमहो भवेत्सोऽयं कान्तः किमयमहमेवास्मि न परः । अहं चेत्क्व प्रेयान्मम स किल चेत्क्वाहमिति मे भ्रमो भूयो भूयानभवदथ निद्रां गतवती ॥ 3॥ प्रिये ! दृष्ट्वा तास्ताः कुतुकिनि मया दर्शितचरी रमेशाद्या मूर्तीर्न खलु भवती विस्मयमगात् । कथं विप्रो विस्मापयितुमशकत्त्वां तव कथं तथा भ्रान्तिं धत्ते स हि भवति को हन्त किमिदम् ॥ 4॥ इति प्रोच्य प्रेष्ठां क्षणमथ परामृष्य रमणो हसन्नाकूतज्ञं व्यनुददथ तं कौस्तुभमणिम् । तथा दीप्तं तेने सपदि स यथा दृष्टमिव त\- द्विलासानां लक्ष्मं स्थिरचरगणैः सर्वमभवत् ॥ 5॥ विभाव्याथ प्रोचे प्रियतम मया ज्ञातमखिलं तवाकूतं यत्त्वं स्मितमतनुथास्तत्त्वमसि सः । स्फुटं यन् नावदीर्यदभिमतिरत्राप्यहमिति स्फुरन्ती मे तस्मादहमपि स एवेत्यनुमिमे ॥ 6॥ यदप्यस्माकीनं रतिपदमिदं कौस्तुभमणिं प्रदीप्यात्रैवादीदृशदखिलजीवानपि भवान् । स्वशक्त्याविर्भूय स्वमखिलविलासं प्रतिजनं निगद्य प्रेमाब्धौ पुनरपि तदाधास्यसि जगत् ॥ 7॥ यदुक्तं गर्गेण व्रजपतिसमक्षं श्रुतिविदा भवेत्पीतो वर्णः क्वचिदपि तवैतन् न हि मृषा । अतः स्वप्नः सत्यो मम च न तदा भ्रान्तिरभवत् त्वमेवासौ साक्षादिह यदनुभूतोऽसि तदृतम् ॥ 8॥ पिबेद्यस्य स्वप्नामृतमिदमहो चित्तमधुपः स सन्देहस्वप्नात्त्वरितमिह जागर्ति सुमतिः । अवाप्तश्चैतन्यं प्रणयजलधौ खेलति यतो भृशं धत्ते तस्मिन्नतुलकरुणां कुञ्जनृपतिः ॥ 9॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीस्वप्नविलासामृताष्टकं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}