श्रीस्वयंवरा पार्वती मन्त्रमालास्तोत्रम्

श्रीस्वयंवरा पार्वती मन्त्रमालास्तोत्रम्

श्री दुर्वासामुनिविरचितम् श्री स्वयंवरा पार्वति मन्त्रमाला स्तोत्रम् (जपसहितम्) ॐ अस्य श्री स्वयंवर पार्वती महा मन्त्रस्य अज ऋषिः, पंक्तिः छन्दः स्वयंवर पार्वती देवता । or ॐ अस्य श्रीस्वयंवरमन्त्रस्य ब्रह्मा ऋषिः देवीगायत्री छन्दः, देवी गिरिपुत्री स्वयंवरा देवता । ममाभीष्टसिध्यर्थे जपे विनियोगः ॥ ह्रां इत्यादिना न्यासः । or ॐ अस्य श्रीस्वयंवरापार्वती मन्त्रस्य ब्रह्मा ऋषिः, देवी गायत्री छन्दः, देवी गिरिपुत्री स्वयंवरा पार्वति देवता । मम शीघ्रमेव विवाह प्राप्त्यर्थे, सर्वाभीष्टसिध्यर्थे जपे विनियोगः ॥ कर न्यासं ॐ ह्रां जग त्रय वश्य मोहिन्यै, अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं त्रैलोक्य वश्य मोहिन्यै, तर्जनीभ्यां नमः । ॐ ह्रूं उरग वश्य मोहिन्यै, मध्यमाभ्यां नमः । ॐ ह्रैं सर्व राज वश्य मोहिन्यै, अनामिकाभ्यां नमः । ॐ ह्रौं सर्व स्त्री पुरुष वश्य मोहिन्यै, कनिष्ठिकाभ्यां नमः । ॐ ह्रः सर्व वश्य मोहिन्यै, करतल करपृष्ठाभ्यां नमः ॥ अङ्ग न्यासं ॐ ह्रां जग त्रय वश्य मोहिन्यै, हृदयाय नमः । ॐ ह्रीं त्रैलोक्य वश्य मोहिन्यै, शिरसे स्वाहा । ॐ ह्रूं उरग वश्य मोहिन्यै, शिखायै वषट् । ॐ ह्रैं सर्व राज वश्य मोहिन्यै, कवचाय हुम् । ॐ ह्रौं सर्व स्त्री पुरुष वश्य मोहिन्यै, नेत्रत्रयाय वौषट् । ॐ ह्रः सर्व वश्य मोहिन्यै, अस्त्राय फट् । भूर्भुवः सुवरोमिति दिग्बन्धः ॥ ध्यानं शम्भुं जगन्मोहनरूपपूर्णं var रूपवर्णं विलोक्य लज्जाकुलितां स्मिताढ्याम् । मधूकमालां स्वसखीकराभ्यां सम्बिभ्रतीमाद्रिसुतां भजेऽयम् ॥ ॥ स्वयंवरा ध्यानम् ॥ हेमाभां मतिवागतीतगुणशीलान्तामशिल्पाकृतिं प्रेमारोहमनोहरां करलसत्कल्याणदामान्विताम् । श्यामामीश्वरमुद्यतां वरयितुं त्रैलोक्यसम्मोहिनीं कामापादनकल्पवल्लिमनिशं वन्दे परां देवताम् ॥ १॥ Day/morning dhyaana shloka: बालार्कायुतसुप्रभां करतले रोलम्बमालाकुलां मालां सन्दधतीं मनोहरतनुं मन्दस्मितोद्यन्मुखीम् । मन्दं मन्दमुपेयुषीं वरयितुं शम्भुं जगन्मोहिनीं वन्दे देवमुनीन्द्रवन्दितपदामिष्टार्थदां पार्वतीं ॥ २॥ Evening/night dhyaana shloka: करधृत वरणमाल्या सर्वरत्नाङ्गभूषा var विधृत निखिलनयनचेतोहारिरूपाग्र्यवेषा । भवतु भवदभीष्टप्राप्तये शैलकन्या पुरुषयुवतिवश्याकृष्टिनित्यप्रहर्षा ॥ ३॥ पञ्चपूजां लं - पृथ्व्यात्मिकायै गन्धं समर्पयामि । हं - आकाशात्मिकायै पुष्पैः पूजयामि । यं - वाय्वात्मिकायै धूपमाघ्रापयामि । रं - अग्न्यात्मिकायै दीपं दर्शयामि । वं - अमृतात्मिकायै अमृत महानैवेद्यं निवेदयामि । सं - सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ॥ जपं ॐ ह्रीं योगिनि यौगिनि योगेश्वरि योगभयंकरि सकलस्थावरजंगमस्य मुखहृदयं मम वशं आकर्षय आकर्षय नमः। (स्वाहा ।) (१०८ (१००८) जपं करिष्ये ।) ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रूं शिखायै वषट् । ॐ ह्रैं कवचाय हुम् । ॐ ह्रौं नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् । भूर्भुवः सुवरोमिति दिग्विमोक्षः ॥ (var Digvimogam ) अथ स्तोत्रम् । बन्धूकवर्णामरुणां सुगात्राम् शम्भुं समुद्दिश्य शनैरुपेताम् । अम्भोजमृद्वीमभिलाषदात्रीं सम्भावये निर्जरदारुकल्पाम् ॥ १॥ ह्रीं मन्थराणि चरणाग्रगतिप्रपाते- ष्वामञ्जुसंक्वणितकङ्कणकिङ्किणीनि । कामं कुमारि! तव तानि शिवे! स्मरामि क्षेमङ्कराणि जनकालयखेलनानि ॥ २॥ योगेन बाल्यवयसो ललितां पुरस्तात् द्रागेव कण्ठविलसत् कनकोर्मिकौघाम् । आकम्रनद्धरशनां भवतीं निरीक्षे श्रीकण्ठभामिनि! कदा प्रपदीनवेणीम् ॥ ३॥ गिर्यल्पमुग्धविशदं नवयौवनं श्री- धुर्यं विलासमयमक्ष्णि कृशं विलग्ने । पर्युच् छ्रितं कुचभरे जघने घनं यत् पर्युत्सुकोऽस्मि सततं जननि प्रसीद ॥ ४॥ निर्धूतकुण्डलमुदञ्चितघर्मलेशं विस्रस्तकेशमभितश्चलदीक्षणान्तम् । निर्ध्वानिकङ्कणमुदग्रकुचान्तमन्तर्- बध्नामि तातगृहकन्दुकखेलनं ते ॥ ५॥ योगेश्वरं प्रचुरभक्ति गिरीशमारा- देकान्तवर्तिनमुपेत्य तपश्चरन्तं । आकांक्षया परिचरिष्णुमनाकुलां त्वां ये केचिदीश्वरि भजन्ति त एव धन्याः ॥ ६॥ गिर्यात्मजे! मदनदाहमहावमान- पर्याकुला पुरहरे हृदयं निधाय । कुर्यास्तपो विदधती कुशलानि भूभृत्- पर्यायपीनकुचकुम्भविशुम्भदङ्गी ॥ ७॥ निध्याय मानसदृशा मुहुरिन्दुचूडं मद्ध्ये स्थिता रहसि पञ्चहुताशनानाम् । तत्तादृशेन तपसा जगदण्ड्भाजां वित्रासदात्रि परिपाहि सदाशिवे! नः ॥ ८॥ योग्यं वटोर्वपुरुपस्थितमात्मभक्तिं दीर्घां परीक्षितुमनुक्षणमाक्षिपन्तम् । साक्षाग्दिरीशमवधूय रुषा प्रयाते द्राक्तेन संश्रितपदां भवतीं भजामः ॥ ९॥ गेहे निजे वरणदामलसत्कराब्जां व्याहारिनूपुरमुदञ्चितमन्दहासाम् । नीहारुभानुधरमुच्चलितां वरीतुं मोहावहां त्रिभुवनस्य भजामहे त्वाम् ॥ १०॥ श्वस्ताहि कङ्कणविलोकनभीतभीतं प्रत्यग्ररागविवशं मम तं निधेहि । उत्स्वेदवेपथु पिनाकभृता गृहीतं रुद्राणि दक्षिणकराम्बुजमुत्तमांगे ॥ ११॥ रिष्टापहं भवतु भर्त्तृनखेन्दुबिम्ब- स्पष्टानुबिम्बिततनुं विबुधापगां ताम् । दृष्ट्वाशु रागरभसोदयशोणकोणं दृष्टिद्वयं तव करग्रहणे स्थितं नः ॥ १२॥ योगे नवे तव भवानि शिवानि दद्यात् द्रागेव सत्वरमपत्रपया निवृत्तम् । साकम्पमालिवचनैर्विहिताभिमुख्यं द्रागुत्स्मितं पुरभिदा परिरब्धमंगम् ॥ १३॥ गत्या नितम्बभरमन्थरया सलज्जैः अर्धेक्षणैरसकलाक्षरवाग्विलासैः । हृद्यैश्च विभ्रमगुणैर् मदनारिधैर्य- प्रस्तारहारिणि शिवे जननि प्रसीद ॥ १४॥ भद्रा मुखेन्दुनमनादभिवीक्षणेषु प्रत्युक्तिदानविरमान्नवसत्कथासु । उद्वेपनादपि हठात्परिरम्भणेषु पत्युः प्रमोदजननी जननि प्रसीद ॥ १५॥ यं नाथमादिमुनयो निगमोक्तिगुम्भे- ष्वालक्ष्य तान्तमनसो विमुखीभवन्ति । सन्नह्य तेन दयितेन मनोजविद्या- नन्दानुभूतिरसिके जननि प्रसीद ॥ १६॥ कल्याणकुन्तलभरं नवकल्पवल्ली- पुष्पोल्लसद् बहुलसौरभलोभनीयम् । कल्याणदामशशिखण्डमखण्डशोभा- कल्लोलितं तव महेश्वरि संश्रयामः ॥ १७॥ रिञ्चोलिका तव शिवे! निटिलालकानां न्यञ्चत्पटीरतिलके निटिले विभान्ती । मञ्जुप्रसन्नमुखपद्मविहारिलक्ष्मी- पिञ्छातपत्ररुचिरा हृदि नः समिन्धाम् ॥ १८॥ सम्यग्भ्रुवौ तव विलासभुवौ स्मरामः सम्मुग्द्ध मन्मथशरासनचारुरूपे । हृन्मध्यगूढनिहितं हरधैर्यलक्ष्यं यन्मूलयन्त्रितकटाक्षशरैर्विभिन्नम् ॥ १९॥ कम्राः सितासितरुचा श्रवणान्तदीर्घाः बिम्बोकडम्बरभृतो निभृतानुकम्पाः । सम्पातुका मयि भवन्तु पिनाकिवक्त्र- बिम्बाबुजन्ममधुपाः सति! ते कटाक्षाः ॥ २०॥ लग्नाभिराममृगनाभिविचित्रपत्रं मग्नं प्रभासमुदये तव गण्डबिम्बम् । चित्ते विभातु सततं मणिकुण्डलोद्य- द्रत्नानुबिम्बपरिचुम्बितमम्बिके नः ॥ २१॥ स्थाणोः सदा भगवतः प्रियतानिधानं प्राणादपि प्रविरलस्मितलोभनीयम् । स्थानीकुरुष्व गिरिजे! तव बन्धुजीव- श्रेणीसगन्धमधरं धिषणान्तरे नः ॥ २२॥ वन्दामहे कनकमंगलसूत्रशोभा- सन्दीप्तकुङ्कुमवलित्रयभंगि रम्यम् । मन्द्रादिकस्वरविकस्वरनादविद्या- सन्दर्भगर्भमगजे! तव कण्ठनालम् ॥ २३॥ रक्षार्थमत्र मम मूर्धनि धत्स्व नित्यं दक्षारिगाढपरिरम्भरसानुकूलम् । अक्षामहेमकटकांगदरत्नशोभं लाक्षाविलं जननि! पाणियुगं त्वदीयम् ॥ २४॥ जम्भारिकुम्भिवरकुम्भनिभामुरोज- कुम्भद्वयीं ललितसम्भृतरत्नमालाम् । शम्भोर्भुजैरनुदिनं निबिडांकपाली- सम्भावितां भुवनसुन्दरि! भावयामः ॥ २५॥ गर्वापहे वटदलस्य तनूदरान्ते निर्व्यूढभासि तव नाभिसरस्यगाधे । शर्वावलोकरुचिमेदुररोमवल्ली- निर्वासिते वसतु मे धिषणामराली ॥ २६॥ मच्चेतसि स्फुरतु माररथांगभंगीं उच्चैर्दधानमतिपीवरतानिधानम् । स्वच्छन्दरत्नरशनाकलितान्तरीय- प्रच्छन्नमम्ब! तव कम्रनितम्बबिम्बम् ॥ २७॥ स्यन्दानुरागमदवारिपुरारिचेतः सन्नागबन्धमणिवेणुकमूरुकाण्डम् । बन्दीकृतेन्द्रगजपुष्करमुग्धरम्भं नन्दाम सुन्दरि! शिवे! हृदि सन्दधानाः ॥ २८॥ मुग्धोल्लसत्कनकनूपुरनग्धनाना- रत्नाभयोर्ध्वगतया परितोऽभिरामम् । चित्तप्रसूतिजयकाहलकान्ति जंघा- युग्मं त्वदीयमगनन्दिनि! चिन्तयामः ॥ २९॥ खट्वांगपाणिमकुटेन तदा तदा सं- घृष्टाग्रयोः प्रणतिषु प्रणयप्रकोपे । अष्टांगपातसहितं प्रणतोऽस्मि लब्धुं इष्टां गतिं जननि! पादपयोजयोस्ते ॥ ३०॥ हृद्यर्पणं मम मृजन्तु तदा त्वदंग- मुद्यद्रविद्युति भवेदिह सानुबिम्बम् । उत्तुंगदैत्यसुरमौलिभिरुह्यमाना रुद्रप्रिये! तव पदाब्जभवाः परागाः ॥ ३१॥ दद्याः सुखानि मम चक्रकलान्तरस्त्था! रक्ताम्बराभरणमाल्यधरा! जपाभा! । रुद्राणि! पाशसृणिचापशराग्रहस्ता! कस्तूरिकातिलकिनी! नवकुङ्कुमार्दा! ॥ ३२॥ यत्पङ्कजन्मनिलयं करपद्मशुम्भ- दम्भोरुहं भुवनमंगलमाद्रियन्ते । अम्भोरुहाक्ष सुकृतोत्करपाकमेकं सम्भावये हृदि शिवे! तव शक्तिभेदं ॥ ३३॥ मन्दारकुन्दसुषमा करपल्लवोद्यत् पुण्याक्षदामवरपुस्तकपूर्णकुम्भा । चन्द्रार्द्धचारुमकुटा नवपद्मसंस्था सन्देदिवीतु भवती हृदि नस्त्रिणेत्रा ॥ ३४॥ मध्येकदम्बवनमास्थितरत्नडोलां उद्यन्नखाग्रमुखरीकृतरत्नवीणाम् । अत्यन्तनीलकमनीयकलेवरां त्वां उत्संगलालितमनोज्ञशुकीमुपासे ॥ ३५॥ वर्तामहे मनसि सन्दधतीं नितान्त- रक्तां वराभयविराजिकरारविन्दाम् । उद्वेलमध्यवसतिं मधुरांगि! मायां तत्त्वात्मिकां भगवतीं भवतीं भजन्तः ॥ ३६॥ शम्भुप्रियां शशिकलाकलितावतंसां सम्भाविताभयवरां कुशपाशपाणिम् । सम्पात्प्रदाननिरतां भुवनेश्वरीं त्वां शुम्भज्जपारुचमपारकृपामुपासे ॥ ३७॥ आरूढतुंगतुरगां मृदुबाहुवल्लीं आरूढपाशसृणिवेत्रलतां त्रिनेत्राम् । आरोपितामखिलसन्वनने प्रगल्भां आराधयामि भवतीं मनसा मनोज्ञाम् ॥ ३८॥ कर्मात्मिके जय जयाखिलधर्ममूर्ते चिन्मात्रिके, जय जय त्रिगुणस्वरूपे । कल्माषघर्मपिशुनान् करुणामृतार्द्रैः सम्मार्ज्य सम्यगभिषिञ्च दृगञ्चलैर् नः ॥ ३९॥ षण्णामसि त्वमधिदैवतमक्षराणां वर्णत्रयोदितमनुप्रकृतिस्त्वमेव । त्वन्नाम विश्वमनुशक्तिकलं त्वदन्यत् किन्नाम दैवतमिहास्ति समस्तमूर्त्ते ॥ ४०॥ या कापि विश्वजनमोहनदिव्यमाया श्रीकामवैरिवपुरर्धहरानुभावा । प्राकाश्यते जगदधीश्वरि! सा त्वमस्मान् मूकाननन्यशरणान् परिपाहि दीनान् ॥ ४१॥ कर्त्र्यै नमोऽस्तु जगतोनिखिलस्य भर्त्र्यै हर्त्र्यै नमोऽस्तु विधिविष्णुहरात्मशक्त्यै । भुक्त्यै नमोऽस्तु भुवनाभिमतप्रसूत्यै मुक्त्यै नमोऽस्तु मुनिमण्डलदृश्यमूर्त्यै ॥ ४२॥ षड्वक्त्रहस्तिमुखजुष्टपदस्य भर्तुः इष्टोपगूहनसुधाप्लुतमानसस्य । दृष्ट्या निपीय वदनेन्दुमदक्षिणाङ्के तुष्ट्या स्थिते! वितर देवि! दयावलोकान् ॥ ४३॥ यत्नान्तरं भवितृभूतभवं मया यत् स्वप्नप्रजागरसुषुप्तिषु वाङ्मनोऽङ्गैः । नित्यं त्वदर्चनकलासु समस्तमेतत् भक्तानुकम्पिनि! ममास्तु तव प्रसादात् ॥ ४४॥ स्वाहेति सागरसुतेति सुरापगेति व्याहाररूपसुषमेति हरिप्रियेति । नीहारशैलतनयेति पृथक्प्रकाश- रूपां परेशमहिषीं भवतीं भजामः ॥ ४५॥ हारस्फुरत्कुचगिरे! हरजीवनाथे! हारिस्वरूपिणि! हरिप्रमुखाभिवन्द्ये! । हेरम्बशक्तिधरनन्दिनि! हेमवर्णे! हे चण्डि! हैमवति! देवि! नमो नमस्ते ॥ ४६॥ ये तु स्वयंवरमहास्तवमन्त्रमेतं प्रातर्नराः सकलसिद्धिकरं जपन्ति । भूतिप्रभावजनरञ्जनकीर्त्तिसौन्दर्य- आरोग्यमायुरपि दीर्घममी लभन्ते ॥ ४७॥ शतक्रतुप्रभृत्यमर्त्यतत्यभिप्रणत्युप- क्रमप्रसृत्वरस्मितप्रभाञ्चितास्यपङ्कजे । हरप्रिये! वरप्रदे! धराधरेन्द्रकन्यके हरिद्रया समन्विते दरिद्रतां हर द्रुतं ॥ ४८॥ Encoded by Adwaith Menon Proofread by Adwath, Subhash Prajapati, Pooja P
% Text title            : Swayanvara pArvatI stotraM mantramAlAstotraM
% File name             : svayamvarampArvati.itx
% itxtitle              : svayaMvara pArvatIstotraM vA mantramAlAstotram
% engtitle              : svayanvara pArvatI stotram evaM mantramAlAstotram
% Category              : devii, pArvatI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Adwaith Menon
% Proofread by          : Adwaith Menon, Subhash Prajapati, Pooja
% Indexextra            : (Scan, Video)
% Latest update         : August 22, 2010
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org