श्रीस्वर्णमहालक्ष्मीत्रिशती नामावलिः

श्रीस्वर्णमहालक्ष्मीत्रिशती नामावलिः

हरिः ॐ । ॐ स्वर्णमहालक्ष्म्यै नमः । अथ विनियोगः । अस्य श्रीस्वर्णमहालक्ष्मीत्रिशतीस्तोत्रमहामन्त्रस्य श्रीहयग्रीवो भगवान् ऋषिः । अनुष्टुप् छन्दः । श्रीस्वर्णमहालक्ष्मी शक्तित्रयरूपा देवता । श्रीस्वर्णमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ अथ करन्यासः । ॐ ऐं अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः । ॐ सौः मध्यमाभ्यां नमः । ॐ ऐं अनामिकाभ्यां नमः । ॐ क्लीं कनिष्ठिकाभ्यां नमः । ॐ सौः करतलकरपृष्ठाभ्यां नमः ॥ अथाङ्गन्यासः । ॐ ऐं हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा । ॐ सौः शिखायै वषट् । ॐ ऐं कवचाय हुम् । ॐ क्लीं नेत्रत्रयाय वौषट् । ॐ सौः अस्त्राय फट् । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ॥ ध्यानम् ॥ ध्यायेच्चतुर्भुजं देवं पाञ्चजन्यगदाधरम् । शान्ताकारं लक्ष्मीसहितं हयग्रीवमुपास्महे ॥ ॐ महापुरुषाय विद्महे । आत्मज्योती च धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ श्रीलक्ष्मीहयग्रीवं ध्यायामि ॥ पद्माक्षी पद्मप्रियवासिनी पद्मनाभपट्ट्महिषी । त्रैलोक्यधर्मसंवर्द्धनी महालक्ष्मी नमोऽस्तु ते ॥ लक्ष्मी च विष्णुपत्नी च शक्तित्रयायरूपिणी । समुद्रराजसुतायै च सन्तुष्टायै नमो नमः ॥ शान्तस्वरूपिणी देवी सङ्कटनिग्रहकारिणी । सर्वजनसौख्यप्रदायिनी महालक्ष्मी नमोऽस्तु ते ॥ चन्द्रबिम्बस्वरूपिणी देवी महापातकनाशिनी । चारुहासवदनी अम्बा स्वर्णलक्ष्मी नमोऽस्तु ते ॥ ॐ श्रीस्वर्णलक्ष्मीं ध्यायामि ॥ ॥ पञ्चपूजा ॥ लं पृथिव्यात्मिकायै गन्धं समर्पयामि । हं आकाशात्मिकायै पुष्पैः पूजयामि । यं वाय्वात्मिकायै धूपं आघ्रापयामि । रं वह्न्यात्मिकायै दीपं दर्शयामि । वं अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि । सं सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ॥ ॥ श्रीस्वर्णमहालक्ष्मीत्रिशती नामावलिः ॥ ॐ ह्रैं ह्रीं श्रीं ॐ स्वर्णमहालक्ष्म्यै नमः । स्वर्णमङ्गलदेवतायै । स्वर्णमन्त्रायै । स्वर्णमण्डपनिलयायै । स्वर्णमहामन्त्ररहस्यायै । स्वर्णमहायन्त्रायै । स्वर्णमाणिक्यमकुटधारिण्यै । स्वर्णमाङ्गल्यधारिण्यै । स्वर्णमकरकुण्डलधारिण्यै। स्वर्णमाङ्गल्यरक्षणायै । अष्टादशदलस्थितायै । अष्टलक्ष्मीस्वरूपीण्यै । आदिलक्ष्म्यै । आधारनिलयायै । आदिशक्तीस्वरूपिण्यै । आदिशङ्करयतिश्रेष्ठसेवितायै । इन्द्राण्यै । इहपरसुखवरप्रसादिन्यै । इच्छाशक्त्यै । श्रीमन्नन्दायै । ॐ ह्रैं ह्रीं श्रीं कृत नारद सङ्गीतप्रियायै नमः ॥ २० ॥ ॐ ह्रैं ह्रीं श्रीं ॐ करुणाकटाक्षायै नमः । करुणामूर्त्यै । कल्याण्यै । कल्याणगुणशालिन्यै । गरुडारूढनारायणसमन्वितायै । कनकधारिण्यै । कात्यायन्यै । कारुण्यवीक्षिण्यै । कान्तिमत्यै । काश्मीरभ्रूमध्यस्थायै । गानरूपिण्यै । गानप्रियायै । कालरूपिण्यै । कालकण्ठीस्वरूपिण्यै । चारुमत्यै । समुद्रराजतनयायै । समुद्रराजवंशपावनायै । सङ्कटनिवारिण्यै । सकलसम्पद्धारिण्यै । ॐ ह्रैं ह्रीं श्रीं ॐ सकलसम्पत्कर्यै नमः ॥ ४० ॥ ॐ ह्रैं ह्रीं श्रीं ॐ सकलसौभाग्यदायिन्यै नमः । सकलशक्तिस्वरूपिण्यै । सर्वालङ्कारभूषितायै । सकलकलावल्यै । सुवासिन्यै । सुवासिन्यर्चनप्रियायै । सुगन्धप्रियायै । सुखप्रियायै । सुगन्धपुष्पप्रियायै । सुगन्धताम्बूलप्रियायै । सुगन्धायै । सुवर्लोकनिवासिन्यै। सुकुन्दकुन्दलायै । चतुर्वेदस्वरूपिण्यै । सन्तानलक्ष्म्यै। चतुर्वेदगानप्रियायै । चम्पकारण्यवासिन्यै । चतुर्भुजायै । शान्तस्वरूपिण्यै । ॐ ह्रैं ह्रीं श्रीं ॐ चारुहासवदनायै नमः ॥ ६० ॥ ॐ ह्रैं ह्रीं श्रीं ॐ साधिवीकगुणशालिन्यै नमः । सामगानप्रियायै । श्यामलायै । श्रीचक्रनिलयायै । श्रीधरबद्धमाङ्गल्यकण्ठस्थायै । श्रीमन्नारायणनायख्यै । श्रीमाधववक्षस्थलवासिन्यै । श्रीस्वर्णकमलवर्षिण्यै । श्रीविद्यास्वरूपिण्यै । श्रीवैकुण्ठवासिन्यै । श्रियै । क्षीरसागरोद्भवायै । श्रीसागरनिलयायै । सिन्दूरतिलकाञ्चितायै । सिन्धुभैरव्यै । चिन्तामणिश्यमन्तमणिधरिण्यै । चूडामणिचूलामणिधरिण्यै । कौस्तुभमणिमालाधरिण्यै । कौमार्यै । ॐ ह्रैं ह्रीं श्रीं ॐ गौर्यै नमः ॥ ८० ॥ ॐ ह्रैं ह्रीं श्रीं ॐ ऊर्ध्वकेशिन्यै नमः । स्वर्णकिङ्किणीधारिण्यै । स्वर्णनवाभरणभूषितायै । स्वर्णरत्नपीठस्थितायै । स्वर्णताटङ्गधारिण्यै । स्वर्णधारिण्यै । स्वर्णदेव्यै । स्वर्णपूर्णकुम्भस्वरूपिण्यै । स्वर्णपूर्णायै । स्वर्णसुन्दर्यै । स्वर्णद्विजहस्तायै। स्वर्णपद्माक्ष्यै । स्वर्णतेजस्वरूपिण्यै । स्वर्णाऽकर्षिण्यै । स्वर्णकुसुमार्चनप्रियायै । कैलासनाथसोदर्यै । कोटीश्वर्यै । गोप्रियायै । महापातकनाशिन्यै । ॐ ह्रैं ह्रीं श्रीं ॐ मधुरगानप्रियायै नमः ॥ १०० ॥ ॐ ह्रैं ह्रीं श्रीं ॐ मधुरवागधीश्वर्यै नमः । मकरकुण्डलधारिण्यै । मधुरपुष्पमालाधरिण्यै । मङ्गलविग्रहस्वरूपिण्यै । महोन्नतायै । मन्दहासवदनायै । ममाकारस्वरूपिण्यै । मधुराण्यै । मनोरञ्जितप्रियायै । मनोन्मण्यै । मनोहर्यै । तुलसीपत्रार्चनसन्तुष्टायै । रक्तवर्णाधरायै । रक्तवस्त्रधारिण्यै । हरिद्राकुङ्कुमार्चनप्रियायै । विष्णुपत्न्यै । जगज्जनन्यै । हृदयकमलवासिन्यै । आदिलक्ष्म्यै । ॐ ह्रैं ह्रीं श्रीं ॐ धनलक्ष्म्यै नमः ॥ १२० ॥ ॐ ह्रैं ह्रीं श्रीं ॐ धान्यलक्ष्म्यै नमः । विजयलक्ष्म्यै । वीरलक्ष्म्यै । विद्यालक्ष्म्यै । गजलक्ष्म्यै । अष्टलक्ष्म्यै । सौभाग्यलक्ष्म्यै । अमृतलक्ष्म्यै । भोगलक्ष्म्यै । ॐकारिण्यै । ॐकारप्रणवस्वरूपिण्यै । ह्रीङ्कारिण्यै । ह्रैम्यायै । ह्रीम्यायै । श्रीम्यायै । श्रीविद्यास्वरूपिण्यै । अद्भुतायै । चेतनायै । अचेतनायै । ॐ ह्रैं ह्रीं श्रीं ॐ स्थूलायै नमः ॥ १४० ॥ ॐ ह्रैं ह्रीं श्रीं ॐ स्थूलशरीरायै नमः । स्थूलसूक्ष्मशरीरिण्यै । पञ्चप्राणस्वरूपिण्यै । जीवलयनिलयायै । विकल्पायै । निर्विकल्पायै । जटार्कन्यै । जगज्जनन्यै । त्रैलोक्यधर्मवर्द्धिन्यै । प्रपञ्चरक्षणायै । पापविमोचिन्यै । व्यापकायै । गोमत्यै । दुर्गालक्ष्म्यै । शीतलायै । काल्यै । नीलायै । त्रिशूलिन्यै । कात्यायिन्यै । ॐ ह्रैं ह्रीं श्रीं ॐ भगवत्यै नमः ॥ १६० ॥ ॐ ह्रैं ह्रीं श्रीं ॐ भवान्यै नमः । कठूरघोरस्वरूपिण्यै । कपालहारिण्यै । रुद्रप्रियायै । क्षेमसौख्यवरप्रसादिन्यै । दुःखनिवारिण्यै । दुष्टदेवतानिग्रहायै । तुष्टायै । औषध्यै । भवरोगनिवारिण्यै । पञ्चभूतस्वरूपिण्यै । पञ्चाक्षर्यै । इच्छाशक्त्यै । क्रियाशक्त्यै । ज्ञानशक्त्यै । ज्ञानस्वरूपिण्यै । वह्निमण्डलवासिन्यै । सहस्रदलाऽक्ष्यै । बिन्दुनिलयायै । ॐ ह्रैं ह्रीं श्रीं ॐ बिन्दुआकर्षणदेव्यै नमः ॥ १८० ॥ ॐ ह्रैं ह्रीं श्रीं ॐ प्रकृतिशक्त्यै नमः । मूलप्रकृत्यै । कुण्डलिन्यै । भुजङ्गीशक्त्यै । प्राणशक्त्यै । मातृकाशक्त्यै । ईश्वर्यै । कुटिलङ्गीशक्त्यै । स्वाधिष्ठाननिलयायै । मणिपूरकायै । अनाहतनायख्यै । विशुद्धिनिलयायै । आज्ञाशक्त्यै । सहस्रनिलयायै । स्वाधिष्ठाननिलयवासिन्यै । अंस्वरूपिण्यै । षड्दलपद्मवासिन्यै । स्वर्णस्वरूपिण्यै । काकिन्यम्बास्वरूपिण्यै । ॐ ह्रैं ह्रीं श्रीं ॐ चतुर्मुखायै नमः ॥ २०० ॥ ॐ ह्रैं ह्रीं श्रीं ॐ शूलपालिन्यै नमः । पाशवरदहस्तायै । मांसप्रियायै । अक्षरशक्त्यै । भद्रकाल्यै । पत्नीदेव्यै । महामायादेव्यै । यशस्विन्यै । रक्तायै । लम्बोर्व्यै । मणिपूरकनिलयवासिन्यै ऽग्निस्वरूपिण्यै । दशदलस्थितायै । मुखत्रयस्वरूपिण्यै । बीजापूरफलवर्णायै । लाकिन्यम्बास्वरूपिण्यै । वज्रायुधहस्तायै । डामर्यायै । टङ्कारिण्यै । ॐ ह्रैं ह्रीं श्रीं ॐ नूर्णादेव्यै नमः ॥ २२० ॐ ह्रैं ह्रीं श्रीं ॐ तामस्यै नमः । स्थाण्व्यै । दाक्षायिण्यै । काकिनीदेव्यै । नार्यै । पार्वत्यै । फट्कारिण्यै । अनाहतनिलयवासिन्यै । वायुस्वरूपिण्यै । द्वादशदलस्थितायै । स्फटिकवर्णायै । राकिण्यम्बास्वरूपिण्यै । द्विमुखस्वरूपिण्यै । अक्षमालाधारिण्यै । शूलकपालिन्यै । डमरहस्तायै । अक्षरशक्त्यै । कालरात्र्यै । घण्टाकर्षिण्यै । ॐ ह्रैं ह्रीं श्रीं ॐ नार्णादेव्यै नमः ॥ २४० ॥ ॐ ह्रैं ह्रीं श्रीं ॐ चण्डादेव्यै नमः । छायारूपिण्यै । जयायै । झ्ङ्कारिण्यै । ज्ञानरूपायै । टङ्कहस्तायै । शब्दब्रह्मस्वरूपिण्यै । आकाशनिलयायै । षोडशदलस्थितायै । मरकतवर्णायै । डाकिन्यम्बा स्वरूपिण्यै । एकमुखस्वरूपिण्यै । खड्गखेटकशूलहस्तायै । रसप्रियायै । अमृतायै । आकर्षिण्यै । इन्द्राण्यै । ईशान्यै । ॐ ह्रैं ह्रीं श्रीं ॐ उमायै नमः ॥ २६० ॥ ॐ ह्रैं ह्रीं श्रीं ॐ ऊर्ध्वकेशिन्यै नमः । रुद्रायै । ऋकारायै । ऌकारायै । एकपदायै । ऐश्वर्यात्मिकायै । कारायै । औषध्यै । अम्बिकायै । अक्षरायै । आज्ञानिलयवासिन्यै । द्विदलस्थितायै । पञ्चभूतस्वरूपिण्यै । हाकिन्यम्बास्वरूपिण्यै । द्विमुखायै । चतुर्मुखायै । ज्ञानमुद्रायै । अक्षमालाधरायै । डमरुकपालहस्तायै । ॐ ह्रैं ह्रीं श्रीं ॐ हंसवत्यै नमः ॥ २८० ॥ ॐ ह्रैं ह्रीं श्रीं ॐ क्षमावत्यै नमः । याकिन्यम्बास्वरूपिण्यै । सरस्वत्यै । हंसवाहिन्यै । वाग्विलासिन्यै । वीणागानरूपिण्यै । हेममालिन्यै । नवग्रहमण्डलनायख्यै । नवशक्तिस्वरूपिण्यै । नक्षत्रदेवतासेवितायै । प्रसन्नदासप्रियायै । प्रसन्नदासपूजितायै । महायोगपीठवासिन्यै । कोटिसूर्यप्रकाशस्वर्णलक्ष्म्यै । श्रीप्रसन्नवेङ्कटेशप्रियायै । श्रीदुर्गालक्ष्म्यै । आत्मस्वरूपिण्यै । आत्मज्योतिऐक्यस्वरूपिण्यै । आत्मज्योतिषे । ॐ ह्रैं ह्रीं श्रीं ॐ स्वर्णलक्ष्म्यै नमः ॥ ३०० ॥ ॥ इति श्रीस्वर्णमहालक्ष्मीत्रिशती नामावलिः समाप्ता ॥
% Text title            : Svarna Mahalakshmi Trishati namavali
% File name             : svarNamahAlakShmItrishatI.itx
% itxtitle              : svarNamahAlakShmItrishatInAmAvaliH
% engtitle              : svarNamahAlakShmItrishatInAmAvaliH
% Category              : devii, trishatI, lakShmI, shatI, shatInAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : July 24, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org