% Text title : Swayanvara pArvatI stotraM mantramAlAstotraM % File name : svayamvarampArvati.itx % Category : devii, pArvatI, stotra, devI % Location : doc\_devii % Author : Traditional % Transliterated by : Adwaith Menon % Proofread by : Adwaith Menon, Subhash Prajapati, Pooja % Latest update : August 22, 2010 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Svayamvara Parvati Mantramala Stotram ..}## \itxtitle{.. श्रीस्वयंवरा पार्वती मन्त्रमालास्तोत्रम् ..}##\endtitles ## श्री दुर्वासामुनिविरचितम् श्री स्वयंवरा पार्वति मन्त्रमाला स्तोत्रम् (जपसहितम्) OM अस्य श्री स्वयंवर पार्वती महा मन्त्रस्य अज ऋषिः, पंक्तिः छन्दः स्वयंवर पार्वती देवता । ##ओर्## OM अस्य श्रीस्वयंवरमन्त्रस्य ब्रह्मा ऋषिः देवीगायत्री छन्दः, देवी गिरिपुत्री स्वयंवरा देवता । ममाभीष्टसिध्यर्थे जपे विनियोगः ॥ ह्रां इत्यादिना न्यासः । ##ओर्## OM अस्य श्रीस्वयंवरापार्वती मन्त्रस्य ब्रह्मा ऋषिः, देवी गायत्री छन्दः, देवी गिरिपुत्री स्वयंवरा पार्वति देवता । मम शीघ्रमेव विवाह प्राप्त्यर्थे, सर्वाभीष्टसिध्यर्थे जपे विनियोगः ॥ कर न्यासं OM ह्रां जग त्रय वश्य मोहिन्यै, अङ्गुष्ठाभ्यां नमः । OM ह्रीं त्रैलोक्य वश्य मोहिन्यै, तर्जनीभ्यां नमः । OM ह्रूं उरग वश्य मोहिन्यै, मध्यमाभ्यां नमः । OM ह्रैं सर्व राज वश्य मोहिन्यै, अनामिकाभ्यां नमः । OM ह्रौं सर्व स्त्री पुरुष वश्य मोहिन्यै, कनिष्ठिकाभ्यां नमः । OM ह्रः सर्व वश्य मोहिन्यै, करतल करपृष्ठाभ्यां नमः ॥ अङ्ग न्यासं OM ह्रां जग त्रय वश्य मोहिन्यै, हृदयाय नमः । OM ह्रीं त्रैलोक्य वश्य मोहिन्यै, शिरसे स्वाहा । OM ह्रूं उरग वश्य मोहिन्यै, शिखायै वषट् । OM ह्रैं सर्व राज वश्य मोहिन्यै, कवचाय हुम् । OM ह्रौं सर्व स्त्री पुरुष वश्य मोहिन्यै, नेत्रत्रयाय वौषट् । OM ह्रः सर्व वश्य मोहिन्यै, अस्त्राय फट् । भूर्भुवः सुवरोमिति दिग्बन्धः ॥ ध्यानं शम्भुं जगन्मोहनरूपपूर्णं ## वर् ## रूपवर्णं विलोक्य लज्जाकुलितां स्मिताढ्याम् । मधूकमालां स्वसखीकराभ्यां सम्बिभ्रतीमाद्रिसुतां भजेऽयम् ॥ ॥ स्वयंवरा ध्यानम् ॥ हेमाभां मतिवागतीतगुणशीलान्तामशिल्पाकृतिं प्रेमारोहमनोहरां करलसत्कल्याणदामान्विताम् । श्यामामीश्वरमुद्यतां वरयितुं त्रैलोक्यसम्मोहिनीं कामापादनकल्पवल्लिमनिशं वन्दे परां देवताम् ॥ 1॥ ##Day/morning dhyaana shloka:## बालार्कायुतसुप्रभां करतले रोलम्बमालाकुलां मालां सन्दधतीं मनोहरतनुं मन्दस्मितोद्यन्मुखीम् । मन्दं मन्दमुपेयुषीं वरयितुं शम्भुं जगन्मोहिनीं वन्दे देवमुनीन्द्रवन्दितपदामिष्टार्थदां pArvatIM ॥ 2॥ ##Evening/night dhyaana shloka:## करधृत वरणमाल्या सर्वरत्नाङ्गभूषा ##वर्## विधृत निखिलनयनचेतोहारिरूपाग्र्यवेषा । भवतु भवदभीष्टप्राप्तये शैलकन्या पुरुषयुवतिवश्याकृष्टिनित्यप्रहर्षा ॥ 3॥ पञ्चपूजां लं - पृथ्व्यात्मिकायै गन्धं समर्पयामि । हं - आकाशात्मिकायै पुष्पैः पूजयामि । यं - वाय्वात्मिकायै धूपमाघ्रापयामि । रं - अग्न्यात्मिकायै दीपं दर्शयामि । वं - अमृतात्मिकायै अमृत महानैवेद्यं निवेदयामि । सं - सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ॥ जपं OM ह्रीं योगिनि यौगिनि योगेश्वरि योगभयंकरि सकलस्थावरजंगमस्य मुखहृदयं मम वशं आकर्षय आकर्षय नमः. (स्वाहा |) (108 (1008) जपं करिष्ये |) OM ह्रां हृदयाय नमः । OM ह्रीं शिरसे स्वाहा । OM ह्रूं शिखायै वषट् । OM ह्रैं कवचाय हुम् । OM ह्रौं नेत्रत्रयाय वौषट् । OM ह्रः अस्त्राय फट् । भूर्भुवः सुवरोमिति दिग्विमोक्षः ॥ ##(वर् डिग्विमोगम् )## अथ स्तोत्रम् । बन्धूकवर्णामरुणां सुगात्राम् शम्भुं समुद्दिश्य शनैरुपेताम् । अम्भोजमृद्वीमभिलाषदात्रीं सम्भावये निर्जरदारुकल्पाम् ॥ 1॥ ह्रीं मन्थराणि चरणाग्रगतिप्रपाते\- ष्वामञ्जुसंक्वणितकङ्कणकिङ्किणीनि । कामं कुमारि\! तव तानि शिवे\! स्मरामि क्षेमङ्कराणि जनकालयखेलनानि ॥ 2॥ योगेन बाल्यवयसो ललितां पुरस्तात् द्रागेव कण्ठविलसत् कनकोर्मिकौघाम् । आकम्रनद्धरशनां भवतीं निरीक्षे श्रीकण्ठभामिनि\! कदा प्रपदीनवेणीम् ॥ 3॥ गिर्यल्पमुग्धविशदं नवयौवनं श्री\- धुर्यं विलासमयमक्ष्णि कृशं विलग्ने । पर्युच् छ्रितं कुचभरे जघने घनं यत् पर्युत्सुकोऽस्मि सततं जननि प्रसीद ॥ 4॥ निर्धूतकुण्डलमुदञ्चितघर्मलेशं विस्रस्तकेशमभितश्चलदीक्षणान्तम् । निर्ध्वानिकङ्कणमुदग्रकुचान्तमन्तर्\- बध्नामि तातगृहकन्दुकखेलनं ते ॥ 5॥ योगेश्वरं प्रचुरभक्ति गिरीशमारा\- देकान्तवर्तिनमुपेत्य तपश्चरन्तं । आकांक्षया परिचरिष्णुमनाकुलां त्वां ये केचिदीश्वरि भजन्ति त एव धन्याः ॥ 6॥ गिर्यात्मजे\! मदनदाहमहावमान\- पर्याकुला पुरहरे हृदयं निधाय । कुर्यास्तपो विदधती कुशलानि भूभृत्\- पर्यायपीनकुचकुम्भविशुम्भदङ्गी ॥ 7॥ निध्याय मानसदृशा मुहुरिन्दुचूडं मद्ध्ये स्थिता रहसि पञ्चहुताशनानाम् । तत्तादृशेन तपसा जगदण्ड्भाजां वित्रासदात्रि परिपाहि सदाशिवे\! नः ॥ 8॥ योग्यं वटोर्वपुरुपस्थितमात्मभक्तिं दीर्घां परीक्षितुमनुक्षणमाक्षिपन्तम् । साक्षाग्दिरीशमवधूय रुषा प्रयाते द्राक्तेन संश्रितपदां भवतीं भजामः ॥ 9॥ गेहे निजे वरणदामलसत्कराब्जां व्याहारिनूपुरमुदञ्चितमन्दहासाम् । नीहारुभानुधरमुच्चलितां वरीतुं मोहावहां त्रिभुवनस्य भजामहे त्वाम् ॥ 10॥ श्वस्ताहि कङ्कणविलोकनभीतभीतं प्रत्यग्ररागविवशं मम तं निधेहि । उत्स्वेदवेपथु पिनाकभृता गृहीतं रुद्राणि दक्षिणकराम्बुजमुत्तमांगे ॥ 11॥ रिष्टापहं भवतु भर्त्तृनखेन्दुबिम्ब\- स्पष्टानुबिम्बिततनुं विबुधापगां ताम् । दृष्ट्वाशु रागरभसोदयशोणकोणं दृष्टिद्वयं तव करग्रहणे स्थितं नः ॥ 12॥ योगे नवे तव भवानि शिवानि दद्यात् द्रागेव सत्वरमपत्रपया निवृत्तम् । साकम्पमालिवचनैर्विहिताभिमुख्यं द्रागुत्स्मितं पुरभिदा परिरब्धमंगम् ॥ 13॥ गत्या नितम्बभरमन्थरया सलज्जैः अर्धेक्षणैरसकलाक्षरवाग्विलासैः । हृद्यैश्च विभ्रमगुणैर् मदनारिधैर्य\- प्रस्तारहारिणि शिवे जननि प्रसीद ॥ 14॥ भद्रा मुखेन्दुनमनादभिवीक्षणेषु प्रत्युक्तिदानविरमान्नवसत्कथासु । उद्वेपनादपि हठात्परिरम्भणेषु पत्युः प्रमोदजननी जननि प्रसीद ॥ 15॥ यं नाथमादिमुनयो निगमोक्तिगुम्भे\- ष्वालक्ष्य तान्तमनसो विमुखीभवन्ति । सन्नह्य तेन दयितेन मनोजविद्या\- नन्दानुभूतिरसिके जननि प्रसीद ॥ 16॥ कल्याणकुन्तलभरं नवकल्पवल्ली\- पुष्पोल्लसद् बहुलसौरभलोभनीयम् । कल्याणदामशशिखण्डमखण्डशोभा\- कल्लोलितं तव महेश्वरि संश्रयामः ॥ 17॥ रिञ्चोलिका तव शिवे\! निटिलालकानां न्यञ्चत्पटीरतिलके निटिले विभान्ती । मञ्जुप्रसन्नमुखपद्मविहारिलक्ष्मी\- पिञ्छातपत्ररुचिरा हृदि नः समिन्धाम् ॥ 18॥ सम्यग्भ्रुवौ तव विलासभुवौ स्मरामः सम्मुग्द्ध मन्मथशरासनचारुरूपे । हृन्मध्यगूढनिहितं हरधैर्यलक्ष्यं यन्मूलयन्त्रितकटाक्षशरैर्विभिन्नम् ॥ 19॥ कम्राः सितासितरुचा श्रवणान्तदीर्घाः बिम्बोकडम्बरभृतो निभृतानुकम्पाः । सम्पातुका मयि भवन्तु पिनाकिवक्त्र\- बिम्बाबुजन्ममधुपाः सति\! ते कटाक्षाः ॥ 20॥ लग्नाभिराममृगनाभिविचित्रपत्रं मग्नं प्रभासमुदये तव गण्डबिम्बम् । चित्ते विभातु सततं मणिकुण्डलोद्य\- द्रत्नानुबिम्बपरिचुम्बितमम्बिके नः ॥ 21॥ स्थाणोः सदा भगवतः प्रियतानिधानं प्राणादपि प्रविरलस्मितलोभनीयम् । स्थानीकुरुष्व गिरिजे\! तव बन्धुजीव\- श्रेणीसगन्धमधरं धिषणान्तरे नः ॥ 22॥ वन्दामहे कनकमंगलसूत्रशोभा\- सन्दीप्तकुङ्कुमवलित्रयभंगि रम्यम् । मन्द्रादिकस्वरविकस्वरनादविद्या\- सन्दर्भगर्भमगजे\! तव कण्ठनालम् ॥ 23॥ रक्षार्थमत्र मम मूर्धनि धत्स्व नित्यं दक्षारिगाढपरिरम्भरसानुकूलम् । अक्षामहेमकटकांगदरत्नशोभं लाक्षाविलं जननि\! पाणियुगं त्वदीयम् ॥ 24॥ जम्भारिकुम्भिवरकुम्भनिभामुरोज\- कुम्भद्वयीं ललितसम्भृतरत्नमालाम् । शम्भोर्भुजैरनुदिनं निबिडांकपाली\- सम्भावितां भुवनसुन्दरि\! भावयामः ॥ 25॥ गर्वापहे वटदलस्य तनूदरान्ते निर्व्यूढभासि तव नाभिसरस्यगाधे । शर्वावलोकरुचिमेदुररोमवल्ली\- निर्वासिते वसतु मे धिषणामराली ॥ 26॥ मच्चेतसि स्फुरतु माररथांगभंगीं उच्चैर्दधानमतिपीवरतानिधानम् । स्वच्छन्दरत्नरशनाकलितान्तरीय\- प्रच्छन्नमम्ब\! तव कम्रनितम्बबिम्बम् ॥ 27॥ स्यन्दानुरागमदवारिपुरारिचेतः सन्नागबन्धमणिवेणुकमूरुकाण्डम् । बन्दीकृतेन्द्रगजपुष्करमुग्धरम्भं नन्दाम सुन्दरि\! शिवे\! हृदि सन्दधानाः ॥ 28॥ मुग्धोल्लसत्कनकनूपुरनग्धनाना\- रत्नाभयोर्ध्वगतया परितोऽभिरामम् । चित्तप्रसूतिजयकाहलकान्ति जंघा\- युग्मं त्वदीयमगनन्दिनि\! चिन्तयामः ॥ 29॥ खट्वांगपाणिमकुटेन तदा तदा सं\- घृष्टाग्रयोः प्रणतिषु प्रणयप्रकोपे । अष्टांगपातसहितं प्रणतोऽस्मि लब्धुं इष्टां गतिं जननि\! पादपयोजयोस्ते ॥ 30॥ हृद्यर्पणं मम मृजन्तु तदा त्वदंग\- मुद्यद्रविद्युति भवेदिह सानुबिम्बम् । उत्तुंगदैत्यसुरमौलिभिरुह्यमाना रुद्रप्रिये\! तव पदाब्जभवाः परागाः ॥ 31॥ दद्याः सुखानि मम चक्रकलान्तरस्त्था\! रक्ताम्बराभरणमाल्यधरा\! जपाभा\! | रुद्राणि\! पाशसृणिचापशराग्रहस्ता\! कस्तूरिकातिलकिनी\! नवकुङ्कुमार्दा\! ॥ 32॥ यत्पङ्कजन्मनिलयं करपद्मशुम्भ\- दम्भोरुहं भुवनमंगलमाद्रियन्ते । अम्भोरुहाक्ष सुकृतोत्करपाकमेकं सम्भावये हृदि शिवे\! तव शक्तिभेदं ॥ 33॥ मन्दारकुन्दसुषमा करपल्लवोद्यत् पुण्याक्षदामवरपुस्तकपूर्णकुम्भा । चन्द्रार्द्धचारुमकुटा नवपद्मसंस्था सन्देदिवीतु भवती हृदि नस्त्रिणेत्रा ॥ 34॥ मध्येकदम्बवनमास्थितरत्नडोलां उद्यन्नखाग्रमुखरीकृतरत्नवीणाम् । अत्यन्तनीलकमनीयकलेवरां त्वां उत्संगलालितमनोज्ञशुकीमुपासे ॥ 35॥ वर्तामहे मनसि सन्दधतीं नितान्त\- रक्तां वराभयविराजिकरारविन्दाम् । उद्वेलमध्यवसतिं मधुरांगि\! मायां तत्त्वात्मिकां भगवतीं भवतीं भजन्तः ॥ 36॥ शम्भुप्रियां शशिकलाकलितावतंसां सम्भाविताभयवरां कुशपाशपाणिम् । सम्पात्प्रदाननिरतां भुवनेश्वरीं त्वां शुम्भज्जपारुचमपारकृपामुपासे ॥ 37॥ आरूढतुंगतुरगां मृदुबाहुवल्लीं आरूढपाशसृणिवेत्रलतां त्रिनेत्राम् । आरोपितामखिलसन्वनने प्रगल्भां आराधयामि भवतीं मनसा मनोज्ञाम् ॥ 38॥ कर्मात्मिके जय जयाखिलधर्ममूर्ते चिन्मात्रिके, जय जय त्रिगुणस्वरूपे । कल्माषघर्मपिशुनान् करुणामृतार्द्रैः सम्मार्ज्य सम्यगभिषिञ्च दृगञ्चलैर् नः ॥ 39॥ षण्णामसि त्वमधिदैवतमक्षराणां वर्णत्रयोदितमनुप्रकृतिस्त्वमेव । त्वन्नाम विश्वमनुशक्तिकलं त्वदन्यत् किन्नाम दैवतमिहास्ति समस्तमूर्त्ते ॥ 40॥ या कापि विश्वजनमोहनदिव्यमाया श्रीकामवैरिवपुरर्धहरानुभावा । प्राकाश्यते जगदधीश्वरि\! सा त्वमस्मान् मूकाननन्यशरणान् परिपाहि दीनान् ॥ 41॥ कर्त्र्यै नमोऽस्तु जगतोनिखिलस्य भर्त्र्यै हर्त्र्यै नमोऽस्तु विधिविष्णुहरात्मशक्त्यै । भुक्त्यै नमोऽस्तु भुवनाभिमतप्रसूत्यै मुक्त्यै नमोऽस्तु मुनिमण्डलदृश्यमूर्त्यै ॥ 42॥ षड्वक्त्रहस्तिमुखजुष्टपदस्य भर्तुः इष्टोपगूहनसुधाप्लुतमानसस्य । दृष्ट्या निपीय वदनेन्दुमदक्षिणाङ्के तुष्ट्या स्थिते\! वितर देवि\! दयावलोकान् ॥ 43॥ यत्नान्तरं भवितृभूतभवं मया यत् स्वप्नप्रजागरसुषुप्तिषु वाङ्मनोऽङ्गैः । नित्यं त्वदर्चनकलासु समस्तमेतत् भक्तानुकम्पिनि\! ममास्तु तव प्रसादात् ॥ 44॥ स्वाहेति सागरसुतेति सुरापगेति व्याहाररूपसुषमेति हरिप्रियेति । नीहारशैलतनयेति पृथक्प्रकाश\- रूपां परेशमहिषीं भवतीं भजामः ॥ 45॥ हारस्फुरत्कुचगिरे\! हरजीवनाथे\! हारिस्वरूपिणि\! हरिप्रमुखाभिवन्द्ये\! | हेरम्बशक्तिधरनन्दिनि\! हेमवर्णे\! हे चण्डि\! हैमवति\! देवि\! नमो नमस्ते ॥ 46॥ ये तु स्वयंवरमहास्तवमन्त्रमेतं प्रातर्नराः सकलसिद्धिकरं जपन्ति । भूतिप्रभावजनरञ्जनकीर्त्तिसौन्दर्य\- आरोग्यमायुरपि दीर्घममी लभन्ते ॥ 47॥ शतक्रतुप्रभृत्यमर्त्यतत्यभिप्रणत्युप\- क्रमप्रसृत्वरस्मितप्रभाञ्चितास्यपङ्कजे । हरप्रिये\! वरप्रदे\! धराधरेन्द्रकन्यके हरिद्रया समन्विते दरिद्रतां हर द्रुतं ॥ 48॥ ## Encoded by Adwaith Menon Proofread by Adwath, Subhash Prajapati, Pooja P \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}