% Text title : tAmraparNImAhAtmyam % File name : tAmraparNImAhAtmyam.itx % Category : devii, devI, nadI, mAhAtmya % Location : doc\_devii % Acknowledge-Permission: Sri K.A.L.V.I. trust, Sringeri Jagadguru Maha Samsthanam, K.Bhoothanathan and family % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Tamraparni Mahatmyam ..}## \itxtitle{.. shrItAmraparNImAhAtmyam ..}##\endtitles ## ##Contents ## viShayasUchikA## 1. Foreword 2. Introduction 3. TOC of 64 Chapters ## 64 adhyAyAnAM viShayakramANi ## 4. tAmraparNImAhAtmyam in detail ##tAmraparNImAhAtmyam adhyAya 1\-64## 5. Appendix 6. Conclusion \section{1. Foreword} shrI tAmraparNImAhAtmyam has been written in manuscript by vidyAratnam N.Ramasubrahmanya Sastrigal, residing at Suttamalli, a village near Tirunelveli, Tamil Nadu, with the help of palm leaf manuscript obtained from Andi Vadyar, Tirunelveli. That manuscript written by vidyaratnam, has got the blessings of Sringeri Mutt and Kanchi Kamakoti Mutt. vidyAratnam has composed shrI tAmraparNIsahasranAmAvali : with a copyright publication which is available with vidyAratnam | \section{2. Introduction} shrI tAmraparNImAhAtmyam is a portion of shaivapurANam. It consists of 6400 verses divided into 64 chapters. vidyAratmnam shrI rAmasubrahmaNya shAstrI obtained this work in palm leaf manuscript from Aandi vadyar of Tirunelveli. Mr.Sastri made a rough copy in paper manuscript. His desciple Mr.K.Bhoothanathan made two paper manuscripts one in Tamil and the other in Devanagari script and handed over Devanagari manuscript to his Guru and the Tamil manuscript is kept with K.Bhoothanathan. The following is the transliteration done from Tamil to Devanagari script by K.Bhoothanathan with the help of his family members which consists of his wife B.Visalakshi alias Vasanti, son Mr B.K.S.Gokul, daughter-in-law Usha Meenakshi, grand daughter Visalakshi Aashrita and grand son G.B.Aaditya Sairaj. \chapter{3. TOC of 64 Chapters ## 64 adhyAyAnAM viShayakramANi} adhyAyam viShayANi 1\. shailendrakanyAyAH utpattiH \- vivAhaprastAvaH 2\. dakShiNadishi tAmraparNyA saha agastyasya Agamanam 3\. malayAchalena agastyAnItAyAH tAmraparNyAH putrItvena svIkaraNam 4\. agastyena vaiShNavamatanirAkaraNapUrvakaM shaivamatasthApanam 5\. trikUTAchalamAhAtmyam 6\. chitrAnadyAH rodinInadyAshcha udbhavaH 7\. vajrA~NgadashApanivR^ittiH shivashaile ghaTanotpattinirUpaNam 8\. hayagrIvAshramaM prati agastya AgAmanam 9\. vIrasena\-sha~NkhayorsaMvAdaH 10\. tAmraparNI\-samudrayorvivAhaH \- shrIpuram 11\. bANatIrthamAhAtmyam 12\. vR^iShA~Nkanagare kAdambarIvane tAmrAyAH sAgare praveshaprastAvaH (AttUr) 13\. kAdambarIvanamAhAtmyavarNane brahmatapasthAna varNanam 14\. brahmakR^ito viShNustavaH 15\. tAmasIshApavimochanam 16\. veNuvanamAhAtmyam \- tirunelveli 17\. gautamAshrame agastya Agamanena rAkShasIpaishAchayoH mochanaM surendramokShAdikathanaM agastyakR^itA puTArjuneshvarastutiH 18\. agastyakR^itA goShThIshvarali~NgapratiShThApanapUrvikA goShThIshvarastutiH (UrkkADu \-uhirkkADu \- nakhAraNyam) 19\. indrakIlAdikShetrAgamanapUrvakaM svAshramaM prati agastyasya Agamanam 20\. tAmraparNyAH mukhe enopajanasambandhakR^itanIlimA apanodanAya indrakIlakShetre shAmbhavavratAnuShThAnAya agastyena tAmraparNIM prati upadeshaH | tAmraparNyA indrakIlanAma prati kR^itaprashnottarasamayendreNa vR^itravadhAya dadhIchImaharSheH asthiyAchanaM taddAnAya tena dehatyAgaH 21\. vishvakarmanirmitavajrAyudhena vR^itrahananam | tAmraparNyAH shAmbhavavrata anuShThAnena pApavimochanam | svasthAnagamanam | 22\. tAmraparNyAH utpattimArabhya sa~NgamaparyantaM vidyamAnAnAM tIrthAnAM nAmadheyAni 23\. 24\. shyenopAkhyAnam \- kALahastIshvaraH \- chATTuppattu 25\. yamagItA 26\. shyenapArAvatAnAM puNyalokagamanam, dvijasutasya cha tAmraparNI prasAdAt brahmapadaprAptiH \- shAlAtIrtham \- kiDAra~NguLam 27\. vasumanA iti nAmnA rAj~nA agastyavachanena tAmraparNyAM \- snAnapUrvakaM kAshyapatIrthe yAgaH kR^itaH \- vikramasiMhapuram 28\. devAnAM rakShaNAya tapaHkurvatoH aditikAshyapayoH tAmraparNyA varapradAnam | kAshyapena li~NgapratiShThA \- ambAsamudram 29\. kAshyapena IshvarastutiH | shivasharmAkhyasya brAhmaNasya kAshyapa\- tIrthAdisnAnapUrvakaM kAshyapaM prati prashnaH | 30\. dIpikeshvarodbhavaH 31\. kAshyapasya nAradena saha brahmalokagamanam | gajendramokShaNakathA\- prashnaH | 32\. gajendramokShaNakathAvarNanam \- vIra, karuNA, bhakti 33\. durgAtIrthavaibhavavarNanam \- shR^i~NgAra, shoka \- ariyanAyakIpuram 34\. durgayA rAj~no varapradAnam | maNigrIvapurakathAprashnaH | 35\. maNigrIvakathA \- maNigrIvashApavimochanam 36\. somatIrthamAhAtmyam \- shermAdevI 37\. nAdAmbujakShetramAhAtmyam \- shermAdevI 38\. nAdAmbujakShetre vyAsasya gamanam 39\. 40\. romashatIrthaprastAvaH(shAr~NgaH) \- koDakanallUr 41\. romashatIrthavaibhavavarNanam 42\. daurvAsatIrthamAhAtmyam \- karishULandama~Ngalam 43\. ChAyAtIrthamAhAtmyam 44\. jyotirvanamAhAtmyam 45\. jyotirvanamAgatya snAtvA shivArAdhanaM kR^itvA bhagasya naShTa\- nayanayugalaprAptiH 46\. jyotirvane kumbhATakanAmnaH kasyachit rAj~naH mAtR^ihatyA\- mochanam 47\. jyotirvane kachAvatyAH tAmrAsnAnamahimnA bhartR^itvaprAptiH 48\. kumbhATakasya, hArItasya, kachAlikAyAshcha tapaHkaraNam\- (ShaDjapAlaH) 49\. gandharvatIrthamahimavarNanam \- shuddhamallI 50\. gandharvarAjasiddhiH 51\. shyAmanadIsa~Ngame jyotirvane shrIvaladhi nAmnA rAj~nA li~Ngatraya\- pratiShThA 52\. mantratIrthamAhAtmyam \- omanallUr 53\. vahni(agni)tIrthaprastAvaH \- taruvai 54\. vahnitIrthamAhAtmyam 55\. rAmatIrtha, jaTAyutIrthamAhAtmyam \- arava~NguLam 56\. chitrAnadIsa~Ngame vanamahimavarNanam \- shrIvilipperi 57\. viShNuvane doShanilayaprastAvaH 58\. viShNuvane viShNuprasAdAt vishveShAM devAnAM pitR^ishApavimochanam 59\. viShNuvane chakrarAjasya vimochanam\, janmanivR^ittiH chakrarAjakR^ita \- viShNustutiH 60\. visheShato viShNuvanamahimAnuvarNanam 61\. shrIvaikuNThAdi shrIpurAdi kShetramAhAtmyam \- navatiruppati 62\. shrIpuram \- chi~nchAtarumUlam \- kShetratIrthayoH tattaroshcha mAhAtmyam 63\. somAraNyamahimAnuvarNanam \- mAnasA~NgaH 64\. tAmrAsAgarasa~NgamamahimAnuvarNanam | jayantIpure guhasya prAdurbhAvaH | tAmrAyAH stutiH | phalashrutishcha nirUpitA | shrI gurubhyo namaH hariH OM \chapter{atha shrI tAmraparNImAhAtmyam |} \section{prathamaH adhyAyaH} shailendrakanyAyAH utpattiH | vivAhaprastAvaH | 1\. shuklAmbaradharaM viShNuM shashivarNaM chaturbhujam | prasannavadanaM dhyAyet sarvavighnopashAntaye || 2\. akhaNDaparamAnandaparipUrNAtmamUrtaye | nirguNAyaguNAviShTakarmaNe brahmaNe namaH | 3\. yadvashaHkaNikAvedAH yallokaH kaNikA jagat | yadprabhArindurindvAdyAH namastasmai parAtmane || 4\. purA vidhAtrA brahmANDakharagrahamedhinA | lIlayA kalitA kApi tapassImA tapasvinAm || 5\. bhUreShA bhUtijananI purAtanakR^itAshrayA | jAyate naimishAbhikhyAvikhyAtA jagatItale || 6\. pApAnAmUSharakShetraM puNyAnAmudayasthalam | AnandAnAmivAvAsamAshcharyANAmivAkaram || 7\. naimishaM munishArdUlaiH samantAdupasevitam | tatra sarve munigaNAH militAH dharmachAriNaH || 8\. kA~NkShantaH paramAM siddhiM satraM dvAdashavArShikam | yajvAnaM shaunakaM kR^itvA chakrurakrodhamadhvaram || 9\. tAvat abhyAyau shrImAn sUtaH paurANikottamaH | dadarsha mahatIM shAlAM tapasA nirmitAmiva || 10\. hUyamAnaiH havyavAhaiH praphullAshokamallikAm | AstIrNakushasa~NghAtaiH kausheyAmbaradhAriNIm || 11\. shrImadyuttaravedyAM tu yUpasImanta paddhatiH | shAmitrAdhvaryuNA bAhuyugaliM kalashastanIm || 12\. vedimadhyAM dhUmakeshAM sambhArabharaNojjvalAm | evaM bhUtAM chirarUpAM kratulakShmIM iva sthitAm || 13\. shAlAmAlokayan agre madhye mukulitAH shilAH | vinayAt upasR^ityaitAn kramAdevAbhyavAdayat || 14\. taM dR^iShTvA munayaH prItAH shaunakAdyAH samAhitAH | AsanAdyupachAraiH taiH svAgatairvachanairapi || 15\. abhinandya mahAtmAnamAsInaM viShTare shubhe | vishrAtaM svastamanasaM paprachChuH prItipUrvakam || 16\. R^iShayaH \-\- svAgataM te mahAbhAga dR^iShTo.asi chirakAlataH | kAH cha vai saritAH puNyAH dR^iShTvAtra niShkR^itAH || 17\. kAni puNyAni tIrthAni snAtAni niyatAtmanA | kutaH samAgato.asi tvaM kiM vA dR^iShTaivAdbhutam || 18\. dR^iShTvA chitraivAbhAsi suprasannatayA mukhe | antaHkaraNajaM bhAvaM sarveShAmapi dehinAm || 19\. prakAshyate mukhenaiva svachChasvachChAtavat stitham | iti teShAM vachaH shrutvA sUtastu vinayojjvalaH || 20\. pratyabhAShata sAnandamabhiShTUya cha tAn munIn | shrI sUtaH \-\- namo vo brahmavAdibhyo mahadbhyaH satataM namaH || 21\. viniShkramya mahAkShetrAt naranArAyANalayAt | arthadarshanakAmena mayA sa~nchAritA mahI || 22\. dR^iShTvA tIrthAni puNyAni kShetrANi vividhAni cha | gachChatA dUramadhvAnaM mayA vishrAntimeyuShA || 23\. akShiprAguNikI jAtA pANDyaguptA mahAmahI | tatra shrIsundareshaH cha dR^iShTo vegavatI taTe || 24\. tato dakShiNato dUrAt dR^iShTo me malayAchalaH | mahAma~NgaladA yatra vartate paradevatA || 25\. yatra sAkShAt bhagavatI parAshaktirUpasthitA | tAmraparNIti vikhyAtA prayAti varuNAlayam || 26\. smaraNAt darshanAt dhyAnAt snAnAt pAnAdapi dhruvam | karmavichChedinI sarvajantUnAM mokShadAyinI || 27\. anyachcha shrUyatAM viprAH mayA dR^iShTaM tadadbhutam | brahmArudrAbhirdevaiH prANinAM hitakAmyayA || 28\. nirmitaM shrIpuraM nAma paramAyatanaM shriyaH | tat samIpe mahAtejAH vartate kumbhasambhavaH || 29\. tat prasAdAt mayA labdhaM aihikAmuShmikaM phalam | jIvitaM saphalaM jAtaM saphalo me parishramaH || 30\. mahAkratuM pArayataH shrutvA yuShmAn mahAtmanaH | shreShThaM kathayituM puNyaM tAmrAyAH charitaM mahat || 31\. Agato.asmIha bhadraM vaH munayaH tu tapodhanAH | itaH paraM mayA kAryaM yuShmAkaM prItivardhanam || 32\. tadatra paramAyattAH sAdhu shAsitumarhata | iti tasya vachaH shrutvA munayo dIrghadarshinaH || 33\. prashasya bahudhA prochuH vyAsashiShyamakalmaSham | R^iShayaH \-\- AshcharyaM bhavatA dR^iShTamAshcharyamanubhAvitum || 34\. aho vichitrajananI tAmrA paramapAvanI | Adau kadA samudbhUtA kuto vA kena hetunA || 35\. kathaM vA malayaM prAptA shrIpuraM cha kathaM punaH | kathaM pravR^ittA malayAt apAmbhasAM nidhim || 36\. etAni vada vistIrya vyAsashiShya mahAmate | iti shrutvA vachaH teShAM R^iShINAM sUtanandanaH || 37\. smR^itvA smR^itvA mahAbhAgAM tAmraparNIM saridvarAm | a~njaliM shirasA dhR^itvA vyAsaM natvA nijaM gurum || 38\. kautuhalasamAviShTo romA~nchitakalevaraH | AnandabAShpapUrAbhyAM lochanAbhyAM vilokayan || 39\. shrI sUtaH \-\- shruNvantu munayassarve prabhAvaM kumbhajanmanaH | mahAdevyAstu charitaM tAmrAyAH paramAdbhutam || 40\. yaH shruNoti sakR^idvApi sarvapApaiH pramuchyate | purA dakShasutA gaurI rudrapatnI krudhAnvitA || 41\. nijAmagnau tanuM hutvA kutsayantI tanUdbhavAm | prAdurAsIt punaH shailarAjarAjasya kanyakA || 42\. tatpatnyAM menakAkhyAM prAchyAmiva raviprabhAm | prAdurbhUtAM mAhAdevIM taruNAdityapATalAm || 43\. kusumbhachAruvadanAM nAnAmaNivibhUShitAm | kanakA~NgadakeyUrakamanIyabhujAnvitAm || 44\. maNikoTIraghaTitanishAkarakalAnvitAm | aShTAdashabhoda~nchat abhikhyAyutojjvalAm || 45\. stUyamAnAM munigaNaiH vAkyaiH upaniShadgaNaiH | nijAruNaprabhApUramajjatbhuvanamaNDalAm || 46\. saundaryasindhusambhUtachandrarekhAmivasthitAm | upasR^itya mahAdevIM bhItabhIta ivAdrirAT || 47\. praNamya shirasA bhUmau bhUyo bhUyaH prasAdayan | tuShTAvAsheShajananIM visheShaviduShImimAm || 48\. amba vishvambhare mAtaH prasIda parameshvari | prasIda karuNApA~NgasaMrakShitacharAchare || 49\. brahmopendrarudrAdyaiH stUyamAnamahodaye | samastabhuvanApAyavyapohanakR^itodyame || 50\. namastubhyaM mahAdevi mAyAmohitadAnave | pApabha~njanapANDityapAdAmbujarajaHkaNe || 51\. sargAdau jagatAM sAkShAt kathyate prakR^itiH parA | vaikharIti tato bhAsi vAchi vAchaspaterapi || 52\. vaikhArikArNIndrAya tvayA dR^iShTAni chAtmanaH | tvayAdau vihito brahmA rajasA sargasiddhaye || 53\. tvAM vadanti punarvedAH sthityai nArAyaNAtmikAm | vishvavidhvaMsanavidhau mahArudrakalAtmikAm || 54\. kalAkAShThamuhUrtAshcha rAshinakShatrapa~NktayaH | tvadaMshavihitAH vedAH tattvavAkyapramANataH || 55\. bhogInAM bhogajananI mumUkShANAM cha mokShadA | karmakAlaguNA maryAdAvuyaktarUpiNI || 56\. tvayi sarvamidaM vishvaM tvadAj~nAgauravAshrayam | yajanti tvAM surAssarve dhyAyanti hR^idi yoginaH || 57\. ArAdhayanti karmiShThAH dravyaiH tattvasamudbhavaiH | anviShyamANA nigamaiH AgamaiHmantragarbhitaiH || 58\. labdhvaiva bhAsi durlabhyA labhyA parameshituH | evaM tvamadhunA mAdR^ishAM dR^iShTigocharA || 59\. Ashcharyamiva pashyAmi hyandhalabdhomaNiryathA | amba bhIto.asmi nitarAM tvadrUpAlAkanAdaham || 60\. tvAmahaM dArikAM labdhvA vA~nChAmi sukhamAsitum | tathA prasIda mAtastvaM eSha eva varo mama || 61\. itthaM stutA mahAdevI prArthitA sA punaHpunaH | sudhAsAmagrayA vAchA vyAjahArAchaleshvaram || 62\. mahArAja nR^ipashreShTha bhavatA saha bhAryayA | architAhaM purA bhaktyA varShANAmayutAyutam || 63\. tapasA dushchareNApi stotraiH shrutyantagarbhitaiH | upahAraishcha vividhaiH toShito.ahaM nirantaram || 64\. tattapassadR^ishaM bhAgyamadR^iShTvA bhuvanatraye | jAtAhamadhunA rAjan yuvayoH bhAgyaditsayA || 65\. AkalpaM bhoginau bhUtvA mattaH prAptamanorathau | snihyantau putrikAbud.hdhyA dhyAyantau tattvachintayA || 66\. ante sudurlabhAM siddhiM matto vindata kevalam | ityuktvA sahasA devI dArikA prAkR^itAhyabhUt || 67\. tataH paramasaMhR^iShTau dampatI devasattamau | AdAya dArikAM divyAM lAlayAmAsaturmudA || 68\. avardhata mahAdevI parvatendrasyaveshmani | kAlenAlpIyasA jAtA rUpayauvanashAlinI || 69\. sakhIbhiryuktA krIDantI ratnasAnuShu | pitroH prItiM vivR^iNvAnA chandrikeva mahodadheH || 70\. etaminnantare devAH senApatimabhIpsavaH | rudrAya girijAM dAtuM yatnaM chakrussamAhitAH || 71\. rudreNa preShitAssaptarShayo.adrimupetya te | tamai kathayAmAsuH yaduktaM shambhunA svayam || 72\. tat shrutvA harShapUrNA~NgaH sabhAryaH saparichChadaH | astu ma~NgalamityuktvA R^iShIn sampUjya sAdaram || 73\. punaH tAn preShayAmAsa kailAsaM sha~NkarAlayam | sAmantaiH mantrivR^iddhaishcha bandhubhiH cha achaleshvaraH || 74\. kalyANAya puraM sarvamala~NkartuM agAt prabhuH | himAdrInagarI puNyA shatayojanamAyatA || 75\. maNiprAkAraparyantA mahAmarakatasthalI | prAsAdashatasampUrNA patAkAdhvajamAlinI || 76\. mahArAjagR^ihopetA mahAvIthIpariShkR^itA | hR^iShTapuShTajanAkIrNA naTanartakasa~NkulA || 77\. sha~NkhabherImR^ida~NgAdyaiH vAdyaissannAhanAdinI | ala~NkR^itA babhau tAvat gIrvANanagarI yathA || 78\. tataH kautuka saMyuktA gaurI kalyANarUpiNI | ambAmArAdhayAmAsa devIM shrIpuradevatAm || 79\. nAnopAhArabalibhiH dIpanIrA~njanAdibhiH | stUyamAnA girijayA devI prAdurabhUt puraH || 80\. sa.npullapadmanayanA sAndrasindUrapATalA | saundaryasampaduddAmasaubhAgyaparamormikA || 81\. anekayoginIvR^indavandyamAnapadAmbujA | mandasmitaprabhAjAtadugdhadhArAbhivarShiNI || 82\. mandaM madhurayA vAchA gaurIM prAha maheshvarIm | shrIdevI \-\- tvayi prasannAsmi tvayi bhAgAH sanAtanAH || 83\. tvayyeva sakalA lokAH tvadadhInaM idaM jagat | sahadharmacharI shambhoH pAhi vishvaM idaM bhayAt || 84\. ityuktvA sahasA kaNThamAlAmAdAya pANinA | kaNThe visarjayAmAsa tasyAM phullasaroruhAm || 85\. mUrdhnyumayA pANipadmaM nidhAya paramAdbhutam | punaH provAcha tAM gaurIM dayayA paradevatA || 86\. shailendraputrIM mat dattAM tubhyamabhyarchitAM suraiH | avehi paramAM mAlAM mAmakIM hR^idaya~NgamAm || 87\. anayA mAlayA lokAH bhavantu sukhinassadA | jagatAmupakArAya bhavet eShA na saMshayaH || 88\. ityuktvAntardadhe devI lokAnAM pashyatAmapi | tAM labdhvA paramAM mAlAM gaurI paramama~NgalA || 89\. svapitroH paramAM prItiM kurvANA svagR^ihaM yayau | 90\. atha jagadudayAya nIlakaNTho muditamanAH kR^itakautuko munIndraiH | tribhuvanaparivartitatajanaughaM nijakutukAya nimantrayAmbabhUva || iti shrImat shaivapurANe uparibhAge tIrthakShetravaibhavakhaNDe tAmraparNImAhAtmye prathamaH adhyAyaH || ## Pro.Total = 90. ## \section{dvitIyaH adhyAyaH} dakShiNadishi tAmraparNyA saha agastyasya Agamana m | 1\. tataH charAcharaM sarvaM trilokaparivartitam | AvirbabhUva sahasA kailAsanagarAntike || 2\. sunandanandapramukhaiH asa~NkhyAtaiH sapArShadai | harirAvirabhUt lakShmyA vainateyo mahArathaH || 3\. sanakAdyaiH mahAsiddhaiH haMsArUDhaH chaturmukhaH | bhAratyA sahitaH shrImAn shivAlayamupeyivAn || 4\. mahendro dhanadaH pAshI pretarAjo hutAshanaH | rakSho.adhipo gandhavaho vasavo.aShTau tathAshvinau || 5\. siddhAH cha dvAdashAdityAH rudrA ekAdashA pare | bhUrAdisaptalokastAH nAgAH pAtAlavAsinaH || 6\. sarve samAgatAH tatra devadevasyapattane | devarShayo nAradAdyAH vasiShThAdyAH munIshvarAH || 7\. etAnabhyAgatAn sarvAn brahmanArAyaNAdikAn | anugR^ihya kR^ipAdR^iShTyA prayANAya mano dadhe || 8\. ala~NkR^itvA vR^iShAdhIshaM maNikA~nchanabhUShaNaiH | al~NkR^ito mahAdevaH kalyANochitaveShadhR^it || 9\. taM tuShTuvuH nAradAdyAH siddhAshcha paramarShayaH | ChatrachAmarasamAyukto lokapAla ivAparaH || 10\. anyataH paTahadhvAnaiH kR^itonissvAnnisvanaiH | sha~NkhanAdavimishraiH cha paTahADambaraiH api || 11\. rathanemisvanairghoShaiH hayahreShitamishritaiH | vINAveNumR^ida~NgaiH cha siMhanAdaiH cha garjitam || 12\. paripUrNamivAbhAti samantAt bhuvanatrayam | evaM prayAtA pariShat devadevasya shUlinaH || 13\. evaM tumulasannAdaiH sa~NghuShTo jagadIshvaraH | AsasAda tuShArAdriM yatra devI vyavasthitA || 14\. pratyudyayau mahAdevaM bhaktyA paramayAdrirAT | AnIya svagR^ihe devaM madhuparkArhaNAdibhiH || 15\. pUjayAmAsa vidhivat purohitasamanvitaH | udvAhamaNDapaM prApya brahmaviShNumukhaissuraiH || 16\. agnimAdhAya vidhivat hutvAgniM mantrasaMhitaiH | toShayAmAsa devAMshcha havirbhiH tripurAntakaH || 17\. tAvat sutAmadAt tasmai dhArApUrvaM dharAdharaH | tAM mAlAM amalAM devI bhartuH kaNThe vyasarjayat || 18\. tAvadAvirabhUt vyomni puShpavR^iShTissamantataH | devadundabhayo neduH bherItUryANyanekashaH || 19\. suma~NgalAH tathA vAchaH prANinaH prINayanti cha | etasminnantare vyomni vAgabhUt asharIriNI || 20\. charAchareShu sarveShu samavAyeShu chaikataH | dakShiNA bhAratI bhUmiH laghutvAt UrdhvaM utthitA || 21\. asamIkaraNAt alpakAlato nAshameShyati | iti shrutvA mahAdevaH dhyAnArUDhaH kShaNAntaram || 22\. samAhUya muniM prAha svabhaktaM kalashodbhavam | ehi sAdhaya dharmaj~na kumbhayone mahAmate || 23\. tvayA mayA vA kartavyaM kAryamasti mahattaram | bhUreShA dakShiNA muktachararAcharamahAparA || 24\. bha~NgurA vartate tasmAt bhayAt trAhi bhavAniti | anayA sahitaH patnyA dakShiNAM yAhi mA chiram || 25\. tatra te darshayiShyAmi veShaM kalyANasambhR^itam | rudrANyA saha sarveShAM bhaktAnAM hitakAmyayA || 26\. eShA te snAnapAnAdi karmopakaraNA bhavet | bhaviShyatyanayA sAkShAt parAshaktyA pavitrayA || 27\. nUnaM shreyAMsi bhUyAMsi srajA tIrthasvarUpayA | iti gaurIkarAt labdhAM mAlAM datvA mahAtmane || 28\. preShayAmAsa sarveShAM devAnAM pashyatAM prabhuH | sa muniH ki~nchit udvignahR^idayo dayitAnvitaH || 29\. ubhAbhyAmeva pANibhyAM jagrAhotphullapa~NkajAm | tAvat puShpamayIvR^iShTiH ambarAt abhyavartata || 30\. munayo muditA devAH siddhAshcha paramarShayaH | sAdhu sAdhu ityabhiShTUya saMhR^iShTA vAchamUchire || 31\. sA mAlA pashyatAM teShAM kanyAbhUt kamalekShaNA | taptachAmIkarAkArA kanakAmbaradhAriNI || 32\. mahAmaNigaNAkIrNAM makuTA~NgadadhAriNIm | ki~nchit ujjR^imbhaNAbhyAM (cha) kuchAbhyAmupalakShitAm || 33\. mahadAshcharyanilayAM mahAsaundaryamudrikAm | dR^iShTvA tAM kanyakAM sarve vismayaM yayuH || 34\. lopAmudrA rAjaputrI tAmAlakShya manoharAm | AnandanirbharA sAsIt nidhiM labdhvaiva nirdhanaH || 35\. mahAdevI svapANibhyAM tasyai mAlAmadAt shubhAm | taptachAmIkarAkarAM svayAnaM madhusUdanaH || 36\. prAdAt viri~ncho bhagavAn amlAnaM kA~nchanAmbujam | sha~NkharatnaM pradAyAsyai varuNo yAdasAM patiH || 37\. koTInAM tritayaM prAdAt tIrthAnAM paramAdbhutam | vINAM maNimayIM prAdAt devI kamalasambhavA || 38\. bhAratI shArikAratnaM sarvashAstramayaM dadau | muktAhAramadAt ga~NgA yamunotpalamAlikAm || 39\. sImantarekhAla~NkAraM sindUraM tu sharAvatI | kAverI ku~NkumaM prAdAt tu~NgabhadrA~njanaM dadau || 40\. mahAmR^igamadaM prAdAt puNyA godAvarI nadI | muktAvatI maNivatI pUrNA ghorA kumudvatI || 41\. shyAmAvatI chandrasenA ghaTanA kapilAruNA | etAH dashAH sutAH meroH sakhyaH samabhavan tadA || 42\. sarvadevasharIrebhyaH tejo rAshiH samutthitaH | imAM samAvishan tatra tadadbhutamivAbhavat || 43\. imAmAhuH suragaNAH tejasAruNavigrahAm | tAmraparNIti jaguH kechit tAmrAM cha prashaMsire || 44\. maNigarbhAmiti pare parAM anye prashaMsire | itthaM devaiH stUyamAnA tAmraparNI saridvarA || 45\. lopAmudrAnvitaH shrImAn agastyo.api mahAtapAH | praNamya sAmbamIshAnaM manasyAdhAya sha~Nkaram || tAmraparNyA saha tadA prasthAnaM akarot mudA || 46\. itthaM suraiH munigaNaiH abhrandyamAnAM mandAkinIva jagatIM bhagIrathArthe | prAyAt prasannavadanA bhuvanaikadhAtrI kArtAntikAM dishamanena munIshvareNa || 47\. bhUyo bhUyo svAntamantarmaheshaM dhyAyan vAchA kalpavallIM bhavAnIm | shrIgandhAdrAvAshramaM bhAvayAno mandaM mandaM bhAratImApa || iti dvitIyaH adhyAyaH || ## Pro.Total = 90 + 47 =137. ## \section{tR^itIyaH adhyAyaH} malayAchalena agastyAnItAyAH tAmraparNyAH putrItvena svIkaraNam | 1\. itthaM nigaditAM puNyAM pApapraNAshinIm | shrutvA tu munayaH sarve sUtaM babhAShire || 2\. R^iShayaH \-\- AshcharyamidamAkhyAnamadhunA sa.nprakIrtitam | Anandayati naH chittaM romA~nchayati vigraham || 3\. na sAdhanamivAbhAti nityaM nUtanatAM gatam | tAmraparNyAH mahAnadyAH mAhAtmyaM bhUri puNyataH || 4\. na tR^iptimadhigachChAmaH pibantaH tat kathAmR^itam | vistarAt brUhi dharmaj~na bUyaH tAM sUtanandana || 5\. kathaM vA prasthitaH shrImAn kathaM vA vasatiM vyadhAt | shrIpuraM cha kathaM dR^iShTaM kathaM vA nissR^itA sarit || 6\. AsAgaramiyaM sUta tAmraparNI vyavasthitA | sarit kathaM pravahitA iyaM paurANikottama || 7\. iti pR^iShTo munishreShThaiH sUto vaktuM prachakrame | shruNvantu munayassarve purA vyAsena kIrtitam || 8\. shukAya kathitaM puNyamitihAsaM purAtanam | shruNvatAmashvamedhasya phalamAhurmanIShiNaH || 9\. anuj~nApya mahAdevaM devAn Amantrya kumbhabhUH | sahitaHsaritA tasmAt achalAt sanyavartata || 10\. sharAvatImatikramya dR^iShTvA nArAyaNAlayam | namaskR^itya cha kedAraM someshaM sa.npraNamya cha | 11\. haridvAraM praNamyAgre brahmAvartaM cha shAshvatam | avalokya kurukShetraM ayodhyAM sarayUmapi || 12\. mahAkAlaM cha gokarNaM shrIshailaM puruShottamam | kR^iShNAM godAvarIM snAtvA tu~NgabhadrAM kalambinIm || 13\. kumArakAnanaM dR^iShTvA mahAlakShmIM praNamya cha | sheShAdrau harimabhyarchya kA~nchIM kamalapIThikAm || 14\. yatrAste shAmbhavI shaktiH lokAnAM hitakAmyayA | praNamya tAM punardevaM ekAMranilayaM shivam || 15\. veShaM varadarAjAkhyaM hariM kampAM mahAnadIm | shoNAM shuddhAM tu~NgabhadrAM kAverIM sahyasambhavAm || 16\. yatra shete harissAkShAt mahApraNavamandire | yasya mAlAyate nityaM kAverI cha mahAnadI || 17\. shrIshambhunR^ittasadanaM ArjunaM kamalAlayam | kAdambakAnanaM prApya devIM devaM praNamya cha || 18\. atItya mahadadhvAnaM lopAmudrAsamanvitaH | dadarsha gaganAkAraM malayaM chandanAlayam || 19\. mahAmR^igamadAmodamandamArutameduram | champakAshokapunnAgavakulArjunabhUrjakaiH || 20\. karIrakandavAnIranIvArAshvatthaketakaiH | tamAlatAlahintAlapalAsapanaradrakaiH || 21\. a~Nkolanavaka~NkelipUgadrumakalidrumaiH | evamanyaiH mahAvR^ikShaiH nIlAmbudanibhaprabhaiH || 22\. sa~nChannasAnuparyantanAnAdhAtupariShkR^itam | muktAhArasamAkAraiH dhAtubhiH samala~NkR^itam || 23\. mahAmarakatAkAraiH paryantaiH parvataiH vR^itam | harikUTatrikUTAliguptiparvatakuntalaiH || 24\. maNikA~nchanabhUyiShThaiH shR^i~NgaiH pa~nchabhirAvR^itam | yasya ShaShThaM prashaMsanti mAhendraM bhArgavAlayam || 25\. dakShiNottarato dairghyAt AhuradvAdadashayojanam | shikharAkrAntagaganaM AshAntaparivartitam || 26\. mahAmaNigrahAkAraM dIptauShadhapariShkR^itam | nityaM vasantanilayaM santato vR^iddhimatguNam || 27\. kR^itasAnnidhyahemantaM anantaghanasa~nchayam | sadA phalaiH kusumitaiH udyAnaiHupashobhitam || 28\. mattabhramarasannAdaM kUjatkokilasArasam | siddhagandharvanilayaM munivR^indaniShevitam || 29\. devadAnavayakShaishcha ramamANaiH ala~NkR^itam | evamAshcharyanilayaM mu ivR^indaniShevitam || 30\. dR^iShTvA paramasaMhruShTaH patnyA saha samanvitaH | sa.nprApa saritA shailaM tAmraparNyA shanaiHshanaiH || 31\. bhAvaM dharAdharendrastu vij~nAya munimAgatam | vallabhAbhiH anekAbhiH parivAraishcha sevitaH || 32\. vapuShA divyarUpeNa mudA pratyujjagAma ha | brahman svAgatamityuchchaiH bruvANo vinayAnvitaH || 33\. mUrdhnA vavande charaNau kumbhayoneH kutUhalAt | pAdyaM arghyaM yathAnyAyaM madhuparkamakalpayat || 34\. baddhA~njalipuTo bhUtvA sambhrAntamidamabravIt | malayaH \-\- svAgataM te mahAbhAga prasIda tapasAM nidhe || 35\. kR^itArtho.asmi kR^itArtho.asmi prIto.asmi tava darshanAt | idamAgamanaM manye madIyaM tapasaH phalam || 36\. bhavAdR^ishAM pravasanaM shreyase jagatAM dhruvam | j~nAtumichChAmi bhagavan tvadAgamanakAraNam || 37\. pUrNakAmasya te brahman kiM kariShyAmyahaM priyam | iti pR^iShTo.adrivaryeNa maitrAvaruNirAtmavit || 38\. AchachakShe svavR^ittAntamasheShaM pR^ichChato muniH | etasminnantare siddhau munI tumburuparvatau || 39\. abhiShTUya munishreShThaM rAjAnaM cha mahIbhR^itAm | UchatuH paramaprItau vachanaM shambhushAsanam || 40\. mahArAja kulashreShTha kR^itakR^ityo.asmi kevalam | tvayA purA mahAdevaH toShitaH tapasA bhR^isham || 41\. tatphalaM bhavatA labdhaM bhAgyamanyatra durlabham | eShA paramakalyANI tAmraparNI saridvarA || 42\. anena muninAnItA prasAdAt shUlapANinaH | eShA tava sutA bhUyAt anayA tIrtharUpayA || 43\. tava shreyAMsi bhUyAMsi bhaviShyanti na saMshayaH | itthaM tayoH vachaH shrutvA muniH paramaharShitaH || 44\. tasmai sutAM adAt tAmrAM so.api jagrAha shailarAT | tAvadambarasambhUtA puShpavR^iShTiH sugandhinI || 45\. devadundubhayo neduH tuShTuvuH cha surAsurAH | tadantarAmR^itamayaM shAmbhavaM li~NgaM adbhutam || 46\. pratyadR^ishyata lokAnAM trayANAM shreyase mahat | tasminnArAdhayAmAsa devadevaM munIshvaraH || 47\. so.api chakre mahApUjAmadrirAT adbhutArpitAm | tasmin AvirabhUt shambhuH prasanno girijAnvitaH || 48\. idamAha vachaH prItyA taM muniM kalashodbhavam | prIto.asmi tava kR^ityena samIbhUtA cha bhUriyam || 49\. toShitA bhavatA lokAH janAH sthAvaraja~NgamaH | itaH paraM te vakShyAmi jagatAmupakArakam || 50\. ito.avidUre matsthAnaM yatra me chitrikA sabhA | tatra gantAsi sahito giriNAnena bhUShNunA || 51\. tatra mAM archayitvaiva devImArAdhya shAmbhavIm | kR^itvA karmANyadbhutAni giriNAnena saMyutaH || 52\. tAmrayA tIrtharUpiNyA gachCha shIghramitaH param | yatra me paramaM sthAnaM shikhare malayasya tu || 53\. shrutayaH parvatAkArAH chaturdikShu vyavasthitAH | guptishR^i~NgaM iti khyAtaM tanmadhye paramAdbhutam || 54\. tamavehi munishreShTha mAmakaM praNavAlayam | abhyAshe tasya kartavyA bhavatA vasatiH sthirA || 55\. anena rAj~nA nidiShTasthAne vasatu mAlikA | tatra shreyAMsi pashya tvaM durlabhaM jagatItale || 56\. mahArAja tvayA labdhA tAmraparNI kumArikA | vidhasyati paramAM prItiM gachCha svabhavanaM mudA || 57\. bhavatAM shreyase nUnaM prApto.asmi shubhadarshana | devadattaM idaM sthAnaM khyAtaM loke bhaviShyati || 58\. ye mAM atra archayiShyanti teShAM kAmAn dadAmyaham | itthaM muniM cha rAjAnaM tAmrAM cha anushAsya cha || 59\. tasmin mahati vai li~Nge svamantaradhAt shivaH | tato malayarAjastu putrIM svIkR^itya shAstrataH || 60\. a~NkamAropya chAghrAya mUrdhnA nandamupAgamat | tadbhAryA gandhavatyAkhyA tAmrAM labdhvAtmasambhavAm || 61\. praharShamatulaM lebhe mene ga~NgAmivottamAm | tataste militAssarve muninA kumbhajanmanA | sa.nprApa malayaM shailaM mahodayamivotthitam || 62\. itthaM shivena bhaNitAmabhinandya vANIM veNIvarAM malayajAmanunIya pashchAt | nAmnA trikUTa iti shastamabhUta jagatyAM tatsthAnamApamaNichitrasamAbhirAmAm || iti tR^itIya adhyAyaH || ## Pro.Total = 137 + 62 =199. ## \section{chaturthaH adhyAyaH} agastyena vaiShNavamatanirAkaraNapUrvakaM shaivamatasthApana m | shrI sUtaH \-\- 1\. itthaM smagramadhurAM kathAM karNa manomanoharAm | mukhendumaNDalottIrNAM sarasAM bAdarAyaNeH || 2\. AkarNya paripUrNArthaH shuko brahmavidAM varaH | abhinandya punaH tAtammabhyabhAShata sAravit || 3\. aho sAravatI puNyA katheyamamalAshayA | imAM bhUyo.api vistR^itya tAt vaktumihArhasi || 4\. sa muniH tAmrayA sArdhaM prApya chitrasabhAM shubhAm | lopAmudrA mahAdevI bhartAramanuvartinI || shrIvedavyAsaH \-\- 5\. shruNu putra pravakShyAmi puNyamAkhyAnamuttamam | paThanAt asya jAyante nirmalaj~nAnabhAginaH || 6\. tasmAdapi vinirgatya devadttAM munIshvaraH | trikUTAkhyamahAkShetraM sa.nprApya munipu~Ngavam || 7\. samantAt dejasAkAraM prApya harShasamanvitaH | nR^ityantaM parameshAnaM tatra chitrasabhAntare || 8\. dadarsha dahanAkAraM dIpyamAnaM svatejasA | ArAdhayAmAsa mudA mantraiH pa~nchAkSharAtmakaiH || 9\. shatarudrIyamantreNa tuShTAva parameshvaram | tatprasAdAt anuprApya muniH kalashasambhavaH || 10\. tasmAt dakShiNataH ki~nchit viShNumUrtiM shivAtmakam | shivali~NgaM punaH chakre trikUTatarumUlataH || 11\. ArAdhya dharaNIpIThaM biladvArasya pUrvataH | vedashAkhinamArAdhya devaM tripurabhairavam || 12\. tataH sa.nprApa shikharaM guptisthAnAbhidhaM mahat | ityuktavati vai vyAse shuko.abhyabhAShata || 13\. tata kiM dharaNIpIThaM guhA kA vA samIritA | shrutivR^ikSha iti khyAtaH sa vR^ikShaH kena hetunA || 14\. kA vAtra champakAraNye devI dR^iShTeti kIrtitA | etat sarvamasheSheNa vistarAt vaktumarhasi || 15\. vyAsaH \-\- shruNu vakShyAmyahaM tAta sthalasyasyAsyaiva vaibhavam | purA pR^ithurmahAtejAH chakravartI mahAbalaH || 16\. samIkR^itya mahIM sarvAM dhanuShA shatrubha~njanaH | dudoha sampadA bhUri vasudhAM sAgarAmbarAm || 17\. maryAdAM sthApayAmAsa tapasA sacharAchare | varNAshramAn dharmAn tathA ShaTsamayAn vibhuH || 18\. tatrAli~NgitamaryAdAH lokAssarve vyavasthitAH | etasmin antare loke suruchirnAma vai dvijaH || 19\. bArhaspatyAnvayo bhUtvA bhrAtrA rochiShmatA saha | atItya vedAn sakalAn ShaDa~NgAn padakramAn || 20\. chatuShShaShTikalAbhedamAvagAhya samantataH | samayAchArashAstrANi bhaktimApa janArdane || 21\. aha~NkArAt ahaM chakre shAstraM samayasambR^itam | tenaiva khaNDAn sarvAn anyAtmabudhyA madAnvitaH || 22\. svamataM sthApayAmAsa vijayI sarvataH bhuvam | vaidikAH brAhmaNAH sarve kShatriyAH cha pare janAH || 23\. svamAchAraM parityajya tasyaiva vashagA abhavan | evaM tu bhArataM varShaM klishyamAnaM anena tu || 24\. dR^iShTvApyasahyamAnassan rAjA paramaduHkhitaH | kailAsakaTakaM prApya samAdhimupasthitaH || 25\. ArAdhayAmAsa shivaM stotraiH mantraiH samarhaNaiH | tatrAdhigatasAnnidhyaM devadevena shUlinaH || 26\. hR^iShTo.asmi tava rAjendra stotrairapi namasyayA | vR^iNu bhUpa yathAkAmaM pUrayiShye manorathAn || 27\. iti devasya sadayAM vANImAkarNya shUlinaH | vinayAvanato bhUtvA vAchamevamavochata || 28\. pR^ithuH \-\- bhagavan yadi me dAtuM varaM vA~nChasi sha~NkaraH | vaidikadhvaMsinaH shaivasamayAn dUShitasya cha || 29\. shambhoH kadApi devesha na sidhyantu manorathAH | iti bruvANaM rAjAnaM pratyuvAcha maheshvaraH || 30\. shivaH \-\- mA chintAM kuru rAjendra tavAstvabhimato varaH | ye dUShayanti pApiShThAH shaivIM samayadIpikAm || 31\. shrutimArgaratAn sarvAn vaidikAn brAhmaNottamAn | teShAM kadApi jAyante naiva chittamanorathAH || 32\. kasyachit devakAryasya hetunA kumbhasambhavaH | prayAsyati dakShiNAshAM tadAshA te bhaviShyati || 33\. ityuktvAntardadhe devo rAjApi svapuraM yayau | sa munirdevadevasya vij~nAyaiva tu shAsanam || 34\. prApya sthAnaM trikUTAkhyaM dR^iShTvA lAsyaM cha shAmbhavam | saha patnyA samAgatya devadvAramupAgamat || 35\. tatratyAH puruShAssarve tulasIdAmabhUShaNAH | UrdhvapuNDradharAH viShNunAmochchAraNachu~nchavaH || 36\. udvahantaH tathA mudre vaidikAdhvavidUShakAH | vidUShayantaH padavIM shaivImupaniShadgatAm || 37\. te dR^iShTvA taM muniM shreShThaM dvitIyamiva sha~Nkaram | rundhAnAH padavIM tasya vAchaM prochuH krudhAnvitAH || 38\. bhavAdR^ishAH na gantavyaM samayetaragAminA | ityuktveShu nirgatya tAdR^ishaM rUpamAsthitaH 39\. bhUyaH pravishya sahasA dR^iShTvA cha harivigraham | tasminnArAdhayAmAsa devadevaM sadAshivam || 40\. sampUjya vidhinA shambhuM svapANibhyAM parAmR^ishan | evaM sambhAvitaH tena bhagavAn harirIshvaraH || 41\. svamUrtiM sa~Nkuchannagre sa.nprApa shivali~NgatAm | tadAvAraNadevAH cha shivAvaraNamUrtayaH || 42\. pratyadR^ishyanta sarveShAM janAnAM pashyatAM tadA | etasminnantare kruddhAH surucheH parichArakAH || 43\. shiShyAH prashiShyAmAtyAH cha chakrire kalahaM munau | arUpA tAvadAkAshAt vAgabhUt adbhutAvahA || 44\. ubhayoH kriyatAM vAdaM yatra va vijayo bhavet | sAkShiNaM purataH kR^itvA yaM ka~nchit nyAyavAdinam || 45\. iti teShu bruvANeShu shivasyottarapArshvataH | pIThAdAvirabhUt devI kAchit kA~nchanapATalA || 46\. tAmAsAdya mahAdevIM vavrire vAdasAkShiNIm | kumbhayoneH tadA teShAM mahAn vAdaH prAvartata || 47\. dAsyaM parAjitasyeti vidhAya samayaM mudA | pa~nchame.ahani te sarve nirjitAH kumbhajanmanA || 48\. tameva gurumAsAdya shivadIkShAmupAvishan | tadAdi paramaM kShetraM shivakShetramabhUt tathA || 49\. tenaiva skalAH lokAH brAhmaNAshcha visheShataH | svasvadharmamanuprApya sukhinaH chirajIvinaH || 50\. shaivaM cha vaidikaM dharmaM pratiShThApya mahItale | vigAhya chitrAtIrthaM cha devaM ArAdhya pIThikAm || 51\. bhairavaM mAdhavaM chaiva vedashAkhinamIshvaram | praNamya vidhivat dR^iShTvA paramAnandatANDavam || lopAmudrApatiH shrImAn tAmraparNyA mudaM yayau | iti chaturthaH adhyAyaH || ## Pro.Total = 199 + 51 =250. ## \section{pa~nchamaH adhyAyaH} trikUTAchalamAhAtmya m | 1\. shrI shukaH \-\- bhagavan sarvadharmaj~na kathitA bhabavadAdhunA | mahimAmodabharitA katheyaM kumbhajanmanaH || 2\. shrutApi shravaNAnandapIyUShapuShitAdhunI | naiva tR^iptikarI nUnaM ghR^itadhAreva pAvake || 3\. tatra tasmAt mahApIThAt AvirbhUtAmbujAruNA | kA vA kimarthamudbhUtA kena vA prArthitA punaH || 4\. asyAH prabhAvamasmAkaM shrotuM kautUhalaM kila | ityuktavati vai tasmin vyAsaH satyavatIsutaH || 5\. vyAjahAra kathAmenAM shukAya brahmavAdine | vyAsaH \-\- purA pralayasaMlIne brahmANDe sacharAchare || 6\. tamasA vyAvR^ite tasmin vaikhArikavivarjite | nAdyodanta karmANi viShayAH cha guNottarAH || 7\. AkasmikamabhUt shabdaM yat brahma paripaThyate | tatra kAchidabhUt devI trivarNA varNarUpiNI || 8\. kR^iShNalohitashuklAbhA svarUpA sUkShmadarshinI | ajA janitrI jagatAmadbhutAkAra darshanA || 9\. hitAyaiva hi lokAnAmAlalambe parAM tanum | lokamAyAnubhAvena sAsUta mithuna trayam || 10\. vidhiM sargAya sandishya hariM pAlanakarmaNi | abhyayAyAdishat rudraM te cha chakruryathApunaH || 11\. ataH trikUTamityuktaM trayANAM melanasthalam | teShAmanugrahArthAya sandR^iShTaM jagadambayA || 12\. trayI tarusvarUpeNa sAnnidhya kurute yataH | tenApi hetunA kShetraM trikUTamiti kathyate | 13\. yuge yuge cha maryAdAM upAdhAya shivaH svayam | ekasmin eva bimbe tu mUrtInAM tritayaM yataH | 14\. darshayiShyati tat tasmAt sthalasyAsya trikUTatA | atretihAsaM bhUyo.api shruNu putra mahAmate || 15\. yasyAHshravaNamAtreNa naraH pApaiH pramuchyate | purA danusutaH kashchit nishumbhasya hi mAtulaH || 16\. udumbarannAma mahAn nAsarvA asura shilpinaH | yayAche sa rahaHsthAnaM svavAsAya mahattaram || 17\. tataH sa vArdhakirdhImAn mAyAmasthAya tu duHsahAm | pArshve malayashailasya guhAyAM nagarAM vyadhAt || 18\. tadAdi nirbhayo bhUtvA tasmin evAvasat sukham | mayasya mAyAvaryeNa durjaye nagare vare || 19\. nivasan putrapautrAdyaiH balaishcha balavattaraH | babAdhe pratyahaM rAtrau gUDhAtmA sakalAH prajAH || 20\. alpenaiva tu kAlena naShTAbhUt dakShiNA mahI | sharaNaM prApa nikaraM munInAM brahmavAdinAm || 21\. pade pade duHkhahantrIM duritAM duritabha~njanIm | malayachampakvane mUrtiM sthApya tanmayIm || 22\. ArAdhya munayo bhaktyA devIM duHkhArtibha~njanIm | pUjAnte bhavabhUteshIM tuShTuvuH stutibhishcha tAm || 23\. R^iShayaH \-\- jaya devi mahAdevi mahAma~NgaladAyini | prasIdata sIdatAM naH tvaM paritrANAya pArvati || 24\. shUlakhaDvA~NgamusalaviniShpiShTArisanike | prasIda sIdatAM naH tvaM paritrANAya pArvati || 25\. tvayAmba sakalA daityAH bhakShitA raNasa~NkaTe | prasIdata sIdatAM naH tvaM paritrANAya pArvati || 26\. tvatkarAgralasat shUladalitAH dAnavAH purA | rakShaNAyaiva lokAnaM sA kR^ipA kva gatAmbike || 27\. siMhanAdavinAdena mohitA daityadAnavAH | rakShaNAyaiva lokAnAM sA kR^ipA kva gatAmbike || 28\. daMShTrAkarAlavadanaM dR^iShTvA te mUrchChitAH pare | rakShaNAyaiva lokAnAM sA kR^ipA kva gatAmbike || 29\. asmAn pAhi bhayAt bhItAn anAthAn bhaktavatsale | avilambaM dayApAtraM vidhehi bhuvanatrayam || 30\. lIlayaiva vihantrI tvaM daityAnAM kIrtibha~njanI | avilambaM dayApAtraM vidhehi bhuvanatrayam || 31\. tvadastravitrastabalaM daityAnAM kShaNabha~Nguram | tAn udasyAsi durge tvaM bhaktAnAM hitakAmyayA || 32\. tvayA jagadidaM vishvaM samaye pAlyate bhayAt | tayA naH pAhi kalyANi prasUH putrAniva svayam || 33\. tubhyaM namaH sarvajagatsavitrI vitrAsya pApAn amarArivargAn | AptaM janaM pAhi bhavAni bhadre rudrANi bhadre karuNe purANi || 34\. vyAsaH \-\- itthaM tairmunishArdUlaiH stUyamAnA maheshvarI | prasannAvirabhUttasmAt bimbAt ambhoruhAsanA || 35\. saundaryasindhukallolakaTAkShAkShepasundarI | manoj~namandasmerAMshukalikAkalpavallarI || 36\. kA~njanA~NgadakeyUrakaTakA~NgulibhUShitA | abhyarchyamAnA gIrvaNaiH kusumaiH kalpakodbhavaiH || 37\. vAchA mochAphalAmodagandhinA vyAjahAra sA | shrI devI \-\- mA viShAdaM munishreShThAH kiM kR^itvA bhavatAM hitA || 38\. sAdhayiShyAmyahaM nUnaM mAyUyaM bhavadAlasAH | evaM bruvatyAM durgAyAM bhaktipravAhAtmamUrtayaH || 39\. R^iShayaH \-\- UchurjayajayetyuktvA baddhA~njalipuTojjvalAH | ambAkarNaya vR^ittAntaM asmAkaM viplavaM mahat || 40\. gUDhAtmA hi rahaHkashchit daityodumbarasa.nj~nakaH | nirmAnuShamimAM kR^itvA mahIM munijanoShitAm || 41\. asmAkamagnihotrANi balavAn bAdhate bahu | taM hatvA dussahaM daityaM asmAkaM saukhyadA bhava || 42\. itthaM sa.nprArthitA devI R^iShibhiH bhAvitAtmabhiH | tathetyabhayamAbhAShya nirjagAmAmbarAdhvanA || 43\. hitvA mAyAmayasyApi vidhArya cha mahItalam | pravivesha guhAM ramyAM samantAt dAnavAvR^itam || 44\. siMhanAdaninAdena sa~NghuShya bhuvanatrayam | pArShNighAtaM puradvAri chakArAshani sannibham || 45\. te kimetat iti bhrAntAH daityAH cha parito guhAm | AvavruH paramAM devIM shastrAstrashatavarShiNaH || 46\. evamApatato daityAn nAnAbalasamanvitAn | pANibhyAM gR^ihNatI vegAt chikShepa cha nijAnane || 47\. shataM sahasrayutaM rathAnIkaM anekashaH | rathAnAmapi sAhasraM turagANAM parashshatam || 48\. charShayantI mahAbhImaM kAlAnalasamaprabham | evaM muhUrtamAtreNa shUnyamAsIt guhodaram || 49\. kechinnaShTAH bhakShitAshcha tyaktvA daityavapuH punaH | sa.nprApa paramaM sthAnaM svargamanyaissudurlabham || 50\. hatAnAM tatra daityAnAM pa~ncha pa~ncha shatAni cha | mahAbhUtAbhavan tatra mAtR^ibhaktAshcha durdamAH || 51\. durgAdevyA samAdiShTAH kShetrapAlAH abhavan tathA | sA guhA nagarI chAsIt siddhAnAM vasatiH purA || 52\. evaM nihatya tAn daityAn sarvAn nirgatya cha bilodarAt | stUyamAnAnA munigaNaiH vyAjahAra maheshvarI || 53\. shrIdevI \-\- santu bhadrANi yuShmAkaM mA vichAro munIshvarAH | nityamatra vasiShyAmi bhavatAM hitakAmyayA || 54\. yathA yathA hi dharmasya glAnirbhavati bhUtale | tathA tathAnusUpeNa nAshayiShyAmi viplavam || 55\. architA praNatA dhyAtA saMstutA cha punaH punaH | kA~NkShitAni pradAsyAmi sarveShAmeva dehinAm || 56\. mAhAtmyaM mama lIlAyAH ye shR^iNvanti paThantyapi | teShAmapi visheSheNa nityaM kAmaduhAsmyaham || 57\. iti bruvANA sA devI tatraivAntaradhIyata | saMhR^iShTAH sakalAH lokAH R^iShayashcha tapodhanAH || 58\. adyApi saMsthitA devI kShetre paramapAvane | tapashcharantaH saMhR^iShTAH stuvantaH parameshvarIm || 59\. tadArabhya tathA tatra surAj~nA dAnavAH hatAH | gaNabhUtAH pAlayantaH sthalaM mahat || 60\. tadAdi siddhanagaraM siddhaiH pUrNaM guhAtalam | champakAvipinaM tatra khyAtamAsIt nirantaram || 61\. tadAdi champakAraNyaM devI sA champakAbhidhA | purA brahmAdibhirdevaiH kenachit kAraNAntare || 62\. atrAkAri mahApIThaM tatprasAdopalabdhaye | evaM kShetrasya mAhAtmyamaho vAchAmagocharam || 63\. smaraNAt eva jantUnAM bhogamokShaikasAdhanam | itaH paraM pravakShyAmi kumbhayoneH mahAtmanaH || 64\. charitaM tAmraparNyAstu malayasya mahAgireH | yathAvR^ittaM pravakShyAmi shruNu putra mahAmate || 65\. evamabhyudayaM rUpaM harernArAyaNasya tu | vidhAya shAmbhavaM li~NgaM pUjayAmAsa bhaktitaH || 56\. prAveshayat tu tatratyAn mahApAshupatavratam | lopAmudrAnvitaH shrImAn saparyAM vidadhe parAm || 67\. upahAraiH mahAdevyAH nirdiShTenaiva karmaNA | tatprasAdamanuprApya sukhaM tatrAvasat chiram || iti pa~nchamaH adhyAyaH | ## Pro.Total = 250 + 67 =317. ## \section{ShaShThaH adhyAyaH} chitrAnadyAH rodinInadyAH cha udbhavaH | 1\. prabhAtAyAM tu sharvaryAM niyamasnAnatatparaH | tAmrAmutthApayAmAsa stotraiH shrutimanoharaiH || 2\. agastya uvAcha \-\- amba tAmre mahAdevi lokAnugrahakAriNi | suprabhAtA nishA kR^itsnA prabuddhA bhava shobhane || 3\. anAdishAmbhavIkaNThakanakAmbujamAlike | mahAmaNiprasUrmAtaH prabuddhA bhava shobhane || 4\. sa~NkuchatkairavaM bhR^i~NgAH vihAya kR^ipaNaM yathA | utphullAM nalinIM yAnti prabuddhA bhava shobhane || 5\. gaurIkuchAchaloda~nchannirjharashrI viDambinI | tIrthAnAM tIrthadA rUpe prabuddhA bhava shobhane || 6\. shrutayaH sakalAH lokahitAya shivakalpitAH | tasmAt vedadravA proktA mahApAtakanAshinI || 7\. shivabhaktimAye puNye viShNubhaktipravAhinI | brahmashaktirasAsi tvamuttiShThAmR^itavAhinI || 8\. annadA vasudA bhUri puNyadA majjatAM nR^iNAm | tvameva paramA shaktiH prasIda malayAtmaje || 9\. iti stutA munIndreNa tAmraparNI saridvarA | samuttasthau shanairdevI nidrakaluShitekShaNA || 10\. sakhIbhissaha saMyuktA mandaM mandaM samAyayau | tatpAdakamalAsa~NgAt taptahATakanUpurAt || 11\. vishIrNamaNayo bhUmau vaishvAnarasamaprabhAH | teShu svachChatayA dR^iShTAH tAmrAyAH mUrtayaH shubhAH || 12\. tatraikAM maNibimbasthAM ChAyAmUrtiM nijAM shubhAm | AhUya vyAjahArAmbA smayamAnA mahAnadI || 13\. tAmraparNI \-\- ehyehi vatse kalyANi machChaktiparibhAvite | madAj~nayA munerasya snAnapAnAya satvaram || 14\. pravAharUpA shuddhodA Avirbhavitumarhasi | ime bhavetAM sarite vayasye tIrthavigrahe || 15\. itthaM Aj~nApitA sA tu maNichChAyA manoharA | sakhIbhyAM saha sambhUya nAnAvarNA maNitviShA || 16\. imAM pradakShiNIkR^itya sarveShAM pashyatAM mudA | omityAmantrya shikharAt malayasya mahAgireH || 17\. pravAharUpiNI pUrNA nissasAra jhaShAkulA | matsyakachChapasampAtA sha~NkhashuktiniShevitA || 18\. tara~NgiNI shaivalinI mahAvartashatAnvitA | shuddhodakA svAdumatI vichitrA pApahAriNI || 19\. madhye trikUTakShetrasya nissasAra shanaiHshanaiH | kShAlayantI padAmbhojayugalaM kumbhajanmanaH || 20\. lopAmudrA~NghrisaMsaktayAvakAdravapATalAm | nadImakhaNDasambhUtAM ga~NgAmiva shubhodakAm || 21\. dR^iShTvA munigaNAssarve hR^iShTAshcha paramarShayaH | siddhagandharvayakShAshcha patagoragakinnarAH || 22\. indrAdyAH sakalAH devAH stuvantaH kumbhasambhavam | puShpavR^iShTimucho vyomni trikUTakShetramAyayuH || 23\. nAnAvarNatayA chitrAM imAM nAnnA prachakrire | chaitramAsi site pakShe chitrAyuji nishAkare || 24\. jAtA mahAnadI hyeShA tasmAt chitreti kIrtitA | bAlA nadIti vikhyAtA bAlArUpatayA dhruvam || 25\. tatakhIM Uchire shuklAmaparAmapi maNDinIm | tIrthapravAharUpAyAM mahAnadyAM maharShayaH || 26\. sasnuH pavitramityuktvA devAshcha pitR^iguhyakAH | teShAmanugrahArthAya trikUTesho maheshvaraH || 27\. AvirbhUto mahAli~NgAt dadau tIrthaM maheshvaraH | saha patnyA muniH shrImAn snAtvAsyAM shambhusannidhau || 28\. tarpayitvA R^iShIn devAn pitR^In cha vidhipUrvakam | devaM trikUTamIshAnaM sampUjya kusumAdibhiH || 29\. pUjyamAnassiddhagaNaiH tAmraparNyAsama~nchitaH | samApya kAlyaM niyamaM brAhmaNAMshcha yathAvidhi || 30\. santarpya bhakShyabhojyAdyaiH dakShiNAbhiryathochitaiH | parvatena munIndreNa tathA tumburuNAnvitaH || 31\. bubhuje sa budhashreShThaH devI tAmrA sakhIvatAm | lopamudrA rAjaputrI bhartuHsheShaM pragR^ihya sA || 32\. uvAsa sahadharmaj~nA shushruShaNaparAyaNA | evaM nivasatAM teShAM munInAM kumbhasambhavaH || 33\. astAdrimagamat shrImAn aMshumAlI shanaiHshanaiH | upAsya pashchimAM sandhyAM hutAgniH saha bhAryayA || 34\. kathAbhirabhirAmAbhiH ra~njayAno janaM mahat | ninAya rajanIM tatra nimiShArdhamiva kShaNAt || 35\. evaM vyudhAsya rajanImudite savitaryatha | bhagavantamupasthAya bhAskaraM bhuvaneshvaram || 36\. pratasthe dakShiNAmAshAmAdAya malayAtmajAm | saha tumburuNA chaiva parvatena mahAtmanA || 37\. chitrA nadIM samuttIrya la~NghayitvA vanAnyapi | ashruNot rodanaM ghoraM karuNaM kaNapIDanam || 38\. punaH kShaNAntareNaiva vane tasmin bhayAnake | kApyadR^ishyanta tanva~NgI sarvAyavasundarI || 39\. praNAlIva pramu~nchantI netrAbhyAmashrunirbharam | tAmAsAdya dayAviShTA tAmraparNI shuchismitA || 40\. prapachCha vAchA pIyUShapariNAmAkSharA~NkayA | devI \-\- kA tvamarthaM vipine paraM rodiShi bhIShaNam || 41\. shrotumichChAmi te duHkhaM shrotavyaM yadi me punaH | vaktumarhasyasheSheNa maivaM shochitumarhasi || 42\. iti pR^iShTA sA tayaivamavochat duHkhakAraNam | tAmre kalyANi vakShyAmi mama shokasya kAraNam || 43\. kAshyapasya sutA nAmnA kuntalAsmi shuchismite | sumedhasya priyA bhUtvA R^iSheH tasya tapasvinaH || 44\. chiraM bhuktAni bhogAni vividhAnyapi | atra kashchit mahadrakShaH samAgatya vidherbalAt || 45\. jaghAna mama bhartAraM mAM hantuM punarAgataH | keshe jagrAha pANibhyAM so.api bhasmIkR^ito.abhavat || 46\. tataH chitAmAropya vahniM prakShipya sarvataH | praviShTAyAM mayi punaH so.agnirantardadhe mahAn || 47\. svastyastu nUnamityAsIt tAvat vAgasharIriNI | tasmAnnivR^ittA maraNAt kA~NkShantI shreya uttamam || 48\. kiM maromi kva gachChAmi hA kaShTaM samupasthitam | plAvamAnA mahAsindhAvaghAte duHkhasAgare || 49\. dR^iShTA me devi kalyANi bhAgyasheShAt mamAgrataH | tvaM mAtA tvaM sakhI sAkShAt tvAmahaM sharNaM gataH || 50\. itthaM vilapamAnAM tAM sIdantIM cha punaHpunaH | Alili~Nge jaganmAtA kR^ipayA malayAtmajA || 51\. tavanmuniH samuttasthau tau sudhAsaMsargato yathA | papAta bhUri puShpANi devamuktAni bhUtale || 52\. tatdR^iShTvA mahadAshcharyaM kumbhabhUH ativismitaH | bahumene malayajAM lopAmudrA cha harShitA || 53\. sumatiH sahasotthAya kumbhayonisamanvitaH | tAmrAmArAdhayAmAsa devIM trailokyapAvanIm || 54\. tasyAH prasAdAt sa.nprApya varAn shreyAMshcha bhUrishaH | tadashruvAridhArAbhiH pUritA kApyabhUnnadI || 55\. anugrahAt tAmraparNyAH saMsargAt kumbhajanmanaH | adyApi puNyatIrthA sA dR^ishyate dakShiNApathe || 56\. tau dampatI pratiShThApya svAshrame kumbhasambhavaH | punassa tAmrayA sArdhaM prayAto dakShiNAM disham || 57\. AsasAda shilAvartaM yatrAste varuNAtmajaH | vajra~Ngada iti khyAto brahmashApena karshitaH || 58\. pitrAdiShTAM guhAmetya nirmitAM vishvakarmaNA | chakAra vasatiM tatra malayasya tu pArshvataH || 59\. vIkShyamANastu shApAntaM ninAya sharadAM shatam | sa dR^iShTvA kalashIsUnuM pUjayitvA mahAnadIm || 60\. anugrahAt tAmraparNyAH punardevatvamAptavAn | vajrA~NgadaguhAsthAnaM toraNAchalasa.nj~nitAm || 61\. tasmAt dakShiNataH ki~nchit kroshamAtramatItya saH | atrerAshramamAshcharyamavApa munipu~NgavaH || iti ShaShThaH adhyAyaH | ## Pro.Total = 317 + 61 = 378. ## \section{saptamaH adhyAyaH} vajrA~NgadashApanivR^ittiH shivashaile ghaTanotpattinirUpaNa m | 1\. itthaM nigaditAM vANIM pitrA vyAsena dhImatA | harShamANaH punarvAkyamAbabhAShe shuko muniH || 2\. shrI shukaH \-\- kimAghaH kR^itavAn tAta vAruNiH kena hetunA | vedhAH tamashapat kena tan me kathaya vistarAt || 3\. vedavyAsaH \-\- aho te kathayiShyAmi kathAM kaluShanAShinIm | purA sAra~Ngaketasya kanyA gandharvabhUpateH || 4\. mAlatIM nAma subhagAM upayeme jalAdhipaH | reme chiraM tayA rAjA varuNo haridIshvaraH || 5\. suSheve sA varArohA putrAn bhartR^isamAn shubhAn | vajrA~NgadaH pUrtidakSho prabhAnurmaNivAn prasUH || 6\. pa~nchaite bhrAtaraH shUrAH dharmaj~nAH lokasammatAH | brahmaNA sha~NkareNApi hariNA vajrapANinA || 7\. sammAnitAH visheSheNa pitroH prItikarAH abhavan | teShu jyeShTho mahatejAH dhIro vajrA~Ngado balI || 8\. kadAchit vAruNIlokAt viniShkramya vimAnavAn | vINAmAdAya vimalAmudgataH brahmaNaH sabhAm || 9\. utpapAtAtivegena vyomnA vistArashAlinA | Adityapadamulla~Nghya grahanakShatramaNDitam || 10\. shiMshumAramahAchakraM tathA saptarShimaNDalam | dhruvaM pradakShiNIkR^itya gachChan gaganavartmanA || 11\. dadarsha sa vimAnasthaM prayAntaM brahmaNassabhAm | maNikAntamitikhyAtaM guhyakAnAM gaNeshvaram || 12\. tasyotsa~Nge vartamAnAM dadarsha stabakAvatIm | asambhrAnta ivAsAdya nirudhyAdhvAnamojasA || 13\. babhAShe vachanaM dhImAn vAruNiH guhyakeshvaram | vajrA~NgadaH \-\- sAdhu guhyaka rAjan tvaM kulino.asi visheShataH || 14\. a~njanAkhyasya yakShasya suteyaM matparigrahA | stabakAkhyA vadhUreShA kutra vA nIyate tvayA || 15\. mu~ncha mu~ncha vadhUmenAmakAryaM mA kariShyathAH | ityuktavati vai tasmin punaH prAha sa guhyakaH || 16\. mA kuru tvamaha~NkAraM dharmaptnI na te khalu | bahavo.asyAH patirbhUtvA tvAdR^ishA mAdR^ishA janAH || 17\. yameShA vR^iNute kAntaM so.asyAH patirasaMshayaH | sAdhAraNastrI sarveShAM surANAM devakalpitam || 18\. evamanyonyavAdena kalahassumahAn abhUt | guhyakaM taM parAjitya tAmAdAya varA~NganAm || 19\. gato vajrA~Ngado lokaM so.apyagAt brahmaNassabhAm | taM dR^iShTvA dInamanasaM klAntaM taM guhyAdhipam || 20\. kimetat iti paprachCha dayAlussa pitAmahaH | brahmA \-\- kiM te sntApasambhrAntasvAntaHklAntaM vapuH param || 21\. dArAnusaktamanasAM kutaH saukhyaM bhaviShyati | dharmataH tasya sA nUnaM bhAryA bhavitumarhati || 22\. tathApyakR^ityaM tasyaiva dhruvachakrAditaH param | rAgavanto bhaviShyanti te tyAjyA matsamIpataH || 23\. etat Arabhya tasyaiva mAstu devagatirdhruvam | ityuktvA bhagavAn brahmA sAntvayAmAsa guhyakam || 24\. so.api vajrA~NgadaH shApAt naShTagatirdhruvam | pitaraM sharaNaM prApa varuNaM yAdasAM patim || 25\. sa tu putraM samAshvasya prApya brahmANamIshvaram | prArthayAmAsa shApAntaM so.api taM punarabravIt || 26\. yadA malayashailasya prAntashru~Nge mahodaye | dR^ishyase taijasaM chitraM toraNaM maNibhAsvaram || 27\. tadA tAmrAsamAyukto maitrAvaruNirAtmavAn | AgamiShyati lokAnAM hitAya munipu~NgavaH || 28\. tadanugrahamAsAdya tAmraparNyAM vigAhya cha | punardevagatiM yAtu sabhAryo nAtra saMshayaH || 29\. itthaM labdhvA tu shApAntaM vAruNiH saha bhAryayA | varuNasyAj~nayA vishvakarmaNA nirmitAM guhAm || 30\. AsAdya vasatiM chakre vIkShamANo mahAmuneH | samAgamaM tAmraparNyA yAto haya ivAdhvani || 31\. gate varShashate pUrNe guhAdvAri vijR^imbhite | toraNaM taruNAdityapATalaM chAruchitrakam || 32\. Alokya sa guhAdvAri dhIro vajrA~Ngado mudA | nirgatya gartAt vistIrNe dadarsha mahatIM mahIm || 33\. utphullachandavanAmudAgaruvATikAm | utphullakadalIphalAM uchchAvachaviha~NgamAm || 34\. vasantamadanollAsakUjatkokilasArasAm | AshcharyatoraNchChAyAM chamatkR^itamaNisthalIm || 35\. itthaM vyApArayan dR^iShTiM samantAt varuNAtmajaH | dishamAvR^itya kauberIM prabhAM jyotsnAmiva sthitAm || 36\. dR^iShTvA sa vismayAviShTo dadarsha munimagrataH | akShisAphalyakaraNaM tapaHphalamiva sthitam || 37\. akShilakShyaM muniM kR^itvA paramAnandanirbharaH | papAta pAdayostasya pAhi mAM pAhi mAmiti || 38\. abhivAdya munishreShThaM lopAmudraM cha tatpriyAm | tAbhyAM pradarshitAM devIM nadIM muktamaNiprasUm || 39\. tasyAH darshanamAtreNa devabhAvanmavAptavAn | tAvat vimAnamArUDhA saMhR^iShTA stabakAvatI || 40\. Ayayau varuNaH chApi bhrAtaro.asya samantataH | saha devAssamAgatya sadhu sAdhvityaghoShayan || 41\. munIM pradakShiNIkR^itya tAmraparNIM praNamya cha | shuddhAtmA shApanirmuktaH pUjitassakalaissuraiH || 42\. vajrA~Ngado mahAbAhuH punardevagatiM gataH | abhyarchya baruNo rAjA lopAmudrApatiM munim || 43\. abhiShTUya muniM tadvat chandanAchalakanyakAm | brahmaNAnumataH tasyAH shushrUShArthaM jalAdhipaH || 44\. tIrthAnAM divyarUpANAM sAgaraM koTitrayaM dadau | sA tAbhiH tIrthakanyAbhiH saMvR^itA lokapAvanI || 45\. taptahATakasaMstheva babhau maNimatallikA | tAM dR^iShTvA munayaH siddhAH devAshcha saha dAnavaiH || 46\. tuShTuvuH paramaprItAH puShpavR^iShTimucho divi | samAjaH sarvasiddhAnAM tIrthAnAM tridivaukasAm || 47\. jyotiShAmiva sa~NghAto virarAja mahItale | sa taiH parivR^itaH shrImAn tAmrayA maNigarbhayA || 48\. kumbhayoniH sa.npratasthe saMhR^iShTo dakShiNAM disham | shaMsantaH tasya karmANi kumbhayoneH mahAtmanaH || 49\. mahAnubhAvAH tAmrAyaH kathayantaH parasparam | apaninyuH tadadhvAnaparishramaM amI janAH || 50\. shivasailamupAjagmuH yatrAste sha~Nkarassvayam | tapasyataH chandanAdreH sapatnIkasya vai chiram || 51\. prasAdamakarot yatra shivaH sarvashiva~NkaraH | tadAdi shivasa.nprApya shivashaila itIritaH || 52\. tAvadatrirmahAtejAH munissAkShAt harissvayam | agre prAdurabhUttasya muneH kalashajanmanaH || 53\. AdAya pAdyamarghyaM cha madhuparkaM cha mantravit | saparyAmakarottasmai prahR^iShtenAntarAtmanA || 54\. aho samAgamaM shreShThaM tavAtra kalashIsuta | manye lokahitArthAya mahAdevena kalpitam || 55\. bhagIrathasya rAjarSheH ga~NgAmAnayataH purA | tapasA pAlitaM vishvaM pApebhyaH sacharAcharam || 56\. idAnIM bhavatA shrImAn tAmrAmAnayAM nadIm | pApAt bhayAn mahAvyAdheH dAridryAt pAlitaM jagat || 57\. enAM mahAnadIM puNyAM darshanAt pApanAshinIm | ye bhajanti narAH bhaktyA teShAM nAsti daridratA || 58\. yadambupAnato martyAH chiraM jIvantyarogiNaH | yattIrthAplutadehasya mokShalakShmI karasthitA || 59\. enAmAnayatA brahman bhavatA karuNAtmanA | sanAthA vihitA nUnaM dakShiNAshA sudakShiNA || 60\. iti vAchA kumbhayoniM bahumAnya punaHpunaH | natvaivA~njalinA devIM tuShTAva malayAtmajAm || 61\. namastubhyamAbrahmakITaM vishvaM pApAt pAlayantI payobhiH | tIrthAkArA tvaM dR^ishyase tvaM prakR^ityA sUkShmAkArA dR^ishyase vedavAgbhiH || 62\. tredhA bha~NktvA svAM tanuM dyotayantIM ga~NgA kR^iShNA bhAratIti prashastim | bhakAnasmAn pApataH pAhi mAtaH tAmre sampatsAdhane samarthA || 63\. AshailAbdhiM srotasA~nchodadhArA pIyUSheNa prAjyakUladvye te | stanyakShIreNaiva lokaM punAnA mAtastAmre devi nityA bhava tvam || 64\. ityabhiShTUya tAmrAM devIM atriH paramadharmavit | anasUyAsamAyukto dhyAnArUDho.abhavat punaH || 65\. tavat shailendrakaTakAt atreH santoShakAmyayA | niShkrAntan tat mahAtIrthaM nissasAra mahormivat || 66\. saiShA sakhI tAmraparNyA ghaTaneti prakIrtitA | snAnAt pAnAt pApahantrI puNyA mandAkinI yathA | 67\. tasyAM snAtvA sapatnIkaH so.atrissArdhaM surottamaiH | agastyena munIndreNa tarpayitvA pitR^In surAn || 68\. shivashaileshvaraM natvA sa.nprApya cha manorathAn | ghatayatyakhilAn kAmAn majjatAM pibatAM nR^iNAm || 69\. ghaTaneyaM nadI bhaviShyati na saMshayaH | atryarthaM nirgatA yasmAt AtryIti prashasyate || 70\. shivashailAt viniShkrAntA shivashailavatI tataH | tAmrAnujeti kechit tAM anye shailodakAmiti || 71\. evaM prashasya bahudhA stubhiH ghaTanAM nadImm | sahA(malaya)driNA munigaNaiH amarirabhisaMvR^ita || 72\. pratasthe kalashIsUnuH tAmrayA parayA param | vyomayAnaiH siddhagaNaiH gandharvoragakinnaraiH || 73\. samantAt vasudhAkIrNA nakShatraiH dyaurivAbabhau | madhye munivaraH shrImAn mAleyyA sahitaH tathA | jyotsnayA sahitaH vyomni shashIva ruruche param || 74\. evaM samAjo mahatAM R^iShINAM vyAghuShya nAnAnigamaprabandhaiH | apAstashokaM nihatA shubhaughaM samAsat chandanashailarAjam || iti saptamaH adhyAyaH | ## Pro.Total = 378 + 74 = 452## \section{aShTamaH adhyAyaH} hayagrIvAshramaM prati agastyAgamana m | 1\. bhagavan sarvadharmaj~na lokAnugrahakarmakR^it | shrutvApi tvanmukhAmbhojakathApIyUShasantatiH || 2\. nahi me tR^iptijananI kAminaH kAminI yathA | AhlAdayati gAtrANi chittamAnandayatyapi || 3\. antaHkaraNasantApaM vupohati dudheva naH | pArAvAramivApAraM anantaM shrutivat punaH || 4\. aparA svAdu pIyUShAdhArApUramivAdbhutam | bhUyo.api shrotumichChAmi tAmraparNayAstu vaibhavam || 5\. kathaM prApa nadI puNyA tAmrA guptAdrimastake | kathaM pravAhapuShitA sametA sAgareNa sA || 6\. iti pR^iShTo mahAtejAH svaputreNa mahAmuniH | kathAM vistArya mahatIM pravaktumupachakrame || 7\. vyAsaH \-\- vatsa te kathayiShyAmi shrotavyaM sAvadhAnataH | atritumburumukhyaiH cha vasugautamanAradaiH || 8\. kapilA~NgIrasochatyakaNvakANAdaraivataiH | varuNenAruNenApi saputrabalashAlinA || 9\. anyaiH cha siddhairamaraiH samantAt abhisaMvR^itaiH | muniH kalashabhUrbhUmAM puNyAmAdAya tAM nadIm || 10\. atryAshramAt vinirgatya ki~nchit gatvA kShaNAdiva | upatyakAyAM shailasya vistR^itAyAM mahAmuniH || 11\. AsasAda saroramyaM vyomAkhyaM mAnasaM yathA | agAdhamamR^itaM svAdu salilaM sAndrashItalam || 12\. tadrakShaNArthaM bhagavAn purA nArAyaNaH prabhuH | Aste parvatarUpeNa jyotirmaNikR^itAbhidhaH || 13\. tasya praNavarUpasya madhye shru~Ngasya saMsthitaH | sarovaraM samAsAdya nivAsamakarot muniH || 14\. sarvenivivishurhR^iShTAH devAshcha paramarShayaH | tatra pa~nchasahasrANi varShANi niyatendriyaH || 15\. tapashchAchAra bhagavAn umAlAbhAya sha~NkaraH | yasyAM puShkaravApyAM tu nikShipyAtmadhanuHsharAn || 16\. ekAkI tapa AtiShThat lokAnAM hitakAmyayA | tadAdinAmnA painAkasaro lokeShu gIyate || 17\. hariH parvatarUpeNa tadrakShAmakarot yataH | tadArabhya saro nAmnA viShNugarbhamitIritam || 18\. tatratyAH cha eva te sarve tametya kalashodbhavam | sapatnIkaM samabhyarchya sampUjya malayAtmajAm || 19\. AtithyaM vidaduH tasmai sarveShAM cha yatochitam | snAtvA puShkariNItIrthe tarpayitvA pitR^In surAn || 20\. tatraiva vihitAtithyAH puraskR^itya mahAnadIm | devagandharvamukhyaiH cha varuNenAtriNA saha || 21\. UShuH pa~nchadinAnyatra tIrthamAhAtmyanirvR^itAH | athoShasyupavR^ittAyAmagastyo munibhissaha || 22\. kAlyaM nivR^itya niyamaM kR^itakR^ityo.atriNA samam | tIrthaM pradakShiNIkR^itya tAmrAmAdAya pAvanIm | 23\. jyotirmaNiM la~NghayitvA praNamya vanadevatAm | devadundubhinAdeShu jR^imbhamANeShu sarvataH || 24\. ki~nchit dakShiNataH tasmAt dadarsha mahadAshramam | yatrAste bhagavAn viShNuH hayagrIvasvarUpadhR^it || 25\. taM sevante siddhagaNAH devAshcha paramarShayaH | R^itavo yugapat sarve na mu~nchanti hi tadvanam || 26\. apAstavairaM vartante satvAni vividhAnyapi | tatra puShkariNI kAchit agAdhA nirmalodakA || 27\. pisha~NgilA nAma yasyAM gaNAH paisha~NgilAH sthitAH | kapilA iti vikhyAtA samAdiShTAH svayambhuvA || 28\. tadrakShaNArthamadyApi bahavo nivasanti hi | nishAsu ghoShA shrUyante meghAnAmiva garjatAm || 29\. kR^itA~njaliH kumbhayoniH pravivesha tadAshramam | avaruhya tu yAnebhyaH devAH chAshramamAyayuH || 30\. tAmraparNyA samAyuktamAgataM kalashIsutam | vij~nAya bhagavAn shrImAn hayagrIvo mahAmuniH || 31\. atriH muniH agastyashcha varuNo yAdasAM patiH | etAn anyAn cha vidhivat tathA tumburuparvatau || 32\. pUjayitvA mahadevIM tAmraparNIM saridvarAm | abhinandya praNamyAgre santi te shAsanaM kramAt || 33\. upaviShTeShu sarveShu pUjiteShu yathochitam | bahumAnya hayagrIvaH kumbhayonimabhAShata || 34\. shrI bhagavAnuvAcha \-\- shrAnto.asi maitrAvaruNe tvayaitat sAdhvanuShThitam | samyak AnayatA devIM tAmraparNIM saridvarAm || 35\. kR^iteyaM bhArartI bhUmiH svargAdapi garIyasI | aho kR^itamidaM kAryaM sarvaprANihitodayam || 36\. bhavAdR^ishAM parishrAntiH ashrAntikariNIbhuvaH | yatkR^itA bhavatA brahman shivAj~nAdeshakAriNA || 37\. tadasheShaM mayA j~nAtaM samAdhimupagachChatA | santuShTo.asmi mahAbhAga karmaNA bhUridharmaNA || 38\. shreyaH prApsyasi bhadraM te durlabhaM jagatItale | tava sandarshanAt adya kR^itakR^ityo.asmi kevalam || 39\. eShA paramakalyANI shAmbhavI shaktirUpiNI | bhuktidA muktidA nR^INAM mahApAtakanAshinI | 40\. sAkShAt prakR^itiravyaktA nirguNA guNarUpiNI | brahmaviShNumukhairdevaiH muhurArAdhyate kila || 41\. asyAH pratiShThito mUrShNi sha~Nkaro lokasha~NkaraH | hR^idaye vartate brahmA lalATe garuDadhvajaH || 42\. ga~NgA sarasvatI chaiva yamunA cha sharAvatI | imAste puNya saritaH asyAH bAhuShu saMsthitAH || 43\. UrU mantharakailAsau chakShuShI shashibhAskarau | nAsikAyAM umAdevI karNayorashvinAvubhau || 44\. godAvarI cha kAverI kapolatalasaMsthite | nAbhau cha saMsthito devo vAyuH ghrANe cha saMsthitaH || 45\. jihvAyAM bhAratI devI lakShmI vakShasi saMsthitA | ja~NghayoH saMsthitA nAgAH gAvo.asyAH charaNAmbuje || 46\. munayo vasavaH sAdhyAH romakUpeShu saMsthitAH | enAmAshritya tIrthAni labhante tIrthatAM punaH || 47\. sarve devAshcha mantrAshcha gAyatryA sAkamatra hi | anayA dhAryate lokaM pAlyate pApagahvarAt || 48\. tasmAt imAM ye sevante teShAM na hi parAbhavaH | itaH paraM te gantavyaM na pashye sukR^itaM mahat || 49\. kAshmIrAdapi kedArAt harigartAt cha naimishAt | shraiShThyabhUtA tvayA brahman vihitA dakShiNA mahI || 50\. kR^itArtho.asmi kR^itArtho.asmi bhavatAM darshanAt aham | iyantaM kAlamatraiva bhavadAgamanAshayA || 51\. vasato me chirAt prAptaM kalyANaM mahadUrjitam | ebhiH saha munishreShThaiH devaishcha varuNAtmabhiH || 52\. vAstavyaM bhavatA brahman ihaiva cha mayAntike | pUjanIyA mahAdevI tAmraparNI maheshvarI || 53\. iti shrutvA vachastasya sa muniH kumbhasambhavaH | OM itya~njalinA bhAShya sahAtripravarairdvijaiH || 54\. tasmin malayajAtejaHkarambita mahodake | pisha~NgilAkhye sarasi sasnau brahmAnubhAvayan || 55\. anasUyA samAsaktA lopAmudropalAlitA | pUjyamAnA tAmraparNI stUyamAnA munIshvaraiH || 56\. snAtA divyAmbaradharA divyAla~NkArabhUShitA | anujagrAha vihitaM AtithyaM hariNAmunA || 57\. maitrAvaruNinA sArdhaM atrimukhyAH munIshvarAH | kR^itvA karmANyasheShANi pa~nchayaj~nAdikAnyapi || 58\. sahAmbupatinA sArdhaM hayagrIveNa kalpitam | a~NgIkR^itya yathAnyAyaM tena sArdhaM mahAtmanA || 59\. saMharShamANAH sarve te sukhamUShuH tathAshrame | kShaNaprAyamivAbhUvan ahAni trINi pa~ncha cha || 60\. tadAshramapadaM sarvaM samantAt yojanAvR^itam | vimAnashatasa~NkIrNaM nAnAmunigaNAvR^itam | gandharvaiH stUyamAmAnaishcha mahotsavamivAbhavat || iti aShTamo.adhyAyaH | ## Pro.Total = 452 + 60 = 512. ## \section{navamo.adhyAyaH} vIrasenasha~NkhayoH saMvAdaH | 1\. athAparedyurbhagavatyudite karmasAkShiNi | avatIrya mahAtejAH vishvakarmA viyattalAt | 2\. AsasAda munishreShThaM tamagastyaM kR^itA~njaliH | abhivAdya hayagrIvaM varuNaM sa.npraNamya cha || 3\. atrimArAdhayan mUrdhnA vyAjahAra sa vardhakiH | vishvakarmA\-\- namo mahadbhyaHsarvebhyo munibhyo.ayaM ihA~njaliH|| 4\. vij~nApyaM shrUyatAmatra mahAdevAnushAsitam | vakShyamANaM mayA brahman yathAvat avadhAryatAm || 5\. santuShTo.asmi munishreShThAH karmaNAnena kevalam | vaishAkhapaurNimAyAM tu muhUrte maitrasa.nj~nite || 6\. machChaktireShA kalyANI tAmrA malayanandinI | pravAharUpA nirgatya malayAt yAtu sAgaram || 7\. ahamapyAgamiShyAmi bhavatAM hitakAmyayA | itthamuktvA mahAdevaH preShayAmAsa mAmiha || 8\. anuj~nAtaH tvayA brahman AshramaM karavANyaham | iti bruvANaM taM dR^iShTvA vishvakarmANamAgataH || 9\. bahumene munirvAchA kumbhayonirmudAnvitaH | sarve cha munayo devAH sAdhu sAdhvityapUjayan || 10\. hayagrIveNAnushiShTaH vishvakarmA mahAmatiH | tIrAgre.agastishR^i~Ngasya madhye vistR^itashAlinI || 11\. nirmame bhavanaM chitramadbhutaM priyadarshanam | pa~nchanalvapramANena vistArAyAmasaMyutam || 12\. viShNusthAnaM shivasthAnaM brahmaNaH sadanaM tathA | bhavanaM bhAskarAvAsaM durgAsthAnaM gaNeshituH || 13\. nirmitA munishArdUla tathaivAsthAnamaNDapaH | mahAnasaM bhuktishAlA japadhyAnAlayaM tathA || 14\. evaM vidhAya bhavanaM kumbhayonermahAtmanaH | kadalIpUgapunnAgarasAlapanasAdibhiH || 15\. nAra~NgalikuchArambhAkeraktamukhapATalaiH | udyAnairapi bhUyiShThaM phalapuShpamadhUrjitaiH || 16\. vApIkUpasamAyuktaM kUjatkokilasArasam | vidhAya vividhAkAraM tasyApyuttarataH sthale || 17\. vR^iShA~NkaM nAma nagaraM maNiprAkAratoraNam | mahAbhavanasaMyuktaM ratnaprAsAdabhAsvaram || 18\. sthAnaM malayanandinyAH vidadhe shilpinAM varaH | tatratyaM shrIkaraM nAma gandharvAnAM gaNaM mahat || 19\. nyayu~Nkta sthalarakShArthaM mAyAvR^itamakalmaSham | punarmunimupAgamya sakalaM sa vyajij~napat || 20\. tamabhyarchya girA harShAt sa munirdevashilpinam | sa.npratasthe mahAtejAH tAmrAmAdAya pAvanIm || 21\. hayagrIvamukhaissiddhaiH devaishcha varuNAdibhiH | sha~NkhadundubhinAdaishcha bherItUryaravairapi || 22\. vyAghuShya kakubhAssarvAH samIyAyAshramaM nijam | utsavaH sumahAn AsIt pravishat AshramaM munau || 23\. ambarAt abhyavartanta samantAt puShpavR^iShTayaH | makarandasudhAvR^indatundilaH chandanadrumAn || 24\. nartayan iva sAnandaM mandaM mandaM marut vavau | shakunAH karNapIyUShaiH poShayantI kalasvaraiH || 25\. anyAnyapi sahasrANi shubhAnyAsan samantataH | harShasambhramasa~NghuShTajanaromA~nchaka~nchukam || 26\. chakAshe kandalAkrAntaM prAvR^iShIva mahItalam | itthaM pravishya munibhiH devaishcha saha kumbhajaH || 27\. AshramaM paramaM hR^iShTo babhUva sasuhR^idvR^itaH | lopAmudrApatiH shrImAn praveshya nijamAshramam || 28\. tAmraparNIM mahAdevIM bhaktimAn abhyapUjayat | sarve cha mAnitAH tena devAH cha R^iShayaH tathA || 29\. UShuH paramasaMhR^iShTAH tasmin evAshrame sukhe | udyAnAni vichitrANi vApyaH cha vimalodakAH || 30\. puShpitAH taravaH bhUri phalavanto madhusravAH | dR^iShTvA te vividhAkAramAshramaM vismitAH yayuH || 31\. vilokya vishvakarmANaM prashashaMsuH itastataH | pravishyAshramamAshcharyaM sarvAn sambhAvayan kramAt || 32\. tatraikAdasharAtrantu samushitvA mahAmuniH | nAradAdyaiH tu saMyuktaH tAmrAmAdAya pAvanIm || 33\. asAdya shrIguhAsthAnamabhyarchya paradevatAm | tat prasAdamanuprApya devaishcha samabhiShTutaH || 34\. sAgareNa mahApUrAM muniH tAmrAmayojayat | samAjaH sarvabhUtAnAM tatrAdbhutamivAbhavat || 35\. shrI shukaH \-\- tata kIdR^ik sthalaM devyAH guhA vA kIdR^ishI punaH | kena rUpeNa sA devI saMsthitA parameshvarI || 36\. etat sarvamasheSheNa vistarAt vaktumarhasi | shrI vedavyAsaH \-\- shR^iNu putra pravakShyAmi kathAM kathayato mama || 37\. vIrasenasya sha~Nkhasya saMvAdaM paramAdbhutam | asti mAnavatI nAma nagarI kA~nchanAruNA || 38\. uttare himashailasya puShpavatyAshcha dakShiNe | tasyAmasti naraH kashchit vIrasenaH iti shrutaH || 39\. tapasA shambhumArAdhya lebhe trailokyapUjitam | devadattaM samAruhya vimAnaM sUryasannibham || 40\. vAhyamAnaM mahAvIraiH tura~NgaiH ku~NkumAruNaiH | deshAn sa~ncharatA tena prApa puShpavatItaTam || 41\. payastasyA kShobhayantaM haMsaM taM yAdasAM gaNam | vajradantaM jaghAnAshu gadayA bhImavegayA || 42\. tadupadravato muktA sA nadI tuShTamAnasA | prAdAt tasmai narendrAya nAdeyIM nAma kanyakAm || 43\. tAmudvAhya varArohAM ramamANo mahIpatiH | tAjyaM putra samAdhAya priyAyAH priyakAmyayA || 44\. vimAnavaramAruhya chachAra pR^ithivImimAm | meruM pradakShiNIkR^itya ramamANaH tatastataH | 45\. parItya dvIpaM varShANi la~NghayitvA himAchalam | bahvamanyata bhUyiShThAM sa dR^iShTvA bhAratIM mahIm || 46\. nagarANi vichitrANi vanAni vividhAnyapi | vyomayAnAt samulla~Nghya tvarmANaH punaryayau || 47\. vimAnaM kAmagaM tasya stabdhamAsIt viyattale | kimetat iti sambhrAntaH chintayAmAsa buddhimAn || 48\. tavat ambartaH chitrA vAgabhUt asharIriNI | ala~NghyamamarairanyaiH brahmaviShNumukhairapi || 49\. parAnandaikanilayaM shR^i~NgaM malayabhUbhR^ita | iti shrutvA vacho rAjA vismayAviShTamAnasaH || 50\. sannivR^itya vimAnaM taM mahImavatatAra ha | dR^iShTvA tIre mahAnadyAH muneH sha~Nkhasya Ashramam || 51\. vimAnAt avaruhyAsau sabhAryaH pravivesha ha | taM dR^iShTvA munishArdUlaM vinayAt abhyavAdayat || 52\. svAgatenAsanenApi sambhAShya cha mahIpatim | abhyabhAShata saMhR^iShTo vachA madhurayA muniH || 53\. shrI sha~NkhaH \-\- svAgataM te mahAbhAga chirAt dR^iShTo.asi me khalu | kachchit te kushalaM rAjye kachchit antaHpure pare || 54\. tvayAnuShThIyate kintu rAjadharmaH sanAtanaH | kachchit te mantriNaH snigdhAH putrAH kiM vinayojjvalAH || 55\. ChAyAnurUpAH vartante dArAH kiM nu mahIpate | kiM te pravasanaM rAjyAt AnIteyaM kuto vadhUH || 56\. AshcharyAviShTachittastvaM dyotase mukhalakShaNaiH | mayi pravaktuM shakyaM chet kathayasva mahIpate || 57\. iti tasya vachaH shrutvA vIraseno bhuvaH patiH | shlAghamAno munervAkyaM praNato vAkyamabravIt || 58\. rAjovAcha \-\- tava prasAdAt kushalaM asmAkaM sarvataH kila | tavAnurAgapAtrasya kuto me viparItatA || 59\. prasAdAt devadevasya mahAdevasya shUlinaH | vimAnaM kAmagaM divyaM akuNThitagatAgatam || 60\. atra stabdhamabhUt brahman j~nAyate kAraNaM na me | eShA nAmnA tu nAdeyI puShpatyAtmajA satI || 61\. mama priyA varArohA mAmayAchata ki~nchana | etat bhUmaNDalaM sarvaM nAnAdvIpAbdhisa~Nkulam || 62\. j~nAtuM draShTuM cha tattvena kA~NkShantI kautukAkulA | AlokAlokamahatA mayeyaM digupAshritA || 63\. j~nAtumichChAmi tattvena stambhitaM kena hetunA | iti pR^iShTavataH tasya vIrasenasya bhUpateH | 64\. shlAghayitvA vacho bhUyaH vyAjahAra munIshvaraH | shruNu rAjan pravakShyAmi yena stabdhagatirbhavet || 65\. yataH pravR^ittirjagatAM yatsAkShitve vivartate | vena vishvamidaM vyAptaM yat prApya nivartate || 66\. mano vachaH tathA buddhiH viShayA na spR^ishanti yat | tat brahma paramaM tejaH paramAnandanirbharam || 67\. hitAya jagatAM ekaM dvaidhIbhAvamabhUt punaH | tadatra mithunIbhUya ramate hi parasparam || 68\. shrImatparashivA~NkasthataruNIrUpalakShaNam | mahaHkA~nchanakalyANasaundaryAmR^itanirbharam || 69\. tatra chandanshailendre jyotigR^ihamahAntare | vimale chakraparya~Nke ramate paramAtmanA || 70\. saiShA paramakalyANI sevyamAnA surAsuraiH | Aste vistArya jagatIM vAgurAmiva sarvashaH | 71\. pa~nchakR^ityaparAn devAn vasamAnIya sarvashaH | atrAste vishvajananI vishvarakShAvinodinI || 72\. atra tIrthamayI tAmrA sarvapAtakanAshinI | atraiva maitrAvaruNirlopAmudrAsakho muniH || 73\. tAmrAmAdAya mahatIM nadImIshvarasAsanAt | AsAgaraM niyamitA srotorUpA pratiShThitA || 74\. atra devAshcha viprAshcha mantrAshcha kratavaH pare | upAsyate brahmaNaiShA rudreNa hariNA tathA || 75\. nityamatra mahAdevaH purA parya~NkatAM gataH | svashaktyA krIDate sAkShAt parAnandasvarUpayA || 76\. talla~NghanabalAbhAvAt vimAnaM stambhitaM tava | tasmAt tvaM tIrthavaryAyAM tAmrAyAM kR^itamajjanaH || 77\. abhivAdya munishreShThaM lopAmudrAM cha tatpriyAm | tadanugrahamAsAdya tamambAM draShTumarhasi || 78\. tato vAchamimAM shrutvA muneH sha~Nkhasya dhImataH | pratyabhAShata taM rAjA vismayAviShTamAnasaH || 79\. rAjA \-\- katheyaM kathitA brahman tvayA mayyanukampayA | mahAnadIva pApaghnI shrIrivAnandadAyinI || 80\. madhudhAreva karNasya kaumudI shAradA yathA | naiva labdhvA sudhApAnaM vinA tR^iptikarI kila || 81\. sammAnitA munIndreNa tAmrA kalashajanmanA | kathaM dR^iShTvA mahAdevI pUjitA cha visheShataH || 82\. tadAshramapadaM atraiva vartate paramAdbhutam | etat sarvamasheSheNa vistarAt brUhi me prabho || 83\. sha~NkhaH uvAcha \-\- etatvichitraM kalikalmaShaghnamAkhyAnamUrjasvalamAdimAtuH | shruNuShva rAjan vinayena samyak mayAdhunA sa.nprati vakShyamANam || iti navamo.adhyAyaH | ## Pro.Total = 512 + 83 = 595## \section{dashamo.adhyAyaH} tAmraparNIsamudrayorvivAhaH | 1\. shrI sha~NkhaH \-\- shruNu rAjan pravakShyAmi kathAM karNasukhAvaham | yasyAssmaraNamAtreNa puruShaH puruShArthabhAk || 2\. samIkartumimAM bhUmimagastyaH shambhushAsanAt | tAmrAM mahAnadIM labdhvA pratasthe dakShiNAM disham || 3\. trikUTe shambhumabhyarchya chitraM prAvartayannadIm | atryAshrame tu ghaTanAM shivashailAt uda~nchayan || 4\. jyotirmaNau mahAkUTe vyomapuShkariNItaTe | prApya snAtvA tarpayitvA pitR^In devIn R^iShIn tathA || 5\. tato hayagrIvamunervishrAntaH chAshrame sukham | snAtvA pisha~NgilAtIrthe saha devaiH saharShibhiH || 6\. nyavasat svAshrame puNye vihite vishvakarmaNA | tatraikAdasharAtraM tu samuShitvA yathAsukham || 7\. sarvaiH cha munishArdUlairamarairabhisaMvR^itaH | tAmraparNIM puraskR^itya prasthAnamakarot punaH || 8\. nimittAnyabhavan tatra shubhashaMsIni sarvashaH | tato.avatIrya gaganAt nAradaH kapilo muniH || 9\. abhyayAtAM mahAtmAnau sambhAvya kalashIsutam | tAvabhyarchya yathAnyAyamanyonyamabhinanditAH || 10\. shrImat chakraguhAM sarve muditAH sa.npratasthire | tatreShAkhyaM cha mahAtIrthaM UrjAkhyaM cha mahatsaraH || 11\. ubhayorapi saMsnAtvA chandrAdityau praNamya cha | prAsAdya ki~NkarAn sarvAn agastyaH tAmrayA saha || 12\. pravivesha guhAM ramyAM sarvato yojanAvR^itAm | kadambavipinodArAM kalpakodyAnashobhinIm || 13\. karpUravAlukAjuShTAM jAmbUnadamayasthalIm | utphullaketakIShaNDAmuda~nchatkadalIkulAm || 14\. kUjatkokilasannAdAM mattabhramarasambhramAm | saptakoTimahAmantraiH makShikApakShirUpaiH || 15\. kolAhalitadikchakrAM bAlAtapapisha~NgilAm | vasantakAmarAjAbhyAM pAlyamAnAM samantataH || 16\. chitraketumukhaishshUraiH sadAraiH pramatheshvaraiH | apramAdamasampAtaM rakShyamANaM mahIpate || 17\. kA~nchanaiH kadalIShaNDaiH mahamarakatachChadaiH | sudhAsadR^ishapakvADhyaiH praphullataTashAlinIm || 18\. praphullakamalodArAM dadarshAgre tu dIrghikAm | navamaNikyasopAnAM nAnAyadogaNAvR^itAm || 19\. suvistArAmaghaughaghnIM sudhAsamarasodakAm | upaspR^ishya mahAtejAH munirAmnAyasaMshritAm || 20\. tato dakShiNato gatvA vApImanyAM dadarsa saH | manipravarasopAnAM kA~nchaneShu vanAvR^itAm || 21\. samupaspR^ishya medhAvI puNAmAmnAyavApikAm | taptahATakasa~NkAshaiH saMvR^itAM champakAdrumaiH || 22\. kApi vApyakShipadavImAsasAda muneH puraH | pashchimAmnAyasalilaM tatropaspR^ishya kumbhabhUH || 23\. praNataH chottare bhAge dadarsha anyat mahatsaraH | shAtakumbhamayairdivyaiH harichandanapAdapaiH || 24\. sa~nChannataTasaurabhyaM haMsasArasasevitam | tat tIrthaM shirasA bibhran sa.nprApa shrIpuraM mahat || 25\. mahApIyUShaparighAM maNiprAkAragopurAm | mahAbhairavasampAtAM mAtR^ikAshatasa~NkulAm || 26\. kR^itA~njaliH prahvatanuH pravishya shrIpuraM mahat | dadarsha paramAnandAM shivaparya~NkavartinIm || 27\. chaturbhiH pa~nchamaiH sUkShmaiH melanaM yatra dR^ishyate | pa~nchakR^ityaparA yatra pa~nchatAmupapedire || 28\. yatra shivakAmeshvarA~NkasthA jayate shAmbhavI kalA | tAM dR^iShTvA paramAnandasandohAmR^itarUpiNIm || 29\. lopAmudrAnvito dhImAn samArAdhya maheshvarIm | tAmraparNyA samAyuktaH tuShTAva parameshvarIm || 30\. agastyaH \-\- amba jR^imbhatkR^ipApUre dUrIkR^itaparAbhave | bhavabha~njani rudrANi prasIsa mama shAmbhavi || 31\. duritArNavasantArastristvamasi dehinAm | mAyAndhakAravidhvaMsavinodamaNidIpike || 32\. yAntvAmAhuH sadA mAtaH chirantanagirAM tatiH | akSharAmakSharAkArAM AdyAmIDe purAtanIm || 33\. prasannajanasaubhAgyasudhAsamudayArNave | prasIda mAtaH pratyakShamokShamArgaikadIpike || 34\. mahAmAtarasambhAvyakarmakAlavikalpane | kalAkalitamaryAde tubhyaM devyai namo namaH || 35\. ekAmanekAmekasthAM shokApAyAM nirAmayIm | tvAmAhuH shrutayo vAchAM tAntvAM antarupAsmahe || 36\. mAyAM anye parAM anye pare shaMsanti shAmbhavIm | santaH svachaChandachAritrAM tamahantAnnamaH parAm || 37\. stutyaM satyaM paraM prApya dhyeyamarchyamaharnisham | yanmahastaruNIrUpaM srotAmArAdhaye puraH || 38\. mayyananyagate mAtaH prasIda varadevate | prasIda vishvajanani prasIda praNavAtmike || 39\. vibhaktananAvidhachakrakoNe pANisthalAla~NkR^itapa~nchabANe | prapannasantAnalate prasIda prakR^iShTapAshA~Nkushapadmahaste || 40\. mAtaHprasIda malayAchalapadmapIThe mAyAvisheShakalayA rachitaprapa~nche | pa~nchaprapa~ncheshvarama~nchasaMsthe mahyaM mahaHkalpaya mAtarAshu || 42\. shrI devI \-\- abhinandya munishreShThamapi taddharmachAriNIm | tvadAgamanato.apyeShA stutirme haShadAyinI || 43\. AhlAdayati me chittaM chakoramiva chandrikA | tvayAnItA tAmraparNI tvatkR^iteyaM stutistathA || 44\. AhlAdayetAM bhuvanaM samantAt madanugrahAt | eShA nadI tAmraparNI jalashaktirmadAtmikA || 45\. mama tuShTikarI chaiShA vA~NmayI tIrthadevatA | ubhayatra kR^itasnAtAH pUtAtmAno bhavanti hi || 46\. vastavyA bhavatA chaiva patnyA saha mahAmune | tvayedaM sakalaM saukhyamupayAtu jagattrayam || 47\. tvayi sthite tAmraparNyA saritA munipu~Ngava | siddhakShetraM bhavet sthAnaM samantAt dashayojanam || 48\. asmin deshe matprasAdAt viplavo na bhavet nR^iNAm | durbhikShabhayasantApAH tathAriShTAdayaH pare || 49\. kadAchidapi mA santu mAstu loke parAbhavaH | sarve cha sukhinaH santu sarve santu nirAmayAH || 50\. mA vishantu janaM pApAH parAbhavaH bhavAdayaH | svastyastu sarvajagatAM chiraM jIvantu jantavaH || 51\. bhavantu tava bhadrANi matprasAdAt mahamune | adya puNyatame lagne muhUrte vijayAbhite || 52\. eShA mahAnadI puNyA prayAtu varuNAlayam | asyAH tIradvaye devI shrIrnityAtvanapAyinI || 53\. phalantu sarvasasyAni phalAni vividhAnyapi | samantato mahAnadyAH puShNantyauShadhayaH pare || 54\. iti santuShTahR^idayA devI devavarArchitA | samAshliShyorasA tAmrAM mR^iNAlamR^idulairbhujaiH || 55\. tato vR^iShA~Nkanagare bhavane maNikuntale | muktAmaNimaye pIThe nidhAya malayAtmajAm || 56\. abhyaShi~njat sudhAsAraiH salilaiH kumbhasambhR^itaiH | chatussahasratoyaishcha hemakumbhasamAbhR^itaiH || 57\. abhyaShi~njan munigaNAH siddhAshcha sanakAdayaH | abhiShiktA tathA tAmrA haribrahmapurandaraiH || 58\. babhau paramakalyANI sAkShAdiva maheshvarI | shukavINadharA sha~NkhasarasiruhadhAriNI || 59\. sarvAbharaNasaMyuktA taruNI kA~nchanAruNA | sevyamAnA munigaNaiH stUyamAnA surAsuraiH || 60\. shvetachChatrasamAyuktA chAmaradvayavIjitA | sakhIjanasamAyuktA lokalakShmIrivAbabhau || 61\. tAvadabhyAyau shrImAn devo nadanadIpatiH | sevito nAgarAjaiH cha daityadAnavapu~NgavaiH || 62\. yAdogaNaiH stUyamAnaH pUjyamAnaH surAdibhiH | tamAgataM malayarAT abhyarchya vidhipUrvakam || 63\. upalabhya shivAnuj~nAM muninApyanumoditaH | samudrAya sutAM prAdAt dhArApUrvaM dharAdharaH || 64\. saiShA bhartAramAsAdya nadI ratnAkaraM vibhum | visheShAt shushubhe tAmrA gaurIva parameshvaram || 65\. sarve mumudire lokAH prasannAH cha disho dasha | devadundubhayo neduH guhyakAshcha kalaM jagu ; || 66\. kalaM jagushcha gandharvAH nanR^itushchApsarogaNAH | tAmrAmudvAhya bhagavAn tutoSha saritAM patiH || 67\. tavadAdi mahalakShmIH prIyamANA punaHpunaH | Adidesha kR^ipAdR^iShTyA pravAhayitumudyatA || 68\. tAvanmunigaNAH siddhAH devAshcha sahaguhyakAH | sAdhu sAdhviti saMhR^iShTAH prochuH prAptamanorathAH || 69\. vimAnairnibiDaM vyoma nAnAvarNairadR^ishyata | brahmarudrahR^iShIkeshapurandarasamAsthitaiH || 70\. vINAM vAdayatAmuchchaiH gAyatAM kalanisvanam | kathAH kathayatAM puNyAH garjatAM harShaharShagadgadam || 71\. sa~NgharShanAdo vavR^idhe parvaNIva mahArNavAt | itthaM sa~NgharShamANeShu janeShu jagadambikA || 72\. vyAdidesha mahAdevI pravaheti mahAnadIm | itthaM bruvatyAmambAyAM prashAnte jananisvane || 73\. paThyamANeShu sUkteShu pashyatsu sakaleShvapi | mahAnAdasamuddhUto jalaughaH sa.npradR^ishyate || 74\. tadambupUrAtabhijAtarUpAnnAnAmaNidyoditatoraNAgryaH | niShTaptachAmIkarachAruvarNaM vimAnamarkopamamAvirAsIt || 75\. uchchAvAchadhvajadukUlamudastashR^i~NgamuddAmakUbaramuda~nchitaki~NgiNIkam | adyuktadhautaturagojjvalamAptasUtamagre vimAnamachalopamamAvirAsIt || 76\. vAchA harervishvadharasya viShNoH vAtApivairInijadharmapatnIm | devIM namaskR^itya kR^itAbhyanuj~naH sArdhaM hayagrIvamukhairmunIndraiH || 77\. pradakShiNIkR^itya vimAnamagryaM samArurohAbhyudayaprasAdaH | mandaM yayau syandanamasya chaindrImatiprasannAM haritaM janaughaiH || 78\. tatpR^iShThataH sAndrajalapravAhA prAyAt nadI chandalashailakanyA | vR^iShA~Nkato dakShiNataH samIpe vApImiShAmUrjAmapi prabhidya || 79\. tasyAshramAt uttarataH pravAhA tatsyandanamanuprayAtA | madhye ghanAraNyamatItya ghoraM dishaM pitR^INAmupagamya ki~nchit || 80\. chakropalAM plAvayatI nadIyaM samR^iddhapUrottaravAhanIkA | eShA chatuShShaShTitanuHpramANavistArayuktA vimalAmbupUrA || 81\. UrdhvaM tathA pa~nchatanuHpramANAmAvR^itya nAnAjalajantuyuktA | evaM pravR^ittA mahatI nadIyamanuprayAtA vividhairjanaughaiH || 82\. prasannatoyA pravivesha vegAt kalambagartaM kamapi prashastam | tatpUrayitvA praharaikamAtrA prAptapraNAdA malayasya putrI || 83\. nArAchamUrternalinAyatAkShAt prashAntasantApavataH prasannA | AkIrNapuShpaprakarAmaraugaiH prAyAt punaH syandanachakramArgam || 84\. samantataH shAntasamantatApaM samR^iddhaharShAvinavapraNAdam | munIshvarasyandanamArgayAnA mahArNavaM tUrNamagAt nadIyam || iti dashamo.adhyAyaH || ## Pro.Total = 595 + 84 = 679## \section{ekAdashaH adhyAyaH} bANatIrthamAhAtmya m | 1\. rAjA \-\- brahman prashastamityuktaM bhavatA gartamadbhutam | kena vA nirmitaM pUrvaM tatra chitraM kimadbhutam || 2\. mahatApi pravAhena pUrvaN yAmadvayAt gatam | hariH prasAdamakarot tAmraparNI kathaM mune || 3\. etat sarvamasheSheNa vada vistArya me guro | na tR^iptimupagachChAmi juShannapi kathAsudhAm || 4\. R^iShiH \-\- shruNu rAjan pravakShyAmi kathAmenAM vinodinIm | purA kR^itayuge loke pIDyamAne cha charAchare || 5\. devAH paramasantrastAH sha~NkaraM sharaNaM yayuH | datvAbhayaM tatasteShAM vIrarudraH pratApavAn || 6\. rasAratho brahmasUto ratnasAnusharAsanaH | achyutaM bANamAdAya dadAha cha puratrayam || 7\. purAntaka iti khyAtiM loke trailokyadurlabhAm | ashAntakopajvalanaM bANaM dR^iShTvA purAntakaH || 8\. kutrachit kuhare ghore nidadhe malayAchale | tatra varShAyutajvAlAmAlAtApitaparvataH || 9\. tapasA tatra bhagavAn bANarUpI janArdanaH | tAvat pravAha bahulA tAmrA malayanandinI || 10\. viShNorArAdhanArthaM tat gartaM samupAvishat | tasyAM mahatpravAhAyAM praviShTAyAM bilodare || 11\. udabhUt adbhutAkArajha~NkArodAranisvanaH | phUtkAriva bhUto.api bhuja~Ngendrasya tat bilam || 12\. bAShpadhUmachayairvyoma saMvR^itaM jaladairiva | kvathitAnIva vArINi vyadR^ishyantorubudbudaiH || 13\. utpatanti cha yAdAMsi santaptAni samantataH | gharmavegaparikShiptaM vyomni syandanamaNDalam || 14\. devadAnavasiddhAnAM yakShagandharvapakShiNAm | sambhramAviShTachittAnAM dhAvatAM cha tatastataH || 15\. mahAnAdaH samabhavat meghAnAmiva garjatAm | dR^iShTvaitat adbhutaM sarve chintAkrAntA babhUvire || 16\. parivR^itya vimAnaM tat agastyo munisattamaH | kR^itA~njaliruvAchedaM hayagrIvaM mahAprabhum || 17\. AkasmikamidaM chitraM bhagavan kena hetunA | utpAtamiva pashyAmi kathyatAM me kutUhalAt || 18\. shruNu brahman pravakShyAmi vichitrasyAdbhutasya cha | purA purahareNaiva nirdagdhe cha puratraye || 19\. ashAntakopadahanaM bANaM nArAyaNAtmakam | malaye.asmin mahAgarte shAntyai sa.nkShiptavAn shivaH || 20\. tattApashAntikaraNI tAmraparNI sudhAtmikA | shivapriyakarI hyeShA mahApApavinAshinI || 21\. bANarUpI harirviShNuH bhagavAn lokapAvanaH | ArAdhyate tAmraparNyA namaskuru mahAmate || 22\. visheShAdasya devasya prabhAvAt vanamAlinaH | mahAtIrthamiti j~neyaM darshanAt duritApaham || 23\. yasmAt atroShitaM bANarUpiNA hariNA svayam | bANatIrthamiti khyAtaM bhUyAt bhuvanamaNDale || 24\. atra snAtAH narAssarve haressArUpyabhAginaH | prayAgapramukhAnyatra tIrthAni vividhAnyapi || 25\. pratimAsaM samAjagmuH tIrthe darshanAya vai | tatra japtaM hutaM dattaM tadanantaphalaM bhavet || 26\. itthaM sambhAShamANe.asmin hayagrIvamahAtmani | tat gartAt arkasa~NkAsho bANo nirgatya gahvarAt || 27\. vyomayAnaM sa.npratasthe bhAsyan bhuvanatrayam | sarve devAH sarShisa~NghAH praNemuH tuShTuvuH tathA || 28\. tatra tIrthamupaspR^ishya dadhurmUrdhnAtmalabdhaye | prashashaMsuH surAH sarvekirantaH kusumochchayam || 29\. kalambatIrthaM prajaguH bANatIrthathaM cha kechana | mahAkvAthamiti prochuH apare vismayAkulAH || 30\. shItodakaM paThantyeke paramAnandanirbharAH | agastyapramukhAssarve hayagrIveNa saMyutAH || 31\. bibhrANA shirasA tIrthaM punaH syandanamAruhan | bhUyo dundubhayo neduH tUryArAveNa bhUyasA || 32\. sUtaM sa~nchodayAmAsa so.api chAshvAn achodayat | kampamAnaiH dhvajapaTaiH vilikhantamivAmbaram || 33\. ki~NgiNIshatasannAdaM chandrabhAskarasannibham | prachachAla mahAchakraM syandanaM kumbhajanmanaH || 34\. tataH prAk uttarAM gatvA chalamAne mahArathe | divi bhUmau janaughaM tu prasarpantaM mahAsvanam || 35\. saiShA samastapApaghnI chandanAchalakanyakA | tatsyandanapathA prAyAt pUryamANA pravAhinI | 36\. kvachit uchchaiH shilArUDhA kvachit patati nimnagA | kvachit pUraiH plAvayantI tara~NgaiH svakarairiva || 37\. hasantIva svaphenaughaiH nR^ityantIva svavIchIbhiH | jalpantIva svanairaghoraiH nissasAra saridvarA || 38\. ambhojavadanA mInalochanA bhujavIchikA | AvartanAbhigartADhyA phenaphu~njanavAmbarA || 39\. chakravAkastanavatI shaivAlanavakuntalA | pramadeva kvachit yAti mandaM mandaM madAkulA || 40\. tara~NgashuNDAdaNDena phenadantojjvalena cha | kvachit karIndravat yAti jalaughaH puShkarojjvalaH || 41\. phenaka~nchukasa~nChannaM AvartashravaNAnvitam | tara~NgabhogaruchiraM bhogarAjamiva sthitam || 42\. maNividyutvR^itA bhUri tara~Ngastanitena cha | mahAgrAhAshanivatA pUraNeyaM prakAshate || 43\. AvartachakranikaraM Aloladhvajaphenilam | yAtogaNamahAvaMshaM bhAsamAnaM vimAnavat || 44\. mInanakShatranikaraM phenajAlaghanAvilam | maNijyotsnAlivistAraM pUraM gaganavat babhau || 45\. gagane vartamAnAnAM vimAnAnAM divaukasaH | ChAyAmambhasi sha~Nkante kaushikimaparAM kriyAm || 46\. AshcharyajananI cheyamapUrvANAmiva prasUH | utsavanAmiva nidhiH mahatI malayAtmajA || 47\. saMstutA pUjitA devaiH prArthitA sA namaskR^itA | kvachit kUlaM dhvaMsayantI bAdhayantI kvachit sthalam || 48\. kvachit vR^ikShAn udgirantI tarujAlAni kR^itsnashaH | sudhApravAhabahulA nissasAra tara~NgiNI || 49\. kautUhalasamAviShTAH devadAnavamAnavAH | saha sarvaiHmunigaNaiH mamajjuH tIrthamuttamam || 50\. kutUhalasamAviShTAH sAdaraM sarvato janAH | majjantashcha pibantashcha viharanto mahAmbhasi || 51\. hasanto hAsayantashcha stuvantashcha mahAnadIm | vismayaM paramaM jagmuH praNemuH bhaktibhAvitAH || 52\. vimAnamanugachChantI kumbhayoneH maNiprasUH | karShantI tarujAlAni gulmAni vividhAnyapi || 53\. kvachit AshIviShakulaM kvachinmAta~NgayUthikAm | kvachit drutataraM yAti mandaM yAti kvachit kvachit || 54\. matsyakachChapasa~NghAtA mahAgrahasamAkulA | mahApravAhasampannA mAlA malayanandinI || 55\. stUyamAnA munigaNaiH plAvayantI bahusthalIm | pUrayitva kalambAkhyaM gartaM paramapAvanam || 56\. punaH prAk uttarAM gatvA prayAntI sAnukAnane | hayagrIvAshrame ki~nchit pashchime.api pisha~NgilAm || 57\. vigAhya mahatIM vApIM pUrayitvA mahAjalaiH | jalonmilitashaivAlAH skhalantI cha shilAtale || 58\. rudrATavI brahmashayyA ramAkIDamR^igAnanam | etAni puNyakShetrANiprayAntI cha antarAntare || 59\. guhopAnte kumArasya pashchimenottarAmukhI | muktAprastAramAsAdya bhitvA jotirmaniM girim || 60\. painAke shirasi shreShThe papAta ghananirjharA | utpetuH toyakaNikAH shatasho.atha sahasrashaH || 61\. nipeturnirjharAH ghorAH sha~NkhachandrasamaprabhAH | bhUryabhidyata tattIrthaM patatA nirjhareNa hi || 62\. jaladhUmasamAkrAntarodasyorantaraM mahat | mahatA nirjharasambhUtaiH suvyaktairambhasAM kaNaiH || 63\. dhArAkrAntamivAkAshaM divApi paridR^ishyate | sphuramANairambukaNaiHbAlAtapakarambikaiH || 64\. padmarAgairivAbhAti samantAt bhuvanatrayam | mahAvanaspatichChAyAsaMsaktAni pR^iShanti cha || 65 anukurvanti gagane mahatA marakatashriyam | kvachit pallavashobhena kvachit kusumashobhayA || 66\. sa~NkrAntAbindunikaraiH nAnAratnairivAmbaram | yugapat patatAmAsIt nirjharANAM mahAgireH || 67\. mahAnAda ; samabhavat meghAnAmiva garjatAm | mahAvegasamAkR^iShTe pravAhe vistR^ite nR^ipa || 68\. AvartpaddhatirbhAti varNapa~NktirivAdbhutA | vR^itA tara~NgaughaiH yAdobiH balasaMvR^itA || 69\. phenaiH kusumitA cheyaM kalpavallI na saMshayaH | snAtumAgamanAyaiva rasAtlanivAsinAm || 70\. dishantIva mahAdvArANyAvartairiva santatam | AbhogapulinA bhUri phenachArudukUlinI || 71\. AvartanAbhivivarA navashaivAlaveNikA | chakravAkastanavatI vikachatkamalAnanA || 72\. haMsayAnAvibhAtyeShA visphuranmInalochanA | AlApinI pakShirutaiH yAdobhiH maNibhUShaNA || 73\. makarandaiH mR^igamadA sAla~NkArA vadhUriva | evamabhyudayAkArA devI malayanandinI || 74\. hemapuShkariNIM ramyAM vApIM gaganasa.nj~nitAm | pUrayitvA mahAtoyaiH mahApAtakanAshinI || 75\. tatohyudIchImAvR^itya pArshvataH chandanATavIm | dishamaindrIM punaH prAyAt uttareNa uDuparvatam || 76\. evaM malayashailasya vyatikramya taTATavIm | tapaHphalasamAkArA pANDyAnAmuttamA nadI | vimAnamanuyAntI sA samiyAya mahArNavam || iti ekadasho.adhyAyaH | ## Pro.Total = 679 + 76 =775## \section{dvAdasho.adhyAyaH} vR^iShA~Nkanagare kAdambarIvane tAmrAyAH sAgare praveshaprastAvaH | 1\. mahArAja kathAM puNyAmimAM pApapraNashinIm | bhUyo.ahaM sa.npravakShyAmi shruNu nAnyena chetasA || 2\. kShetramA~NgirasaM gatvA mahyenAmalakATavIm | punaH ki~nchit parikramya dishaM yakSheshapAlitAm || 3\. kalyANavanamAsAdya gautamAshramamaNDitam | prAchyAmApa dishaM tAmrA mahApUrapravAhinI || 4\. jyotirvanaM chandrashAlAmuttareNa pravartitA | brahmAraNyamanuprApya gargarAkhyashilochchayam || 5\. uttarAbhimukhI bhUyo brahmavR^iddhapurAt puraH | lAla~NkAshambarakShetrametyeShA pUrvavAhinI || 6\. dishaM ki~nchit upAvR^itya sharATavyAstu pashchime | AgneyImatha sa.nprApya punAH pUrvamukhA nadI || 7\. vaikuNThAt pashchime bhAge shrInagaryAH tathottare | madhye vR^iShATavIM puNyAM mahAnandasya dakShiNe || 8\. jayantAt uttare bhAge prApya kAdambarIvanam | pravivesha mahAmbhodhiM prasannasalilAshayA || 9\. evaM malayajA puNyA tAmraparNI saridvarA | bhartAsametA sA sarva sindhulokaikabandhunA || 10\. vR^iShA~Nke nagare nityaM sAnnidhyApyAtmavidyayA | rUpeNAnyena bhartAraM ramayantI sthitA.abhavat || 11\. tIrtharUpeNa lokAn trIn punAti malayAtmajA | rAjA \-\- kathaM vR^iShA~Nkanagare sindhurAjagR^ihe katham || 12\. tIrtharUpA kathamabhUt kiM vA kAdambarIvanam | etAni vada vistIrya shrotuM kautUhalaM hi me || 13\. brahman prasIda dharmaj~na kathayApyAyasva mAm | R^iShiH \-\- sAdhu pR^iShTaM mahArAja bhavatA dharmachetasA || 14\. sAdhUnAM samachittAnAM sadAshivakR^itAtmanAm | dharmAnna chyavate buddhiH lobhatA viShayairapi || 15\. pichumandavane vApi rasAlodarakAnane | pa~nchamaM naiva mu~nchanti pikAH vAsantamohinaH || 16\. tasmAdrAjan pravakShyAmi yathAvat anupUrvashaH | ekAgrabud.hdhyA tatsarvaM shrotumarhasi sAmpratam || 17\. vR^iShA~Nkanagare tasya mahAmANikyabhAsvare | bhavane kA~nchanamaye mahAsiMhAsane shubhe || 18\. asInA navakausumbhavasanA chAruhAsinI | mahAsaundaryasampUrNamahAsAmrAjyadevatA || 19\. maNikambudharA chAru kanakAmbujadhAriNI | vINAmanye dhArayantI shArikAmapare kare || 20\. sharachchandravadanA cha~nchanmaNikA~nchanakuNDalA | mahAmatallikA ratnamakuTojjvalachandrikA || 21\. maNikeyUravallayamahAka~NkaNabhUShitA | muktAlatAparibhrAjadurojakalashojjvalA || 22\. kUjannUpurama~njIrakA~nchIdAmapariShkR^itA | keshashaivAlakalikA maNibudbudasajjayA || 23\. lochanadvayapATInA muktAmAlAtar~NgiNI | vistAraphenataraNiH stanachakrasamujjvalA || 24\. karapAdAnanAmbhojA saundaryAmR^itavAhinI | evamAshcharyaveShA~NgI sAkShAt parashivAtmikA || 25\. sevante vividhAkArAH shaktayaH paramAdbhutAH | muktAvatI maNivatI sevete pAshvayordvayoH || 26\. maNikA~nchanadaNDAbhyAM chAmarAbhyAmanAratam | pUrNA pUrNendusa~NkAshaM vahantyAtapavAraNam || 27\. ghorAkumudvatIbhyAM cha vyajanAbhyAM cha sevitA | shyAmAvatIkaroda~nchatvITikAdAnatatparA || 28\. vahantI chandrasenApi pANau kalAchitAm | amuktavAmabhAgasthAM tAmrAmenAmupAsate || 30\. aruNA vAdyamAdAya vINAyAHkvaNitadhvanim | shlAghayantI muhuH cha~nchatvadanAmbhojamaNDalA || 31\. sevyamAnA munigaNaiH devaiH siddhaishcha dAnavaiH | Aste paramahR^iShTA sA lokasaMrakShaNotsukA || 32\. evaM vij~nAya tAM devIM ye sevante samAhitAH | teShAM pApAni nashyante vardhante sampadaH tathA || 33\. ante muktishcha niyatA nAtra kAryA vichAraNA | sarvatIrthamayI sarvamantratantrapravartini || 34\. enAmAhurmuniNAH shrutayashcha purAtanAH | ga~NgAdisarvatIrthanAM paramAyatanaM mahat || 35\. upAsyA sarvajantUnAM puruShArthaM cha kA~NkShatAm | evaM vR^iShA~Nkanagare nityaM sAnnidhyakAriNI || 36\. jayate tIrtharUpeNa lokAnAM hitakAmyayA | saiShA svAMshena bhUyo.api tIrtharUpA pravartate || 37\. brahmatoyAM viShNurasAM rudratejopabR^iMhitAm | umAvegasamAyuktAM sArasvatatara~NgiNIm | 38\. ramAvartAM somashaityAM sUryodAraprabhAvatIm | sevante sakalAH devAH munayashcha tapodhanAH || 39\. sandarshitamahApUrApyAvAridhishilochchayA | anekanagarodyAnagrAmArAmashatAvR^itA || 40\. munInAmAshramaiH puNyaiH pariShkR^itataTadvayA | pade pade tIrthamayI devAyatanamAlinI || 41\. rasAlapanasArAmakadalIkAnanAvR^itA | kerapUgAmranAra~NgamallIkuravakojjvalA || 42\. priyAlava~njulavatI bakulArjunanirbharA | brahmakoTisamudghuShTahomadhUmasamAvR^itA || 43\. utphullapa~NkajavatI santotpalasaurabhA | chAmpeyakusumAmodI marutA mandagAminI || 44\. parishramApahariNI tarpayantyambhasA jagat | AmodayantI cha kusumaiH nAdayantI dvijAravaiH || 45\. marandadhArAnikaraiH vardhiteva tar~NgiNI | haMsasArasasa~NkIrNA kUjatkokilabhAShiNI || 46\. itthaM mahodayAkArA poShayntI jagattrayam | pravishantI sindhurAjaM prasannasalilAshayA || 47\. svAMshena taruNIbhUtvA nadInadagaNeshituH | vAmA~NkapIThanilayA manoj~namaNibhUShaNA || 48\. anekatIrthanikaraissevyamAnA sumadhyamA | saundaryasAgaroda~nchatsusuteva vadhUmayI || 49\. ramayAmAsa bhartAraM ramA nArAyaNaM yathA | yasyAH smerAMshusandohaiH mauktikAmaNayo.abhavan || 50\. yaddantapatasambhUtabAlAtapaguluchChakaiH | jAyante vidrumalatAH sAgare makarAlaye || 51\. kUle kUle cha jAyante yallochanamarIchibhiH | udghuShTajIvakaraNaiH indranIlamatallikaiH || 52\. yada~NkakaraNAsa~NgAt vaidUryamaNayo.abhavan | yada~NghrilAkShAsamparkAt mahAmANikyasambhavaH || 53\. asyAH prabhAvato rAjan ratnAnAmudayaM smR^itam | asyAH prasAdaleshena puShNantyoShadhayassamAH || 54\. asyAH chaiva tara~NgiNyAH shatasho.atha sahasrashaH | tAmraparNyAH mahAnadyAH kalAM nArhanti ShoDashIm || 55\. yaH kashchana nadImanyAmanayA tulayiShyati | sa yAti rauravaM ghoraM yAvadAbhUtasamplavam || 56\. brahmANDodarasaMsthAni tIrthAni vividhAnyapi | tAmrAtIrthatrayaikasya kalAM nArhanti ShoDashIm || 57\. tIrthAnyanyAni jAyante shuddhAntaHkaraNAtmanAm | muktyAdidhyAnayogena antarbahirakalmaShAH || 58\. dharmadravA bhagavatI tAmrA malayanandinI | parAparAmR^itasyandA tejiShThA karmanAshinI || 59\. muktimudrA rudrakalA kalikalmaShanAshinI | nArAyaNI brahmanAdA mAleyI ma~NgalAlayA || 60\. marutvadyambaravatI maNimAtA mahodayA | tApaghnI niShkalAnandA trayI tripathagAtmikA || 61\. chaturviMshati nAmAni puNyAnyetAni bhUpate | ye paThanti janAH bhaktyA teShAM muktiH kare sthitA || 62\. vApikUpataTAkeShu tIrtheShvanyeShu vA punaH | japan nAmAni chaitAni majjanto goShpade.api vA || 63\. prayAnti paramAM muktiM nirdhUtAkhilakalmaShAH | itthaM j~nAtvA mahArAja tartukAmo bhavArNavam || 64\. janmamadhye sakR^it vApi tAmrAyAM snAnamAcharet | api vA kaNikAmAtraM pibet asyAH payaHshubham || 65\. tasya nAhaM pashyAmi bhUyo garbhe nipAtanam | apArakaruNA cheyamiti nishchitya vai surAH || 66\. chakruH santatasAnnidhyaM tIre tIre nirantaram | pade pade shivakShetraM umAkShetrANyanekashaH || 67\. viShNukShetrANi tIrthAni shaktikShetrANyanekashaH | herambabhavanAnyatra kaumArANi parANyapi || 68\. puNyAshramamukhyAni munInAM bhAvitAtmanAm | eShAM darshanamAtreNa naraH pApaiH vimuchyate || 69\. Arabhya malayaM shailaM AsAgaramimaM sarit | pravAhabahulA devI muninA sa.npravardhitA | kAdambarIvane puNyA tAmrA sAgaramabhyagAt || 70\. shuddhodapUrA duritApahantrI munIshvarasyandanamArgayAnA | praharShayantI kila pANDyabhUpamambhodhimeShA pravivesha vegAt || iti dvAdasho.adhyAyaH | ## Pro.Total = 775 + 70 = 845. ## \section{trayodasho.adhyAyaH} kAdambarIvanamAhAtmyavarNane brahmapadasthAnavarNan m | 1\. shrI sUtaH \-\- itthamAgamanaM devyAH tAmrAyAH paramAdbhutam | AkarNya paramAnandanimagnahR^idayo nR^ipaH || 2\. abhiShTUyApagAratnaM muniM sha~NkhaM praNamya cha | vIraseno mahAtejAH bhUyo vachanamabravIt || 3\. brahman abhyudayAkArA katheyaM kalmaShApahA | shrutApi bhUyaH tR^iShNAM tu janayatyeva me tarAm || 4\. iyamambhonidhiM prApya vane kAdambarAhvaye | kAdambarIvanamiti khyAtaM yena jgattraye || 5\. kAraNaM shrotumichChAmi vistarAt shruNu sAdaram | sha~NkhaH tatra te rAjan pravakShyAmi kAraNaM shruNu sAdaram || 6\. purA hyAdiyuge dhAtA sR^iShTvA lokAn chaturdasha | madanyairduShkaramiti chAtmAnaM bahvamanyat || 7\. sAvalepAn madAviShTAt vedAn AdAya dAnavaH | pAtAlaM prayayau vegAt so.api naShTashrutirvidhiH || 8\. sR^iShTisAmarthyarahito babhrAma sharadAM shatam | chintayAmAsa bhagavAndhAtA kAraNapUruSham || 9\. avivekadhiyAM kvApi na labhyaM hi manaH sukham | nihatAha~NkriyA yatra yatrAntyamapi chetasi || 10\. tatra shreyo na pashyAmi dhAnyamUSharato yathA | sAdhUnAM samachittAnAM aha~NkArAsthachetasAm || 11\. anapAyA bhaviShyanti siddhayo.aShTau na saMshayaH | AtmA malImasayutaH so.api brahmaratAM vrajet || 12\. yAvannodeti savitA tAvat rAtrirna saMshayaH | yAvat na bhavet j~nAnaM pAmaratAM vrajet || 13\. upAdhirahitaM yatra brahmaj~nAnaM prakAshate | j~nAtavyassa pumAn loke sAkShAt parashivaH khalu || 14\. niryantaryapi jantUnAM brahmAdInAM abha~Ngure | vartamAne gurau nitye ahantA me viniShphalA || 15\. itaH paraM me kiM kAryaM mUDhasyAkAryavedinaH | harirArAdhanIyo hi sadbhirApadi shAntaye || 16\. janitaH poShitaH chAhaM bodhita chAnupAlitaH | kathaM santApashAntyarthaM mayA nArAdhyate hariH || 17\. tameva sharaNaM yAmi nAtra kAryA vichAraNA | iti nishchitya chitte.asmin vinIte chaturAnane || 18\. tadAnanAt AvirabhUt nArI kAchana sambhramAt | nAnAvakrA~NgalatikA kR^iShNavarNA kurUpiNI || 19\. madanAviShTahR^idayA dhUyamAneva sAbravIt | kathaM manorathaM lapsye bhagavan kathyatAmiti || 20\. ityuktavatyAM tasyAntu tAmAha vanitAM vidhiH | ayi te kA~NkShitasyAptyai tapastaptuM tvamarhasi || 21\. maddaNDena dhR^itA mAlA nAmnA kAdambarI kila | yatraiShA vishate mAlA tatraivAstvAshramastava || 22\. iti vyAhR^itya tAM vedhAH svadaNDAgrAt srajaM shubhAm | vimuchya preShayAmAsa sA jagAma mahItalam || 23\. mAlAmanvagamat sApi vanitA brahmachoditA | paribhrAmya mahIM kR^itsnAM sragiyaM yatra saMsthitA || 24\. tatre kUle samudrasya tAmasI vAsamAtanot | kR^itvAshramapadaM ramyaM niyamaiH duShkaraiH paraiH || 25\. nigR^ihItendriyagrAmA tatApa paramaM tapaH | dhyAyantI hR^idi gaurIshaM varadaM bhaktavatsalam || 26\. evamasyAH tapasyantyAH samagraM sharadAM shatam | puraH prAdurabhUt shambhuH prasanno varaditsayA || 27\. shrI parameshvaraH \-\- prIto.asmi tapasA bhadre duShkaraiH niyamairapi | varaM varaya bhadraM te kiM te manasi kA~NkShitam || 28\. iti vAchaM nishamyaiShA mahAdevasya shUlinaH | baddhA~njalipuTA nArI varamenamayAchata || 29\. bhagavan yadi tuShTo.asi tapasA me maheshvara | trilokavartinAM puMsAM spR^ihaNIyA bhavAmyaham || 30\. yaM yaM vA~nChAmi puruShaM sa bhUyAt madvashaH pumAn | yAni yogyAni vA~nChAmi tAnyagre santu me prabho || 31\. nityayauvana saMyuktA vihariShye svarUpiNI | evaM tayArthito devaH tathAstvityabhidhAya cha || 32\. rUpamapratimaM kR^itvA bhUyaH svapadaM yayau | nAmnyaiShA tAmasI nArI varaM labdhvA sadAshivAt || 33\. vidyAyauvanasaundaryasampannA kAmukI satI | AgatAn puruShAnrUpasampannAn vyomachachAriNI || 34\. ramayAmAsa saMhR^iShTA yatheShTaM svairachAriNI | etasmin antare vidhirvyAkulitendriyaH || 35\. svapAshvasthaM uvAchedaM daNDaM damayatAM varaH | brahmovAcha\-\- vatsa gatvA mahIM kR^itsnAM vichArya cha samantataH|| 36\. tapaHsthAnaM samAchakShvApyasaMsR^iShTachitAnalam | ityuktastena vidhinA sa daNDo dharmadhArakaH || 37\. brahmachArI pumAn bhUtvA yuvA kAma ivAparaH | avatIrya brahmalokAt AsasAda mahItalam || 38\. itastatassa~ncharatA mahatA brahmachAriNA | dR^iShTAbhUt tAmasI nArI sAkShAt ratirivAparA || 39\. varadAnabalAdasyA mohito dharmadhArakaH | ki~nchit udvignahR^idayaH tAmidaM vAkyamabravIt || 40\. Agato.asi kuto bhadre chikIrShantI cha kiM punaH | kasya vA duhitAsi tvaM kasya vAsi parigrahA || 41\. vikAsayati me chittaM chakoramiva chandrikA | sarvaM kathaya me sAdhu yAthAtathyena shobhane || 42\. iti pR^iShTA tAmasIyaM tenedaM punarabravIt | sAdhu sundara vakShyAmi shruNuShva vachanaM mama || 43\. vasAmyasmin vane shuddhe ramaNIti prathAM gatA | tvAdR^ishAnAM bhAgyamidaM sharIraM viddhi mAmakam || 44\. anena tvAM prINayiShye bhogaishcha vividhairapi | ehi sAdhaya matsnehAt mahAbhAgyasamanvitam || 45\. ityuktvA pANinA pANiM gR^ihItvA brahmachAriNam | nItva svabhavanaM reme kAmeneva ratiH purA || 46\. vasanAshanatAmbUlamajjanalepanAdibhiH | bahumAnaiH prINayantI tena sArdhaM mudaM yayau || 47\. tataH chirAyamANena tu sa daNDe chaturAnanaH | samAdhinA vinishchitya viShayAsaktamAnasam || 48\. shashApa kupito brahmA dantAn sa~NgharShayan muhuH | vismR^itya svAmikAryANi svamataM yaH prasevate || 49\. sa pApI yAti narakaM kumbhIpAkaM na saMshayaH | tasmAt svachChandavR^ittasya svAmikAryavirodhinaH || 50\. na bhavet martyalokasya sa.nprAptistasya durmateH | mahAvyAghrI cha sA bhUyAt akAmijanadUShaNI || 51\. tasmin vane mahAghore kShutpipAsAturA chiram | yadA lokahitArthAya shAmbhavI shaktirekikA | 52\. bhUtvA malayajAbhyeti tAmraparNI saridvarA | tadA tattoyasaMsparshAt prakR^itiM yAtu sA punaH || 53\. so.api daNDadharaH shambhumabhyarchya niyatendriyaH | tAmrAtIrthe kR^itasnAnaH punaretu madantikam || 54\. evaM sAnugrahaM shaptvA tAvubhau chaturAnanaH | bhUyaH svakalashIM prAha tapaHsthaladidR^ikShayA || 55\. ayi vatse bhuvaM gatvA tejiShThaM chitivarjitam | sthalaM nishchitya vaktavyaM mA kuruShva vilambanam || 56\. itthaM niyuktA tenaiva kalashI brahmaNo.antikAt | samantAt bhuvamAlokya dadarsha kShetramuttamam || 57\. apApamamalAkAramaspR^iShTapitR^ikAnanam | tejiShThaM samanuprApya tat kShetraM rakShayatyagAt || 58\. tatraiva vAsamakarot dvAdashAbdaM nirantaram | atha vij~nAya bhagavAn brahmA brahmavidAM varaH || 59\. svayamabhyAyau tatra haMsArUDho jvalan ruchA | kalashIM bahumAnyAgre tatra chakre tapo mahat || 60\. tejomayaM hariM sthApya mahAmarakataprabham | shrIvatsA~NkasamAyuktaM kaustubhotbhAsikandharam || 61\. prasannavadanaM shAntaM kausheyAmbaradhAriNam | evaM mUrtiM hareH sthApya pUjayAmAsa bhaktitaH || 62\. AtmanyArAdhya deveshaM punarbimbe samarchayat | yogasiddhaiH cha sambhAraiH mantraiH vedAntagarbhitaiH || 63\. snAtvA triShavaNaM vedhAH kalashItIrthavAriNi | trivAraM pUjayA~nchakre samAdhistho jitendriyaH || 64\. pUjAnte paramaM stotraM chakArAnandanirbharaH | yasyaikavArapaThanAt muchyante jantavo bhayAt || 65\. tamidAnIM pravakShyAmi stutiM sarvArthasiddhidAm | shruNuShvAtra mahArAja sAvadhAnena chetasA || iti trayodasho.adhyAyaH | ## Pro.Total = 845 + 65 = 910. ## \section{chaturdasho.adhyAyaH} brahmakR^itaH viShNustavaH brahmadatta\-\- daNDadharasya shApamochanaprakAraH cha | 1\. brahmA \-\- namastubhyaM bhUyase bhUridhAmne bhUyiShThAyApArakaruNAya sImne | vyaktAvyaktaM vishvamedaM tvadIyaM rUpaM prAhuH prAktanaM devavAchaH || 2\. yatpAdAbjaM svAntamantaHprakAmaM nityAyanto nirvishantaH samarthAH | pAraM prApuH nirvighAtaM bhavAbdheH tanme bhUyAt dhAma shAntyai nitAntam || 3\. yenAsheShaM vyaktibhedenavishvaM vAraM vAraM pUryate bhUri dhAmnA | so.ayaM mahyaM svastaye syAdavighnambhagnApAyo bhAgadheyaH satAM hi || 4\. a~NghridvandvAmbhoruhAsannavAsaM saukhyaM prAhurmokShalAbhAt amuShya | taM vaikuNThaM devamekaM prapadye vidyAvAptyai vItabhIrAbhimukhyam || 5\. vyAjAdasyAsheShabandhorabhikhyAmAkhyAmuchchairapyasan vA smaran vA | tIrNApAyAmbhonidhirjanturAsteso.ayaM devaHsvastido me hariH syAt || 6\. UrdhvaM chAdhastiryagantarbahirvA vyAptaM yasyaikAMshatobhAti vishvam | pAre duHkhaM bhAvukaM madvidhAnAma~NghridvndvaM chintayAmyantara~Nge || 7\. prAptAH pAraM prAktanAlAbhasindhoH kUrmATavyAMsa~ncharantashcha kechit | nainaM pashyantyAtmasaMsthaM pumAMsaM tat tvAmIDe nAtha nAlIkanetra || 8\. prANAyAmAt brahmanAdAntavAdAt prAyashchittAt adhvarAt AtmabodhAt | yannAmaikaM mokShamUlaM paThanti tasmai kurmaH sntataM chittaratnam || 9\. vihAya tArANyapi dhIradhIrAH sarvAn ivAtmAkarasaurabhANi | parNAshanA kAnanamAshrayante yallAbhahetoH tamahaM nato.asmi || 10\. nato.asmi mUrdhnA nalinAkSha te padaM vadAmi nAmAnyapi vAgbhiruchchaiH | smarAmyahantAkaluShAspR^ishAhR^idA sharaNyamenaM sharaNaM vrajAmyaham || 11\. nirastabAhyendriyavR^ittinirmale na mayyanusyUtamapAstakalmaShe | vilokayiShyAmi vichiShTabhAvanAbalena nAthaM praNavArthasUchakam || 12\. namo namaH shAntaguNAya visheShavij~nAna guNaprakAshine | namo.astu tubhyaM puruShAya vai punaH parAya pArAyaNadharmashAlinAm || 13\. shrI sha~NkhaH \-\- itthaM stutvA purastasya harerniyamamAsthitaH | samAdhinA vishvamidaM tanmayaH sa vyalokayat || 14\. evamarchayataH tasya sharadAmatyaguH shatam | pUrNe varShashate rAjan bhagavAn garuDadhvajaH || 15\. prAdurbhUtaH tamAhUya brahmANaM vAkyamabravIt | shrI bhagavAn \-\- prIto.asmi tapasA brahman duShkareNa tavAdhunA || 16\. stutyAnayA visheSheNa prIto.asmi nitarAmaham | vaikuNThAdapi dugdhAbdheH tvat kShetramidamuttamam || 17\. ramaNIyaM bhavet brahman asmAkaM nAtra saMshayaH | kalashI vApikA hyeShA sarvatIrthaniShevitA || 18\. pApaghnI bhAgyadA bhUyAt nR^iNAM yAvat vasundharA | eShA kumbhATavI nAmnA sthalI vikhyAtimR^ichChatu || 19\. atratyAnAMhi jantUnAM muktidAnAya kevalam | vasAmi satataM prItyai vaikuNThabhavane yathA || 20\. itaH pravishya pAtAlaM AnayiShye trayIM tava | itthamAshvAsya bhagavAn hariH kamalasambhavam || 21\. pAtAlAt dAnavAn hatvA vedAn AdAya vedhase | pradAyAntaradhAt tasmin vane paramapAvane || 22\. prAptashrutikulasraShTA paramAnandanirbharaH | punarapyarchayAmAsa bhagavantamadhokShajam || 23\. tAvadabhyAgamat brahmachArI dharmadharo vibhuH | praNipatyAbravIt vAchaM chintAsantApagadgadam || 24\. daNDabrahmachArI \-\- mayyAnagasi devesha shApaH kimanupAtitaH | kathammuktirvadAsmAkamanantAt duHkhasAgarAt || 25\. brahmA uvAcha \-\- vatsa matpANimitra tvaM bhR^ityo bhaktashcha me suhR^it | bhavitavye karmaphale maivaM shochitumarhasi || 26\. satAmashubhasaMsargAt ashubhaH sa.nprabhAvyate | tatra dhIrA na shochanti jaDAH shochantyapaNDitAH || 27\. shItoShNasukhaduHkhAdIn ye sahante vipashchitaH | te yAnti paramaM saukhyamiti vedAntachoditAH || 28\. itaH paraM te vakShyAmi kriyAM cha shreyaskarIM shubhAm | kAlenAlpIyasA sAkShAt AdishaktirakalmaShA || 29\. sadAshivasamAdiShTA nadI malayanandinI | AgamiShyati lokAn trIn punAnA puNyavAhinI || 30\. tasyAM snAtvA mahAnadyAM mAmupaiShyasikevalam | ito yojanamAtreNa kShetramasti mahattaram || 31\. shauNDIkaraM nAma divyaM yatrAste sha~Nkaro vibhuH | tatrAshramapadaM puNyaM gautamasya mahAtmanaH || 32\. tatkShetraM dUShayantyugrA samantAt yojanAyatam | ekadasya sutA kAchit nAmnA kumbhInasI smR^itA || 33\. shApAt nishAcharI shambhoH chakre nirmAnuShaM vanam | vimmochayitvA tAM shApAt tatrArAdhaya sha~Nkaram || 34\. yAvat tAmrAbhigamanaM tAvat tatra bhaviShyasi | tadAnImAvayoH sa~Ngo bhavet nAtra vichAraNA || 35\. eShApi tAmasI ghorA vyAghribhUtvAbdhirodasi | abhibhUya chiraM kAlaM tAmrAyAH sparshavaibhavAt || 36\. nirmuktapApakaluShA sakhI tasyA bhavet iyam | kAdambarIvanamiti prathitAM tAmupaiShyatu || 37\. vyAghrATavImiti punaH kathayantu samantataH | ityevaM anushAsyArthaM brahmA brahmavidAM varaH | labdhavedanidhiH prItyA prAyAt svabhavanaM prati || iti chaturdasho.adhyAyaH | ## Pro.Total = 910 + 37 = 947. ## \section{pa~nchadasho.adhyAyaH} tAmasIshApavimochana m | 1\. R^iShiH\-\- etat te kathitaM rAjan yanmAM tvamiha pR^ichChasi | kAdambarIvanasyAsya tAmasyAshcharitaM mahat || 2\. daNDarAjasya charitamAnupUrvyeNa bhAShitam | brahmAshramasya mahimA kIrtitaH kaluShApaham || 3\. shruNu bhUyaH kumbhayoneH kathaM pApanodinIm | sAgareNa samAyojya tAmrAM malayasambhavAm || 4\. hayagrIvAdrimANDavyagautamA~NgirasAdibhiH | vasiShTharomashamukhaiH durvAsakapilAdibhiH || 5\. anyaishcha munishArdUlaiH lopAmudrApatirmuniH | triShu sthAneShu tAmrAyAH mukheShvambhodhisa~Ngame || 6\. snAtvA datvA yathAnyAyaM tarpayitvA pitR^In surAn | tIrthashrAddhaM kShetrapiNDaM kR^itvA vidhividAM varaH || 7\. haridrApiShTena tAmrAyAH kR^itvA tu pratimAM shubhAm | gandhapuShpAkShatairlAjaiH dhUpanIrAjanAdibhiH || 8\. pUjayitvA yathAnyAyaM naivedyairvividhairapi | namaste devi kalyANi mahApAtakanAshini || 9\. tAmraparNi tvayi snAsye trAhi mAM bhavasAgarAt | iti mantraM samuchchArya prArthayitvA praNamya cha || 10\. pratimAM apsu nikShipya punaH snAtvA munIshvaraH | saha sarvaiH munigaNairatra vAsamakalpayat || 11\. etasminnantare ghoraH sa~njaj~ne sumahAn dhvaniH | bhidyamAnasya shailasya vajreNaiva mahAtmanaH || 12\. mahAvAtaH cha sa~njaj~ne kampamAnataradrumaH | chachAla vasudhA tatra sashailavanakAnanA || 13\. kimiti brAntahR^idayA janA dudruvire bhayAt | bhajyamanatar~Ngo.abdhiH sa~Nkuchan iva chakrame || 14\. AsIt kalAkAlrAvaiH pUrNamAsIt jagattrayam | kroshantaH shakunA vyomni maNDalAni vitenire || 15\. vyomni vaimAnikA siddhAH nshchituM nApyashaknuvan | tatrAdR^ishyata shailAbhA vyAghrI kanakapATalA || 16\. sphoTayantI muhuH puchChaM krandantI bhIShaNAravam | dArayantIva vasudhAM lihantIva nabhaHsthalam || 17\. vyatyAsayantI kakubhaM sandhAya purato muneH | tAM dR^iShTvA vismayAviShTaH kumbhayonirmahAmatiH || 18\. hu~NkAramakarot krodhAt sA kShiptA tena dUrataH | nipapAta payaHpUre vyAkulA tUlarAshivat || 19\. saiSha tAmrApravAhe tu patitA girikUTavat | utpapAta tathA vyomni jalaugho meghavR^indavat || 20\. vikIryamANo vAnena samantAt viyadantare | achirAbhA ravikaraiH jaladhUmairghanAkulA || 21\. patamAnairjalakaNaiH prAvR^iT AvirbhUta iva | samasarpat jalaughaH tu vindhyakUTasamaprabham || 22\. mu~nchantI ghargharArAvaM ghorameghAravopamam | itastataH saMluThantI jahau vyAghrI kalevaram || 23\. sApyadR^ishyata nAlIkanavaki~njalkapATalA | taruNI taruNAdityakiraNAkArapi~NgalA || 24\. utphullakamalodArA vahantI varuNasrajam | divyAmbaradharA divyamaNikA~nchanabhUShaNA || 25\. madamattAruNApA~NgA mandasmitamukhAmbujA | anveShayantI bhartAramAsasAda ghaTodbhavam || 26\. brahman prasIda kAruNyAt anAthAyAM mayi prabho | dussaho.ayaM ana~NgeShu viShajvAlAsamAgamaH || 27\. mahAtIrthaplavenApi shAntirnopaiti kevalam | yAvat vipattimabhyeti sharIraM virahAgninA || 28\. tAvadanurUpaM me kAntaM dehi dayAnidhe | vilapantImimAmevaM dR^iShTvA nArImatallikAm || 29\. sAntvapUrvamidaM vAkyaM vyAjahAra ghaTodbhavaH | ayi sushroNi bhadraM te maivaM shochitumarhasi || 30\. tavAnurUpaH taruNaH kAmarAhasamadyutiH | samudrarAjatanayaH vIchImAlAtmasambhavaH || 31\. sha~NkharAja iti khyAtaH bhavitA tava vallabhaH | ityuktavati vai tasmin munau vAtApivairiNi || 32\. purAt ambunidheH tu~NgAt tara~NgAn khaNDayan iva | utpapAta tathA shrImAn mahAmeghAt ivAMshumAn || 33\. svaki~NkaraiH nAgavaraiH datyairapi niShevitaH | mahArAjashriyopetaH samAgatya munIshvaram || 34\. abhivAdya vinItAtmA prIto vachanamabravIt | sha~NkharAjaH \-\- bhagavan kimihAdR^itya samAhUto.asmi satvaram || 35\. shAdhi mAM priyakR^ityeShu kartAhaM nAtra saMshayaH | iti vAdinamevainaM kumbhabhUrabhyabhAShata || 36\. agastyaH\-AyuShman sha~NkharAjendra prIto.asmi tava darshanAt | eShA tapasvinI bAlA kulInA chArurUpiNI || 37\. tava priyA bhavet dhanyA tvamasyAH sadR^ishaH patiH | shreya ; te bhavitAnena nAtra kAryA vichAraNA || 38\. etasminnantare vyomni vAgabhUt asharIriNI | evameveha kartavyaM etayorastu ma~Ngalam || 39\. iti shrutvA vachastAvat sarve te devadAnavAH | sAdhu sAdhviti saMhR^iShTA suvyaktAM vAchamUchire || 40\. pashyatsu sarvabhUteShu militeShu mahAtmasu | sA tAmasI samabhyetya sha~NkharAjasya kandhare || 41\. mAlAmayIM arpayAmAsa nAmnA madhukarImimAm | tAvat dundubhayo neduH puShpavR^iShTiH papAta cha || 42\. tAmudvAhya varArohAM sha~NkharAjo.abdhisambhavaH | shushubhe nitarAM rAjan vidyAmiva nayaH kR^itI || 43\. tAvubhau anavadyA~Ngau ratikAmAvivAparau | prashashaMsuH janAH sarve mumude vindhyamardanaH || 44\. etasmin eva samaye samAje brahmavAdinAm | sA mAlA sha~NkharAjasya kandharAt vyomni jR^imbhate || 45\. ki~nchit uchchalitAyAM tu mAlAyAM vyomni maNDale | tatastataH tu sa~njAtA shatasho.atha sahasrashaH || 46\. evamAkAshapadavI mAlAshatasamAkulA | prababhau bhogisa~NkIrNA nAgarAjapurI yathA || 47\. tatraikA sha~NkharAjasya tAmasyAH kandhare tathA | petatuH cha srajAmanyA mAlA sUryasyavartmanA || 48\. gatvA dharmadharasyaiva mUrdhni sarvA nipetatuH | dR^iShTvA tu vismayAviShTe sastrIke sagarAtmaje || 49\. nAradobhyetya tat sarvaM mAlopAkhyAnamabravIt | eShA gandharvasya patnI tAmasI nAma nAmataH || 50\. purA brahmamukhAt jAtA tatdattAM mAlikAmimAm | labdhvA tapashchiraM taptvA santuShTA prApya sha~NkarAt || 51\. varAn prApya subhu~njAnA bhogAn vividhAnapi | anubhUya punaH shApAt nirmuktA tIrthamajjanAt || 52\. sukR^itaiH tvAmanuprAptA tva~nchemAM vanitAshrayAm | ghaTayitvA yuvAmeShA bhUyo.agAt brahmaNaH padam || 53\. tvayA tIre tAmraparNyAH kR^itvAvAsaM yathochitam | pUjanIyA tAmraparNI sabhAryeNa visheShataH || 54\. evaM pUjayito nityaM yuvayormalayAtmajA | mahAbhogAnasa~NkhyAtAn pradAsyati maheshvarI || 55\. evaM devarShimukhyasya nAradasyAnushAsanam | vahamAnaH kirITena mAlAmiva samudrajaH || 56\. taM muniM praNipatyAgre kUmbhayonimukhAnyapi | saha patnyA namaskR^itya tIrthadvIM maNiprasUm || 57\. rathottamaM samAruhya vimAnaM kA~nchanAruNam | dAsIbhiH niShkaNThIbhiH bhR^ityaiH bahubhiranvitaH || 58\. stUyamAnA pathAnena prAyAt induvanaM prati | ardhayojanamAtreNa mahAmbhodheshtu pashchime || 59\. tAmrAyA dakShiNe bhAge chandrATavyAM mahAmati | nadIpuramiti khyAtaM nirmAya nagaraM mahat || 60\. nityamabhyarchayan tAmrAM shivapUjAparAyaNaH | muninAdiShTamArgeNa vartayan sakalAH kriyAH || 61\. chirakAlaM tayA sArdhaM bubhuje viShayAn bahUn | tato varShasahasrAnte tAmraparNI prasAdataH || 62\. bhAryayA sahito yogI brahmalokamavAptavAn | punaH shrutvA kathAM puNyAM vindhyAha~NkAramardanaH || 63\. samAyojya nadImabdhau tamAmantrya nadIpatim | niShevya sarvatIrthAni devAn chAbhyarchya sarvashaH || 64\. hayagrIvamukhaiH siddhaiH abhyetya malayAchalam | pratiShThApya cha goShThIshaM tatprasAdamavApya cha || 65\. brahmavR^iddhapure dR^iShTvA devaM kalyANasambhR^itam | tadanugrahamAsAdya bhUyo malayamApa saH || 66\. etat tu paramaM gR^ihyamitihAsaM purAtanam | shruNuyAt vA paThan vApi sarvapApaiH pramuchyate || 67\. etat AyuShkaraM shrAvyamAkhyAnamaghanAshanam | shruNoti yaH paThet vApi sarvapApaiH pramuchyate || 68\. etat te kathitaM rAjan tAmrAyAshcharitaM mahat | ala~NghanIyA hetuH malayasyApi varNitaH || 69\. dharmiShThasya vadAnyasya tava sa~NgaM mahIpateH | mama jAtamidaM puNyaM dharmasyaiva prashaMsanam || mahArAjavisheSheNa kiM bhUyaH shrotumichChasi || iti pa~nchadasho.adhyAyaH | ## Pro.Total = 947 + 69 = 1016. ## \section{ShoDasho.adhyAyaH} veNuvanamAhAtmya m | 1\. bhagavan bhavataH sa~NgAt pAvito.ahaM na saMshayaH | ga~NgaM pravishya rathyAmbu trIn lokAn na punAti kim || 2\. kako.api merusaMyogAt nakiM kA~nchanatAM vrajet | kR^itArtho.asmi kR^itArtho.asmi kR^itakR^ityo.asmi kevalam || 3\. yathA prasannaM tvatpAdapa~NkajaM daivayogAtaH | api vAvasaraM prApya sR^iShTo.asmi tvadanugrahAt || 4\. kimeti pa~nchatAmagnau pIyUShAdI naraH kvachit | vidhUtabandhuvargasya mamATavyAmapi prabho || 5\. nidhivat labdhamadhunA tava pAdAmbujadvayam | kA~NkShitAnyapi bhAgyAni bhUyaH prApsye bhavanmukhAt || 6\. eShA malayajA puNyA kalpavallI na saMshayaH | snAnAt sa~NkIrtanAt pAnAt mananAt anuvartanAt || 7\. pApaghnI bhavapa~NkaghnI bhogadA puNyadA nR^iNAm | asyAH prabhAvaM bhUyo.api shrotumichChAmi satguro || 8\. vAtApivairI bhagavAn muniH paramadharmavit | kAdambarIvanAt asmAt nivartya munibhissaha || 9\. ki~nchakAra mahAyogI tIre kutra maNiprasoH | koShThIshvare mahAli~NgaM sthApya pUjAmakalpayat || 10\. kathaM dR^iShTavAn shambhuM devaM kalyANarUpiNam | kAni tIrthAni puNyAni kShetrANyapi taTadvaye || 11\. dharmAdhAraH kathaM shApAt kuto muktimavApa saH | etat sarvamasheSheNa vada vistArya me guro || 12\. evaM sha~Nkho mahAtejAH sa phR^iShTaH tena bhUbhujA | sambhAvya vAchA rAjAnaM bhUyo vachanamabravIt || 13\. mahArAja kulashreShTha dharme te matirIdR^ishI | vichitraM naiva pashyAmi kokilasyeva pa~nchamam || 14\. kulInaM shrayate nItiH ambho nimnamayatnataH | tanvI cha yUnaM shrayate paNDitaM dharmachintanA || 15\. sarvaj~no.asi kulIno.asi dharmiShTho.asi visheShataH | tasmAt manIShAte rAjan dhatmAt anyatra kiM vrajet || 16\. prashnenAnena tuShTo.asmi vakShye shruNu kathAmimAm | abdhipaH sa munishreShTho hayagrIvAdisaMyutaH || 17\. tAmrAmambhodhinA yojya tatprasAdamavApya cha | chandrATavyAM sha~NkharAjaM pratiShThApya nadIpure || 18\. AvirbhUtaM tatra shambhuM hariM chArAdhya bhaktitaH | tAmrAyA uttare tIre mAyAlAsyaM cha mAdhavam || 19\. dakShiNe bahulAkhyAM shrIpure puruShottamam | kumbhAraNye hariM pUjya sUryaM kAshavane tathA || 20\. lAla~Nke shambarakShetre kAlImabhyarchya sAdaram | ekarAtramuShitvAtra tatpare.ahani kumbhabhUH || 21\. kAlyaM karma samApyaivaM brahmavrUddhapuraM yayau | yatra shambhurmaheshAnyA nityaM sannihito vibhuH || 22\. tAmrAyAH pashchime tIre puNye veNuvanAntare | brahmavR^iddhapurI nAma purI bhuvanabhUShaNA | 23\. ardhayojanavistArAt sarvatobhadrasa.nj~nitA | parA~nchaiva vibhUtishcha dakShiNottarataH taTe || 24\. sUkShmAkAre puNyanadyau tayormadhye mahAvanam | veNuvaMshaM karIrAdyaiH samAkrAntaM vanadrumaiH || 25\. yojanAyAmavistAraM kAntAraM paramAdbhutam | tanmadhye nagarI puNyA brahmavR^iddhapurAbhitA || 26\. dakShiNe chottare yasyAH pravartate saridvarA | parA shaivAnubhUtishcha sUkShmAkAre mahattare || 27\. parAnubhUtiM shaMsanti nAmato nagarIM surAH | saptatantu sudhAyAH tu rudrapatnyAH kR^ite yuge || 28 tapasArAdhitA devI santuShTA jagadambikA | atraiva darshayAmAsa kA~nchIM kampApariShkR^itAm || 29\. ata eva purImenAM kA~nchImAhurhi dakShiNAm | svayamatra mahAdevaH pANDyo bhUtvA narAdhipaH || 30\. chakAra santataM dAnaM kurvan viprAn mahAdhanAn | yatrAste paramA shaktiH dvAtriMshaddharmavardhinI || 31\. svayamAvirabhUt yatra bhaktAnandAya sha~NkaraH | yatra shete mahAviShNuH shivamArAdhayan vratI || 32\. mahAvR^iShTibhayAt yatra tArakaH shAlisha~NkaraH | svayameva vR^itirbhUtvA pAlayAmAsa lIlayA || 33\. shAlivATIpurI chaiShA vikhyAtA bhuvanatraye | yatra durgA bhagavatI devamArAdhya vartate || 34\. yatra bhikShAmaTatyaddhA vIthyAM vIthyAM umApatiH | mahAka~NkAlarUpeNa bhaktAnAM hitakAmyayA || 35\. shArdUlabhakShitAM yatra taruNIM vanagahvare | punaH prAdAt shivaH prItyA brAhmaNAya mahAtmane || 36\. tat etat adbhutaM kShetraM brahmavR^iddhapuraM mahat | sa.nprApya vindhyamathanaH munibhiH brahmavAdibhiH || 37\. snAtvaivottaravAhinyAmagastyo niyamAnvitaH | tarpayitvA pitR^In devAn R^iShIn chaiva yathAvidhi || 38\. namaskR^itvA tAmraparNIM yathArhaM tIrthadevatAm | mahAviShNuvaneshAnaM devIM kAntimatImapi || 39\. pUjayitvopakaraNaiH gandhapuShpAkShatAdibhiH | shayAnaM sheShaparya~Nke bhagavantaM praNamya cha || 40\. durgAM vinAyakaM chaiva ka~NkAlaM ShaNmukhaM tathA | samabhyarchya yathAnyAyaM kanyAM/kampAM kalyANapIThikAm || 41\. mAdhyAhnikasnAnavidhiM mahApuShkarinIjale | kR^itvAgastyo mahAtejAH lopAmudrAsamanvitaH || 42\. hayagrIvamukhaiH sArdhaM chakre kShetropavAsakam | svarNapuShkariNItIre kAntimatyAshcha sannidhau || 43\. ninAya rajanImekAM vichitraishcha kathArasaiH | tathoShasyupavR^ittAyAmuditesavitaryatha || 44\. kR^itapUrvAhNikavidhiH tasmin tIrthe mahAmatiH | abhyAyayau R^iShigaNaiH devadevasyasannidhau || 45\. varuNaH tanayaiH sArdhaM tatra tumburuNA saha | AjagAma mahAtejAH siddhairbahubhirAvR^itaH || 46\. etasmin antare rAjan dishyudIchyAM mahAsvanaH | udabhUt utpaTArAvaiH bherIpaTahanissvanaiH || 47\. tavadAvirabhUt shambhuH gagane bhAnumAn iva | kailAsashR^i~Ngasa~NkAshaM vR^iShamAruhya bhAsvaram || 48\. a~NkenAdAya girijAM taruNIM lokamAtaram | ga~NgAdharaH shashidharaH sha~NkhamauktikapANDuraH || 49\. koTikandarpalAvaNyakallolitakalevaraH | mahAmANikyakhachitataptahATakabhUShaNaiH || 50\. kirITakaTakAdyaiH cha valayA~NgadabhUShaNaiH | kastUrIcharchita iva shitimnA kaNTharochiShA || 51\. shubhravarNatayA ki~nchit ghanasArAnulepanam | chUDAmaNishashA~NkArdhapIyUShaiH chandanairiva || 52\. bhUShAmaNimayUkhaiH cha ku~Nkumairiva santataiH | parasparAnurUpAbhyAM rUpApbhyAM yauvanashriyam || 53\. puShNantau lokamubhayamanAdi mithunAvubhau | AvirAstAM vR^iShArUDhau tasnin veNuvanAntare || 54\. samantataH sa.nprahR^iShTaiH bhUtapramathaguhyakaiH | nandibhR^i~NgimukhairanyaiH gaNeshaskandachaNDakaiH || 55\. brahmaviShNumukhaiH shaivasiddhaishcha paramarShibhiH | sevyamAnaM mahAdevaM dadarsha parito muniH || 56\. vaimAnikaiH siddhagaNaiH devaiH indrapurogamaiH | sa~NghaShamabhavat vyoma mahadevagaNairapi || 57\. devadundubhinirghoShaiH nAnAvAditranissvanaiH | siddhAnAM stutinAdaishcha tumulaH samapadyata || 58\. ga~NgAdyAH saritaH tatra tIrthAni cha mahAntyapi | saritaH sAgarAssarve samAjagmuritastata || 59\. vindhyamantharamervAdyaiH parvatAshcha samutsukAH | AjagmurakhilAstatra bibhrANA mAnuShIM tanum || 60\. evamabhyAgateShveShu devena saha shUlinA | mamajjuH kusumAnyatravikirantaH surAsurAH || 61\. asyAmuttaravAhinyAM tAmrAyAM shivasannidhau | ga~NgAdyAH saritaH tatra kirantaH kusumochchayam || 62\. bhAvayantaH tathAtmAnaM mamajjuH tIrthavAriNi | itastataH kShipyamANaiH amaraiH kusumotkaraiH || 63\. sa~nChannamabhavat kShetraM sarvato yojanAvR^itam | pArijAtasamudbhUtaiH sugandhaiH puShpasa~nchayaiH || 64\. sa~nChannapUrA ruruche chitrAmbaradharA yathA | makarandaiH parAgaishcha harichandanara~njitA || 65\. evamAshcharyajananIM mahApAtakanAshinIm | abhiShTUya nadImenAM abhisasnuH surAsurAH || 66\. mukundendrabrahmamukhaiH pUjyamAnaH sadAshivaH | upaspR^ishya nadItoyaM upagUhya svavallabham || 67\. kailAsashikharAkAraM vivesha bhavanaM sukham | tato harShasamAyuktaH sa muniH kumbhasambhavaH || 68\. devaM pradakShiNIkR^itya namaskR^itya muhurmuhuH | AnandabAShpapUrAbhyAM netrAbhyAmavalokayan || 69\. ki~nchit prahvatanuH tiShThan mUrChAmukulitA~njaliH | unnidraromanikaraiH vyaktIkR^itamanorathaH || 70\. harShagadgadayA vAchA stotumupachakrame | agastyaH \-\- namaH kalyANaveShAya kalikalmaShanAshine || 71\. namo vihAriNe vishvavibudhAnAM hR^idaya~NgaNe | namaH svAntanivAsAya shAntAnAM samachetasAm || 72\. asAdhAraNakR^ityAya namaste kR^ittivAsase | nIlagrIvAya nityAya nissamAptyudayAtmane || 73\. paravAmAmArdhavapuShe namaH kShema~NkarAya te | ardhaM marakatAkAramardhaMsphaTikasannibham || 74\. advaitamapi yattejo dvaitIbhUtaM namo namaH | kAntaM kalyANanilayaM kalitAsheShakautukam || 75\. kandarpakoTilAvaNyaM yuvAnaM sAmbamIshvaram | ma~NgalAya mahastomaprastutAshcharyarUpiNe || 76\. gaurInAthAya nAthAya namassomArdhadhAriNe | shivAya paripUrNAya pUrNAnandAya vedhase || 77\. mahAvR^iShabhavAhAya mahAdevAya te namaH | shUline nIlakaNThAya bhAlachandrAvataMsine || 78\. bhavAya bhavanAshAya pashUnAM pataye namaH | jaya nAtha kR^ipAdR^iShTyA vatsaM sechaya mAM prabho || 79\. mA mu~ncha pAdayugalAt anAthaM tvatparigraham | ekasmAt Agaso dvAbhyAM tribhyo vA rakSha mAM muhuH || 80\. bahubhyo hi mahAdeva mAM pAhi karuNAnidhe | tvatsannidhividhAnena hR^iShTo.asmi nitarAM vibho || 81\. AhlAdaya kR^ipAdR^iShTyA vR^iShTyA bhuvamivAmbudaH | gharmatapto.adhvagodhvAnamatItya bahuyojanam || 82\. a~Nghripa~NkeruhachChAyamAptaM pAhi jagadguro | navedmi tvatpadAmbhojAt aparaM daivataM param || 83\. ata eva mahAdeva tvAmasmi sharaNaM gataH | prasIda gaurInAtha tvaM prasIda girijApate || 84\. prasIda satataM mahyaM nAtha kAntimatIpate | namo veNuvaneshAya mahAkalyANarUpiNe || 75\. hATakAmbhojinItIravAsine shUline namaH | tAmrAtara~Ngasa~NklinnapAdAmbhojAya te namaH || 86\. brahmavR^iddhapurIshAya pUrvapUrvAya te namaH | itthaM stutvA mahAdevaM kumbhayoniH svabhAryayA || 87\. Anandamantharo bAShpalolavyAkulalochanaH | papAta pAdayorbhaktyA pashyatAM tridivaukasAm || 88\. karuNAsAgaro devaH tamutthApya mahAmunim | parimR^ijya svapANibhyAM premNA chAbhAShya sha~NkaraH || 89\. meghagambhIrayA vAchA vyAjahAra maheshvaraH | shrI sadAshivaH \-\- santu bhadrANi viprendra shAshvatAni tavAdhunA || 90\. prIto.asmi tava kR^ityena stotreNAnena bhUyasA | tava priyArthaM dAtuM me nAlaM lokAH chaturdasha || 91\. tvamevAsmyahamavyAja tvaM chApyahamasi dhruvam | Avayornaiva bhedosti yathA puShpasugandhayoH || 92\. itaH paraM kumbhayone kartavyaM shruNu matpriyam | itaH pashchimabhAge tu gatvA yojanamAtrakam || 93\. gautamasyAshramaM puNyaM kShetre shauNDIrakAhvaye | tatrAsti mAmakaM li~NgaM tatrAbhyarchya yathAvidhi || 94\. dharmAdhArAya daNDAya sthAnaM kR^itvA madAj~nayA | tasmAt pashchimabhAge tu kroshamAtre mahAmate || 95\. mahadAmalAkhyaM kShetraM gautamasya mahAmuneH | tatra kAchit kuNDanAmnI rAkShasI ghorarUpiNI || 96\. kolAkArAvanaM sarvaM nirmAnuShamakArayat | tAM nigR^ihya durAdharShAM rAkShasIM kAmachAriNIm || 97\. tatra li~NgaM pratiShThApya lokAnAM hitakAmyayA | pUjAM kR^itvA yathAshAstraM prApya sarvaM manogatam || 98\. tato guptagiriM gatvA svAshrame svargasannibhe | mAM umAM cha yathAbhaktyAbhyarchayAno nirantaram || 99\. tAmraparNyA cha sahitaH trIn lokAn pAtumarhasi | ayi vatse rAjaputri bhartAramanuvartinI || 100\. shreyAMsi lapsyase nUnaM durlabhAni pade pade | ityAshvasya muniM devo lopAmudrAM cha tatpriyAm | bhUyo munivaraM prItyA pravaktumupachakrame || iti ShoDasho.adhyAyaH | ## Pro.Total = 1016 + 100 =1116. ## \section{saptadasho.adhyAyaH} gautamAshrame agastyAgamane rAkShasIpaishAchayoH mochanaM surendramokShAdi tIrthavaibhavakathanapUrvakaM agastyakR^itapuTArjuneshvarastutiH | 1\. shrI sadAshivaH \-\- shruNu brahman pravakShyAmi shreyase jagatAM punaH | etat hi paramaM kShetraM mAmakaM brahmasa.nj~nakam || 2\. darshanAt eva jantUnAM bhogamokShaikasAdhanam | asyAmuttaravAhinyAntAmrAyAM cha visheShataH || 3\. kShiptapuShpakalaM nAma tIrthaM paramapAvanam | ye majjanti pibantyambhaH teShAM mokSho na saMshayaH || 4\. tattIrthakaNikA yena pItA mUrdhni dhR^itApi vA | sa me priyatamo j~neyo matsAyujyaikabhAjanam || 5\. kShiptapuShpavatItIrthe snAtvA mAM varadaM vibhum | pashyanti teShAM martyAnAM na mAturgarbhasaMshrayaH || 6\. kShiptapuShpavatItIrtheM svarNapuShkariNIpayaH | jyotirli~NgArchanaM chaiva mat rUpasya cha darshanam || 7\. kAntimatyAH padadvandve namasyA puruShottame | etAni muktilokasya sAkShAt sopAna paddhatiH || 8\. pashyanti mAmakaM kShetraM mansA chakShuShApi vA | teShAM niyantA naiva syAt mune vaivasvato yamaH || 9\. atra japtaM hutaM dattaM tadanantaphalaM smR^itam | parAyAshcha vibhUteH cha tAmrAyAH cholapasya cha || 10\. antarAlaM jagat brahmakShetraM jyotirmayaM dhruvam | mriyante jantavaH te tu devi muktA na saMshayaH || 11\. vinashyanti hi pApAni mahAbhairavashAsanAt | tasmAt naiva tyajet kShetraM muktikAmaH prayatnataH || 12\. kumbhayone tvamanayAdharmapatnyA samanvitaH | prativarShaM samAgatya chaitre mAsi visheShataH || 13\. sa~Nkrame pUrNimAsyAM tu mAmarchayitumarhasi | evaM tamanushAsyAtra kumbhayoniM sadAshivaH || 14\. mAlAM maNimayIM asmai datvA chUDAmaNiM tathA | samAli~Ngya bhujAbhyAM tu preShayAmAsa sha~NkaraH || 15\. mahAratnAni sa.nprApya kAntimatyA prasAdataH | lopAmudrA dharmapatnI sa.nprApa paramAM shriyam || 16\. varAn sa.nprApya bahulAn sa.nprahR^iShTaH svabhAryayA | shivaM pradakShiNIkR^itya devIM cha jagadambikAm || 17\. hayagrIvamukhairvipraiH Aruroha rathaM punaH | Amantrya devAn siddhAn cha nandibhR^i~NgimukhAnyapi || 18\. hariM pranamya prayayau sarathaH pashchimAM disham | devAn prasthApya devo.api tatraiva shivayA saha || 19\. adyApi vasate nityaM varadaH sarvadehinAm | evaM veNuvanAt tasmAt nirgatya kalashodbhavaH || 20\. devadevaM mahat rUpaM kShetraM cha paramAdbhutam | smR^itvA smR^itvA svAntara~Nge devaM kalyANasambhR^itam || 21\. jagAma paramAmAshAM vAruNIM varuNopamaH | siddhaiH gItAni puNyAni tAmrAyAH charitAni vai || 22\. svAni puNyApadAnAni muniH shR^iNvan mahAntyapi | baddhA~njalipuTaM lokamanugR^ihyAkShikoNataH || 23\. gautamashramaM puNyaM pravivesha mahAmuniH | AshramAt pUrvabhAge tu patitaM parvatopamam || 24\. kalevaraM samAlokya lopAmudrAtivismitA | prA~njalirmunishArdUlaM bhartAramidamabravIt || 25\. lopAmudrA \-\- brahman kimetadAshcharyaM parvatAkAradarsanam | kalevaramivAbhAti kasyedami kathyatAm || 26\. agastyaH \-\- shruNu pUrvatanaM bhadre vR^ittAntaM romaharShaNam | ekatasya munerAsIt satyAyAH kApi kanyakA || 27\. nAmnA kumbhInasI khyAtA rUpeNApratimA bhuvi | sarvaj~nA dharmashIlA cha pitR^In shushrUShaNe ratA || 28\. krIDantI vipine bAlA meghe vidullatA yathA | chachAra puShpochchayaM kurvANA sA tatastataH || 29\. dadarsha gautamasutaM bAlakaM brahmachAriNam | tAvubhau snehasampannau samAbhAShya parasparam || 30\. cheratuH vipinoddeshe krIDAvaishiShyavedinau | kvachit puShpaiH kvachit patraiH kvachit puttalikAparaiH || 31\. gR^ihArAmAdikaM gatvA saikateShu samutsukau | shatAnandaM samAhUya kanyA vachanamabravIt || 32\. tvamatra cha gR^ihI bhUyAH gR^ihiNyasmi mahAmate | tvamagnau juhutIshAnamabhyarchya vidhAnataH || 33\. pachAmyannamahaM samyak nAnAvya~njanasaMyutam | ityekAgradhiyA sarvaM chakratuH prItipUrvakam || 34\. aupAsanaM vaishvadevaM pa~nchayaj~nakriyAmapi | devapUjAM tathA kR^itvA tathApyatithisatkriyAm || 35\. shayanaM bhojanaM chaiva yogyaM chaiva mR^iShAkriyau | samutsukau prItiyutau vidhAya saha kautukAt || 36\. vane vikrIDatorevaM mahAn kAlo.apyavartata | tAvanmahAmunishshrImAn gautamaH tapasAM nidhiH || 37\. vaishvadevAdikaM kR^itvA bhojanAya nijAtmajam | AjuhAvAshramadvAri so.apyagAt bhayavihvalaH || 38\. taM dR^iShTvA vratavibhraShTaM nistejasamamuM muniH | j~nAtvA sarvaM j~nAnadR^iShTyA kopAt tamabhAShata || 39\. gautamaH \-\- durbuddhe kutsitaM karma kR^itavAnasi bAlisha | tasmAt pishAchabhUtastvaM vane vastumihArhasi || 40\. yathA tAmrAnadItoyabindubhiryujyase bhavAn | tAvat vimuktashApastu mAmbhyetuM tvamarhasi || 41\. yA sA kumbhInasI pApamevaM kR^itavatI kila | tasmAt asmin vane ghorA rAkShasI vichariShyatu || 42\. yathA dharmadharo daNDaH patatyasmin vane shubhe | tasya sparshanamAtreNa sharIraM shailasannibham || 43\. patiShyate nishAcharyAH tat bhUyaH tIrthasa~NgamAt | svarUpaM yAtu kalyANaM tatra shreyo bhaviShyati || 44\. ityuktvA tAvubhau krodhAt gautamo munisattamaH | sabhAryaH sAgnihotraH cha himAdrau vasatiM vyadhAt || 45\. itthaM pravartamAnAyAM gatAyAM tatra kAnane | AjagAma mahAvegAt bAlaH paishAchatAM gataH || 46\. kalashena samAnIya tAmrAyAH tIrthamuttamam | prokShayAmAsa bhagavAn kumbhayonirmudAnvitaH || 47\. yadambhaHkaNasaMyogAt brahmachArI munessutaH | nirmuktashApassahasA prakR^itiM pratyapadyata || 48\. brahmadaNDAhate dehe sa~Nklinne tIrthavAriNA | vimuktashApA sA bAlAbhudatiShThanmanoramA || 49\. brahmadaNDo.api tAM hatvA rAkShasIM ghoradarshanAm | snAtvA malayajAtIrthe shApamukto.abhavat tathA || 50\. ekataHgautamashchApi sAgnihotrapuraskR^itaH | abhyAyAtAM mahAtmAnau yatrAste kumbhasambhavaH || 51\. tathAnyonyamabhiShTUya babhUvuH prItamAnasAH | gautamaH \-\- kumbhayone mahAbhAga tvameva jagatAM guruH || 52\. enAmAnayatA tAmrAM bhavatA bhavahAriNIm | mahIyaM mahatI jAtA svargAt api garIyasI || 53\. tvayA vishvamidaM pApAt paritrAtaM na saMshayaH | devAshcha R^iShayassarve tvayi tuShTAH sanAtanAH || 54\. shivakShetramidaM puNyamAshramaM mAmakaM puram | ebhiH Agatya munibhiH tvayA niShkaNTakikR^itam || 55\. eSha mANavako vatsaH shApAt muktaH tvayA mune | matputraH pAlanIyaste putravat bAlya eva saH || 56\. eShApi tanayA bAlA hyekatasya mahAmuneH | tAritA shApanirbandhAt tvayA sarvahitAtmanA || 57\. ayaM dharmadharo nAma daNDo paitAmaho mahAn | asya kShetrasya rakShArthamAgato devachoditaH || 58\. ebhissarvamunishreShThaiH vastavyaM bhavatA mune | itthamuktvAbhivandyaitAn munInpItipUrvakam || 59\. svaputraM cha pariShvajya mUrdhnyupAghrAya hR^iShTadhIH | santoShaM paramaM prApa shashA~Nkamiva vAridhiH || 60\. ekato.api svatanayAM samAshvAsya tayA yayau | ekato gautamaH chaiva brahmadaNDashcha dharmadhR^it || 61\. kumbhasambhavasaMyuktau jagmatuH nijamAshramam | evaM tu munishArdUlaiH anvitaH kumbhasambhavaH || 62\. pravivesha mudAyuktaH kShetraM shauNDIrakAhvayam | indrapAdapagarbhasthaM shAmbhavaM li~Ngamadbhutam || 63\. dadarsha parmAnandaM kandarpAkAravigraham | tapaHphalamivAsheShasArabhUtamivA~Nkuram || 64\. dIpyamAnamivAdityaM kaustubhAt iva kaustubham | dugdhAbdhimathanodbhUtasudhApiNDamivotthitam || 65\. asheShopaniShadgarbhagR^ihadIpA~NkuraM param | mahendratarugarbhasthaM li~NgamAlokya vismitaH || 66\. tasya pashchimabhAge tu gajendraM nAma mokShadam | tat dR^iShTvA tIrtharAjaM cha kR^itakR^ityo.abhavanmuniH || 67\. tasya dakShiNabhAge tu tIrthaM gautamasa.nj~nitam | yatreshvarAj~nayA prApuH tIrthAnAM maNDalaM raveH || 68\. tatra snAtvA munivaraiH abitaH kumbhasambhavaH | tarpayitvA pitR^In devAn R^iShIn cha saha bhAryayA || 69\. tasmAt dakShiNataH ki~nchit tIrthaM paishAchamochanam | yatra snAtA narAssarve na pashyanti yamAlayam || 70\. tasya dakShiNabhAge tu tIrthaM tejaHkarambitam | shrIdaNDapAvanaM nAma mahApAtakanAshanam || a 71\. ye.atra majjanti niyatA jantavo mokShabhAginaH | sarvAn kAmAnavAyeha muktimante vrajanti hi || 72\. tasya dakShiNabhAge tu tAmraparNyA mahAnad | ghaTanA sa~NgatA yatra tatra snAnAt mahat phalam || 73\. ghaTanAyamunAtAmrAga~NgApyantaHsarasvatI | ataH triveNI sa~Nge tu snAnaM yaH kurute naraH || 74\. sarvAn kAmAnavApyaiva shivasAyujyamApnuyAt | tasya dakShiNabhAge tu mANDavyaM tIrthamuttamam || 75\. yatra snAtA narA yAnti brahmalokaM tu pAvanam | gajendramokShasyottarataH tIrthaM vainAyakaM mahat || 76\. yaH karoti sakR^it snAnaM sa dIrghAyuH sukhI bhavet | tasyApyuttarapArshve tu karmatIrthaM shubhAvaham || 77\. tadambhaH sparshanAt nR^INAM karmapAshavimochanaH | tasyApyuttarataH ki~nchit rAkShasImochanaM param || 78\. tasya darshanamAtreNa naraH pApAt pramuchyate | yeShu tIrthapradhAneShu snAtvA datvA yathAvidhi || 79\. devaM pradakShiNIkR^itya puTArjunapureshvaram | gomatIM cha namaskR^itya sarvalokaikamAtaram || 80\. shivamArAdhayAmAsa vidhinA mantratantravit | dIpaiH dhUpaiH cha naivedyaiH gandhapuShpAkShatAtibhiH || 81\. pUjyAnte parayA bhaktyA tuShTAva parameshvaram | agastyaH \-\- OM namassarvabhUtAnAM sR^iShTisthityantakAriNe || 82\. sarvakAraNarUpAya tarukoTaravAsine | harinetrArpitaM devaM hAlAhalaviShAdakam || 83\. AshritAbhyudayaM nityaM puTArjunamupAsmahe | sugandhaM sundaraM shubhraM somAkalitamaulikam || 84\. parAnandarasAbhikhyaM puTArjunamupAsmahe | ga~NgAdharaM shashidharaM gauryA vAmArdhavigraham || 85\. vAsudevapriyaM shAntaM puTArjunamupAsmahe | kAlakAlaM (shUla)kalAdharaM bhavaM bhaktabhayApaham || 86\. pArvatIsahitaM bhavyaM puTArjunamupAsmahe | mokShasthAnaM mumukShUNAM bhogasthAnaM tu bhoginam || 87\. umAdehArdhashambhuM taM puTArjunamupAsmahe | ravInduvahninayanaM rAmAramaNavanditam || 88\. karpUragauraM puruShaM putArjunamupAsmahe | pramANaM praNavArthAnAM kAntaM kAntArdhavigraham || 89\. ravikoTIpratIkAshaM puTArjunamupAsmahe | sha~Nkhakundendusa~NkAshaM karpUrodAravigraham || 90\. kandalatkaruNAmUrtaM puTArjunamupAsmahe | namashshivAyAmalavigrahAya natAbhilAShaikasuradrumAya || 91\. navendravR^iShodaravAhanAya namo namashchandravibhUShaNAya | iti stutvA mahAdevaM bhaktipraNatayA girA || 92\. papAta pAdayoH shambhoH daNDavat kumbhasambhavaH | tAvalli~NgAt samuttasthau ardhanArIshvarashshivaH || 93\. taM bhujAbhyAM samutthApya bahumAnya sadAshivaH | smitapUrvammuvAchedaM lopAmudrApatiM munim || 94\. gautamaM prINayitvaiva sAntvayitvaikatmeva cha | tato gantAsi malayaM vidhAyAbhihitaM mayA || 95\. ityuktvA sha~Nkaro bhUyaH li~Nge chAntaradhIyata | antarhite bhagavati kumbhabhUrativismitaH || 96\. hayagrIvamukhaissArdhaM paramAnandamavAptavAn | ekatasya sutAM bAlAM nAmnA kumbhInasIM muniH || 97\. shatAnandAya bAlAya dhArApUrvaM dadau tadA | tadAdi paramaM kShetraM kalyANaM nagaraM viduH || 98\. vimukto brahmahatyAyAH shachyAtrahi shatakratuH | surendramokShamityAhuH etat kShetramatassurAH || 99\. arjunadrumagarbhastho yatra shambhuH pradR^ishyate | puTArjunapuraM nAmnA prashastaM bhuvanatraye || 100\. daNDATavImiti prochuH brahmadaNDanivAsataH | itthamAshcharyamAlokya shivakShetraM ghaTodbhavaH || 101\. shivaM pradakShiNIkR^itya tAvAmantrya munIshvarau | nAradapramukhaissiddhaiH hayagrIvamukhairdvijaiH || 102\. samAruhya vimAnaM taM lopAmudrAsamanvitaH | sa.npratasthe mahAtejAH stUyamAnaH surAsuraiH || iti saptadasho.adhyAyaH | ## Pro.Total =1116 + 102 =1218. ## \section{aShTAdasho.adhyAyaH} goShThIshvarali~NgapratiShThApanapUrvakaM agastyakartR^ikA goShThIshvarastutiH | 1\. shruNu rAjan pravakShyAmi charitaM kumbhajanmanaH | yasyAH shravaNamAtreNa naraH pApaiH pramuchyate || 2\. atriH kapi~njalo vyAsaH sumanthuH nAradastathA | tumburuH parvatashchaiva dharmAtmA varuNAtmajaH || 3\. agastyaM pramukhIkR^itya ghaTanAtAmrAsa~Ngame | snAtvA yathAnyAyaM kAlyaM karma samApya cha || 4\. prayayau rathamAsthAya dhAtrIvanamupAgamat | tanmerushikharAkAraM vimAnaM kumbhajanmanaH || 5\. nAnAmaNigaNAkIrNamullikhantamivAmbaram | ki~NkiNIjAlasannAdaM patAkAdhvajamaNDitam || 6\. sUryavaishvAnaraptakhyaM neminAdasamanvitam | prachachAla mahAnAdaM munivR^indaniShevitam || 7\. pravivesha vanaM ghoraM nAnAdrumalatAyutam | jhillikAghaNasannAdaM nAnApakShisamAkulam || 8\. AvAsamivadaityAnAmAlayaM rakShasAmiva | Ata~NkAnAmiva kulamAmayAnAmivAspadam || 9\. evametat vanaM ghoraM pravishan eva kumbhabhUH | dadarsha bhIShaNAkArAM rAkShasIM sUkarAnanAm || 10\. utkShipantI cha pAShANAn koNAgreNa tatastataH | dArayantI nakhaistIkShNaiH bhArayantI mahItalam || 11\. chakShUMShi pAMsuvarNena muShNantI pashyatAM muhuH | kShobhayantI jagachchakraM mahAnAdena rAkShasI || 12\. dravayantIva bhUtAni mahAvArIva sa.nkShaye | dravatAmeva sarveShAM sAdhvAviShTachetasAm || 13\. mahAnAdaH samabhavat trAhi trAhIti bhUpate | vitrastAn dhAvamAnAn cha purastAt sharaNAgatAn || 14\. dR^iShTvA kopasamAviShTaH hu~NkAramakaronmuniH | tadAnImabhavat tasmAt hu~NkArAdagnisannibhaH || 15\. daMShTrAkarAlavadanaH maholkAkAralochanaH | shIghraM gatvA sa puruShaH tAM jaghAna nishAcharIm || 16\. tAvat tadgadayA bhagnamastiShkA rAkShasI tathA | nipapAta vane ghore vajrabhinnAdrisannibhA || 17\. tadvigrahaM samAruhya puruShaH parvatopamam | punaH santApayAmAsa sarvataH tat vapurmuhuH || 18\. tadgadAbhinnamastiShkA nipapAta mamAra cha | tasyAM hatAyAM rAkShasyAM sarve mumudire janAH || 19\. agastyo.api mahAtejAH santuShTaH tena karmaNA | taM prINayitvA puruShaM vachanaM chedamabravIt || 20\. tvayA kR^itamidaM kAryaM sarvalokahitepsunA | trIn lokAn prINayatyeva mama prItiM vitanvatA || 21\. nirAmayamidaM kShetraM niShkaNTakamidaM kR^itam | rakShaHkalevaraM bhImamadrikUTasamaprabham || 22\. tvadvIryadarshanAyaiva shilArUpaM bhaviShyatu | gajArUDha ivAtraiva sthAtumarhasi santatam || 23\. anekaparivAreNa saMyukto balashAlinA | pAlayan tvamidaM kShetraM yAvadAbhUmisamplavam || 24\. snAtvA tvAmarchayiShyanti saundaryArogyakA~NkShiNaH | tamitthamanushAsyAtra sarvaiH sambhAvito muniH || 25\. vikIryamANaH kusumaiH devaishcha saha kinnaraiH | atra nAradamukhyaiH cha hayagrIveNa saMyutaH || 26\. shuchau deshe mahAtejAH li~NgaM saMsthApayan muniH | sulagne sudine suddhe shubhagrahanirIkShite || 27\. muhUrte guruhorAyAM lopAmudrAsamanvitaH | li~NgaM saMsthApayAmAsa saikataM shAmbhavaM shubham || 28\. kriyamANe tathA li~Nge shaithilyamupajagmuShu | punaHpunaH parishrAntaH punaH shaithilyameyuShi || 29\. kimiyaM bhavatA shambho goShThImayI vibhAvyate | iti jalpan samudvignahR^idayaH kalashIsutaH || 30\. ubhAbhyAmeva pANibhyAmurasA shraddhayA saha | Alili~Nge mahAdevaM draDhIkurvan iva svayam || 31\. evamukte parishrAnte munau tasmin sadAshivaH | sikatattve.api bhagavAn sthirali~Ngo.abhavat kramAt || 32\. evaM li~NgaM pratiShThApya pUjayAmAsa bhaktitaH | pUjAnte sa muniH patnyA namaskR^itya prasAdya cha || 33\. sa~NkuchatkamalAkAraM maulAva~njalimudvahan | natA~NgayaShTiH purataH tiShThan tuShTAva sha~Nkaram || 34\. agastyaH \-\- devadeva mahAdeva bhaktAnAmArtibha~njana | purANadeva devesha goShThIshvara namo.astu te || 35\. dharmArthakAmamokShANAM sa.npradAnAya sha~Nkara | sAnnidhyaM kuru chaivAtra goShThIshvara namo.astu te || 36\. tAmraparNInadImadhye sannidhIbhava santatam | tIrtharUpI bhavAnIsha goShThIshvara namo.astu te || 37\. namastrailokyanAthAya trayInAthAya shambhave | tripurAntakarUpAya goShThIshvaranamo.astu te || 38\. brahmopendryogIndrapUjitA~Nghrisaroruhe | kAmAre pArvatIkAnta goShThIshvara namo.astu te || 39\. vishvAtman sarvavishvesha vishvasaMrakShaNakShama | vishvamUrte virUpAkSha goShThIshvara namo.astu te || 40\. brahmAdipa~ncharUpeNa pa~nchakR^ityavidhAyine | pa~nchabrahmasvarUpAya goShThIshvara namo.astu te || 41\. pa~nchapAtakanAshAya pArvatIsahitAya cha | sagaNAya saputrAya goShThIshvara namo.astute || 42\. tAmrAnadItIrasubhUShaNAya samAshritAnAM cha sukhapradAya | nityAya shuddhAya nirUpamAya shrIgoShThinAthAya namaHshivAya || 43\. bhasmA~NgarAgAya karIndracharmakR^itottarIyAya namaHshivAya | vR^iShendravAhAya vR^iShadhvajAya shrIgoShThinAthAya namaHshivAya || 44\. namaHshivAyAmalachittavAsapriyAya nAgendrasubhUShaNAya | vAmArdhagaurIparirambhaNAya shrI goShThinAthAya namaHshivAya || 45\. adya me saphalaM janma adya me saphalaM tapaH | adya me saphalaM j~nAnaM shambho tvatpAdasevanAt || 46\. kR^itArtho.ahaM kR^itArtho.ahaM kR^itArtho.ahaM maheshvara | adya te pAdapadmasya darshanAt bhaktavatsala || 47\. vayaM dhanyA vayaM dhanyA vayaM dhanyA jagattraye | Adidevo mahAdevaH yadasmat kuladaivatam || 48\. shivashshambhushshivashambhuH shivashshambhushshivashshivaH | iti vyAharato nityaM dinAnyAyAntu yAntu me || 49\. shive bhaktiH shive bhaktiH shive shive | sadA bhUyAt sadA bhUyAt sadA bhUyAt sadA mama || 50\. iti stutvA mahAdevaM stotraiH divyaiH svasUktibhiH | AnandamagnahR^idayaH tUShNI kShaNamatiShThata || 51\. tavadAvirabhUttasmAt mahAli~NgAt sadAshivaH | ardhaM marakatashyAmardhaM chandrapANDuram || 52\. naranArImayaM bibhrat vapuH saundaryasadvR^itam | udyaddIptottarAkAraM dIptAnalasamaprabham || 53\. karuNAmR^itakallolavellitApA~NgabhAsvaram | vAmA~NgastanasamsaktahAreNekavirAjitam || 54\. ga~NgAdharaM shashidharaM shUlaTa~NkamR^igaM dharam | evaM prakAshamanena vapuShA rAjasAtmanA || 55\. AvirbhUto munishreShThaM babhAShe vachanaM tadA | shrI bhagavAn \-\- mahAmune prasanno.asmi stotrNAnena bhUyasA || 56\. asya stotrasya paThanaM mahAli~Ngasya darshanam | majjanaM chaiva tAmrAyAM trayaM matprItikAraNam || 57\. ebhiH munivaraissArdhamatra snAnamakalmaShaiH | tvayA tasmAt mahAtIrthe munitIrthaM bhaviShyati || 58\. malli~NgAt dakShiNe bhAge tAmrAyAmuttare taTe | munitIrthe cha yaH snAtvA malli~NgaM praNamet mune || 59\. tasya dAsyAmyahaM nityaM aihikAmuShmikaM sukham | yatrodIchImukhA tAmrA vartate chAtipAvanI || 60\. Avartapa~NktayaH tatra pravartante madagrataH | tatra snAtvA tu yo martyaH mAmarchayati sAdaram || 61\. sa bhuktveva mahAbhogAn ante mAmupagachChati | atraiva nyavasat li~Nge tvayA saMsthApite shubhe || 62\. pArvatyA saha bhaktAnAM prItiM dAsye parAM sadA | astu sA dakShiNAvarte tIrthaM machchittamarhaNe || 63\. snAtvA bhaivamArAdhya kolArimapi pUjya cha | malli~NgaM madhunAsichya nabhUyaH tanumAn bhavet || 64\. tvatpANimudrAM bibhrANo darshayan bhaktavashyatAm | vahAmi niyataM prItyA yAvadAchandratArakam || 65\. nityaM shashA~NkAt bindUni pIyUShasya punaHpunaH | sampatatntIha malli~Nge bindusthAnamidaM bhavet || 66\. rAkShasyA karshitaM kShetraM nakharaiH vishikhairiva | tasmAt sarve prashaMsantunakhAraNyamidaM mune || 67\. prativarShamihAgatya bhavatA munipu~Ngava | archanIyo mahAli~Ngo mantraiH prItivR^iddhaye || 68\. gachCha sAdhaya shailendraM dharmapatnyA samanvitaH | shreyAMsi tava bhUyAmsi bavantu madanugrahAt || 69\. itthamuktvA mahArAja kumbhayonimumApatiH | anushAsya punastasminli~Nge devaH tirodadhe || 70\. tasmin antarhite deve kumbhayonirmahAmanAH | varAn labdhvA mahAdevAt punaH sampUjya sha~Nkaram || 71\. kShetraM pradakShiNIkR^itya sarvA Amantrya devatAH | punaHpunaH namskR^itya prItyA pramAyAnvitaH || 72\. samIyAya mahAshailaM devaishcha munibhissaha | goShThIshasya prasAdena kShetraM kAshisamaM viduH || 73\. adyApi dR^ishyate shambhoH tat kShetre bhaktavashyatA | pANimudrA kumbhayoneH mAlAmiva samudvahan || 74\. adyApi bhagavAn Aste yathA kailAsaparvate | tatrArchanIyo gaurIsho jantubhiH mokShakA~NkShibhiH || 75\. pa~nchAsyaM vapuShi padau mahatAmagastyaH sAkaM suraiH munigaNaiH api siddhamukhyaiH | prItyA trivAramiha shambhumananyachetAH prApyArchayatyapimatAbhyupAsya siddhaiH || 76\. goShThIshamatravidhinA munirarchayitvA snAtvA japansa salile malayAtmajAyAH | pratyabdamAptasaklAbhihito mahAtmA bhUyaH svamAshramamupAvishate svapatnyA || 77\. tasmAt avashyamabhilAShibhirAtmasid.hdhyai tatraikavAramamalAmbhasi tAmraparNyAH | snAtavyameva bhagavAn api pUjanIyaH goShThIshvaraH khalu kutUhalato.api martyaiH || 78\. evaM vichitramahimAspadameSha puNyaM kShetraM vibhAvya manasA mahanIyakIrtiH | kumbhAtmajaH saha tura~NgamukhAdimukhyaiH prAyAt rathena malayAdimasau javena || iti aShTAdasho.adhyAyaH | ## Pro.Total = 1218 + 78 =1296## \section{ekonaviMsho.adhyAyaH} gajendrakIlAdikShetrAgamanapUrvakaM svAshramaM prati agastyAgamana m | 1\. sha~NkhaH \-\- athAtaH kathayiShyAmi prabhAvaM kumbhajanmana ; | yasmin shravaNasaMspR^iShTe prANAyAmAdikaM phalam || 2\. shrUNu rAjan yathAvR^ittaM muninAcharitaM purA | bhR^i~NgAshrame mahAdevaM sthApya vindhyAdrimardanaH || 3\. pUjya labdhvA varAn sarvAn hayagrIvamukhaissamam | punaH shatA~NgamAruhya kampamAnamAhAdhvajam || 4\. saMvR^itaH siddhanikaraiH amaraiH varuNAdibhiH | AsasAda mahAshailaM malayaM siddhasevitam || 5\. yatra pUrNAkumudvatyau tAmrAyAH sa~Ngame shubhe | tatra tIrthaM mahApuNyaM mahApAtakanAshanam || 6\. tatrAvatIrya bhagavAn munirvAtApinAshanaH | snAtvA mAdhyAhnikaM karma chakAra vidhipUrvakam || 7\. tAvat airAvatArUDho sahasrAkShaH shachIpatiH | AsasAdAbdhipo prItyA sarvai ssaha marutgaNaiH || 8\. tamAgatamabhiShTUya pUjayAmAsa vajriNam | samAsIneShu sarveShu militeShu kutUhalAt || 9\. Adatte vachanaM prItyA biDaujA kalashIsutam | aho mahodayamidaM jagatAM bhavatA kR^itam || 10\. iyaM mahI mahAbhAgA svargAt api garIyasI | yatra satyaM tapaH shauchamArjavaM priyakartR^itA || 11\. samatA saumanasyaM cha vartate niyataM sadA | tatra devAH cha mantrAshcha tIrthAni sakalAnyapi || 12\. tasmAt tvatto na pashyAmi paramAdhAramUrjitam | tvayA mahIyaM kalyANI vihitA sAdhu bhAratI || 13\. tvayi shambhurharirbrahmA tvayi gaurI pratiShThitA | tvayyeva kamalA vANI tvayi sarve cha saMsthitA || 14\. tvddarshanaiva pUjA cha tvad.hdhyAnaM brahmabhAvanA | tvaddarshanamahaM manye brahmAnandaikadarshanam || 15\. tvaM gururjagatAM brahman tvamekaH pAlakaH prabhuH | tasmAt ahaM mahAbhAga tvAM sevitumihAgataH || 16\. lopAmudrA dharmapatnI tava pApavinAshinI | sAkShAt devI lokamAtA pAvanI nAtra saMshayaH || 17\. yuvayordarshanAt adya kR^itArtho.asmi mahAmune | enAmAnayatA brahman tvayA malayanandinIm || 18\. mokShabhUmiriyaM jAtA dakShiNA dakShiNA mahI | yasmAt vA~nChantyamartyatvamatra brahmamukhA api || 19\. tvayA lokahitAyaiva purA chulukito.arNavaH | vindhyo niyamitaH kopAt vAtApiH kabalIkR^itaH || 20\. duShkarANi tvadanyaistu janaiH brahmANDagahvare | etAni te charitrANi trIn lokAn na punAti kim || 21\. kR^itArtho.asmi kR^itArtho.asmi kR^itArtho.asmi cha darshanAt | atra varShantu meghAH kAle kAle yathochitam || 22\. na bhavantu janAH pApAH na bhavantu kShayAdayaH | sharIramAnasAH tApAH mAryariShTAdayaH tathA || 23\. puShNantu sarvasasyAni tIrayorubhayorapi | devAH prasAdaM kurvantu vardhantAM cha tapAMsi vaH || 24\. chApameyuShi vai bhAnau pa~nchadashyAM mahAmune | mAM bhajantu janAssarve mAghe vA puShpasa~Ngame || 25\. atraiva harikIlAkhye kShetre.asmin pAvane shubhe | pratyabdamAgamiShyAmi bhavatAM darshanAya vai || 26\. anayA dharmapatnyA tvaM prApya nijamAshramam | piteva pAlayan lokAn bhadraM prApnuhyavishramam || 27\. itthamindraH samAbhAShya muninA kumbhajanmanA | Amantrya sarvAn brahmarShIn prasthAtumupachakrame || 28\. pradakShiNIkR^itya munimairAvatamupasthitam | saha devo mahArAja jgAma tridivaM punaH || 29\. punaH pratasthe.agastyo.api svAshramAya mahAmuniH | tataH prachetAH pratyetya muninA chAnumoditaH || 30\. tattIrthe sthApayAmAsa svanAmnA li~Ngamuttamam | triNadIsa~NgamAt ki~nchit AgneyyAM pUrvarodasi || 31\. dhArAdreH pashchime bhAge varuNeshvaradarsanAt | sarvAn kAmAnavApnoti naraH pApaiH vimuchyate || 32\. tasmAt dakShiNataH ki~nchit krameNa varuNAtmajaiH | sthApitAni hi li~NgAni sadyomuktipradAni hi || 33\. vyomapuShkariNItIre ki~nchit IshAnabhAgataH | saMsthApitaM nAradena shAmbhavaM li~Ngamuttamam || 34\. taddarshanaM mahApuNyaM tattIrthaM pApanAshanam | tAmrAyAH pashchime tIre painAkAt uttare tathA || 35\. sthApitaM kapilenaiva darshanAt kAmadaM nR^iNAm | uttareNa tataH ki~nchit kUrmAdrerapi pUrvataH || 36\. kUle nadyAH pashchime tu li~NgaM tumburupujitam | tat samIpe maNimayaM darshanAt muktidaM nR^iNAm || 37\. parvatena munIndreNa yathAvat sa.npratiShThitam | tayordarshanamAtreNa sidhyanti ghuTikAdayaH || 38\. tasmAt uttarto bhAge shyAmakUTamahAmune | triNadI sa~Ngame tIre dakShiNe kuNThakUTataH || 39\. indrakIlamitikhyAtaM kShetramindreNa kIlitam | tatra jyotirmaye puNye sannidadhatte sadAshivaH || 40\. tatra prasAdamakarot tAmrAyAH sha~NkaraH svayam | tatra kumbhabhavaH shrImAn indramArAdhya sAdaram || 41\. snAtvA hutvA yathAnyAyaM tarpayitvA pitR^In vidhi | punarvimAnamAruhya hayagrIvamukhairapi || 42\. ramAkrIDe samabhyarchya yathAvat kapileshvaram | prAyAt prasannasatvADhyaM hayagrIvasyAshramam || 43\. tatra sthitvA trirAtraM tu guruNA tena satkR^itaH | sa.nprApya bhUyaH saubhAgyanilayaM svAshramaM muniH || 44\. prAptaH svAshramamAsAdya sabhAryaM kumbhasambhavam | ApR^ichChya varuNo rAjA saputraH saha bandhubhiH || 45\. svaM lokaM sambhramAviShTaiH samiyAyAnuyAyibhiH | tataH kumbhabhuvA rAjA yakShANAmanupUjitaH || 46\. puShpakeNa vimAnena prayayAvalakApurIm | vAyuH saMyaminI cha tathaishAnamukhAH surAH || 47\. bahumAnya muniM sarve svAni svAni padAnyaguH | anasUyAnvito.adriH cha kapilaH cha mahAyashAH || 48\. tumburuH parvatashchaiva nAradashcha mahAmuniH | ete chAnye cha bahavaH sambhAvya kalashIsutam || 49\. pUjitAshcha yathAnyAyaM prayayushcha yathAgatam | evameteShu yAteShu deveShu munibhissaha || 50\. praviveshAshramaM puNyaM sarvataH shubhadarsanam | kAdambarIvane puNye trirAtramuShito muniH || 51\. somAraNye trirAtraM tu dinamekaM ramApure | vaikuNThe dinamekaM tu sharATavyAM dinadvayam || 52\. lAla~Nke shambarakShetre dinamekaM ninAya saH | pa~ncharAtraM veNuvane dinaM vyAsAshrame tathA || 53\. indrapAdapagarbhe tu sthitvA chaiva dinatrayam | nakhAraNye trirAtraM tu harikIle dinatrayam || 54\. uvAsa maitrAvaruNiH trirAtraM gurusannidhau | jyeShThe mAsi site pakShe dvAdashyAmarkavAsare || 55\. vishAkhayukte chandre cha lagne shubhanirIkShite | shubha yukte muhUrte tu bhagavAn kumbhasambhavaH || 56\. tenaiva guruNA sArdhaM pravivesha nijAshramam | itthaM munau vishati kumbhabhave tadAnIM sakalaM gaNaiH sakalasiddhamunIshvarAdyaiH || 57\. abhrAntarAt ajani kalpakapuShpavR^iShTiH Ashcharyadundubhighanadhvanikautukena | uchchairjaguH jaya jayeti kalaM cha siddhAH baddA~njaliprasavamAlibhirAptaharSham || 58\. gandharvayakShakinnaraguhyakAdyaiH vyAptaM viyadavirachitastutipadyabandhaiH | mandaM vavau malayagandhavahaH samantAt uddhUyamAnataDinIjalapUratAmraH || 59\. ArAmachandanamaraktavaho nitAnta\- mashchashramaprashamanaikavipashchit agre | samprAptasantatamanorathasambhrameNa romA~nchitena vapuShA puShitena bhUyaH | cha~nchatdhvajapravarchAmarato vimAnAt kumbhAtmajo.avatarat AptajanairmunIndraiH || 60\. uchchairhreShitasaindavadhvajapaTavyAbhuShTameghachchaTA cha~nchat chAmarachArunAditamaNistomaM vimAnaM muneH | AplutyAmbaravartmanA munimanuj~nApyaprabhAtaHkShaNAt bhUyastat salile vivesha nR^ipate pashyatsu sarveShvapi || 61\. tirohite.asmin atha tatra vAruNiH prataptajAmbUnadachakrakUbare | ratheH punaH svAshramametya bandhubhiH tutoShasR^iShTvaiva vidhiH jagattrayam || iti ekonaviMsho.adhyAyaH | ## Pro.Total = 1296 + 61 =1357. ## \section{viMsho.adhyAyaH} agastyena tAmraparNyA mukhopajanasambandhakR^itanIlimApanodanAya indrakIlakShetre shAmbhavavrata anuShThAna kathanavelAyAM tAmraparNyA kathaM indrakIlamiti prashne kR^ite indreNa vR^itravadhAya dadhIchImaharSheH asthyAchanam | tat dAnAya cha tena maharShiNA dehatyAgaH | shabarAkShyai namaH | 1\. rAjA vIrasenaH \-\- katheyaM kathitA brahman bhavatA pApahAriNI | nirmalA tAmraparNIva svayaM chitramaNiprasUH || 2\. vindhyAdrimAnamathano muniH kalashasambhavaH | trayImiva vidhirloke pravAhayati chApagAm || 3\. sarveShAmeva jantUnAM mAtA hitakarI yathA | jagt punAti vistArya viShNurviShNupadImiva || 4\. mune nadyAshcha charitaM pIyUShamiva shruNvatAm | upayuktamapi shrotuM naiva trUptiM pradAsyati || 5\. dayAnidhe mahAbhAga bhUyaH tAM vaktumarhasi | naiva yAti naraH saukhyaM kvApi strIvashavartinaH || 6\. iti shrutaM gurumukhAt shAstrasa~nchoditaM mune | atra pravasato.asmAkaM strIhetorapi kAminaH || 7\. daivAdiha varaM labdhaM tavA~Nghrikamalavayam | iti hR^iShyAmi nitarAM bhUyo bhUyo.astu chetasi || 8\. api grIShme nandanasthAH tApaM pashyanti na kvachit | viyuktabhogasaubhAgyo na shochAmi tvadAshrayAt || 9\. yena chaivopadiShTena dharmeNApi shrutena cha | shreyaH prApsAmyahaM brahman tathaivAnugR^ihANa mAm || 10\. AvirbhUtaH svayaM shambhuH indrakIle mahAsthale | kathaM prasAdamakarot tAmrAyai kena hetunA || 11\. tat atra shrotumichChAmi paraM kautUlaM hi me | indrakIlamiti khyAtaM tat kShetraM kena hetunA || 12\. vistarAt bhagavan sarvaM brUhi sarvaj~ne me guro | itthaM sampR^iShTasa.nprashnaH sha~NkhayogI mahAtapAH || 13\. vyAjahAra kathAM puNyAM vIrasenAya bhUbhuje | vyAjahAra kathAM puNyAM sopakhyAnAM purAtanIm || 14\. sAvadhAnamanA bhUtvA vakShyAmi shruNu pArthiva | vAtApivarirbhagavAn muniH kalashasambhavaH || 15\. sAgareNa saritshreShThAM saMyojya malayAtmajAm | dR^iShTvA kalyANali~NgaM cha jyotisthAnaM praNamya cha || 16\. puTArjunaM praNamyAgre tathA bhR^igvAshrame harim | sa.npratiShThApya goShThIshaM hayagrIvAshrame tathA || 17\. visarjayitvA lokeShu sveShu devAn R^iShInapi | bhUyaH svAshramamAsAdya lopAmudrAsamanvitaH || 18\. devImArAdhayan viprAn tAmrAmapi samarhayan | chakAra vividhAn tatra vAjapeyamukhAn makhAn || 19\. nityashrAddhaM bhUtabaliM devAdInAM pravartayan | atithyapyAgatAn anyAn bandhUn apyAshritAn sataH || 20\. annapAnAdibhirdravyaiH pratyahaM sa.npraharShayan | gArhastyAn paramAn dharmAn sa chakAra ghaTodbhavaH || 21\. evaM tapasyati munau svAshrame paramAdbhute | siddhabhUmirabhUt tasmAt samantAt dashayojanam || 22\. avagrahadashAdoSho na jAgarti tadAj~nayA | kAlavarShI cha parjanyaH sukhasparshI cha mArutaH || 23\. himagharmAdayaHkAlaguNAHshAsan samAHtathA | janAshcha sarve tatratyAH dharmaikaniratA abhavan || 24\. AshramAt yojanAyAmaM paritaH parvato muneH | nityaM kR^itayugAvasthA kalpitA kAlahAriNA || 25\. tirya~ncho.api na kurvanti jAtisAmAnyavairatAm | sarve.api jantavaHtatra sahasA sabalAn mune || 26\. dhyAyantyaharnishaM shambhuM tIrthe majjanti yogavit | uchcharanti muhurvedavAkyAnyapivilAsataH || 27\. bahunA kiM pralApena shruNu rAjan mahAmate | tadAshramapadaM sarvaM brahmalokamivAbhavat || 28\. yathA prApya shrutiHshUdraiHsvargaprApyaiHyathA janaiH | tathA tadAshramapadamaprApyamakR^itAtmabhiH|| 29\. tadAshramasyopakaNThe vR^iShA~Nkanagare shubhe | vijahAra gR^ihe ramye mAlA malayanandinI || 30\. snAnAbharaNavasanadevArchanajapAdibhiH | havanAhArasaMlApakathAtAmbUlakautukaiH || 31\. lIlAsaMlApakathanaiH ninAyAhani nityashaH | tathaiva rajanIM nItvA prabudhya pratyaham || 32\. nityamullAsayAmAsa chittaM svAshritarakShaNe | evaM katipayeShveShu divaseShu yAteShvatha || 33\. nIlabindubhirAkrAntaM tAmrAyA mukhapa~Nkajam | abhUtapUrvaM pratyUShe vismayAviShTamAnasAH || 34\. vismayaM paramaM jagmuH kimetat iti vismitAH | tAvat kumudvatI dR^iShTvA nIlimAnaM tadAnane || 35\. upasR^itya mahAdevIM prA~njalirvAkyamabravIt | amba te vadanAmbhoje dR^ishyate nIlimA mahAn || 36\. kAraNaM nAtra pashyAmi kenavetimalImasam | ityuktvA ratnamukuraM kara tasya samarpayat || 37\. sA svamAsyAmbujaM dR^iShTvA tasmin darpaNamaNDale | itthaM kautukabhinnAntaHkaraNA kA~nchanAruNA || 38\. pashyantI kShaNamAtreNa na dadarsha malImasam | nivR^itya darpaNAt vaktraM chetaH chalayatI tataH || 39\. ataH kandalitAshcharyA taTinI malayAtmajA | shapharImiva sa~nchAlya lochane paritaH kShaNAt || 40\. utkarShantI bhuvAt UrdhvaM tara~Nganikarashriyau | uddhUnvAlakashreNIM shaivAlakalikAmiva || 41\. savyAnaM kuchayoH kR^itvA phenapu~njamivojjvalam | pravAharUpA sambhUyApyunnayantIva bhUpate || 42\. gurave kumbhajanmAya nivedayitumutsukA | utthAya shayanAt asmAt kAlyaM karma samApya cha || 43\. sakhIbhiH samAyuktA prayayAvAshramaM muneH | stUyamAnA munigaNaiH siddhaiH devairabhiShTutA || 44\. ki~NkarairabhibhUyiShThaiH nAnApraharaNojjvalaiH | samantato.anugachChadbhiH sevyamAnA sakhIjanaiH || 45\. haMsArUDhA chAmArAbhyAM vIjyamAnA cha pArshvayoH | ChatrNa dhriyamANena dhavalenaiva mUrdhani || 46\. shobhamAnA mahArAja lakShmIriva tadAyayau | avaruhya tato yAnAt AshramaM pravivesha sA || 47\. tAmAgatAM samAlokya devIM kalashasambhavaH | padAni pa~nchaShANyeva bhaktyA chAbhimukhaM tathA || 48\. pANibhyAmAlambya sAnandaM anurAgeNa bhUyasA | antarAnIya bhavanaM Asane viniveshya tAm || 49\. abhinandyArchayitvA tu prItyA vachanamabravIt | amba svAgatamAnandakalike malayAtmaje || 50\. kachchit tIrtena lokAn trIn pAhi pApapraNAshinI | kachchit manothAH pUrNAH kachchit kShemaM gR^ihe tava || 51\. kachchit snihyati te bhartA dharmAtmA saritAM patiH | kachchit pariNatA bhUri maNayaH tvatsudhA iva || 52\. bhakteShu bhR^ityavargeShu brAhmaNeShu taTadvaye | yogakShemAbhivR^iddhistu kachchit jAgarti goShu cha || 53\. tavAgamanaM manye svastaye jagatAmiti | sarvaM kathaya kalyANi tvadAgamanakAraNam || 54\. iti pR^iShTA tadA tena muninA sAdaraM nadI | praNamyA~njalinA rAjan vyAjahAra munIshvarm || 55\. devI \-\- bhagavan bhUrikaruNAvaruNAlaya te guro | anugrahAn mayi mune sakalaM kushalaM khalu || 56\. sarve devAshcha viprAshcha siddhAshcha niyamAvR^itAH | anugR^ihNanti mAM nityaM tava saMshrayagauravAt || 57\. tathApi munishArdUla vartantyAM bhavane sukham | idameva manasyekaM vyAkulaM parikR^indati || 58\. utthitAyAH prabhAtAyAM sharvaryAM vadane mama | nIlimA dR^ishyate nityaM samayAt nAshameShyati || 59\. kena vA kAraNeneti mayA na j~nAyate mune | yathA me na bhavet doShaH tathA kimapi chintyatAm || 60\. iti shrutvA vachastasyAH savimarshaM ghaTodbhavaH | kShaNaM maunamupAgamya vismito vAkyamabravIt || 61\. mAtA malayasantAnakalpavallI maNiprasUH | prasIda vAchashshrotavyAH vakShyamANA mayAdhunA || 62\. tvayyamba kila majjanto nityaM pAtkino narAH | vimuktapApA gachChanti tvachaM muktveva pannagAH || 63\. pratyahaM brahmahatyAnAM koTayo mAnavaiH kR^itAH | kShAlyante tIrthatoyena puNyena tava shAmbhavI || 64\. goghnashchaiva kR^itaghnashcha bhrUNahA gurutalpagaH | va~nchakaH pishuno ghoraH madhyapo jIvagAtakaH || 65\. ete chAnye cha pApiShThAH tvadambugaNasevayA | prayAnti nijalAkArAH jyotirmArgeNa chArkavat || 66\. pApakShAlanakAluShyaM dR^ishyate.amba tavAnane | shanaiH nashyanti bhUyo.api tamaH sUryAMshubhiryathA || 67\. yenedaM na bhavet vaktre kaluShaM pratyahaM tava | tamupAyaM pravakShyAmi shruNu kalyANi sAdaram || 68\. indrakIlamiti khyAtaM tava tIre mahAsthalam | tatrAbhyetya vrataM divyaM shAmbhavaM kartumarhasi || 69\. vratenAnena niyatA ye.archayanti maheshvaram | teShAM darshanamAtreNa dUre nashyanti pAtakam || 70\. devI \-\- indrakIlamiti khyAtaM tat kShetraM kena hetunA | kiM vA vratamiti khyAtaM kartavyaM cha kathaM bhavet || 71\. kena vA vidhinA brahman kena mantreNa vA punaH | etat sarvamasheSheNa vada vistArya vai guro || 72\. agastyaH \-\- mAtaste kathayiShyAmi kShetrasyAbhyudayaM mahat | purA vR^itrabhayAdindraH devairagnipurogamaiH || 73\. stutvA dadhIchimabhyetya yayAche.asthi tada~Ngajam | sa tu devAn samabhyarchya yathArhaM munipu~NgavaH || 74\. manasA chintayAmAsa kiM vA yuktamiheti cha | aho vichitrarUpeyaM lIlAdi parameshituH || 75\. samatve jIvaloke.api bhinnatA paridR^ishyate | avivekavivekAbhyAM dvidhA sarvatra jantuShu || 76\. kAlabhUmibalAt toye yathA rUparasodayaH | tathApi yonidoSheNa shuddhasyApyAtmanaH param | 77\. aj~no na j~nAyate viShvakhaNDadaM tama iva shramam | j~nAnAj~nAnabalAbhyAM tu jIvAtmA buddhisaMsthitaH || 78\. kR^iShyate pApapuNyeShu kAraNaM karma tat bhavet | karmaNA jAyate jantuH karmaNaiva pramIyate || 79\. taranti karmaNA duHkhaM tena duHHkhetaraM punaH | mAyayA bhAjanaM jantuH dehasya sukhaduHkhayoH || 80\. tasmAt avidvAn sarvatra mohaM yAti na chetaraH | charAcharAvR^ite loke sarvaH svArthaM samIhate || 81\. nAnyasya duHkhaM jAnAti sAbhij~natve.api ki~nchana | sthAvarAt ja~NgamaM shreShThaM ja~NgamAchcha jarAyujam || 82\. jarAyujAchcha martyatvaM martyatve.apyadhiko budhaH | vipashchito.api gIrvANAH shlAghyAH sarvatra jantuShu || 83\. teShu buddhirbalaM dhairyaM j~nAnaM vij~nAnameva cha | dayA satyaM cha dharmashcha lokasa~NgrahatA tathA || 84\. ete pratiShThA nityantu deveShu paramAtmatA | pravittiH parachittasya suvR^ittaM j~nAyatetarAm || 85\. dayAprabhR^iti jAgarti kalpavallIva nandane | teShAM madviShaye kintu karuNA bAlishA bhavet || 86\. svaprayojanamuddishya parahiMsArataH katham | api rogagaNaiH klAntAH dustyajA prANinAM tanuH || 87\. videhasyAtmanaH kvApi puruShArthachatuShTayam | naivopakriyate pAtraM vinA kShIramiva sphuTam || 88\. kathaM sharIraM santyajya sukR^itaM kartumutsahe | hA hanta devamArAdhya madanye sukhabhAginaH || 89\. ahameke jIvaloke daivena nihitodayaH | auShadhAt rogashamanaM tIrthAt pAtakanAshanam || 90\. gavA gArhasthyasaubhAgyaM daivAt sarvaM hi labhyate | viparIte vidhau kinnu kathaye kena vA punaH || 91\. tathApi sarvadharmeShu paropakR^itireva hi | garIyAn iti shaMsanti shrutayashcha sanAtanAH || 92\. dharmasAdhanamapyevaM dehaM jantoH prakalpitAH | devebhyaH sa.npradAyAhaM shreyaH prApsyAmyahaM nanu || 93\. arthinaH khalu gIrvANAn prINayitvA sharIrataH | duShprApamaparaiH puNyaiH yAsyAmi paramAM gatim || 94\. iti nishchitya manasA munirdhairyaM samAsthitaH | prINayan akhilAn devAn vyAjahAra biDaujasam || 95\. dadhIchiH \-\- bhavantaH sarva evAtra bhadraM prApnuta mA chiram | satpAtreShveva yuShmAsu dAsyAmyetat kalevaram || 96\. bhavantaH pratigR^ihNantu gatiM yAsye parAmaham | ityukto yogamAsthAya sa.nprahR^iShTo mahAmuniH || 97\. apAnavAyumAku~nchya sa~nchAlyAdhArato.anilam | suShumnAdhvAnamAvishya prANAn AdAya vegataH || 98\. bhUtAn bhUteShu saMlIya guNeShvapi guNAn kramAt | prashAmya chAriShTavargaM laghvIkR^ityendriyAvalim || 99\. avasthAmabhibhUyAgre nItvA ShaTchakramaNDalam | bhrUmadhye prANamAropya parikramyAmR^itAlayam || 100\. mahApadme tu vikramya prApyAnandasudhAmapi | brahmarandhraM vinirbhidya tejorAshirakalmaShaH || 101\. prApya nAdAntamuttasthau vyomayAnaM prasAdayan | madhyenAdityamudgamya brahmalokamavApa saH || 102\. dR^iShTvaiva munivaryasya mahimAnaM divaikasaH | vismayaM paramaM jagmuH brahmAdyakhiladevatAH || iti viMsho.adhyAyaH | ## Pro.Total = 1357 + 102 =1459. ## \section{ekaviMsho.adhyAyaH} vishvakarmanirmitavajrAyudhena vR^itrahananam | tAmraparNyAH shAmbhavavrata anuShThAnena pApavimochanaM svasthAnagamanaM cha | 1\. shruNu devi pravakShyAmi devAnAM charitaM mahat | yasya smaraNa mAtreNa naraH pApaiH pramuchyate || 2\. evameyuShi vai tasmin munau brahmaNi nirmale | tuShTuvuH munayo devAH sAdhu sAdhviti vAdinA || 3\. tato viShNumukhAH devAH sa.npralabdhamanorathAH | vishvakarmANamAhUya vachanaM chedamabruvan | 4\. ebiH asthichayaireva vajraM kuru mahAmate | yena vrUtraH sukhaM vadhyaH bhavet indreNa dhImatA || 5\. anushiShTaH surairevaM omityAbhAShya vardhakiH | praNamya devatAH sarvAH prasannendriyamAnasaH || 6\. kR^itA~njaliH prahvatanuH parikramya tanuM muneH | idamAha vachaH tiShThan shruNvatAM tridivaukasAm || 7\. Aj~nayA sarvadevAnAM R^iSheretat kalevaram | pANibhyAM saMspR^ishAmyadya devasyAsya vivasvataH || 8\. pashyatA chakShuShAbhIkShNaM himAMshoramR^itAtmanaH | balena viShNo rudrasya chAlayiShye mahadvapuH || 9\. itthaM pradakShiNIkR^itya samAdAtumupeyuShi | samajR^imbhata gambhIro nAdo mR^itakalevarAt || 10\. agnivarNo mahAtejA vachanaM chedamAdade | na nidheyamidaM bhUmau nekhShaNIyamasAdhubhiH || 11\. anennAsmAn mahAbAho vajraM kuru mahAprabham | ityuktvAkAshAmAvishya sa bhUtaH prayayau kShaNAt || 12\. labdhvAjinaM mahAdevAt tasmin sthApya tanuM mudA | uddhR^ityAsthichayaM tasmAt chakre vajrAyudhaM balI || 13\. kriyamANe tathA vajre bhArAkrAntA vasundharA | naurivAmbhasi nirdhUtA chakampe chaNDavAyunA || 14\. charAchareShu bhUteShu krandamAneShu sarvashaH | indrAviShNU dayAvantau vajrasheShaiH mahattaraiH || 15\. kIlaiH dR^iDhataraiH urvIM kIlayetAM tatastataH | mahendre malaye vindhye himAdrau gandhamAdane | 16\. kalinde maNikUTe cha tathA kAlA~njane girau | koNAchale chandrakUTe manthare sahyaparvate || 17\. sharatvantvambarAdrau cha sha~NkhakUTe surAlaye | eShu ShoDashashaileShu kIlitaM hariNA purA || 18\. tataH svasthAbhavat bhUmiH kIlitA vajrakoTibhiH | tadAdi ShoDashasthAnamindrakIlamiti kShitau || 19\. etAni dharmasthAnAni sadyaH pApaharANi hi | anugrahAn mahendrasya laghunA chaiva karmaNA || 20\. sidhyanti sarvajantUnAM siddhayo.aShTau na saMshayaH | evaM dR^iDhIkR^itAyAntu medinyAM sakalAH prajAH || 21\. abhyanandan bhayaM tyaktvA devAshcha saha guhyakaiH | so.api vajraM vidhAyaiva prAdAt indrAya dhImate || 22\. nihatya vR^itraM tenaiva svargamApapunarvR^iShA | shachyA shatakraturdevaiH prAptarAjyaH prasannadhIH || 23\. varAn bahUn adAt eShu sthAneShu saha viShNunA | tasmAt tvamamba kalyANi vayasIbhiH samanvitA || 24\. gatvendrakIlamasmAbhiH vratacharyAM pravartaya | tat kramaM khalu vakShyAmi tanme nigadataH shruNu || 25\. yadA divAkaro devi chAparAshimupaiti saH | tadArabhya vrataM kAryaM yAvanmakarabhAgbhavet || 26\. prAtaH snAtvA mahAnadyAH kAlyaM karma nivR^itya cha | AchAryammagre vR^iNuyAt abhyarchya gananAyakam || 27\. nadItIre mahAshaile goShThe vA gurumandire | devAlaye tathA kuryAt sthaNDilaM gomayena tu || 28\. pa~nchavarNaiH vidhAtavyaM padmAkAraM tu maNDalam | tatrArchayenmahAdevaM gaurIM ma~NgaladevatAm || 29\. AvAhanAdi kartavyaM mahArudrAkhyavidyayA | anAdividyayA devImarchayet vidhinAkShataiH || 30\. tasya dakShiNabhAge tu svastikAkhye cha maNDale | dhAnyapUrNaM pratiShThApya kalashaM sUtraveShTitam || 31\. tasmin dhAtrIM samAvAhya pUjya gandhAkShatairapi | prathamaM somamIshAnaM dvitIyaM sha~NkaraM haram || 32\. tR^itIyaM girishaM bhImaM shAntaM sharvaM chaturthakam | ga~NgAdharaM shashadharaM pa~nchamaM parikIrtitam || 33\. kAmadaM kAmadahanaM ShaShThamAhuH manIShiNaH | saptamaM shUlina~nchograM shambhuM bhargamathAShTamam || 34\. etAni yugmanAmAni sha~Nkarasya mahAtmanaH | uchcharan archayet tatra bilvapatraiH akhaNDakaiH || 35\. tathaiva gaurInAmAni shruNu mAtaH saridvare | prathamaM girijAmAryAM gaurImambAM dvitIyakam || 36\. tR^itIyaM shAmbhavIM durgAM mAyAM haimavatIM tataH | pa~nchamAM pa~nchamIM kAlIM ShaShThIM kAtyAyanImilAm || 37\. saptamImannadAM satyAM aShTamImaruNAM shriyam | evamabhyarchya deveshamakShataiH yugmanAmabhiH || 38\. tathaiva devImabhyarchya shatapatrairyathAvidhi | dhUpairdIpashcha naivedyaiH tAmbUlAdyupachArakaiH || 39\. pUjayet mantravnmantraiH arghyaM dadyAt samantrakam | namo.astu nIlagrIvAya gauryai devyai namo namaH || 40\. arghyaM dAsyAmi yuvayoH prItau me bhavatassadA | iti mantraM samuchchArya dadyAt arghyaM trayaM budhaH || 41\. tataH kShamApayet devIM stotraiH vedAntagarbhitaiH | tato dhAnyakUTaM dadyAt satAmbUlaM sadakShiNam | 42\. mantramuchchArya gurave vratasya paripUrtaye | guro tvamasi viprendra pratigR^ihya madarpitam || 43\. abhIpsitaM phalaM dehi pApaM nAshaya me guro | vidhAyaivaM mahesasya pUjAmabhyudayAvahAm || 44\. prasAdaM prApya chodvAsya punarAgamanAya hi | evameva haviShyAshI mAsamekaM nirantaram || 45\. makaraM gachChati tathA devadeve divAkare | evaM sampUjya gaurIshaM gaurImapi vidhAnataH || 46\. pUjAnte pUjayet bhaktyA guruM devadhiyA sudhIH | kalmAShavarNAM kapilAM athavA dhavalAmapi || 47\. dhenuM dadyAt hiraNyena savatsAM mantrapUrvakam | brahmaNAn bhojayitvA tu tadanuj~nAmavApya cha || 48\. pAraNAM bandhubhiH kuryAt ghR^itakShIrAdibhissaha | evaM vidhe tu vihite dinamekamathApi vA || 49\. trirAtraM pa~ncharAtraM vA sarvapApaiH pramuchyate | tasmai prasIdati shivaH shivayA saha santatam || 50\. iha loke paratrApi durlabhAnyapi badhyate | evaM hi devadevasya vrataM karturhi sarvataH || 51\. sadyaH pApAni nashyanti dIrghAyuShyaM cha vindati | asya vratasya mAhAtmyaM vaktuM varShashatairapi || 52\. nashakyate mayA tApi sa.nkShepAt katithaM tava | R^iShiH \-\- itthaM shrutvA munerdevI prIyamANA punaHpunaH || 53\. tenaiva guruNA sArdhaM indrakIlamupetya sA | vR^ishchike muchyamAne tu ravAveyuShi vai dhanuH || 54\. pravivesa tathA dIkShAM guruNA malayAtmajA | chakAra pUjAM vidhivat mahAniyamamAsthitA || 55\. AcharantyAM vrataM devyAM pa~nchame.ahani bhUpate | japyamANeShu mantreShu pUjyamAne cha maNDale || 56\. pashyatsu sarvabhUteShu samudgachChati bhAskare | tat sthaNDilAt AvirabhUt li~NgarUpI sadAshivaH || 57\. taijasaM rUpamAsthAya bhitvA pAtAlasaptakam | samajR^imbhata saubhAgyAt sarvaM vyApya sharIravat || 58\. dadR^ishuH sarvabhUtAni li~NgaM Anandakandavat | abhUtabhUtamAshcharyamabhijAtaM maNiprabham || 59\. vedAnAmudayasthAnaM tejasAmiva pa~njacham | puNyAnAmekabhavanaM li~NgaM dR^iShTvA tu shAmbhavam || 60\. sarve mumudire lokAH pUrNakAmA iva kShaNAt | vavarShuH puShpavarShANi devAssiddhapurogamAH || 61\. devadundubhayo neduH vAgabhUt sukhasaMshravA | pApanAsha mahAdeva harichUDAmaNe vibho || 62\. prasIda bhagavan pApAt paritrAhi jagattrayam | itthaM devagiro viShvak abhyajR^imbhanta puShkalAH || 63\. devI malayajA puNyA pUjayantI puraH sthitA | dadarsha paramAnandakandalAkAradarshanam || 64\. shivali~NgaM maNimayaM dIpyamAnaM svatejasA | harShagadgadayA vAchA jayeti parishaMsinI || 65\. uda~nchatchAruromA~ncha samutthAya nijAsanAt | maulau kamalashobhAmudvAntI nijA~njalim || 66\. AnandabAShpapUrAbhyAM lochanAbhyAmavishramam | svavAripUravibhrAntiM darshayantIva santatim || 67\. vikirantI smitajyotsnAM muktAjAlamiva svakam | IShat AnandadehA tu tuShTAva parameshvaram || 68\. devI \-\- bhavAya bhavanAshAya namaH pApApahAriNe | paripUrNAya pUrNenduvadanAya namo namaH || 69\. namo vishvAya pataye vishvarakShAvinodine | vedavedAntavedyAya namaste viditAtmane || 70\. sharvAya nirvikArAya shambhave vedhase namaH | ga~NgAdharAya gaurAya girIshAya namo namaH || 71\. pApaghnAya bhayaghnAya para~njotisvarUpiNe | virUpAkShAya vIrAya vidhAtre brahmaNe namaH || 72\. avyaktavyaktarUpAya vyaktivinyAsasAkShiNe | vishvarakShAdhvaraikAntadIkShitAya namo namaH || 73\. namaH somAvataMsAya dhAtre bhasmA~NgarAgiNe | girIshAyAkhileshAya pApanAshAya te namaH || 74\. karmaNe nirmitAsheShabhuvanaghnAya hAriNe | vishvatrANAya vIrAya kAlarudrAya te namaH || 75\. namaH pApavinAshAya pApanAshAya shambhave | pAtakadhvAntaravaye shivayAshliShTa mUrtaye || 76\. namo namastubhyaM namastubhyaM pinAkine | namastubhyaM namastubhyaM namastubhyaM namo namaH || 77\. shivashambho mahAdeva devadeva sadAshiva | jagannAtha jagannAtha pApanAsha namo namaH || 78\. ithaM stuvantyAM tAmrAyAM vismiteShu janeShvapi | talli~NgAt mUrtimAnagre pratyadR^ishyata sha~NkaraH || 79\. ga~NgAdharaH shashidharaH shitigrIvaH trilochanaH | shUlaTa~NkAsamAyuktaH darasmeramukhAmbujaH || 80\. meghadundubhigambhIraM vachanaM vyAjahAra saH | sadAshivaH \-\- ayi ma~NgalamA~Ngalye vatse malayanandini || 81\. vratenAcharitenAdya tvayA prIto.asmi shobhane | santu te matprasAdena paripUrNA manorathAH || 82\. tvannAma kIrtanAt dhyAnAt sparshanAdapi majjanAt | brahmahatyAdayaH pApAH bhasmIbhUtA bhavantu cha || 83\. koTayo brahmahatyAnAmasa~NkhyAkaH prakoTayaH | sadyaH pralayamAyAntu tvadambugaNasevanAt || 84\. ye cha snAntyapi majjanti dharmadrave.ambhasi | sadyaH pralayamAyAntu mahApAtkakoTayaH || 85\. bhasmIbhUtAH bhaviShyanti vahninA tUlarAshivat | brahmANDodaratIrthAni mahApApaharANyapi || 86\. pratyabdaM tvAmupetyAtra nirmalAni bhavantu hi | tvAM vishantu na pApAni tvadbhaktAnAmapidhruvam || 87\. prasanno.asmi varArohe kAmAniShTAn dadAmi te | vR^iNIShva varamavyagre lokAnAM hitakAmyayA || 88\. shrIdevI \-\- bhagavan nityasAnnidhyaM atra kartuM tvamarhasi | yadyahaM bhAjanaM shambho tvatkR^ipAyAH purAntaka || 89\. atraiva hi vasan nityaM lokAn anugR^ihANa bho | tadetat nAma vimalaM pApanAsha itIritam || 90\. prasAdAt tava sarvatra loke vikhyAtimR^ichChati | chApAditye tu ye kechit snAtvAtrAmbhasi mAmake || 91\. tvAM pashyanti janAH teShAM naiva bhUyAt punarbhavaH | pUrNA kumudvatI chaiva mayAtra saha sa~Ngate || 92\. atra majjanti ye martyAH tAn spR^ishanti na pAtakAH | vyomapuShkariNItIrthaM triNadIsa~NgamaM tahA || 93\. ye spR^ishantyapi majjanti teShAM nAsti punarbhavaH | ityarthito mahAdevaH tathA shailendrakanyayA || 94\. tathetyuktvA mahAli~Nge pravivesha punaH shivaH | tataH prahR^iShTA malayAtmajA nadI prasAdamAsAdya sadAshivAdiyam | 95\. samanvitA kumbhabhuvA cha darshanaM yathochitaM tatra chakAra sambhramAt | upAgate pUShaNi puNyabhAjanaM praviShTarUpaM makaraM manoharam | 1 shivAt avApyAbhyudayaM maNiprasUH svAvAsabhUmiM muninApyavApa || iti ekaviMsho.adhyAyaH | ## Pro.Total = 1459 + 95 = 1554. ## \section{dvAviMsho.adhyAyaH} tAmraparNyA utpattimArabhya sa~NgamaparyantaM vidyamAnAnAM tIrthAnAM nAmadheyAni | vIrasenaH uvAcha \- 1\. aho malayanandinyAH charitaM chittatoShaNam | shR^iNvato.api na me tR^iptiM prayachChati tadadbhutam || 2\. pAvanaH pApanAshAkhyaH paramAtmA sadAshivaH | sevya eva sadA lokaiH puruShArthAnukA~NkShibhiH || 3\. shrutAH cha mahimA tasyAH tAmrayAshcha visheShataH | charitaM shrotumichChAmi vada me vistarAt guro || 4\. kAni puNyAni tIrthAni kAni chAyatAni api | tadasheShaM krameNaiva sopAkhyAnaM mahAmune || 5\. prakAshAya yathAtattvaM lokAniva divAkaraH | kUladvaye mahAnadyAH madhye sAgarashailayoH || 6\. kAni puNyAni tIrthAni kAnikShetrANi vai punaH | mukhyAni AchakShva me brahman shruNvato me kutUhalam || 7\. R^iShiH \-\- rAjan kathayato nityaM kathAM pApApahAriNIm | sAvadhAnena manasA shruNu shravaNma~Ngalam || 8\. AsAgaraM mahArAja sa.npravR^ittA mahAnadI | puNyakShetraiH Ashramaishcha devAgAraiH dvijAlayaiH || 9\. sampUrNakUlA kalyANI nityotsavapariShkR^itA | shivakShetrANyasa~NkhyAni viShNukShetrANyanekashaH || 10\. tathA herambabhavanaM mAtR^isthAnAnyanekashaH | skandendubhAskarAvAsAni AshramAH puNyakarmaNAm || 11\. eShAM darshanamAtreNa naraH pApaiH pramuchyate | etAni kramasho vakShye tIrthakShetrANi bhUpate || 12\. guhAdvArAt viniShkramya vibhaktA pa~nchadhA nadI | paruShNI kamalA chaiva ghR^itadhArAbhidhA tathA || 13\. etAH tisro mahAnadyaH pashchimAshAM pravartitAH | dakShiNAbhimukhI puNyA prayAti varuNAlayam || 14\. pUrvAshAM pravR^ittA sA parAshaktisamudbhavA | tAmraparNIti vikhyAtA prayAti varuNAlayam || 15\. tasyAstu dakShiNe tIre tIrthamUrjAkhyamiShyate | tathApyuttarabhAge tu iShAkhyamaparaM shubham || 16\. etayormajjanAt eva naro vij~nAnabhAg bhavet | tasyApi pUrvadigbhAge vR^iShA~NkaM tIrthamuttamam || 17\. yatra devI tAmraparNI sAnnidhyaM kurute sadA | tato.api dakShiNe tIre tIrthyamAgastyamuchyate || 18\. agastyeshAbhitaM li~NgaM darshanAt muktidaM nR^iNAm | tat samIpe chakratIrthaM pAvanAkhyaM cha tatparam || 19\. vAmanaM pashchime tIre vAmanena prakalpitam | tasmAt uttarataH ki~nchit tIrthaM herambanirmitam || 20\. tatparo nArasiMhAkhyaM tIrthaM tena vinirmitam | bhogirAjanadItIrthaM tAmrAyAM pUrvarodasi || 21\. guptikumbhAdriNormadhye proktAnyetAni bhUpate | kumbhAdrishR^i~NgAt sravate sarit uttarataH shubhA || 22\. kalambatIrthamityuktaM bANatIrthaM cha tat kila | pA~nchajanyaM tatsamIpe sarit rodasi pashchime || 23\. tataH chakrashilAtIrthamuttareNa samIpataH | tasyApyuttarabhAge tu hayagrIvAshramaM mahat || 24\. tatraiva khalu vArAhaM muni tIrthaM tadantike | tatra tAmrA dvidhA bhUtA pUrNA pravahate nadI || 25\. AshramAt pashchime bhAge tIrthaM paisha~NgilaM viduH | yatra muktAshilA nAma nityaM munijanoShitAH || 26\. irAvatI nAma puNyA vAyukUTAt samutthitA | pashchimAbhimukhIM tAmrAmupayAti saridvarAm || 27\. tatraiva muni tIrthaM tu munibhiH parikalpitam | tato.ayuttarabhAge tu kanyAtIrthaM prachakShate || 28\. yatra rudraH tapastapptvA prApa sarvaj~natAM purA | tadAdi munayaH prAhuH puNyAM rudrATavImimAm || 29\. tat samIpe brahmashayyA shilA ku~NkumasannibhA | tatra tAmrA tridhA bhUtA trayIvodvahate sarit || 30\. tatrApi vAruNI tIrthaM varuNo.archayate vidhim | prasAdaM brahmaNaH prApya jaleshatvamavAptavAn || 31\. tasyAstu pashchime tIre ramatA tIrthaM prachakShate | tatra devI kamalajA tapastaptvA mahattaram || 32\. hrareH vakShasthalaM prApa duShprApaM sarvajantuShu | tadantike mR^igamukhaM pAShANaM yatra dR^ishyate || 33\. tatraiva kapilA tIrthaM dhenvA kapilayA kR^itam | etAni puNyatIrthAni devakLLiptAni bhUpate || 34\. jyotirmaNeH kumbhagireH antarAlagatAni hi | jyotirmaNimukhe tAmrA chandrasenAM sameShyati || 35\. tadastu pApanAshAkhyaM tIrthaM painAkameva tat | tasyApi ki~nchit IshAne tIrthaM nAradasa.nj~nitam || 36\. tasmAt udIchyAnAM tIrthAnAM pa~nchavAraNamiShyate | tataH prAchetasaH tIrthaM dhArAdreH upakarNataH || 37\. triNadI sa~NgamaM tIrthaM pApanAshasya sannidhau | tasmAt uttarabhAge tu kUrmakUTAntike taTe || 38\. tumburoH parvatasyApi tIrthe puNyatame shubhe | pApanAshAt uttarataH taTe nadyAstu pashchime || 39\. nirmitaM kapilenaiva tIrthaM sarvArthasAdhakam | Arabhya puShkarasaraH dhArAdreH avasAnakam || 40\. proktAnyetAni tIrthAni puNyAni jagatIpate | tAmrAyAH dakShiNe tIre devI tIrthaM prashasyate || 41\. muktAvatI maNivatI militvA yatra sa~Ngate | tatra sAnnidhyakaraNI nityaM kAtyAyanI parA || 42\. kShetraM muktAvatI ghorA nadyorabhyantaraM mahat | tAmrAyAH dakShiNe tIre chandraketumathottare || 43\. dharmAraNyamiti khyAtaM munIndranilayaM viduH | tatra tIrthAni asa~NkhyAni nAlaM vaktuM mayA vibho || 44\. bahutvAt brahmatvatvAt cha mAhAtmyAt cha kevalam | tAmrAyA uttare tIre dIpatIrthaM prachakShate || 45\. shAlAtIrthaM tat samIpe kAshyapaM tu tataH param | kaNvAkhyaM brahmadAkhyaM cha goShThIshAkhyaM cha kathyate || 46\. AnadIsa~NgamamArabhya yAvadghorAsamAgamam | etAni puNyatIrthAni kathitAni mahAmate || 47\. agre.apyAmalakAraNyAt kaNvatIrthAt tathottare | mANDavyatIrthamityuktaM tAmrAyAH pashchime taTe || 48\. tadabhyAshe mitratIrthaM ghaTanA sa~NgamaM cha tat | prAchyAM dishi vitanvAnA mukhyA malayanandinI || 49\. prayAti tatrottarataH tIrthaM mAnavamuchyate | manunA nirmitaM pUrvaM sthApayitvA sadAshivam || 50\. tasmAt tu dakShiNe tIre puTArjunapure shubhe | shivali~NgAt pashchimataH tIrthaM gautama sa.nj~nitam || 51\. surendramokShaNaM nAma tat prasiddhamabUt punaH | tasmAt dakShiNataH tIrthaM nAmnA paishAchamochanam || 52\. ghaTanA saryU tAmrA triveNI snAnamAcharet | dharmadhArAkhyatIrthaM tu devAt uttarato bhavet || 53\. tasyApi pUrvadigbhAge karmatIrthaM prachakShate | puTArjunAt dakShiNataH siddhatIrthamudAhR^itam || 54\. tadabhyAshe dakShiNataH tAmrAyAH pUrvarodasi | gajendramokShamityuktaM prasiddhaM bhuvanatraye || 55\. ghorA tAmrA sa~NgamAt tu yAvat shauNDIrakaM bhavet | tAvat tIradvaye chApi tIrthAyetAni bhUpate || 56\. mahAnAgAlayaM nAma kShetraM kuravakAvR^itam | tAmrAyAH dakShiNe tIre tIrthaM puShpavaneshituH || 57\. tasmAt utarataH tIre bhadrAraNyaM prachakShate | tatra kAmapuraM nAma pANDyarAjavibhUShaNam || 58\. gandharvakanyAshApena devabhogavivarjitaH | kuberatanayo nAmnA maNigrIva iti shrutaH || 59\. tatraiva vAsamakarot sabhAryaH saparichChadaH | AshApamokShaM vasatA tenaiva niyatAtmanA || 60\. ArAdhito maheshAnaH prasAdamakarot vibhuH | anuj~nAtaH maNigrIvo herambeNAtmavidyayA || 61\. bhairavaM pUjayitvA tu tAmrAyAM majjanaM vyadhAt | sadyo vimuktashApastu kR^itArthaH svapuraM yayau || 62\. tadAdi bhairavatIrthaM yamatIrthaM tadantike | tat pUrvabhAge prathitaM gotIrthaM dharmavardhanam || 63\. dakShiNAbdhimukhe tAmrA dR^ishyate tatra pAvanI | atra nIlavanaM nAma parito yojanAyatam || 64\. tatra jyotirmatA nAma R^iShayaH UrdhvamanthinaH | teShAmAyatanaM kShetraM darshanAt muktidaM nR^iNAm || 65\. tasmAt dakShiNataH ki~nchit dasha pa~ncha cha sapta cha | gotIrthAt dakShiNe bhAge tAmrAyAH dakShiNe taTe || 66\. durgAtIrthamiti khyAtaM yatra durgA virAjate | tatpUrvabhAge kroshArdhAt viShNutIrthaM mahAmate || 67\. tadagre somatIrthaM cha vyAsatIrthaM tadantike | mArkaNDeyaM mahAtIrthaM romashaM cha tataH param || 68\. tato daurvAsasaM tIrthaM tadagre bhArgavaM mahat | ardhakroshAt pUrvabhAge vainateyAshramAntike || 69\. kachAlikA nAma nadI nandATavisamudbhavA | nandinImiti shaMsanti tadaraNyodbhaveti cha || 70\. nandinIsa~NgamaM tIrthaM tadaraNyodbhaveti cha | nandinIsa~NgamaM tIrthaM vainateyasya pakShiNaH || 71\. tatopyudIchyAM tAmrAyAM kUle kundATavI taTe | ChAyAtIrthamitikhyAtamAdeshAt parameshitu || 72\. yatra ChAyAM samudvIkShya tIrthe svAnapi pAtakI | muchyate sarvapApebhyo niShTaptatapanIyavat || 73\. pravAlama~njarI nAma vidyAdharavadhUH purA | ArAdhya dhAtrIM tapasA labdhvaitat paramAshramam || 74\. divyavarShashataM tatra tatApa paramaM tapaH | tasyAH prasAdaM kurvantyAH bhavAnyA tatra kalpitam || 75\. tIrthaM ChAyAbhitaM nAma mahApAtakanAshanam | tato.api pUrvadigbhAge gAndharvaM tIrthamuttamam || 76\. tadagre bhAnutIrthaM tu bhAnunA nirmitaM purA | tataH paraM brahmavanaM samantAt yojanadvayam | 77\. ArdrAvatIchandanadyoH madhye jyotirvanaM mahat | tatra prabhAvatI tIrthaM gaurItIrthaM mahattaram || 78\. tathA sArasvataM tIrthaM vR^iShatIrthaM cha puNyadam | ArdrApagA sa~Ngame tu chandrashAlAbhite sthale || 79\. mantreshvarAt uttarato mantratIrthaM mahattaram | shyAmAnadyAH paraM rAjan tIrayorubhayorapi || 80\. brahmAraNyamiti khyAtaM tIrthAni shatasho.atra vai | durgAtIrthaM samArabhya yAvat kandharabhUdharam || 81\. kathitAnyeva tIrthAni shruNu rAjan tataH param | tAmrAyAHpashchime tIre yAgatIrthamitIritam || 82\. ki~nchit uttarataH tasmAt rudrAkhyaM tIrthamuttamam | kShiptapuShpavatItIrthamuttareNa tadantike || 83\. tato.ardhakroshato rAjan ArShatIrthaM prashasyate | tasmAt tu dakShiNe tIre shyAmAsha~NgAt cha pUrvataH || 84\. brahmAraNye chatuHsthAnamagnitIrthamudAhR^itam | eShA brahmavane tAmrA kroshArdhaM pUrvavAhinI || 85\. uttarAbhimukhI kroshatritayaM cha tataH param | punaH kroshAtrayaM pUrvavAhinI brahmakAnane || 86\. etAvat paramaM kShetraM tIrayorubhayorapi | mahAtIrthaM vinA rAjan dR^ishyate na padAntaram || 87\. ghargharAt agnidigbhAge tAmrAyAH pUrvarodasi | smR^iti tIrthamityuktaM tAmrAyAH pUrva rodasi || 88\. bhuja~NgamokShaNaM tIrthaM tIrthaM sUchInukhaM tataH | siMhatIrthaM ketutIrthaM uShAtIthaM halAnanam || 89\. tatoyuttaratIrthe tu rAmatIrthaM prashasyate | R^iShitIrthaM pAdatIrthaM tIrthaM pApavimochanam || 90\. ataH paraM pravakShyAmi brahmAraNyAt mahIpate | tat kShetrAdiparaM rAjan nAmnA bhinnarathaM vanam || 91\. tIre cha dakShiNe yasyAH pakShitIrthaM prashasyate | ashrutIrthaM hAsatIrthaM saMsR^ilAkhyaM tataH param || 92\. tathaivottaratIre cha nadIstambhanamuchyate | pUjApattanamityuktaM tadagre duritApaham || 93\. mahAlohitasaMsargAt shyAmAtIrthaM prashasyate | tato viShNuvanaM nAma yatra chitrA mahAnadI || 94\. saiShA malayanandinyAH sa~NgatA pApahAriNI | nadyAH uttare tIre ShaTkroshAyAmavistR^ite || 95\. gotIrthaM viShNutIrthaM cha kushastambhAyitaM tathA | mR^ityu~njayaM nAma tIrthaM tIrthaM vai taittarIyakam || 96\. rAjasUyAbhitaM tIrthaM saptamaM chandrikAvR^itam | tasyaiva dakShiNe tIre saptarShINAM mahAtmanAm || 97\. tIrthAni saptakShetreShu kura~NgaH tIrthamuchyate | bR^ihadvanAt atha kShetraM mAhiShmaM nAma nAmataH || 98\. tatra tIrthAni puNyAni shatasho.atha sahasrashaH | tasyavottaratIre tu shrImat chandanakAnane || 99\. shrIvaikuNThAbhitaM tIrthaM samIpe shAradhAbhitam | tasmAt dakShiNataH ki~nchit smarAlAkhyaM prachakShate || 100\. mahAkusumavR^iShTishcha tathaiva shatabudbudam | tadastu pUrvadigbhAge mAyAraNyaM prachakShate || 101\. grAvAkhyaM kuruto yasmAt nAmnA gravA~NkuraM punaH | kAntIshvarAbhitaM tIrthaM kaivalyaM cha niyamyate || 102\. tasyAstu dakShiNe tIre shrIramAnagaraM mahat | chi~nchArUpeNa yatrAste vinidro bhujagesvaraH || 103\. prAptasArUpyasaubhAgyaH chaturbAhuH khageshvaraH | na mu~nchati shubhaM kShetraM harisevanalAlasaH || 104\. yatra siddhakhagA nityamuchcharanti mahAmanum | yatra sthitAnAM martyAnAmante haripadaM dhruvam || 105\. japanti rudrAH tatraiva harirityakSharadvayam | yatra dehaparityAgaM karmatyAgamudAhR^itam || 106\. ramAM ramayatA nityaM hariNApi na muchyate | tasya kShetrasya mAhAtmyaM harirvetti na chApare || 107\. tatra tIrthaM pravakShyAmi gadataH shruNu me vibho | bhogitIrthaM padmatIrthaM chakratIrthamanantaram || 108\. sha~NkharAjAbhitaM tIrthaM dharmatIrthamanantaram | mekhalAkhyaM mahat tIrthaM tataH pa~nchAyudhaM mahat || 109\. shatarudrIyaM tIrthaM veNutIrthamanantaram | uktAnyetAni tIrthAni shrIpure prathitAni tu || 110\. nidhitIrthaM kAlatIrthaM divA/nishAtIrthamanantaram | shrutitIrthaM kalAtIrthaM yatra sAkShAt harissvayam || 111\. tato ma~NgalatIrthaM cha pitR^itIrthamanantaram | tadagre vyAghratIrthaM syAt tataH somavanaM mahat || 112\. vAstutIrthaM somatIrthaM chaNDikAtIrthamagrataH | vallItIrthaM harShatIrthaM gaurItIrthamanantaram || 113\. shambhunArAyaNaM tIrthaM sha~NkharAjAbhitaM tathA | etAni somAraNye tu prathitAni mahItale || 114\. nadyAH tayoH uttare tIre guhAnAlAsyadarshane | bahubinduharaM tIrthaM trayItIrthaM samantataH || 115\. muktimudrAbhitaM tIrthaM j~nAnatIrthamataH param | tathA punarnavaM tIrthaM tatsamIpe madAvalam || 116\. tathApyagastyatIrthaM cha tIrthaM bhairavasa.nj~nakam | tadastu sa~NgamaM tIrthaM tat tridhA parikIrtitam || 117\. gAyatraM chApi sAvitraM sArasvatamataH param | etAni puNyatIrthAni proktAni tava bhUpate || 118\. eShAM darshanamAtreNa mahAvrataphalaM bhavet | etAni adhunA rAjan sa.nkShepAt parikirtitam || 119\. anuktAnyapi tIrthAni shatasho.atha sahasrashaH | tathApi teShu cha sthAnAM tIrthAnAM rAjasattama | mAhAtmyaM sa.npravakShyAmi shruNu rAjan yathAtatham || iti dvAviMshaH sargaH | ## Pro Total = 1554 + 119 =1673. ## \section{trayoviMshaH sargaH} shyenopAkhyAna m | 1\. rAjan malayajAtAyAH tIrayorubhayorapi | api goShpadamAtraM vA na hi tIrthaM vinA sthalam || 2\. pade pade tIrthamayI tAmraparNI saridvarA | devaishcha R^iShibhissiddhaiH shambhuvishvambharAdibhiH || 3\. upAsyAmAnA mAhAtmyAt taTinItaTasaMsthitaiH | naiva mu~nchanti taTinImapi brahmapurogamAH || 4\. kA~NkShantaH siddhimatulAM mahatIM malayAtmajAm | ukteShu eteShu tIrtheShu brahmabhUteShi bhUpate || 5\. ekaikasevAmAtreNa muktiM yAtAH sahasrashaH | api kITapata~NgAdyAH tarugulmAdayaH pare || 6\. siddhiM parAmanuprApya bhuktAn bhogAn yathepsitAn | tadante muktimApannAH kiM punarmanujA bhuvi || 7\. plavamAnaM bhavAmbhodhau klishyamAnaM janam | samAlokya mahAdevI prArthitA paramAtmanA || 8\. karuNAsAndrahR^idayA shivaikakalayA purA | tIrtharUpaM samAdAya vardhate malayAchalAt || 9\. tasmAt atraiva devAH cha brAhmaNAH smR^itayastathA | kratavo mantratantrAkhyAH nityamatra vasanti hi || 10\. naiva pAtakasa~NghAtaiH bAdhyante tIrayorjanAH | eShu puNyatameShvasyAH mayokteShu mahAmate || 11\. prasiddhAni visheSheNa nibodhata narAdhipa | shAlAtIrthaM dIpatIrthaM gajendravaradAlayam || 12\. puTArjunapurasthAnaM mahAdurgAlayaM tathA | maNigrIvapuraM chaiva chaiva somarAjavimokShaNam || 13\. vyAsAshramaM romashAkhyaM mahAjyotirvanaM tathA | ChAyAtIrthaM mantratIrthamagnivAyuM chatuShTayam || 14\. brahmavR^iddhapuraM nAma tIrthaM viShNuvanaM tathA | vaikuNThaM shrIpuraM sthAnaM somAraNyasa~Ngamam || 15\. etAni khalu mukhyAni purANe paThitAnyapi | brAhmaNA iva martyeShu kapilA iva dhenuShu || 16\. yathopaniShadaH shreShThAH vedeShu manujAdhipa | viMshatyetAni mukhyAni tathA tIrtheShvamIShu cha || 17\. sarvotkR^iShTA tAmraparNI shivAdyairapipUjitA | anekakoTi tIrthAnAM brahmANDodaravartinAm | saiShA syAt adhidevatA || 18\. kratUnAmapi mantrANAM koTiH syAt jagatItale | mahApAtkakoTInAmanyeShAmapi bhUpate || 19\. avasthAnasthalamidaM prAhuH tIrayugaM tathA | apAyamApadAmambhaH tamasAmaMshumAniva || 20\. nIhAramiva padmAnAM anItiH yashasAmiva | tAmraparNItaTadvandvaM pApAnAmapanodane |(aghAnAmapamArgaNam) 21\. naivopAyAntaraM ki~nchit atra brahmANDagahvare | prANAyAmAt pa~nchagavyAt suShumnAnupraveshanAt || 22\. prAjApatyAt bhagoH pAdAt havhavAhAnuveshanAt | yatphalaM labhyate puMsAM tadatra snAnato bhavet || 23\. atretihAsaM paramaM purA gItaM maharShiNA | shruNu rAjan yathAvR^ittaM vaktumAshcharyasaMyutam || 24\. purA kR^itayuge kashchit viShaye pANDyabhUbhR^itaH | nivasan shiMshupAraNye kaNTako nAma lubdhakaH || 25\. kuTumbabhAraM dhatte mAMsenAraharaharnayan | sa kadAchit dhanuShpANiH sharI pAshAdiyantravAn | mR^igayA rasiko bhUtvA chachArAraNyavIthikAm || 26\. paritaH pAshayantrANi vistArayati vAgurAm | bhrAmayitvA pakShikulAn karuNaM mR^igayUthikAm || 27\. AtmAnaM gopayan vR^ikShakoTare kuTilAshayaH | pratyayAya viha~NgAnAM madhuraM samagAyata || 28\. vyAdhe vyavasthite tAvat evamutkhaNDitAshaye | taruskandhAt avaplutya kapotamithunadvayam || 29\. papAta vAgurAyantre lokamAshAmukhe yathA | saMhR^iShTahR^idayo dR^iShTvA patitAn tu patatriNaH || 30\. gR^ihItvA tAn peTikAyAM bad.hdhvA dR^iDhataraM param | svaputrahaste vinyasya prashaman agamat punaH || 31\. apayAte tu pitari sa pulindAtmasambhavaH | kvApi mUle taroH sthitvA jantugrahaNatatparaH || 32\. chakAra yantramatulaM yAvat buddhibalodayam | tAvat antaramAsAdhya shyeno mAnonnato.ambarAt || 33\. abhyetya peTikAmAshu svayA cha~nchvojjahAra cha | uparyupari chAraNyAt utpatan vyomavartmanA || 34\. sudUramativegena sanninAya pakShirAT | dR^ishyAdR^ishyAdhvanA vyomni valamAne viha~Ngame || 35\. chaNDavAtaH samabhavat vAtyAyudhavibhIShaNaH | taravonmUlitA bhUri shAkhA gaganato.apatan || 36\. kvachit cha dhUlivarSheNa kvachit pAShANavR^iShTibhiH | mR^itA naShTA viha~NgAshcha nipetuH shatakoTayaH || 37\. ghUrNamAno viha~Ngo.ayaM vAtena vivashIkR^itaH | papAta toye tAmrAyAH pUrvapuNyaphalAt || 38\. upashAnte chaNDavAte kashchit dvijavaTuH paTuH | itastataH parikramya dR^iShTvA tAmapi potakAm || 39\. prasanno me shiva iti jagrAha dhanasha~NkayA | ChitvA pAshAdikaM sarvaM vikaTayyAvalokite || 40\. tatpakShimithunadvandvaM utpapAta tathAmbare | utkrAnte cha dvijasute smayamAne punaHpunaH || 41\. pakShiNo vR^ikShamAruhya nivasanto.atimAtrakam | parasparaM samAlokya ruruduH susvaraM bhR^isham || 42\. so.api shyenaH samuttIrya tIramAsAdya kutrachit | pakShAn uddhUya tuNDena kaNDUyA~NgAni kR^itsnashaH || 43\. uchchairunnamya mUrdhAnaM dIrghIkR^itya shirodharAm | divi gatvA tathA tatra taruskandhamupAruhat || 44\. pArAvatakulaM dR^iShTvA vepamAnaM sasAdhvasam | nirmuktavairaH karuNamupasR^itya tadantike || 45\. pakShAbhyAM parimR^ijyaitAn AshliShTaH tairapi svayam | sahasA krandamAnaH tu ruroda bhR^ishaduHkhitaH | tadantike tu pakShAbhyAM vIjayan tairapi svayam || 46\. ityanyonya saMshliShTashyenapArAvatAvaliH | vyAjahAra dvijasutaH vismitAntaramAnasaH | kastvaM shyena mahAbhAga ke yUyaM cha kapotakAH || 47\. kathaM vA jAtivairatve sauhArdaM parivartate | hetunA kena sa~njAtaM mahAshokasyakAraNam || 48\. kathayantu yathAtattvaM vaktavyaM yadi me khagAH | iti pR^iShTaH tathA tena shyeno vachanamabravIt || 49\. shruNu brahman pravakShyAmi karmaNaH phalamidR^isham | purA kAmbhojaviShaye nagarI darshanA || 50\. ratnAkarIti vikhyAtA vichitrabhavanojjvalA | maNisAlAvR^itA ramyA sarvato yojanAyatA || 51\. mahAparighasaMvItA suvibhaktamahApathA | prAsAdashatasampAtA suprasanna jalAshayA || 52\. udyAnabahulAnandA navamANikyagopurA | mahAjanasamAkIrNA patAkAdhvajamAlinI || 53\. parigheNAvR^itenaiShA navakA~nchIva bhAsate | vishAlA bahuvistArA ayodhyAparipanthibhiH || 54\. evamabhyudayAkArAM nagarIM paripAlayan | rAjA ravikulotpanno nAmnA vikrAntakesarI || 55\. shUro yuvA dharmaparaH shAntaH samarakautukI | gurusevI bhaktiparo yajvA bhoktA dayAnidhiH || 56\. nityamabhyarchayan viprAn gurUn devAn pitR^In tathA | tasmin shAsati bhUpAle dharmaH sandhukShito janaiH || 57\. yugapat nidadhe bhUmau charaNAnAM chatuShTayam | tadrAjye nityasAnnidhyaM akurvan havyabhAginaH || 58\. evaM bhUtasya rAjarSheH kAlena mahiShI tathA | asUta tanayadvandvaM kAlikevAjani dvayam || 59\. vavR^idhAte sutau bAlau poShitau dvijasammatau | jAtakarmAdikaM sarvaM pitA chakre svaputrayoH || 60\. vaijayantaM jayantaM cha nAmnA tau vidadhe punaH | kR^itachaulopanayanau vedavedA~NgapAragau || 61\. dhanurvedamadhIyAgre j~nAtvA kAmakalAmapi | rUpayauvanasampannau chakratuH harShaNaM pituH || 62\. tato magadharAjasya rUpeNApratime sute | ana~Ngama~njarIM nAmnA parAmindupatAkinIm || 63\. bhrAtarAvupayeme te krameNa gurushAsanAt | ana~Ngama~njarIM labdhvA vaijayanto mudAnvitaH || 64\. reme ratimivAsAdya kAmarAjo vilAsinIm | jayantaM patimAsAdya dhanadevendupatAkinI || 65\. sa.nprApa paramaM saukhyaM paulomIva shatakratum | pitaryuparate putrau prApya rAjyamakhaNDakam || 66\. bubhujAte madAviShTau bhogAn cha vividhAn tataH | evaM nivasatoH brahman snigdhayoH daivayogataH || 67\. viShamA samabhUt kAmamanIShA yugapat tayoH | anujasya priyAM jyeShThaH tatpriyAmanujastathA || 68\. kA~NkShantau chintayAviShTau abhUtAM yatnamAsthitau | tAvat vasugaNasyAsIt R^iSheH putro yugandharaH || 69\. dharmaj~no.api yuvA daivayogAt kApAliko bhraman | ghuTikAsiddhimAsAdya vashyAkarShaNatantravit || 70\. parItya vividhAn deshAn pUjyamAnashcha kAmibhiH | kramAt ratnAkarIM prApa kautUhaladidR^ikShayA || 71\. asaMyuktAn yojayAnaH saMyuktAn cha viyojayan | kaliM snigdheShu kurvANaH snehamutpAdayan punaH || 72\. indrajAlamukhAvidyAH darshayan kautukAvahAH | itthaM vasantaM svapure vaijayanto vimR^ishya saH || 73\. ekAnte samupAgamya santoShya vividhairdhanaiH | prAhA vAchA savinayaM pAdayoH praNipatya cha || 74\. bhagavan yoginAM varya shiShyarakShAmaNe guro | praNataM pAdakamale bhR^ityaM mAM trAtumarhasi || 75\. chintAshokArNave ghore plavamAnamavishramam | trAhi trAhi gatirbhUyAt tvatvAgiyamanugrahAt || 76\. iti tena mahIpena yAchamAnaH sa yogavit | yugandharaH sagambhIramidaM vachanamabravIt || 77\. yugandharaH \-\- chintayAlaM mahArAja svasto bhavitumarhasi | kiM te vyavasitaM svAnte kA vA te cha parishramA || 78\. apakarShAmi te tApamAshA phalavatI bhavet | kAmaM te pUrayiShyAmi yadi trailokyadurlabhAn || 79\. avichAreNa vaktavyamadyaiva khalu kA~NkShitam | sa evaM siddhavaryeNa sasAntvamanushAsitaH || 80\. bhUyaH samAdadhe brahman vachanaM sa nareshvaraH | chintAmaNimivAsAdya tvAM sachaitanyavigraham || 81\. labdhakAmo bhaviShyAmi nAtra kAryA vichAraNA | vij~nApyamatra shrotavyaMsAnugrahamidaM mama || 82\. bhrAtR^ipatnI purAsmAkaM manasA saMvR^itA kila | tadarthe va~nchitaH tatrApyAhariShye yathA mune || 83\. nArImatallikAmenAM chintayAno.ahamanvaham | na labhe sharma saukhyaM vA dAvadagdha iva drumaH || 84\. mAleyaM a~NgAramiva dahati mAM sUchikopamam | shayyAmasanimAsha~Nke hAlAhalamivAshanam || 85\. AtaTa~NkalatAshleShashUnyaM bhAti jagattrayam | yAvAt tava prasAdena lapsye paramanirvR^itim || 87\. tathaivAbhyudayaM manye janma chedaM mayArjitam | bahunA kiM pralApena shruNu me tApagauravam | 88\. tvatprasAdamanAsAdya nAhaM jIvitumutsahe | ityuktvA pAdayostasya papAta virahAturaH || 89\. itthaM mohAndhatAmisrasAgarormipariplutam | dR^iShTvA yugandharo yogI sAnukampena chetasA || 90\. rAjAnaM taM samAshvAsya bhUyo vachanamabravIt | yugandharaH \-\- anabhij~nAtamanyaistu svamanorathamavAptavAn || 91\. tApenAlaM mahArAja sAdhayiShyAmite priyam | ityuktvA vashyakariNIM tathApyAkarShaNImapi || 92\. prAdAt tasmai tu ghuTikAM nAnAvidhavinodinIm | vaijayanto tato labdhvA svamanorathasAdhanam || 93\. anyairapyanabhij~nAtamAsAdya bhavanaM nijam | athaiva vidadhe kR^ityaM sa.nprApya cha manoratham || 94\. jayanto.api dvijashreShThAt taM prApa svamanoratham | anabhij~nAtamanyaistu svamanorathamavAptavAn || 95\. itthaM kAmAturAvetau shaktyA kApAlikasya tu | svayoH striyau parivR^itya AstAM saMhR^iShTamAnasau || 96\. tayoH purohitaH kashchit uddAlaka iti shrutaH | arthaikalubdhako bhUtvA tachchittArAdhakaH svayam || 97\. kurvan tadupadhAM bhUri dharmaj~no.api dvijAdhamaH | ninAya kAlaM bahulaM rAjapApasya bhAjanam || 98\. evaM rAjAdhamau pApau bhrAtR^ipatnIparigrahau | vimattau rAjamArgANAM nArIviShayalampaTau || 99\. dhanalubdhau madAviShTau hiMsantau sakalAH prajAH | kApAlikebhya dhUrtebhyaH sa~njAtapApapu~njakau || 100\. abhUtAma~NganAsaktau kulAchAravivarjitau | evaM nivasatorbhrAtroH shatrubhiH balavattaraiH || 101\. puraM grAmAdikaM rAjyaM hR^itaM sabalavAhanam | bhraShTarAjyau nirdhaninau strIbhyAM sAkaM purodhasA || 102\. nagarAt apayAtAH te araNyAnIM gatAH tathA | sahyaM girimupAgamya kasmiMshchit tarukoTare || 103\. anabhij~nAtamaribhiH atyUShuH te bhayAturAH | etasminnantare brahman sa kApAliH yugandharaH || 104\. braShTarAjyAvimau shrutvA tAvanviShya yayau drutam | tatastataH samanviShya sahyamAsAdya parvatam || 105\. dadarsha paramudvignau brAtaru dInamAnasau | taM dR^iShTvA sahasotthAya nematuH hR^iShTamAnasau || 106\. tau tadaraNye militau tatpurodhAH cha dInadhIH | tameva sharaNaM prApuH kShutpipAsAshramAturAH || 107\. etAn suduHkhitAn dR^iShTvA sa tu kApAlikaH kR^itI | sAnvayAno muhurvAchA yogakShemamakalppayat || 108\. itthaM dvijashcha narapAlasutAvubhau cha kApAlikashcha viShayaikaparA vimUDhAH | paryAkramAt ratimavApya nR^ipAlaputryoH Asan vane.api sukhitaH pramadAnuvAsAt || iti trayoviMshaH sargaH | ## Pro.Total = 1673 + 108 = 1781. ## \section{chaturviMsho.adhyAyaH} agnIshvareNa likhitaM shyenopAkhyAna m | 1\. vIrasenaH \-\- katheyaM jagadAnandajananI chandrikopamA | brahman tava mukhAmbhojAt udirNA malayAt iva || 2\. kathaM tirashchAM vAtsalyamanyonyaM sa.npravartitam | paraM snehaM tathA chakre shyenaH tatra dayAnidhe || 3\. sha~NkhaH \-\- AkarNaya mahArAjakathAmenAM purAtanIm | varNayAmi samAkhyataM pakShiNA dvijasUnave || 4\. kathAmetAvatIM karNaviShayIkR^itya vismitaH | sa viprasunurbhUyo.api vachanaM chedaM chAdadhe || 5\. dvijakumAraH \-\- pakShirAja mahAbuddhe trikAlaj~nAnavAridhe | nAbhyeti bhavato bud.hdhyA samatAmapi gIShpatiH || 6\. shuddhavarNatayA vAcho vyajyate dvijamukhyatA | rasamArdavagAmbhIryavarNAla~NkArabhUShitA || 7\. vibhAti vAgiyaM shuddhA tavaiva taruNI yathA | mahAbhAgyavashahyeShA manIShA dvijapu~Ngava || 8\. nAnyatra ramate chittaM anuraktA satI yathA | bhUyo.api shrotumichChAmi katjAmenAM purAtanIm || 9\. sahyAdri giriM prApya sastrIkau rAjanandanau | ki~nchakraturva~nchakinau yuktadR^iShTapurohitau || 10\. prApya kApAlikaM bandhuM tadasheShaM tu varNyatAm | shyenaH \-\- shruNu brahman pravakShyAmi yatkR^itaM pUrvajanmani || 11\. rAjabhogaparibhraShTovaijayantaH sahAnujaH | vanyamUle phalAhAraH parivR^ityatatastataH || 12\. priyAdarshanasaubhAgyasudhAmAtreNa jIvitaH | prApya kApAlikaM daivAt AshvastaH tamidaM jagau || 13\. vaijayantaH \-\- bhagavan karuNAmUrte bhaktAbhIShTa suradruma | madrakShaNAya devena darshito.ani dayAnidhiH || 14\. duHkhAtapAnutaptasya ChAyAdastvaM suradrumaH | kuta AyAsi bhagavan kena vAsi prabodhitaH || 15\. aho dayAtra cha mune viphaleShu janeShvapi | lokopakArashIlAnAM pravR^ittistu bhavAdR^ishAm || 16\. na bibhemi na khinno.asminaiva bhrAnto.asmi sarvataH | tavAgamanasaubhAgyasa.nprAptayA karuNAnidhe || 17\. itthaM bhramanmuhurvAchA parito bAShpalochanaH | patitvA pAdayostasya praNamya tamavochata || 18\. taM bhujAbhyAmavasthApya parimR^ijyAsyalochane | smitapUrvamuvAchedaM kApAlikamatAnugaH || 19\. kApAlikaH \-vatsa mA shokamohAbhyAM dhairyamAlambya satvaram | vijahIhi bhayaM tIvraM santApaM mu~ncha mAnasam || 20\. avasthitasuhR^ityasmin tvayA kAlo vanakShamaH | yAvajjIvaM vidhAsyAmi sAhAyyaM saukhyahetave || 21\. kAchit asti mahAvidyA arivargavasha~NkarI | tayAhaM pAlayiShyAmi mA vichAro.astu mAmakaiH || 22\. itaH paraM ihAsmAbhiH gantavyo malayAchalaH | tatra pravartitA mahApuNyA muninA kumbhajanmanA || 23\. tAmraparNIti vikhyAtA sarvatIrthanishevitA | bhuktidA muktidA nR^INAM snAnadAnAnuvartanaiH || 24\. yatra pATavarATIShu mallikAvellitAsu cha | ramante ramaNopetAH svairaM surasumadhyamAH || 25\. tAmraparNI sudhAsArA vividhAsAravibhramA | mAkandaskandhaviharan kokilAlApachAruShu || 26\. yatra sAnuShu sAnandaM gAyanti khalu kinnarAH | makarandapravarSheNa nityadurdinasha~NkayA || 27\. pulindashabarIvargaiH AmuktamaNikarburam | adrirAjamupAsante mandaM gandhavahAH punaH || 28\. nityapuShpaphalino vR^ikShA naiva mu~nchanti tatra tu | akAlaphalino vR^ikShAH nityapuShpAH madhusvarAH || 29\. ikShuchChAyAvR^Ite gulme niShAdinyaH charanti hi | tAmrAyAH malayanandinyAH srotobhAge tatastataH || 30\. janAH vindanti ratnAni nAnArUpANi bhUrishaH | droNamAtrapramANAni madhUni pratibhUruham || 31\. yallatAsadanasthAnAt nairAshyaM maNibhUmike | apare mAdhavIM bhUri madhudhArAM ghanATavIm || 32\. vayaM tu sarvashAstraj~nA parishIlitabhUriti | vinA malayasaubhAgyaM stotumanyaM kathaM kShamam || 33\. trailokyabhAgyapUrNasya malayasya kutassvayam | sAravit sarvalokasya lopAmudrApatirmuniH || 34\. naiva mu~nchanti gandhAdrikaTakaM pAvanaM mahat | atha sukhArthibhiH martyaiH upAsyo.ayaM mahIdharaH || 35\. itthamAshvAsya kApAlI bhrAtaru nR^ipanandanau | sabhrAtR^ibhyAM sabhAryAbhyAM brAhmaNena purodhasA || 36\. saha niShkramya sahyAdreH malayaM pratyapadyata | sarvataH shobhamAnaM cha sAnandamiva yoginAm || 37\. shAradAbhrasamAkAraiH shikharaiH sAdhusevitaiH | ullikhantamivAkAshaM nAnAdhAtuvichitritam || 38\. avichChinnaiH hAravarNaiH nirjharaiH samala~NkR^itam | keranAra~NgapATIrapATalA~NkoladADimaiH || 39\. mAlUrAmalakailaishcha kundamandAratindukaiH | tamAlakalivAnIranAgakesarachampakaiH || 40\. madhumAkandaka~NkelivakulAsanasAyakaiH | mAdhavIbandhubandhUkarambhendrANIndrapAdapaiH || 41\. puShpitairaparairvR^ikShaiH phalitaiH pallavojjvalaiH | ala~NkR^itaM mahAvR^ikShaiH anyairapyachalopamam || 42\. vasantasyApi vasantaH mahodayataro guruH | grIShmasyApyuShNato yogI mahAgaralavAhinI || 43\. makarandakaNaiH bhUri varShato malayAchalaH | puNyodakakaraNaiH svachChavApIbhiH sharadAgamaH || 44\. navanirjhariNIshItamarutAhimatundilaH | shishirAchandanAraNye sa~ncharatgandhavAhinA || 45\. samartu sukhasampannA samastajanasevitA | malayo mAlayAmAsa bandhUn iva samAgatAn || 46\. te.api taM girimAsAdya kasmiMshchit prauDhagahvare | chakrurnivAsamAsannadIpUrAdisauShThavam || 47\. tau cha dR^iShTvA nR^ipasutau te cha rAjakumArike | purohitashcha kApAlI nananduH sthalasauShThavAt || 48\. snAtvA tIrthe mahApuNye tAmrAyAH paramAdbhute | bhu~njAna vanyamAhAramUShuH tatra yathAsukham || 49\. evaM nivasatAM teShAM kApAlI sa yugandharaH | sAnttvayitvA punarvAkyamuvAcha nR^ipanandanau || 50\. yugandharaH \-\- shruNvantu me vachaH pathyaM sarveShAM jIvanapradam | rAtrau nArIM samAhUya tasyAmAvAhya yakShiNIm || 51\. pUjayitvA yathAnyAyaM tayA kAryA ratikriyA | evamAcharatAM yakShI pratyahaM varadA satI || 52\. dadAti kanakaM shuddhaM niShkamAtraM na saMshayaH | iti bruvati vai tasmin sarve santuShTamAnasAH || 53\. tathaivAstviti sambhAShya tuShTuvushcha punaHpunaH | itthaM saMvartamAnAnAmutthitAnAmuShasyapi || 54\. labdhamAsIt niShkamAtraM tapanIyaM mahAmate | tataH kamapi tatrasthaM vyAdhamAhUya bhUpate || 55\. vachanaM prAha kApAlI sarvAn Amantrya mantravit | pulindavarya kAryeShu chaturaH pratibhAti me || 56\. ato.asmAsu suhR^it bhUtvA saptamaH sukhabhAgjanaH | yAvajjIvaM nivasituM tvamarhasyapramAdataH || 57\. pratyahaM niShkamAtreNa jIvAmaH samabhAgataH | ahorAtrasya chaikasya yAvatA parivartaye || 58\. tAvatA nivaniShkeNa vastujAtaM suvarNataH | yatra jIvanasAmagrI yatra sampUrNakA~nchanam || 59\. datvA tasya kare svarNaM tadAdAtuM tvamarhasi | dattametena kanakamAdAya sa vanecharaH || 60\. bANashUkApidAnasya shabarendrasya kasyachit | pradAya kA~nchanaM vAchamidamAha kR^itA~njaliH || 61\. vanecharaH \-\- devAkarNaya vij~nApyaM svAmikAryaprayojanam | mamApi jIvanaM tasmAdAgato.asmi tavAntikam || 62\. niShkamAtraM hemakhaNDaM dashavarNAdikaM khalu | kasyachit siddhanAthasya dehyahorAtrabhojanam || 63\. ahaM tu saptamaH tasya puruShaH parichArakaH | yAvatA sukhinaste tu mR^iShTAnnA mR^iShTabhoginaH || 64\. tAvaddhi dehi vastUni taNDulAdIni bhUrishaH | iti datvA hemakhaNDaM samAdAya pulindarAt || 65\. tasmai prAdAt prAdAt prahR^iShTAtmA sambhArAn sakR^idAdikAn | mudgasarShapagodhUmashAlitaNDulasaMyutAn || 66\. kandamUlaphalopetAn madhumAdhvIkapUrvakAn | pUganAgakadalyAdIn gandhadravyasamanvitAn || 67\. mahAbhogAn pradAyaiva provAcha vachanaM punaH | bANashUkaH \-\- nityamevaM pradAsyAmi yadyAnetAsi kA~nchanam || 68\. nAnyatra deyaM kanakaM siddhadattamidaM khalu | mAmako.asi bhavAn bhR^itya tasmAt Aj~nApayAmyaham || 69\. tava dAsyAmi paramamanarghyaM pAritoShikam | ityuktvA preShayitvA taM tatkA~nchanamanuttamam || 70\. rahastAmraghaTe kShiptvA sa koshabhavane nyadhAt | sa bhR^ityo.api samAdAya sambhArAn api bhAjanaiH || 71\. kApAlikasya purataH yAthAtathyaM nyavedayat | tat sarvaM saptadhA kR^itvA sa sa.nprIto yugandharaH || 72\. aMshamekamadAttasmai so.api labdhvA gR^ihaM yayau | aparedyurupetyainaM yoginaM tamatandritaH || 73\. tasmAt kA~nchanamAdAya sa dUtaH tuShTamAnasaH | datvA pulindanAthAya tasmAt sambhAramAtmavAn || 74\. so.api sarvaM samAvedya vastujAtaM prasannadhIH | tat dattaM kA~nchanaM bhUyo ghaTe nikShiptavAn prabhuH || 75\. dUtAnItaM vibhajyaikamaMshaM datvA vyasarjayat | yugandharaH bahuvidhaiH mR^iShTAnnaiH ghR^itasamplutaiH || 76\. bhojayitvA svayaM bhu~njan avAtsIt girigahvare | prAtaH snAtAH tAmraparNyAM mAlinyakShayahetave || 77\. sAla~NkArAH pratidinaM srakchandanavibhUShaNaiH | bhakShyabhojyavisheShaishcha mAMsamaireyasaMskR^itaiH || 78\. tarpayantaH svagAtrANi saMhR^iShTAshchaparasparam | hasanto hAsayantashcha gAyantashcha kalanissvanam || 79\. ana~NgatantrasAraj~nAH krIDantaH pramadAyutAH | chandanadrumavATIShu kadambavipineshu cha || 80\. saritrodassu ramyeShu puShpitodyAnabhUmiShu | guhAsu maNidIptAsu mAdhavImaNDapeShvapi || 81\. mAdhvIpAnamadAviShTAH vijahruH tatra tatra te | itthamabdatrayaM teShAM nimiShArdhamivAbhavat || 82\. so.api rAjA pulindAnAM AshcharyAviShTamAnasaH | kadAchit kanakaM sarvaM saha mantribhiH || 83\. ghaTamAlokayAmAsa dhanalubdho nishAmukhe | na dadarsha ghaTe tasmin sa~nchitaM navakA~nchanam || 84\. kuto gatamidaM sarvaM chorairapihR^itaM tu vA | putradArAbhiH kintu va~nchito.ahamathApi vA || 85\. nIyante vA mahAbhUtaiH sa~nchitaM kiM na dR^ishyate | mayA vinA na gantavyamanyaiH koshagR^ihaM khalu || 86\. na va~nchayanti me dArAH naiva druhyanti me sutAH | kuto gatamidaM sarvaM kiM na gR^ihNAmi durdamam || 87\. athavA kA~nchanasyApi kinnu shaktiH palAyane | siddhadattamidaM svarNaM siddhenApihR^itaM dhruvam || 88\. anyathA mama gehe.asmin kaH samarthaH praveshane | apramAdaM hi rakShanti parito nagaraM bhaTAH || 89\. adR^ishyadR^ishyasa~nchArAH yogino hi na saMshayaH | tasmAt vichAraNIyaM me kAryamasti mahattaram || 90\. iti nishchitya manasA vanecharakuleshvaraH | anyrdyurAgataM bhUyaH bhR^ityaM kanakasaMyutam || 91\. AhUya mAnayitvA tu rahasyAha vishAmpate | bANashUka \-\- aye vanachara kathaM kena jIvasi karmaNA || 92\. avichArya mamaiva tvaM jIvasyanyatra sa~ncharan | tvatto.anyasya suhR^idasmAkaM nAstyeva bhuvanatraye || 93\. tvat sahAyAt bahudhanaM labdhamanyatra durlabham | itaH paraM kariShyAmi prAdAnyatve durAvaham || 94\. siddhaH sa tu mahAyogI kva gataste parichChadaH | guuM praNaumi taMyena vidhinA spR^iShTamAyinA || 95\. sajjanAshrayataH sarve bhavanti sukhino nR^ipAH | satsa~NgAt eva jAyante sampadastu pade pade || 96\. sarvaM kathaya me bhR^itya yathAvR^ittaM yathAsthiti | api devasahAyasya kA~NkShaNIyo nR^ipashriyaH || 97\. rAjAnukUlahInasya devo.api na sukhapradaH | devavat guruvat pashyan rAjAnaM paryupAsate || 98\. tasyobhayatra jAyante phalAni sukhahetave | atastvAmanushAsye.ahaM tathA sAhAyyakR^itbhavaH || 99\. taM cha tattvasatiM chaiva sa.npradarshaya mA chiram | mat vrUttAntaM na vaktavyaM tasmai siddhAya yogine || 100\. shvaH prAtaratra gantavyaM tato vakShyAmi te hitam | datvopakaraNAnyasmai yathApUrvaM sa bhUpatiH || 101\. preShayAmAsa taM bhR^ityaM anabhij~nAnamanyataH | tat dattaM kanakaM prAsya tatra nikShipya bhAjane || 102\. sthApya saMrakShayAmAsa yAvadabhyudayaM raveH | vyuShTAyAmatha rAtryAM tu na dadarsha punarghaTe || 103\. vismayAviShTahR^idayo lubdhakAnAmanIshvaraH | svabhaTAn AnayAmAsa bANakArmukadhAriNaH || 104\. sannaddhAH sarva evaite bharturAj~nAnushAsanam | rAjadvAre samAvavR^iH shatasho.atha sahasrashaH || 105\. chakrachApadharAH kechit asidhenukadhAriNaH | apare shUlashaktyR^iShTibhiNDibhAlavarAyudhAH || 106\. shUrAH samarasannaddhAH nIlaku~nchitamUrdhajAH | AjagmurbhayasambhrAntAH meghA iva ghanAgame || 107\. etasminnantare dUtaH samAyAtaH sakA~nchanaH | tena sArdhamasau rAjA sainyena mahatAvR^itaH || 108\. yatra kApAliko duShTaH tau cha rAjendranandanau | sa tamAvR^itya taM deshaM kare jagrAha taM shaTham || 109\. tau cha rAjasutau bhItau sapatnIkau dvijAnvitau | nirudhya tAn uvAchedaM rAjA kApAlikaM vachaH || 110\. yogIndra sarvashAstraj~na tvAM sevitumihAgatam | mAmavehi dayAmUrte samachittA bhavAdR^ishAH || 111\. aprayuyuddhAbhimukhyasya shatruM prati mama prabho | arthasAdhanachakrasya bhava bhavyakaro guruH || 112\. ityuktavati vai tasmin vanecharakuleshvare | dhIraH provAcha kApAlI taM bhUyaH kaitavAtmakaH || 113\. rAjan krameNa dAsyAmi koTiniShkaM na saMshayaH | pUrayiShyAmi te gehaM maNikA~nchanabhUShaNaiH || 114\. tat vasho.anarthakaM matvA sUkShmabud.hdhyA pulindarAT | adyaiva khalu dAtavyaM koTiniShkamathApi vA || 115\. labdhArogyasya kiM bhUyaH bhaiShajyavidhinA mune | anarthakamadhIyAno spaShTAkSharapaddhatim || 116\. apramANyaM vinishchitya medhAvI sa mahIpatiH | khaDgamAdAya kopena kAlarAtrasamaprabham || 117\. chichCheda tarasA teShAM shirAMsi gatachetasAm | tau rAjaputrAn vipraM cha deshabhArye yugandharam || 118\. evaM cha va~nchyatAM teShAM vishvasteShu janeShvapi | nigraho naiva doShAya vyAghrANAmiva kAnane || 119\. ityuktvA sa pulindena svabhaTaiH saMvR^ito yayau | te tu durmatimAsAdya svakR^itenaiva karmaNA || 120\. badhyamAnA yamabhaTaiH prApuH saMyamanIpurIm | tulyadR^iShTopamAH sarve tulyaduShkR^itakAriNaH || 121\. tulyakAlahatA bhUyaH babhramuryamasannidhau | mahAnadItIrthaniShevaNena na yAtanAmapyabhayAnuviddhAH | dR^iShTvaiva bAdhAmapi nArakANAM kAlaM mahAntaM khalu tatra saMsthAH || 122\. yamAj~nayA bhUmimanupraviShTAH tiryaktvabhAve.api punassametAH puNyodakasparshanabhAgyalAbhAt trikAlavij~nAnamidaM cha labdham | pArAvatau rAjasutAvimau tau shokAbhitaptau pramadAsahAyau yugandharo.ahaM dvijapu~NgavastvaM purohitaH pUrvabhave vichitram || iti chaturviMsho.adhyAyaH | ## Pro.Total = 1781 + 122 =1901. ## \section{pa~nchaviMsho.adhyAyaH} yamagItA | 1\. dvijakumAraH \-\- pakShirAja mahAbuddhe sarvaj~nAnakalAnidhe | api tiryaktvamAsAdya jAnante yoginAmiva || 2\. vayaM pUrvabhave pApAt prAptA durmaraNaM punaH | kIdR^ishI gatirasmAkamanubhUtA yamAlaye || 3\. shyenatvaM kena vA prAptaM karmaNAsminbhave naH cha | pArAvatattvameteShAM gatamAsIt sudussahaH || 4\. tulyapApasamAchAre brAhmaNatvaM kathaM mayi | sabhAyAM dharmarAjasya kaH prasa~NgaH samIritaH || 5\. itaH paramihAsmAkaM kAgatirdevachoditA | etat sarvamasheSheNa shrotumichChAmi he sakhe || 6\. sha~NkhaH \-\- iti pR^iShTaH tadA shyenaH sAdaraM dvijasUnunA | vihAya mAnasaM duHkhaM dhairyamAlambya chetasi || 7\. ki~nchit vishrAmya sochChvAsaM prAhedaM pakShirAT dvijam | hanta te kathayiShyAmi vichitraM vismayAvaham || 8\. shrutaM dR^iShTaM yamapure yadasmAbhiranuShThitam | yathAnushAsitaM rAj~nA sabhAyAM sUryasUnunA || 9\. yadA vyAdhAdhirAjena nihatAH tIvramanyunA | tathaiva prAptamasmAbhiH vapuratyantaninditam || 10\. parito meghasa~NkAshAH sAyudhA yamaki~NkarAH | AvR^itya bhartsayanto.asmAvininyuryamasaMsadam || 11\. praNamya yamarAjAnaM UchurvinayasaMsthitAH | prasIda nAtha bhR^ityeShu bhakteShvasmAsusAmpratam || 12\. samAkarNaya vij~nApyaM asmAbhiH samudIritam | rAjashAsanamAdAya mUrdhnA chUDAmaNiM yathA || 13\. malayAdriM samAsAdya nItvA mlechChahatAnimAn | yAtanAM kartumAropya samAnItAH tavAntikam || 14\. nAlaM panthAya pApAnAmeteShAM rachanA vibho | asmadAyudhajAlAni nAlaM khaNDayituM punaH || 15\. kShiptamulkAsahasraM cha puShpAyante hi pApiShu | na jalUkA na vA sarpA nakhagA naiva daMshakAH || 16\. etAM shikShayituM rAjan na vyAghrA navyAdhayo.api vA | na vayaM shikShitArastu kiM kurmaH karma vai param || 17\. iti teShAM vachaH shrutvA rAjA vaivasvato yamaH | smayamAnaH sAntamantaH kupito vAkyamabravIt || 18\. AgachChantu bhaTAH shIghraM nAnAshastrAsrapANayaH | Chindantu khaDgaiH gAtrANi Chedayantu sharaistanUH || 19\. tadastra jvalitolkAbhiH pothayantu cha mudgaraiH | bharjantu kaTAheShu taila sandhukShteShu cha || 20\. badhnantu pAshairvividhaiH kaShanva~NgArarAshiShu | utpATayantu rasanAM kR^iShyantvantrANi jambukaiH || 21\. krakachairdariyantvetAn chUrNayantu punaH punaH | itisampannagambhIrammuchchairbruvati chAntake || 22\. sarvodyogena te dUtAH tADayAmAsurojasA | musalaiH pATyamAnaishcha shUlashaktiparashvathaiH || 23\. ulkAshataira~NkurairvA duHkhaM te na pratipedire | pUShpavR^iShTibhirAviShTAH gandhAliptA ivAbhavan || 24\. parishrAntA bhaTAssarve tUShNImAsan samantataH | na vyadha na kShudhA teShAM pApiShThAnAM yamAntike || 25\. kimetat iti jalpanto dUre tasthurvR^ithodyamAH | vismayAkulachitAnAM kimetat iti jalpatAm || 26\. sabhyAnAmabhavat ghoShaM meghAnAmiva garjatAm | chintayAne pitR^ipatau chitragupte cha vismite || 27\. kAle kalanasambhagne bhR^itye dhyAnamupeyuShi | hINeShu ki~NkareShvevaM prashAnte jananissvane || 28\. ambarAdasharIrAbhUt kvApi vAgambudasvanA | ashakyA shikShituM hyete mahAtIrthaniShevaNAt || 29\. avaj~nayApi tAmrAyAH majjanttaH tIrthavAriNA | hanyante pAtakaissarvaiH na vR^iShTyA parvatA iva || 30\. iti shrutvA yamo rAjA bhayasaMvignamAnasaH | kR^itA~njalirvepamAnaH sagadgadamidaM jagau || 31\. yamaH \-\- aho mahodayamidaM shrutaM me chirakAlataH | kR^itAni sukR^itAnyatra phalitAni na saMshayaH || 32\. yasyAH shravaNamAtreNa muchyante jantavo bhayAt | tAmidaM tvatprasa~Ngena shruNomi shrutilAlitAm || 33\. yAmAhuH shrutayo nityaM pApaghnIM malayAtmajAm | stuvanti munayo nityaM niShpApAH pAvanIM cha tAm || 34\. yatra vedAshcha mantrAshcha kratavo brahmachoditAH | yatpayaHkaNikAmAtra pavitrIkR^itamUrtayaH || 35\. yatpravAhena yA pUtAH mUrtayaHkhalu kIrtayaH | yattoyamamR^itaM prAhuH brahmAtmakamakalmaSham || 36\. yatra nArAyaNaH sAkShAt vaTurUpeNa vartate | irAvatI dhenumatI paruShNI bhavanI sudhA || 37\. aruNA cheti vedAntavachobhiH parigIyate | yattIrthapariNAmena jAyante maNayo bhuvi || 38\. sadAshivena niyatA kaNThAbharaNamAlikA | viShNuchUDAmaNiriyaM hR^illekhA bhAratIpateH || 39\. adR^ishyA sarvabhUtAnAmAdishaktiranAmayA | prArthitA sha~NkareNAdau tIrthAkArA pradR^ishyate || 40\. tAM numaH paramAnandajananIM malayAtmajAm | purataHpAtu mAM nityaM pApaghnI laliteshvarI || 41\. pR^iShThataH satataM pAtu pATIrAchalakanyakA | dakShiNe chAkShuShI nityA vAmA mANikyagarbhiNI || 42\. adhastAt upariShTAt cha pAtu mAM padmagarbhiNI | divAnishaM mahAdevIM tAmraparNIM smarAmyaham || 43\. smarAmi sAyaM prAtaH tAM sAvitrIM tIrthadevatAm | iti stuvan yamo rAjA mUrdhnA mukulit~njaliH || 44\. AnandabAShpapUrAbhyAM lochanAbhyAM vilokayan | dhAyan stuvan namasyaMshcha kShaNaM maunamupAgamat || 44\. iti stuvantaM rAjAnaM sarve tasya sabhAsadaH | praNipatya mahAbhAgAH militvA vAchamUchire || 46\. sabhyAH UchuH \-\- bhagavan sarvadharmaj~na dharmarAja dayAnidhe | asyAH prabhAvaM tAmrAyAH shrotumichChAmahe vayam || 47\. yadambuleshasamparkAt yAtanA naiva jantuShu | AshcharyAdiva tAmrAyAH pashyAmo vibho || 48\. hanta vaH kathayiShyAmi kathAM kalinivAraNIm | dR^iShTA mayA kAchit kathA kautUhalAvahA || 49\. tAmidAnIM pravakShyAmi shR^iNvantu vinayojjvalAH | purA kR^itayuge kashchit harisvAmIti vishrutaH || 50\. vedavedAntavit dAntaH shAntaH sarvasamaH sudhIH | bhAryAM putreShu nikShipya samAropya hutAshanam || 51\. tR^itIyamAshramaM prApya yogI niyata mAnasaH | tapashchachAra suchiraM tAmrAyAH uttare taTe || 52\. yAj~navalkyAshrame puNye brahmaj~nAnavidhitsayA | prApya prasannAt varuNAt bIjamaurvArukaM shubham || 53\. vApayitvAshramAbhyAshe rarakShopavanapAdapaiH | saiShA pradhAninI vIrut AvR^itA bAhumAtrakaH || 54\. phalatyaraharahaH pakvamekamekaM sudhArasam | tatra trivargamArAdhya chakArAhAramAtmavAn || 55\. etasminnantare kashchit vipro vAsiShThagotrajaH | kuTumbabharaNAsaktaH shrotriyaH cha visheShataH || 56\. bhAnuchitta iti khyAtaH kR^ityAkR^ityavichAravit | aviraktadayAchittamAshAparavashaM vahan || 57\. malimluchAnAM shUrANAM vadAnyAnAM sa bhUsuraH | paurohityadhuraM chakre tat dattairvR^ittimAcharan || 58\. harisvAminanamAsAdya sakhitvAt abhyavAdayat | tamAgataM prINayitvA harisvAmI mahAmuniH || 59\. babhAShe vachanaM chedaupaviShTaM suhR^ittamam | sakhe tava gR^ihe kashchit kushalaM parivartate || 60\. kimarthamAgato.asi tvaM kaste chittamanorathaH | sarvaM kathaya me tathyaM shrotavyaM me suhR^ittayA || 61\. bhAnuchittaH \-\- bhagavan kushalaM sarvaM khrupayA tava me gR^ihe | tvada~NghrivandanAsaktaH sa~NkramasnAnavA~nChayA || 62\. atassiMhassamArUDhe bhAskare lokalochane | tAmraparNIjalasnAnaM ashvamedhaphalAdhikam || 63\. iti garjati sarvatra gAthA paurANikI kila | snAtumichChAmi bhagavan tvadanuj~nApurassaram || 64\. shrutvaivaM vachanaM tasya harShamANaH punaHpunaH | punrevAparaM vAkyaM suhR^idaM pratyabhAShata || 65\. suhR^it tavaivAgamanAt santuShTo.asmi mahAmate | snAtvA tIrthaM yathAnyAyamatrAdityaM vidhAya cha || 66\. uShitvA rajanImadya te gantAsi gR^ihaM prati | itthaM sammAnitastena muninA sa mahIsuraH || 67\. snAtvA tIrthe mahApuNye tarpayitvA pitR^In surAn | punaH tadAshramaM prApya niyamAnt yathAvidhi || 68\. aurvArukaphalenaiva sudhAsArAtishAyinA | munidattena nirvR^itya prANAhutividhiM kramAt || 69\. uShitvA rajanImekAM tena sArdhaM maharShiNA | tamApR^ichChya prabhAtAyAM prasthAtumupachakrame || 70\. dR^iShTvA tadAshramAbhyAshe urvArukalatAM shubhAm | kutUhalena manasA phalamAhR^itya satvaram || 71\. jagAma svagR^ihaM vipraH sakuTumbobhyabhakShayat | harisvAmI samutthAya snAtvA sUryamupAsya cha || 72\. nivR^itya kAlyaM niyamaM hutAgniH kR^itakR^ityavit | phalAhArAya madhyAhne sorvArukamupAgamat || 73\. na dadarsha phalaM tatra kShudhArta idamabravIt | yena vApahR^itaM pakvaM trivargodayahetukam || 74\. sa pApI bhavitAtraiva jambuko nAtra saMshayaH | iti shaptvA muniH kopAt prApya chopAShito gR^iham || 75\. bhAnudattassa vipro.api shatastena mahAtmanA | gomAyutvamavApyaiva nirgatassvagR^ihAdasau || 76\. duHkhena mahatAviShTo munestasyAshramaM yayau | chukrosha bahudhA tatra vepamAnaH paribhraman || 77\. harisvAmI tadAj~nAya divA gomAyunissvanam | vinirgatyAshramadvAre dadarshAgre tu jambukam | 78\. so.api tIvraM samAgatya pAdayoH praNipatya cha | luThamAnaH tadA duHkhAt samAkrandat muniM prati || 79\. kimetat iti sa~nchintya dR^iShTvA divyena chakShuShA | gomAyumavadat dhImAn sakhitvAt karuNAnidhiH || 80\. sakhe mayAnabhij~nena shapto.asi dhR^itamanyunA | bhavitavye na shochante paNDitAH shAntabuddhayaH || 81\. tavAvikataH prAptaM navametata parAbhavam | anubhUyAlpakAlena shreyo vindati shAshvatam || 82\. bhaktiH parashive bhUyAt vAgastu tava vaikharI | buddhistu satataM samyak satataM madanugrahAt || 83\. yAvadabhyeti savitAchAparAshimitaH param | tadatra majjanAyaiva tAmraparNyAmitaH param || 84\. nirmuktasApo bhavitA meghamukta ivAMshumAn | madAshrasyopakhaNDe shilAgarte vasiShyasi || 85\. tAvat madAj~nayA sarve naiva hiMsanti saMsthitam | itthamAshvAsitaH shApAt kathito muninAmunA || 86\. uvAsAnyanekAni gaNayanneSha jambukaH | tAvat taddeshabhUpAlaH pANDyaH parapura~njayaH || 87\. shrutvA janapadaM sarvaM chorairapyAhR^itaM muhuH | kupitaH senayA sArdhamAvR^itya girikAnanam || 88\. jagrAha nikhilAn sarvAn taskarAn saparichChadAn | sarvAn AnIya sainyena shUlaprotAn akArayat || 89\. dUrato vAyunAkR^iShTaM shavagandhaM sa jambukaH | AghrAya kautukI vegAt nissasAra bilodarAt || 90\. shilAgartAt viniShkrAntaH prayayau yatra te hatAH | dadarsha chorAn shUlaprotAn bhakShyamANAn tu vAyasaiH || 91\. luNThitAn cha khagaiH tIvraiH shR^igAlaiH chopakhaNDitAn | tuNDenotpATyamAnAn cha gR^idhrasa~NghaiH biloddhataiH || 92\. itastato bhakShyamANAn bhaShakaiH shvApadairapi | kShaNenodgamya tatprAntaM chintayAmAsa sa jambukaH || 93\. kimArabdhamidaM pApaM mayA sarvatra kutsitam | jAtyA na jambuko.ahaM ChandogAnvayasambhavaH || 94\. avivekatayA pApaM kR^itvA jambukatAM gataH | patitaM tArayet vidvAn AtmAnamAsthitaH || 95\. hataM nighnanti kutrApi patitaM kaH prapAtayet | dR^iShTvA spR^iShTvApi majjanti shavaM tIrtheShu mAnavAH || 96\. kathaM rame shavAhAre jAnannapi yathochitam | purA kuntalarAjastu nAgaketuriti shrutaH || 97\. parNAdasya cha shApena vyAghro bhUtvA mahAvane | dhenuM hatvA R^ichIkasya j~nAtvA bhakShitavAn punaH || 98\. api shApAntamAsAdya tato gohattimAptavAn | vasiShThashApAt rakSho.abhUt kalmAShA~NghrI mahIpatiH || 99\. brAhmaNIshApajaM doShaM muktashApo.apyavAptavAn | itthaM vichArya suchiraM nivR^ittaH shavabhakShaNAt || 100\. punarmanIShAmAshritya nissR^itya matimAnasau | savimarshaM punaHkAryaM kamapyevamachintayat || 101\. eteShAmeva chorANAmahaM siddhaH purohitaH | tattaireShAM dhanaireva poShito.ahaM chiraM khalu || 102\. eteShAM sadgatiM datvA R^iNAnmukto bhavAmyaham | iti nishchitya mR^igadhUrtaH kutUhalAt || 103\. teShAmasthIni sarvANi patitAni mahItale | vikR^iShya tIrthe chikShepa tamrAyAH parmAdbhute || 104\. svayaM snAto mahAnadyAM shilAgartaM punaryayau | sarve sabhyAH paraM chitraM shR^iNudhvaM mAmakA janAH || 105\. teShAmAjanmapApAnAM tAmrAyAmasthisa~nchaye | patite jambukakShipte tAmrodA hatapApinaH || 106\. pashyamAnaH tato ghore narake dussahe punaH | nirjagmuH sUryasa~NkAshAH kandarpasamavigrahAH || 107\. apsaroguNamAnyena vapuShA maNichAruNA | vimAnamAruhya shubhaM sarve svargamupAgaman || 108\. evaM dR^iShTaM mayA sabhyAH tAmrAyAH paramAdbhutam | ya tadAdinityaM malayendrakanyAM ArAdhayan vAgbhiranuttamAbhiH | evaM nayihyAmi yathAnukUlaM tatdarshanaM dUrata eva kurvan || 109\. vaimAnikAste nu sametya tAmrAM vishodhya pApAdapi bhAnudattam | prasAdya bhUyo.api guruM prapannAH tenAnushiShTAH prayayau svalokAn || iti pa~nchaviMsho.adhyAyaH | ## Pro.Total = 1901 + 109 = 2010. ## \section{ShaDviMsho.adhyAyaH} shyenapArAvatAnAM puNyalokagamanam \- dvijasutasya tAmraparNIprasAdAt brahmapadaprAptiH | 1\. yamaH \-\- vichitreyaM kathA khyAtA tIrthamAhAtmyarUpiNI | shravaNAt kIrtanAt vApi pApaghnI nAtra saMshayaH || 2\. asyAH prabhAvaM vaktuM vA shrotuM vA varShakoTibhiH | nAlamAdiparAshakteH mAlAyAH shobhanodayam || 3\. pratyahaM mAmakAssarve namaskR^itya saridvarAm | japan tannAmadheyAni puNyAnyAtmashuddhaye || 4\. etAvat uktvA vachanaM rAjA vaivasvAntakaH | bhaTAn AhUya bhUyo.api sabhAyAmabhyabhAShata || 5\. ShaDete tIrthasaMsargAt shuddhA yAtanAbhayavarjitAH | tathApi karmasud.hdhyarthaM pashyantu narakAn bahUn || 6\. ityAj~naptA bhaTAstena nItvAsmAn yamashAsanAt | narakAn darshayAmAsuH shatasho.atha sahasrashaH || 7\. rauravaM kAsvaraM chaiva kumbhIpAkaM sharArukam | mahArauravamAta~NgaM kR^imishaM kR^imibhakShakam || 8\. bAlAbhakShaM vIchikaM cha taptavAlukamaMshukam | retaHkuNDaM pUtigandhaM kashmalaM shamalaM malam || 9\. etAn anyAn cha bhUyiShThAn nArakairvividhairjanai ; | shUlaprotAn bhakShyamANAn krakachairdAritAnapi || 10\. kuThArairbhedyamAnAn cha bhakShyamANAna cha vAyasaiH | sa~nChinnAn kShArasa~NklinnAn a~Ngare tailalepitAn || 11\. evamanyAn cha bahulAn pIDyamAnAn samantataH | dR^iShTvA dR^iShTvA vayaM sarve vepamAnA bhayAturAH || 12\. chaturAshItisAhasravarShANyevoShitAH kila | punaryamAntikaM nItAH sandiShTA tena sauriNA || 13\. shlAghyavaMshasambhUtaH dharmaj~naH shrutipAragaH | dussamparke.api bhu~njAnaH gAyatryA chAbhiyantritaH || 14\. ata eva punarvipro bhavitA nAtra saMshayaH | varNAntaragataH pApI kApAlI sarvava~nchakaH || 15\. shyeno.ayaM bhavitA nUnaM nijakarmaniyantritaH | ete pArAvatA bhUtchA vasantu ruchiraM vane || 16\. yadA tAmrA nadI toye majjantaH shubhadAyake | tadAstu bhUyasI shuddhiH pUrvajanmasmR^itirbhavet || 17\. ShaNNAM samAgamo yAvat tAvt snAtvA nadIjale | karmAnurUpaM gachChantu svargatiM divyabhoginaH || 18\. dvijo.ayaM j~nAnasampannaH karmiShThaH cha visheShataH | iShTvA bahuvidhairyaj~naiH api devAn pitR^In R^iShIn || 19\. akShayaM shAmbhavaM lokaM prayAtu prArthitaM yathA | itthaM yamena sandiShTAH prAptA vayamiha dvija || 20\. sa purodhAstvasmAkaM ahaM kApAliko mataH | rAjaputrAvimau j~neyau sabhAryau pakShiveShakau || 21\. itaH paraM sadA bhUyAt asmAkaM paramA gatiH | devo gurushcha bandhushcha sakhA mAtA pitA bhavAn || 22\. pAlanIyA vayaM sarve bhavatA dvijabandhunA | vayaM tvAM sharaNaM prAptAH savitrImiva pAlakAH || 23\. sha~NkhaH \-\- itthaM bruvANaM bhItAste pakShiNashshokakarshitAH | nipetuH pAdayostasya brAhmaNasya mahAtmanaH || 24\. samAshvAsya girA rAjan sambhAvya cha mahAmatiH | smayamAno.ashrupUrNAkShaH tUShNIM kShaNamatiShThata || 25\. prasannAtmA tataste tu sAkametya mahAnadIm | pakshiNaH snApayAmAsa ahAmantraM samuchcharan || 26\. sarve mamajjurvihagAH sa.nprApya malayAtmajAm | tIramAsAdya sadyaiva tatyajuH tanumAtmanaH || 27\. koTikandarpalAvaNyaM bibhrANA bhAsvaraM vapuH | dvijaM pradakShiNIkR^itya namaskR^itya punaHpunaH || 28\. vaimAnikAvaimAnikAstato jagmurmahAbhAgAssurAlayam | itthaM vichitramAlokya labdhapUrvabhavasmR^itiH || 29\. nirviNNachitto duHkhena tapase kR^itanishchayaH | avagAhya mahAtirthaM saMstuvan malayAtmajAm || 30\. svapitroH kathayAmAsa vR^ittAntamidamadbhutam | katha~nchit upalabhyAsau anuj~nAmabhivAdya cha || 31\. prApyendrakIlaM paramaM kShetraM kShemakaraM nR^iNAm | hR^idi dhyAtvA mahAdevIM mAlAM malayanandinIm || 32\. tatApa paramaM bAlo.apyamarairanubhAvitam | abhakSho vAyubhakShaH shIrNaparNAshanastathA || 33\. chakarograM tapaHshrImAn trilokIvismayAvaham | evaM varShatraye pUrNe santuShTA tIrthadevatA || 34\. AvirbabhUva tasyAgre sevyamAnA surAsuraiH | dyotayantI dishassarvAH svabhAsA ku~Nkumairiva || 35\. vatsa tAtetyudArArthaiH vachanaiH prINayatyamum | shrIdevI \-\- vatsa tAta prasanno.asmi tapasAnena bhUyasA | dAsyAmi kAmAn akhilAn durlabhAnapi bhUtale || 36\. alaM parishrameNAtra varAn varaya suvrata | iti shrutvA vacho mAtuH sa bAlaH prItamAnasaH || 37\. samAdhimupasaMhR^itya samunmIlya vilochane | dadarshAgre mahAdevIM bAlAtapasamaprabhAm || 38\. nAnAmaNigaNAkIrNaiH bhUShaNairapi bhUShitAm | mandasmitAmindubhUShanAM bhuvaneshvarIm || 39\. munivR^indaissevyamAnAM tIrthashaktigaNAvR^itAm | itthaM charAcharamayIM devImAlokya sambhramAt || 40\. praNamya purato mUrdhni tuShTAva malayAtmajAm | brahmachArI \-\- prasIda mAtarmAheshi malayAdrisamudbhave || 41\. mahApAtakajambhAlaparishoShaNabhAskare | pApAndhakArasa~NghAtabha~njanaikArkamaNDale || 42\. paritApApahe bhAsvanmahAmaNimahodaye | kalyANi kamalAvAse mahAmalayanandini || 43\. mAyAjAlamahAdhvAntaparipanthipayaHkaNe | dharmadrave bhagavati bhavajvAlApahAriNi || 44\. prasIda praNavAkAre prAktane tArakodaye | tAmraparNi jaganmAtaH prasIda mayi santatam | 45\. janmahAriNi jantUnAM pApahAriNi majjatAm | bhayahAriNi bhaktAnAM bhogade puNyakarmaNAm || 46\. kumbhasambhavasaubhAgyasAdhane kAmadohini | pApaghni bhavapa~Nkagni paramAnandadAyini || 47\. pATIrashailatanaye pavitre te namo namaH | samstatIrthajanani samAnAdhikavarjite || 48\. anAdishaktisambhUte pUve pUrve namo namaH | svargasopAnasubhagaiH tara~Ngairupashobhite || 49\. AvartarUpaiH praNavairabhirAme namo namaH | trilokajananIshAnahR^idayAbjavihAriNi || 50\. vidhAtR^iviShNusambhAvye tIrthamAtarnamo.astu te | tvada~NghribhaktirachChinnA mayi bhUyAnnirantarA || 51\. tvadanyatra mano me syAnna kadAchit dayAtmike | tvattIre vasatirbhUyAt tvatpAdajalasevayA || 52\. AnandabAShpapUrNAbhyAmakShibhyAM tvAM vilokaye | tvatkathAmR^itapUreNa pUraye shravaNadvayam || 53\. manasA bhAvayiShyAmi mAtastvAmeva santatam | mamendriyANi sarvANi sadA sevanapUjane || 54\. mAmananyagatiM bhaktaM mA mu~ncha malayAtmaje | mahAma~Ngalade devi mAtarmayi dayAM kuru || 55\. tvAM vishvasya vasAmyamba tvannastrANakarI parA | anyAM gatiM na pashyAmi tvayaiva mama jIvanam || 56\. itthaM sa saMstuvan rAjan romA~nchitakalevaraH | bhUyaH papAta pAdAbje bhagavatyAsbhUsuraH || 57\. evaM malayajA devI saMstutA brahmachAriNA | prArthitA cha punarbhaktyA tamutthApya chaturbhujaiH || 58\. parimR^ijyAmR^itAkAraiH premNA svakarapa~NkajaiH | vikirantIva pIyUShaiH mandasmerAMshusa~nchayaiH || 59\. vINAnAdAmR^itAchAryaiH vachanairvyAjahAra tam | yathAbhilaShitaM tAta tathAstu tava santatam || 60\. tava santu chatuShShaShTikalA kautUhalAvahA | ChandAMsyayAtayAmAni bhavantu madanugrahAt || 61\. kurvantvanugrahe sarve brahmarudramukhAssurAH | kautUhalAvahA lakShmIrbhUyAt tvayyanapAyinI || 62\. jIvan varShasahasrANi mahAbhAgyasamanvitaH | putrapautraiH parivR^itaH bhuktvA bhogAn yathepsitAn || 63\. iShTvA yaj~naissurAn sarvAn vipulairAptadakShiNaiH | tataste bhavitA kIrtiH prArthitA sakalaissurAH || 64\. sarve vadantu tvAmugratapasaM mama chAj~nayA | nityamArAdhayan shambhuM bhaktyA mAmapi mAtaram || 65\. gR^ihaM gachCha yathAsaukhyaM sarvato bhadramastu te | itthaM taM bAlamAshvAsya devI tIrthaikadevatA || 66\. bhUyaH pravAhamadhye tu pravivesha mahAnadI | tamugratapasaM prAhuH sarve siddhAH surAsurAH || 67\. pUjyamAno munigaNaiH bhUtaishcha vividhairapi | prApya svAshramaM pitroH pAdayorabhyavAdayat || 68\. mUrdhnyAghrAya nandyainaM pitarAvApyanandatAm | tato bhradvAjamukhAt vedAnabhyasya buddhimAn || 69\. vedAn cha vividhAn chAnyAH kalAH kautUhalAvahAH | gurudakShiNayAchAryaM sampUjya tadanugrahAt || 70\. medhAtitheH sutAM tanvIM nAmnA shAlAvatIM shubhAm | upayeme vidhAnena sarveShAM prItivardhanam || 71\. tayaiva bhAryayA sArdhaM gArhasthyamanuvartayan | chakAra vAjapeyAdIn kratUn vipuladakShiNAn || 72\. maNigrIvapure nityaM nivasan svagR^ihe sudhIH | pratyabdaM tIrthayAtrAM tu tIrayorubhayorapi || 73\. Arabhya malayaM shailamAsAgaramatandritaH | putradArasamAyuktaM shiShyaishcha sahito vashI || 74\. snAnaM chakAra vidhivat tIrthashrAddhasamanvitam | tAmraparNIM samabhyarchya pratimAyAM samantrakam || 76\. abhyarchya nAmabhirdivyaiH bhojayitvA dvijottamAn | dakShiNAbhiryathAnyAyaM AshAnuguNamarchayan || 77\. nityaM triShavaNasnAyI ninAya samayaM kramAt | trishatAdhikasAhasrapa~nchakaM sharadAM yayau || 78\. jIvan putreShu vinyasya gR^ihadharmAn sanAtanAn | malaye tapa AtiShThan sa.nprApa brahmaNaHpadam || 79\. punaHkalpAntare rAjan mahAtIrthasyavaibhavAt | janmalabdhaM vidherAsIt sanako yoginAM varaH || 80\. adyApi tIrthamAhAtmyAt tIrthavat bhuvanatrayam | punAti darshanenaiva mahasA sUryasannibhaH || 81\. asya sa~ncharamANasya samantAt AdiyoginaH | vAyoriti gatiH kvApi naiva samR^idhyate khalu || 82\. apyanye pApino martyAH shatasho.atha sahasrashaH | yattIrthakaNikA mAtrasparshanAt eva bhUpate || 83\. nidhUtapApA gachChanti padaM brahma sanAtanam | yadambukaNikAshaktimahimA sAgaropamaH || 84\. tasmAt asyAstu mAhAtmyaM vaktuM vAchAmagocharam | nAlaM varShashatenApi vistareNa girAM pateH || 85\. pravakturvAganekArthA yuktisAdhanasaMshrutA | api deshAntaragatAH pApAtmano yadR^ichChayA || 86\. gR^iNantaH parimuchyante nAmAnyasya tu bhUrishaH | tasmAt tvamapi nrAjendra daivayogAdihAgataH || 87\. snAtvA tIrtheShu sarveShu tAmraparNyAM samAhitaH | datvA dAnAni bhUrINi tAmrAmabhyarchya pAvanIm || 88\. anugrahAn mahAdevyAH prApya kAmAn anuttamAn | bhUyo gantAsi svarlokaM sukhabhogasamR^iddhimat || 89\. iti tasya munervAkyaM AkarNya sa mahIpatiH | paramAnandanirmagnahR^idayo dayitAnvitaH || 90\. saMstuvan munishArdUlaM harShagadgadayA girA | bhUyo dharmAn cha shushrUShuH prA~njalirvAkyamabravIt || iti ShaDvisho.adhyAyaH | ## Pro.Total = 2010 + 90 = 2100. ## \section{saptaviMsho.adhyAyaH} vasumanA iti nAmnA rAj~nA agastyavachanena tAmraparNyAsnAnapUrvakaM kAshyapatIrthe yAgaH kR^itaH | 1\. rAjA \-\- na hi sthiratayA meroH puruShaH sadR^ishaH kila | pArAvArasya gAmbhIryaM paratra na hi vidyate || 2\. brahmaNassargasAmarthyaM brahmaNye na chAnyataH | tathaiva tAmraparNyAstu tIrthashaktestvatulyatA || 3\. na hi jAgarti kutrApi paratra bhuvanatraye | sudhAsArasthitaM svAdulaharI kimu chAnyataH || 4\. tathA mAhAtmyaM mahimA tAmrAyAmeva dR^ishyate | asyAH prabhAvaM bhUyo.api shrotavyaM me mahAmune || 5\. puNDrekShudugdhollasitaM svAdutA lokara~njanI | pratipadya vishiShTA hi rasanAgre prakAshate || 6\. tathaivAsAgaraM tAmrA mahApAtakanAshinI | kathitA viMshatisthAne vishiShTeti tvayA guro || 7\. tasmAt teShAM tu tIrthAnAM mAhAtmyaM mahadadbhutam | sopAkhyAnaM tu vistArya kathayasva yathAtatham || 8\. sha~NkhaH \-\- mahArAjAdhisambhUtaM kathAM kalimalApahAm | shR^iNuShva sAvadhAnena vakShyamANAmimAM mayA || 9\. purA vasumanA nAma rAjAsIt dvApare yuge | yayAtinaH tu dauhitraH sagariShThaH pratApavAn || 10\. vijitya sakalAmurvIM dhanamAdAya puShkalAm | gachChan eva mahArAja dadarshAdhvAntare svayam || 11\. parItaM tapasAM rAshiM muni sAkShAt iveshvaram | trikAlavedinaM gargamAchAryaM sarvadehinAm || 12\. upagamyAbhivAdyainaM prashrito vAkyamabravIt | svAgataM te mahAbhAga prasIda karuNAnidhe || 13\. dUrAbhyAgamanashrAntyA tanuste tanutAM gatA | vishrAntiryAvatA tAvat bhUyAt AsIdamAsanam || 14\. apUrvadarshanaM brahman tava pAdAmbujaM mama | purA kR^itAnAM dharmANAmiShTApUrtakR^itAtmanAm || 15\. phalAni parppakvAni manye tvaddarshanAt aham | chirakA~NkShitametat hi shrImat AgamanAt ayam || 16\. itaH paraM yatiShye.ahaM tvadabhIpsitasAdhane | niyu~NkShva mAM mahAyogin kR^ityeShvabhimate || 17\. santaM bhavantamArAdhya kR^itakR^ityo bhavAmyaham | ityabhiShTUya vachanairarhaNairapi sAdaram || 18\. pUjayitvAnuyAchan taM kR^itA~njalirupasthitaH | jahAsa ki~nchit udvigno nottaraM pratyapadyata || 19\. punaH prasAdayan vAchA munimAha mahIpatiH | heyamasti kimasmAsu bhagavan kathyatAmiha || 20\. nA~NgIkaroShi madvAkyaM kiM vA hAsasya kAraNam | tvadvachaH shravaNotkaNThA vA~nChA kinna pUryate || 21\. darshanAt AptaharShasya mano DolAyate mama | chandraH chakoraM puShNAti chAtakaM cha ghanAghanaH || 22\. tathA santaH vinItaM hi bhUShayanti bhavAdR^ishAH | itthaM vyAkulachittasya vaimanasyaM mahIpateH || 23\. dR^iShTvAtikaruNaM premNA gargo munirabhAShata | rAjan tvayi na pashyAmi heyamadyApi shatruhan || 24\. kala~NkatA chandramasi vaiShamyaM kShIrasAgare | gaurIgurau tu jaDatA kauTilyaM hi sharAsane || 25\. tIkShNatA bhAskare nityA doShatA rajanImukhe | chintAmaNau cha kAThinyaM pashutvaM kAmadhenuShu || 26\. evaM doShaikabhUyiShThe vistIrNe vishvagahvare | tvayyekasmin na pashyAmi doShaM kShIre yathA vibho || 27\. tathApi doShaM dR^iShTvAhaM tvayyarke.apuparAgavat | Agato.asmi hi tadvaktumadhunA satvaraM tvayi || 28\. tvayA sAgaraparyantA vasudhA digjigIShayA | paraM paryaTatA bhUri tura~Ngarathaku~njaraiH || 29\. sArdhamakShauNIlakShaiH vyaktamudvejitA mahI | bhinnAni devatAgArANi dUShitAni sthalAnyapi || 30\. brahmakShetrANi shatasho nAshitAni tatastataH | bhinnArAmANi puNyAni grAmANyAtmavatAmapi || 31\. sa.nkShubdhajanasampAtamaryAdaprachArakam | asvachChandAshramAchAramapaviddhaphalodayam || 32\. hAhAkArAvR^itaM rAjyaM sa~njAtaM bhavatA khalu | taddoShAdeva rAjendra kShINamAyuH kShaNAdiva || 33\. itaH paraM dvAdashAhAt mR^ityuH tvAmupagachChati | tasmAt taddoShashamanaM prAyashchittaM samAchara || 34\. dAshArheNamAhUto yaj~nArthaM yatra bhUbhujA | tvaritaM gantumichChAmi rAjAdhAnI mahAtmAnaH || 35\. mathurAM mAdhavo yatra sAnnidhyaM kurute sadA | yAmAsAdyAvamuchyante jantavaH karmabandhanAt || 36\. atastvamatra nikaTe malaye ma~NgalAlaye | lopAmudrApatishshrImAn vasate tapasAM nidhiH || 37\. taM gachCha sharaNaM shIghraM mAvilambo.astu bhUpate | sa tvAM pAlayati shrImAn api saMyamanIM gatam || 38\. purA gaNDUlanagare rAkShasenApi bhakShitam | padAtikulasammardapatAkAdhvajamAlinIm || 39\. dhvajinIM svAM mahAnAthAmupveshya nadItaTe | sa rAjA vinayopetaH sa.nprApa kalashodbhavam || 40\. upasR^ityAgastyasya kR^itA~njalirudAradhIH | abhyavAdayadAtmAnaM prabruvan eva bhUpate || 41\. taM dR^iShTvA munishArdUlaH rAjAnaM sUryavaMshajam | abhinandyopachArAdyaiH yathAvat abhipUjya cha || 42\. smayamano muniH prItyA rAjAnamidamabravIt | agastyaH \-\- svAgataM te mahArAja parishrAnto.asi kena cha || 43\. kiM te vyavasitaM chitte kiM chikIrShussamAgataH | chintAkula ivAbhAsi kAraNaM vaktumarhasi || 44\. rAjan tavAbhyagamanAt saMhR^iShTo.asmi mahAmate | sarvaM kathaya tattvena mAstu chintA parishramaH || 45\. apaneShyAmi shokaM te nAtra kAryA vichAraNA | AsAgaramimAmurvIM jitavAnasi lAghavAt || 46\. asa~NkhyAtAni ratnAni nAnAvarNAni bhUtale | ArjitAni sahemAni devabhojyAni sarvataH || 47\. j~nAtaM me sakalaM vR^ittaM samAdhimupajagmuShA | ityAkarNya munervAkyaM pIyUShamiva karNayoH || 48\. chintAmantargatAM tyaktvA prA~njaliH pratyabhAShata | vasuH \-\- brahman bhaktajanAnandapArijAtapadAmbuja || 49\. sharaNaM tvAM prapanno.asmi shrUyatAM vachanaM mama | mayA sa~ncharatAM bhUmiM digantavijigIShayA || 50\. yadR^ichChayA gargamuniH pUjanIyo.abhipUjitaH | lokasantApasa~njAtapApAt AyuH kShayaM mama || 51\. mahyaM sa~Nkathayan prAyAt sa munirmathurApurIm | dIrghAyuryogasid.hdhyarthaM tvAmasmisharaNaM gataH || 52\. tatastamAshvAsya girA bhagavAn kalashodbhavaH | vichArya sarvashAstrANi vimR^ishya nigamAnyapi || 53\. nishchitArtho muniH prItyA prAha gambhIrayA girA | agastyaH \-\- shruNu rAjan pravakShyAmi prAyashchittaM tu pApmanAm || 54\. eShA mahAnadI puNyA ghR^itamAlA madhudravA | tAmraparNIti vikhyAtA nigamAntavilAsinI || 55\. paNDitaiH paThyate nityaM purANeShu punaHpunaH | paruShNIti suparNeti tAmreti shrutayo jaguH || 56\. dharmadrveti sarvatra kathyate hi surAsuraiH | yattIrthamahimAM nityaM vadanti vachasAmarAH || 57\. hariratraiva bhagavAn Aste siddhajaneDitaH | shambhuratraiva dIvI cha jagatAM jananI parA || 58\. atra mantrAshcha vedAshcha kratavo.agnimukhAssurAH | yadambukaNikApAnAt brahmahatyApi nashyati || 59\. goghnashchaiva kR^itaghnashcha bhrUNahA gurutalpagaH | yadambumajjanAnmuktA majjanto brahmabhAvitAH || 60\. ataH asyAmbulAbhena vindanti manujA bhuvi | sulabhAdeva rAjendra puruShArthachatuShTayam || 61\. tamAt madupadesenasnAnaM kuru yathAvidhi | nirmuktapApo bhavitA dIrghamAyushcha vindasi || 62\. iti tadvachanAdeva taM purodhAya kumbhajam | snAnaM chakAra tAmrAyAM tathA vasumanA nR^ipaH || 63\. yadA tadambupUre tu sannimagnakalevaraH | tAvat kalAkalAkAraiH budbudaistimiropamaiH || 64\. vyAptaM babhUva tatsarvaM samantAt kroshamAtrakam | nIlAmalasamAkAraM tAmrAjalamadR^ishyata || 65\. snAtvA tIraM samAsAdya dR^iShTvA kaluShitAM nadIm | munimAha sa bhUpAlo vismitenAntarAtmanA || 66\. rAjA \-\- bhagavan kimidaM tIrthaM nIlIjalasamaprabham | meghairiva nabho vyAptaM suvyaktaM kathyatAM mama || 67\. agastyaH \-\- rAjan tvayi gatAH pApAH nirgatAH tIrthavaibhavAt | nirmuktapApo.asi bhavAn meghApAye aMshumAniva || 68\. iti bruvati rAjAnaM munau vAtApivariNi | nishvAsamalinIbhUtamAdarshaM tatkShaNAdiva || 69\. maNivarNamabhUttoyaM tAmrAyAH paramAdbhutam | tAvat gIrvANanirmuktA puShpavR^iShTistu puShkarAt || 70\. papAta paritaH tatra paramAnandanirbharA | samantAt abhavat vANI devasiddhasamIritA || 71\. dIrhAyuShman mahArAja shreyaH prApnuhi sarvataH | iti vai ma~NgalavAchaH puraH shR^iNvan sureritA || 72\. prA~njali a; tAn abhiShtUya muniproktenavartmanA | punaH snAtvA mahAnadyAM kR^itakR^itya.abhavat tadA || 73\. tatroShitvA trirAtraM tu muninAnena mAnitaH | AsAgaraM tIrthayAtrAM tIrayorubhayorapi || 74\. yathAnyAyaM vidhAyAsau punarAmalakATavIm | prApya kAshyaptIrthe tu chakre balaniveshanam || 75\. uShitvA katichit mAsAn upAsya malayAtmajAm | yiyakShuH chintayAmAsa kutra veti mahAmatiH || 76\. sarvotkR^iShTA janhukanyA saiShA mandAkinI kila | yatra japtaM hutaM dattamanantaphalamuchyate || 77\. tatraiva hayamedhena yakShye devAn yathAvidhi | AtmAnaM bhAvayiShyAmi kutakR^ityo bhavAmyaham || 78\. iti nishchitya manasA sainyena mahatA vR^itaH | prApya bhAgIrathItIraM tatra dIkShAmupAvishat || 79\. maNistambhashatopetA taptakA~nchanavedikA | shAlA paramakalyANI shrImatI ruruchetarAm || 80\. yatra sabhyAH samabhavan yajvAno dIrghadarshinaH | hUyamAne havyavAhe sambhUte sAmanissvane || 81\. mantreShu japyamAneShu prahR^iShTeShu dvijAdiShu | ga~NgA paramasampUrNA mahAtoyormiphenilA || 82\. Avartashatasa~NghAtA sudhAmbhonidhisannibhA | AvR^itya tIrayugalImutpapAtAtivegavat || 83\. saha sabhyaissamAdhAya shAlAmujjvalitAnalAm | evaM naShTeShu sarveShu rAjA duHkhapariplutaH || 84\. AkR^iShya saha saubhAgyAM nAshayAmAsa vai kShaNAt | daivAt vimuktaH tat pUrAt AyuHsheSheNa bhUpate || 85\. tapasA toShayAmAsa ga~NgAdharamudAradhIH | mAsamAtreNa bhagavAn AshutoShaH sadAshivaH || 86\. vareNa ChandayAmAsa taM devaM prA~njalirjagau | rAjA \-\- bhagavan karuNAmUrte prasIda mayi sha~Nkara || 87\. yadi me tapasA tuShTaH yadyahaM tvatkR^ipAspadaH | shAlA me sahapatnIko sadvijA sahutAshanA || 88\. sasambhArAgrato me.astu varamenaM vR^iNe prabho | ityuktastaM punaH prAha bhagavAn pramatheshvaraH || 89\. sadAshivaH \-\- rAjan matprANakalikA taDinI malayAtmajA | anabhij~nena bhavatA dUShitA pApachetasA || 90\. yasyAnugrahalAbhena dIrghAyuShyamavAptavAn | pApapa~njaranirmuktaH sa tvaM dUShitavAnasi || 91\. jananImavamatyaiva evatAntaramichChasi | apahAya cha gAyatrIM mantrAntaramabhIpsasi || 92\. yatra ga~NgA cha yamunA cha yatra godAvarI nadI | tIrthAnAM hR^idayaM hyeShA devAnAM balamuchyate || 93\. mantrANAM mantrashaktistu karmashaktisti karmiNAm | vedadravA vishvamAtA brahmaviShNvAdyupAsitA | 94\. tAmimAmadrisambhUtAM tvamupekShitavAnasi | tAmeva bhUyassa.nprApya praNavArthapradIpikAm || 95\. tapasA mantratantrAbhyAM tAM toShayitumarhasi | tadanugrahalAbhena tatra shAlAM punarbhavAm || 96\. sasambhArAgnipatnIkAM lapsyase nAtra saMshayaH | ityuktvAntarhite shambhau so.api rAjA bhayAturaH || 97\. itthamAntarhite deve sa rAjA mAdhavIsutaH | tadatikramaNAghaughasambrAntasvAntasantatiH || 98\. bhayAdirekaromA~nchaka~nchukIkR^itavigrahaH | samabhyetya punaH puNyAM ghR^itadhArAM payasvinIm || 99\. kAshyapAshramamAsAdya tapaH chakre sudAruNam | a~NguShThAgreNa vasudhAM saMspR^ishan pashchimomukham || 100\. UrdhvabAhurnirAhAro hR^idi dhyAyan jagatprasUm | tapanIyAmbujArUDhAM bAlAmbujasamaprabhAm || 101\. chaturbhujAM triNayanAM kausumbhAmbaradhAriNIm | navamANikyakoTIrakiraNAruNitAmbarAm || 102\. taptachAmIkarAkArapayodharadharAdharAm | chArugraiveyakeyUravalayAvalibhAsurAm || 103\. ApAtakeshaghaTitaiH bhUShaNAM maNibhUShaNaiH | mandasmerAMshusambhinnasamastatimirachChaTAm || 104\. karuNApA~NgapIyUShasandarbhitacharAcharAm | samastatIrthajananIM chandanAchalakanyakAm || 105\. dhyAyan svahR^idayAmbhoje nishchalaH samatiShThata | tenaiva tapsA devI santuShTA mAsamAtrataH || 106\. sAnnidhyaM purataH tasya chakAra karuNArdradhIH | vatsa te tapasanena santuShTahR^idayAsmyaham || 107\. tavepsitAni sarvANi prAptAni madanugrahAt | pashya bhadrANi dAsyAmi kAma?ogdhrIva kA~NkShitam || 108\. iti shrutisukhAkArAM sukhAkArAM samAkarNya tu bhAratIm | samAdhiM sa~Nkuchannagre dadarsha parameshvarIm || 109\. yathAntaH svAntamadrAkShIt tathaiva purato nR^ipaH | AnandmagnahR^idayo mUrdhnA mukulitA~njaliH || 110\. harShagadgadayA vAchA vyAchaShTe sveShTadevatAm | rAjA \-\- devi prasIda kalyANi prasIda malayAtmaje || 111\. AgaH kShamasva deveshi mUDhasyAkAryavedinaH | tvada~Nghripa~Nkaje bhaktiH anapAyAstu me sadA || 112\. manorathA me sulabhAstvatpAdAmbujalAbhataH | yathA mayyanabhij~natvaM na bhUyAt api janmasu || 113\. tathA prasIda sarveshi tvAmahaM sharaNaM gataH | iti bruvati rAjendre ga~NgAdyAssaritassadA || 114\. AjagmurakhilA rAjan pashyatsu sakaleShvapi | sarvAstamenaM rAjAnamanushAsya saridvarAm || 115\. tasyaiva puratassarvAH tAmrAyAstanamaNDale | abhijagmurmahArAja tadadbhutamivAbhavat || 116\. sA tasyAbhIpsitAn kAmAn pradAyAnyatra sudurlabhAn | sarvatIrthamayI bhUyaH tAmrAbhyantaradhIyata || 117\. sa bhUmipAlo malayAtmajAyAH labdhvA parANyabhudayAni tasyAH | sa.nprApya shAlAM saha bhAryayAsau chakAra vipraiH kratumAryagR^ihyam || saptaviMshodhyAyaH | ## Pro.Total = 2100 + 117 =2217. ## \section{aShTAviMsho.adhyAyaH} devAnAM kAryArthaM tapaH kurvatoH kAshyapAdityoH tAmraparNyAH varadAnaM kAshyapena li~NgapratiShThA | 1\. shrI sUtaH \-\- ityAkarNya kathAM puNyAM vichitropakathAnvitAm | vIrasenaH punarvAkyamuvAcha munipu~Ngavam || 2\. vIrasenaH \-\- aho bhagavatA proktA katheyaM kaluShApahA | shrutApi bhUyaH shrotavyA saMshayasya vyapohane || 3\. tapasArAdhitA devI rAj~nA malayanandinI | kathaM tasmai varAn prAdAt mahIbhartushcha kA~NkShitAn || 4\. kathaM sA prAdurabhUt kathaM nadyasamAyayuH | anushAsya kathantvenAM vivishuH dadR^ishAntare || 5\. etat sarvamasheSheNa vada vistarato mama | sha~NkhaH \-\- shruNu rAjan pravakShyAmi kathAM kaluShanAshinIm || 6\. tAmraparNI mahAdevI tapasA prItamAnasA | tadA nadyAstaTe shAlA patAkAdhvajamAlinI || 7\. sasabhyA sahapatnIkA sambhArAgnimaNDalA | yathApUrvaM samabhavat puratastasya bhUpateH || 8\. tAvat tAmrApravAhastu nanAvarNeva dR^ishyate | tattIrapUrAt tu uttasthuH ga~NgAdyAH saritaH tadA || 9\. gokShIravarNA taruNI nAnAbharaNabhUShitA | ga~NgA samAyayu devI bhAsA bhuvanapAvanI || 10\. tAmre tvayA bAlatayA prAptaM paribhavaM mahat | eShA tvatprANashaktistu parAshaktisamudbhavA || 11\. indranIlamaNichChAyA yamunA pApahAriNI | abhyAgamat asheShasya lokasya kShemadAyinI || 12\. padmarAgamaNichChAyA bhAratI gajasevitA | samAyAtA samastasya sarvama~NgaladAyinI || 13\. godAvarI gauravarNA pItAmbarasamAvR^itA | ka~NkelIkusumottaMsA sa.nprAbhAbharaNojjvalA || 14\. narmadA sha~NkhadhavalA karpUrAbhA kumudvatI | shoNabhadrA kA~nchanAbhA phalgunI ku~NkumAruNA || 15\. karpUravarNA kAverI vegavatyambujAruNA | etAH chAnyAH tahA nadyaH bahvyaH nArIvapurdharAH || 16\. sAla~NkArAH sAnulepAH savAhanaparichChadAH | samAgatya mahAdevImupatasthuH samAhitAH || 17\. tatra rAjAnamAhUya ga~NgA vachanamabravIt | shrI ga~NgA \-\- rAjan bAlatayA prAptaM tvayA paribhavaM mahat || 18\. eShA matprANashaktistu tAmavaihi mamAtmikAm | ahaM malayajAtAsmi parAshaktisamudbhavA || 19\. Avayornaiva bhedo.asti bhedabuddhirvinashyati | eShA rudraprabhA nAma vedeShu paripaThyate || 20\. marudvR^idheti mAleti paruShNIti pareti cha | sa.nprashaMsanti tAmreti shrutayo malayAtmajAm || 21\. guhAcharI guhyarUpA pavitrI pApanAshinI | mAlA malayaputrIti mAnayanti surAsurAH || 22\. atra sarvamidaM jAtamasyAmeva pratiShThitam | enAmAshritya vindanti hyamR^itattvaM tu jantavaH || 23\. sAmAnyA taTinIyantu vadatyenAM sa pAtakI | pashyate narake ghore yAvat AbhUtasamplavam || 24\. itaH paraM mahArAja mAvamaMsthAH kadAchana | itthaM ga~NgAnushAsyainaM lokAnAmeva pashyatAm || 25\. saMvivesha tathA ga~NgA tAmrAyAH stanamaNDale | tathaiva yamunAdyAshcha nAnArUpAH saridvarAH || 26\. kramAt upAvishan sarvAH pa~njare shArikA iva | etat vichitraM pashyanto brahmanArAyaNAdayaH || 27\. puShpavR^iShTimuchassarve astuvan malayAtmajAm | stuvatsu sarvadeveShu patahADambareShu cha || 28\. AshcharyAviShTachitteShu sarveShu bhuvaneShvapi | stUyamAnA mahAdevI tAmrA vachanamabravIt || 29\. shrI devI \-\- rAjan manorathAssantu mamAnugrahAstava | yaj~nasheShaM sapatnIkaH kartumarhasi bhUsuraiH || 30\. kIrtiste chandrikAkArA loke vistAramR^ichChatu | etat tIrthaM prashaMsantu shAlAtIrthamiti dhruvam || 31\. atra snAtA narAssarve bhavantu sukhabhAginaH | bhuktirmuktishcha sarveShAM majjatAM pibatAmapi || 32\. abhUtAmeva shAshvatyau nAtra kAryA vichAraNA | evaM devI vachaH proktvA rAjAnaM mAdhavIsutam || 33\. shAlAtIrthe tadA tasmin tAmrAbhyantaradhIyata | tato vasumanA prApya varAn abhimatAn bahUn || 34\. sa.nprahR^iShTamanAH bhUyaH svayaj~naM samapAdayat | sarve devAshcha siddhAshcha stuvantaH tIrthavaibhavam || 35\. rAjAnamapi sambhAvya svAni svAni padAnyaguH | tatra chAvabhR^ithasnAnaM vidhAya vidhipUrvakam || 36\. kAshyapeshaM samabhyarchya dAhakeshaM praNamya cha | munIn Amantrya tatrasthAn sabhAryaH sapurohitaH || 37\. svarAjadhAnIM saMhR^iShTaH prAyAt prAsAdamAlikAm | tatastatra sthitAssarve dR^iShTvA kShetrasya vaibhavam || 38\. santoShaM paramaM prAptaH kAshyapashcha mahAmuniH | tasmAt rAjan mahAtIrthe tatra snAnaM smAchara || 39\. kroshArdhavistR^itaM kShetraM tejaHsthAnaM prakIrtitam | purA kR^itayuge rAjan manau sAvarNike.antare || 40\. aditirdevajananI kA~NkShantI vijayaM hareH | bhartAraM kAshyapaM prApya paprachCha praNatA satI || 41\. kenopAyena vai brahman jayameShyanti me sutAH | tamupAyaM samupAchakShva deveShu karuNAM guruH || 42\. itthaM tayA prArthito.asau kAshyapaH tapasAM nidhiH | shruNu priye vachaH pathyaM tat tathA kartumarhasi || 43\. anAdimithunodbhUtA yA sarinmalayAtajA | saiShA sarvasya lokasya vij~neyA kAmadohinI || 44\. atastvamupagamyenAmArAdhaya vidhAnataH | tadanugrahalAbhena bhavantu jayinassurAH || 45\. ahamapi AgamiShyAmi tvamagre gachCha satvaram | itthaM bhartrA niyuktA sA devI devaprasUrmudA || 46\. tAmrAmAsAdya niyamAt snAtvA tatraiva saMsthitA | tapashchakAra suchiraM dushcharaM bhuvanatraye || 47\. svavadhAya tapsyantIM j~nAtvA sarve.api dAnavAH | tapo vighAtaM kurvANAH samAvavR^iralakShitAH || 48\. sApi chandanashailendratanayA sarvadarshinI | nivArya vighnajAlAni dAnavAcharitAnyapi || 49\. tatra kShaNAya vidadhe prAkAraM jvalanAtmakam | jvAlAmAlAsamAyuktaM prAkAraM paramAdbhutam || 50\. vilokya bhayasambhrAntA daityAH jagmuryathAgatam | aditirdevajananI vahnimaNDalamadhyagA || 51\. dhyAnArUDhA nishchalA~NgI dhyAyantI parameshvarIm | antarbahiravichChinnamavasat tanmayaM jagat || 52\. tataHprasannA varadA tasyAH prAdurabhUt puraH | sahasrAdityasa~NkAshAM sAndrasindUrapATalAm || 53\. chaturbhujAM triNayanAM taptahATakabhUShitAm | tIrthakanyAshatopetAM dR^iShTvA paramaharShitA || 54\. sabhrUbha~NgaM samutthAya baddhA~njalipuTA satI | tuShTAvAditiravyagrA girA gadgadayA mudA || 55\. aditiH \-\- yA shaktirantarjAgarti lokAnAM prANarUpiNI | yA punarjIvanAkhyA syAt tAM tvAhaM sharaNaM gatA || 56\. gAyanti shrutayo nityaM tIrtharUpAM marudvR^idhAm | tAM tvAmakhilatattvArthAM mAheyImAshraye shriyam || 57\. heturAdAvasheShasya jIvanatve vyavasthitA | mR^ityuH prANabhR^itAM bhUyo yadaMshena pravartitaH || 58\. anAdishaktiravyagrA nigrahAnugrahakShamA | sA tvaM lokahitAyaiva jAtA hi malayAtmajA || 59\. mantrasaktiM prashaMsanti santaH karmakalAM punaH | tvameva phaladA loke tIrthamAtarnamo.astu te || 60\. shivaH shivAnvito bhUri tapasArAdhya mAdhavi | tvAmeva labdhavAn Adau tasmAt tvAM sharaNaM vraje || 61\. mAleyI malayA nandA ga~NgA bhAgIrathIti cha | ghR^itadhArA paruShNIti paThyase tvaM purAtanaiH || 62\. prasIda malayAnande tAmre mAtaH prasIda me | abdhipatni namastubhyaM namastubhyaM namo namaH || 63\. iti stuvantyAH purato devamAturmahIpate | prasannA prAha kalyANI tAmAhUya girA punaH || 64\. devamAtarmahAbhAge prItAsmi tapasA tava | ita Arabhya vai devA avadhyA dAnavaiH paraiH || 65\. machChaktyA vardhitAtmAno jeShyantu danujAdikAn | jayalakShmIrbhaviShyAmi nityA deveShvahaM sadA || 66\. matprasAdAt bhaviShyanti saphalAste manorathAH | tvayA kR^itamidaM stotraM ye paThantyaruNodaye || 67\. teShAM darshanamAtreNa dUre nashyati pAtakam | trisandhyaM paThatAM nR^iNAM dhyAtvA mAM shuddhachetasAm || 68\. hayamedhAvabhR^ithasya phalaM bhavati shAshvatam | ye cha tvAM atra niyatA sarve gIrvANamAtaram || 69\. namaskR^itya yathAnyAyaM tIrthe majjanti mAmake | teShAM manorathAH puNyAH bhaviShyantyanapAyinaH || 70\. ante kaivalyasaubhAgyaM teShAM dAsyAmyasaMshayam | iti bruvatyAmambAyAM ambarAt adbhutAvahA || 71\. devatAnAM ghanArAvA jagarje devachoditA | puShpavR^iShTissumahatI papAtAmodanirbharA || 72\. vimAnaiH kA~nchanAkAraiH abhyAjagmurdivaukasaH | munayo nAradAdyAH cha sanakAdyAH cha yoginaH || 73\. stuvantaH shrutisambhAvyaiH vachanairmalayAtmajAm | kAshyapashcha mahAtejAH prajApatirakalmaShaH || 74\. devIM tAmrAmabhiShTUya samAshvAsyAditiM priyAm | devImArAdhayAmAsa yathAvat vijitendriyaH || 75\. tato devagirA rAjan vahniprAkAramaNDalAt | uttasthurdIpikA vyomnA shatasho.atha sahasrashaH || 76\. shatakratumukheShveShu prAvishan kramasho.ambare | tamAt durAsadA daityaiH abhavan te divaukasaH || 77\. prAptapauruShavIryeShu tejiShTheShvamareShvapi | aditiM kAshyapa~nchaivaM anugR^ihya marudvR^idhA || 78\. punarantaradhAt tIrthe mAlA malayanandinI | devAH kAshyapamAmantrya mAtaraM chAbhivAdya cha || 79\. jagmuryathAgataM sarve prashaMsanto mahAnadIm | tatassaharShaM munibhiH kAshyapaH tapasAM nidhiH || 80\. tatra li~NgaM pratiShThApya samabhyarchya vidhAnataH | sapatnIkaH tapashchakre suchiraM shambhusannidhau || 81\. vidhAya shAlAM vibulAM saptatantUn sadakShiNAn | vidhAya paramAM siddhiM sa.nprApetaradurlabhAm || 82\. shivasharmAbhidhaH kashchit bhUsuro bhUripuNyabhUH | ga~NgAtIrAt samabhyetya vAjapeyamapArayat || 83\. guruNA kAshyapenaiva tena siddhiM parAM gataH | kasyachit dvijavaryasya jalAt unmajjataH purA || 84\. dIpahastasya bhagavAn anugrahavidhitsayA | AvirbabhUva bhagavAn dAhakeshvarasa.nj~nitaH || 85\. etat vR^ittAntaMAkarNya rAjA vasumanA vibhuH | labdhavAn atrAbhyetya shAlAM ga~NgAmbhasAvR^itAm || 86\. tIrthasyAsya prabhAvena rAjAno munayaH pare | lebhire paramAM siddhimiha chAmutra chAdbhutAm || 87\. ye chemAM paramAM puNyAM kathAM pApapraNAshinIm | shruNvanto vA paThanto vA na shochanti punashcha te || iti aShTAviMsho.adhyAyaH | ## Pro.Total = 2217 + 87 = 2304. ## \section{ekonatriMsho.adhyAyaH} kAshyapena IshvarastutiH | shivasharmAkhyasya brAhmaNasya kAshyaptIrthAdiprashnapUrvakaM kAshyapaM prati prashnaH | 1\. shrI sUtaH \-\- shrutvedaM vIrasenashcha kathAM rAjA kutUhalAt | prashasya sha~NkhaM prAhedaM vachanaM vinayojjvalam || 2\. rAjA \-\- yathA purA vasumanAH shrutavAn munipu~Ngava | tathAhaM shrotumichChAmi kathAM kAshyapasaMshrayAm || 3\. kathaM saMsthApayAmAsa mahAdevaM sa kAshyapaH | tatra svayaM chAvirabhUt dAhakeshvarasa.nj~nakaH || 4\. etat vistArya bhagavan shaMsa me karuNAnidhe | itthaM rAj~nA prochyamAnaH sha~NkhayogI mahAtapAH || 5\. prashasya bhUyo rAjAnaM pratyabhAShata harShavat | shrI sha~NkhaH \-\- rAjan dharmabhR^itAM shreShTha tava priyamabhIpsatA || 6\. mayAdhunA kathyamAnA shrotavyA bhavadAdhunA | purA prajApatirdhImAn kAshyapiH saha bhAryayA || 7\. adityA samabhiShTUya nadIM malayasambhavAm | tatprasAdopalAbhAya bhUpo nishchitya buddhimAn || 8\. saha devairmunigaNaiH tatra dIkShAmupAgamat | satramA~NgIrasaM nAma paraM sarvAtmasAdhanam || 9\. apArayAt ameyAtmA prINayan gurumIshvaram | R^itvijo dakShiNAbhiH toShayan saprasarpakAn || 10 kR^itvAbabhR^ithaM sa tAmrAyAM snAnaM santuShTamAnasaH | tAvat uttaravedyAM tu sthApya li~Ngamanuttamam || 11\. shivamArAdhayAmAsa svamanorathasiddhaye | samAdhisiddhairdravyaishcha mantraiH nigamasambhR^itaiH || 12\. evamarchayatastasya kAshyapasya mahAmateH | varShANAM trishataM rAjan atyagAt nimiShopamaH || 13\. evamArAdhitastena bhagavAn pramatheshvaraH | talli~NgAnmUrtimAnAsIt svabhAsA bhAsayan nabhaH || 14\. a~NkenAdAya girijAmasheShabhuvanaprasUm | sAkShAt charmamayaM shvetaM vR^iShamAruhya vAhanam || 15\. shUlaTa~NkamR^igAbhItivaradAnaparashvathaiH | bhujairuddAmavalayairahirAjA~NgagadojjvalaiH || 16\. bhAsamAnaH svakoTIraghaTitendukalojjvalaiH | stUyamAnaH suragaNaiH siddhaguhyakachAraNaiH || 17\. prINayan madhurairvAkyaiH kAshyapaM samabhAShata | shrI bhagavAn \-\- tvayAhaM pUjito bhaktyA mantreNa vidhipUrvakam || 18\. prIto.asmyabhIpsitAn kAmAn vR^iNIShva tapasAM nidhe | ityukto devadevena mahAdevena kAshyapaH || 19\. punaHpunaH tu saMspR^ishya sa mUrdhnA tatpadAmbujam | baddhA~njalipuTaH tiShTan bhaktinamrAtmavigrahaH || 20\. tuShTAva parameshAnaM stotraiH shrutyantasaMskR^itaiH | nato.asmyahaM nAtha navendubhUShaNaM sadAshivaM tvAM sakalasya hetukam || 21\. yada~Nghripa~NkeruhasaMsmR^itirjayatyasheShamokShaikanidhAna dIpikA | shikhApirantashrutikalpashAkhinAmavishramochchAvachamantrapallavaiH || 22\. prasAdyate tvatpadapadmamIsha yat tvadanyataH kvApi na yAtu me manaH | mahesha mAyA tava vishvamohinI na la~Nghyate brahmapurandarAbhiH || 23\. tathApi mA tvatkaruNaikabhAjanaM parAbhaviShyatvabhavAya na kvachit | tavesha niShyandamidaM tvayA jagad.hdhvajastvama~NgIkurute charAcharaiH || 24\. tathApi saiShA mayi bhUyasI bhavet chakorasa~Nge shasino yathA ruchiH | ashaktamapyantaralIlayA jagat yathaiva shaktyA vimalIkaroShi yat || 25\. dayaiva me chetasi santataM shriyA kuruShva lIlAM bhava pArvatIpate | bibhemi bhImAt viShayAn mahAviShAn mahesha vishvAdiviShApahan vibho || 26\. madIyamityevamanusmaran janaM tridhApathaH trAtumihArhasIshvara | alaM parishrAmya bhavArNavodare durAshayA ha bhramate punaHpunaH || 27\. itaH para~nchAhavabhItabha~njanaM nira~njanaM yAmi vibho bhavatpadam | vibhaktanAnAguNakarmarUpiNA na janmanA prANisukhA kR^itApi me || 28\. apatyadArAdibhayAdupAgataM vibho.anugR^ihNIShva mahesha mAmitaH | dayAnidhe deva divAnishaM bhayAdayAtayAmaH tava bhR^ityameva mAm || 29\. atarkitApAtadayAvilokanaiH paraM paritrAhi sutAniva prasUH | umApate vishvapate satAM pate pate pashUnAmapi rudra vAkpate || 30\. prasIda sAndrAbhyudayaprasannayA dR^ishA yayA vishvamidaM hi ma~Ngalam | na karmaNA na prajayA na sampadA nayogasidhyA na manaH samAdhibhiH || 31\. paraM na pashyanti padaM tava darshanAM vinApi bhaktiM bhagavan prasIda tAm | paraHshataiH janmabhiranvahaM bhayAt punaHpunaH shrAntimupeyuShA mayA || 32\. abha~NgurAnandasuto dayodayAM tavA~Nghripa~NkeruhamAptamadya hi | katha~nchidApannamanugraheNa me namoktumarhasyavilambameva bho || 33\. stanandhayaM svaM viShamasthamapyaho jananyanAshrayAtmajaM yathA | akhaNDakarpUravalakShamekataH parasthakastUrikayA samaprabham || 34\. vapustavedaM vR^iShabhadhvajAvR^itaM na yAtu chittAtaparatra mAmakAt | namaH purANAya purANamUrtaye namostvanAnntavadhUkuTumbine || 35\. anAmagotrAya jagatrayodayasthitikShayollAsakaTAkShavarchase | prasIda gaurIsha nishAviTArbhaka pragalbhakoTIrakuTumbibhogine || 36\. dyusindhusandhukShitakaishikAya te sadAshivAyAmR^itamUrtaye namaH | sha~NkhaH \-\- itthaM vAchA sudhAsArasaubhAgyaikasamagrayA || 37\. saMstuvan parameshAnaM kAshyapo harShagadgadaH | bhUyaH tada~NghrimUle tu sAShTA~NgaM praNanAma ha || 38\. utthApya chainaM bAhubhyAM parimR^ijya dayAnidhiH | prAha gambhIrayA vAchA bhUyo bhUyaH praharShayan || 39\. shrI sadAshivaH \-\- brahman tvayA pUjito.ahaM saMstutashcha vidhAnataH | prIto.asmi nitarAM bhaktyA sudhayaiva divaikasaH || 40\. tava prItimihApArAM kurvan nirvANahetukIm | vasAmi nityamichChantyA haimavatyA samanvitaH || 41\. sarveShAmeva jantUnAM dAsye nirvANasampadam | ye vAtra tIrthe tAmrAyAM tvadIye vidhipUrvakam || 42\. mAM pashyanti sakR^idvApi snAtvA teShAM na bandhanam | tvayA kR^itamidaM stotraM sAyaM prAtarmamAgrataH || 43\. ye paThanti labhante te puruShArthachatuShTayam | tathaivAbhimataM brahman dAsyAmyatyAvilambitaH || 44\. ito bhAvini kalpe tu brahman rAthantare bhavAn | bhavitA kapilo nAmnA madaMshaparibhAvitaH || 45\. tadA tApAbhibhUtAnAM prajAnAM sharaNaM juShAm | tatpApahatyai dayayA sA~NkyayogaM pradAya tu || 46\. tato mAM kevalaM nityaM prAptumarhasyaMshayam | tatraiva nivasan nityamavimuktiM pradarshayan || 47\. mokShashriyaM pradAsyAmi sarveShAmeva dehinAm | atrAnItA mayA kAshI muktimudrapyabha~NgurA || 48\. kroshapa~nchakavistAraM durj~neyo pApachetasAm | adityAsahitotraiva sukhamAssva mahAmate || 49\. ityuktvA bhagavAn shambhuH tasmin li~Nge sudhAtmike | prAvishat gauryayA sArdhaM pashyatAM mahatAmapi || 50\. sha~NkhaH \-\- itthaM te kAshyapeshasya mahimA varNito mayA | sa eSha sarve shambhuM parAM mUrtiM li~NgamayIM punaH || 51\. bhaktasya kastachit hetoH ujjahAra vilAsavat | tamastuvan vyomni siddhAH dAhakeshvaramityuta || 52\. tatra devAshcha siddhAshcha R^iShayo nAradAdayaH | stuvanto vikirantashcha puShpANyAjagmurambarAt || 53\. samAgateShvevaM shivasharmA maheshvaraH | Agatya kAshyapAt tasmAt shrutvA mAhAtmyamIshituH || 54\. tameva gurumAsAdya sautrAmaNimakArayat | iti shrutvA mahIpAlo vismayAviShTamAnasaH || 55\. punaHpraNamya yogIndraM vinyAt vAkyamabravIt | vIrasenaH \-\- kasya bhagavAn shambhuH bhaktasya prItimAvahan || 56\. kathamAvirabhUt Isho mahAli~NgasvarUpadhR^it | sa bhaktaH ki~nchakArAsau kathaM prApanmanoratham || 57\. kAshyapAt ashruNotenAM shivasharmA kathAM katham | etat me vistarAt brahman vaktumarhasi sAmpratam || 58\. itthamabhyarthitaH sha~NkhaH sa.nprashasya mahIpatim | punaH prAha kathAM puNyAM kathAmIshAna sa~NginIm || 59\. shrI sha~NkhayogI \-\- shruNu rAjan pravakShyAmi kathAM shreyaskarImimAm | purA kashchinmuneH putraH sA~NkR^itasya dayAnidheH || 60\. shivasharmeti vikhyAto vedavedA~NgapAragaH | viraktaH sarva bhogebhyaH parAM gatiM yiyAsiShuH || 61\. tIrthayAtrAM samuddishya chakAra pR^ithivImimAm | parikramya bahUM deshAn snAtvA tIrthodakeShvapi || 62\. AsasAdAdbhutAkArAM malayaM chandanAlayam | tatra snAtvA mahAndyAM tarpayitvA pitR^In surAn || 63\. nAnAmaNiprasUM puNyAM nalinotpalagandhinIm | AshramairmunimukhyAnAM devAnAmAlayairapi || 64\. agrahArairAptakAmaiH adhiShThitataTadvayAm | kvachit sAmAni gAyadbhiH adhIyAnaiH R^ichaH kvachit || 65\. atharvANyuchcharadbhishcha pragiradbhiryajUMShi cha | purANAni prashaMsadbhiH cha taTatIre sa~NghashaH || 66\. samantAt nibiDIbhUtataTArAmopashobhitam | homadhUmasamAkrAntaiH ghanAsaktairivadrumaiH || 67\. samR^iddhodyAnasampannAM haMsasArasalAlitAm | gAyadbhiruchchairgandharvaiH nR^ityadbhiH chApsarogaNaiH || 68\. nAnodyAnasabhAgehasampannataTashAlinIm | nityakalyANanilayAM nirantarasukhapradAm || 69\. nAnAdhAnyadhanopetAM nAnAjanapadojjvalAm | mahAnadImabhiShTUya shivasharmA mahAmatiH || 70\. agastyamunimAnamya lopAmudrAM yashasvinIm | tatprasAdamanuprApya tamApR^ichChyasahAnugaiH || 71\. indrakIle mahAdevaM pApAnAsheshvaraM vibhum | pUjayitvoShitaH tatra nishAmekAmasau vratI || 72\. tatoShasyupavR^ittAyAmutthitaH snAtumudyataH | ki~nchit dUraM parikramya shushrAva shrautasaubhagam || 73\. purastAt janasammardasannAdaM sAndrasaubhagam | bhAsamAno bhuvo vyomasvabhAsAnusAratheH || 74\. vismayAnaH tadAshcharyaM draShTukAmaH tvarAnvitaH | snAtvA sandhyAmupAsyaiva samupasthAya cha bhAskaram || 75\. sashiShyaH sAgnihotraH cha prAyAt prAchIM dishaM muniH | atItya dUramadhvAnaM khamArUDhe divAkare || 76\. AsasAda vanaM puNyaM nAnAdrumalatAyutam | vimuktamatsaraiH shAntaiH mR^igapakShigaNairvR^itam || 77\. siddhairmunigaNaiH puNyaiH sevyamAnamitastataH | tadvanaM pravishannagre chAdrAkShIt kAshyapAshramam || 78\. vikIryamANaH bhUbhAgaM mandArakusumotkaraiH | yUthairjanAnAM sa~NghAtaiH mithaH kathayatAM kathAH || 79\. AnandanirbharaiH siddhaiH munishiShyaiH samAvR^itAm | sa.npravishyAshramaM shrImat shivasharmA kR^itA~njaliH || 80\. tamagnihotramAlinaM dR^iShTvAdityA samanvitam | svasharma prabruvan uchchaiH shivasharmAbhyavAdayat || 81\. arhayitvA tamAsInaM bR^isyAmeva prajApatiH | kAshyapaH \-\- svAgataM te sarvadharmaj~na shivasharman prasannadhIH || 82\. prIto.asmyAgamanAdeva suhR^idaH tava sAmpratam | vijitya chAriShaDvargamindriyagrAmamAtmanaH || 83\. amu~nchataH cha karmANi nirmuktaphalabandhanaH | lokasa~NgrahamichChanto vishrAntyakuto bhayAH || 84\. tvamataH pUjanIyaH shlAghanIyashcha kevalam | atrAtithyaM vidhAsyAmi sAnugasya visheShataH || 85\. puNye malayanandinyAH tIrthe pATIragandhini | snAtvAvilambaM santarpya pitR^In devAn R^iShInapi || 86\. avagAhya dIpatIrthamAdityaM kuNDameva cha | puruShottamaM kAshyapeshaM dAhakeshaM praNamya cha || 87\. shIghramAgachCha sumate divAmadhya~Ngato raviH | iti tasya vachaH shrutvA kAshyapasya prajApateH || 88\. shivasharmA mahAtejAH taM prA~njalirabhAShata | shivasharmA \-\- bhagavan karuNAmUrte bhavatpAdAbjasevayA || 89\. snAtAni sarvatIrthAni pUjitAshchaiva me surAH | manye cha saphalaM janma saphalo me parishramaH || 90\. tathApi tat tathA kartumutsahe gurushAsanAt | snAtvA samAgamiShyAmi devaM dR^iShTvA sadAshivam || 91\. ityuktvA punarAnamya tIrthasnAnAya niryayau | snAtvA kAshyapatIrthe cha dIpatIrthe cha mantravat || 92\. tathApyAdityakuNDe cha tIrthashrAddhasamanvitam | devamArAdhya vidhinA punaH kAshyapamAsadat || 93\. pratigR^ihya tathA tIrthaM sAnugaH tuShTamAnasaH | bhuktavantaM cha vishrAntamupagamya mahAmunim || 94\. praNamya paripaprachCha shivasharmAdivismitaH | shivasharmA \-\- prasIda bhagavan mahyaM prasIda karuNAnidhe || 95\. tvadanugrahataH shrotuM vA~nChAmi cha manogatam | indrakIlAdahaM prAptaH prAptaH snAtumudyataH || 96\. tadA kautUhalAkArAH samadR^ishyanta pUrvataH | janAH gandharvasa~NkAshAH mahAmANikyapATalAH || 97\. sragviNaH chAruvasanAH maNikA~nchanabhUShaNAH | gachChantashcha vimAnaiH svaiH merushrU~NgasamaprabhaiH || 98\. striyo vidyullatAkArAH gAyantyo madhurasvaram | teShAM tAsAM cha sa~NgItaiH disho mukharitAbhavan || 99\. tathAruNabhuvA tena sandhukShitamitastata | janayanto bhAnusha~NkAM jantUnAM bhUmichAriNAm || 100\. asmAkamakShipadavIM maNDayanto yayushshubhAH | tAnahaM shrutumichChAmi ke te kutra samAgatAH || 101\. vyaktaM me brUhi bhagavan kathAM kautUhalAtmanaH | sha~NkhaH \-\- itthaM vachaH samAkarNya prAj~nasya shivasharmaNaH | abhinandya mahAtejAH kAshyapo vAkyamabravIt || iti ekonatriMsho.adhyAyaH | ## Pro.Total = 2304 + 101 =2405. ## \section{triMsho.adhyAyaH} dIpikeshvarodbhavaH | 1\. shruNu brahman pravakShyAmi tadeva paramAdbhutam | sarvapApakShayakaraM shR^iNvatAM harShavardhanam || 2\. atra devo mahAdevaH kR^ipayA kasyachinmUleH | prasAdAya mahAli~NgarUpI prAdurabhUt vibhuH || 3\. tadutsavadidR^IkShUNAM mahatAM tridivaikasAm | samAjassarvasiddhAnAM ganddarvApsarasAmapi || 4\. AgatAH pUrvadivase shivAnugrahakA~NkShayA | ete te bhavatA dR^iShTAH striyashcha puruShA api || 5\. bhavantaM puNyatIrtheShu sevayA samupAgatam | ito.avidUre draShTavyaM li~NgaM shambormaNiprabham || 6\. manye bhavantaM puNyAnAM bhAjanaM puNyayogataH | iti bruvati dharmaj~ne kAshyape kaluShApahe || 7\. sa.nprahR^iShTamanA rAjan pratyabhAShata bhUsuraH | shivasarmA \-\- kR^itArtho.asmi kR^itArtho.asmi kR^itArtho.asmyahaM dhruvam || 8\. purA kR^itAnAM puNyAnAM paripAkAt ihAgataH | ko vA dvijo mahAbhAgaH shivAnugrahabhAgabhuk || 9\. li~NgAkAraH kathaM bhUmeH utthitaH parameshvaraH | kathamAvirabhUt sa~Ngho devAnAM vyomavartmanAm || 10\. kathAM yathAvat vistR^itya vaktumarhasi me guro | kAshyapaH \-\- shruNu brahman kathAM puNyAM mAhAtmyaM tripuradviShaH || 11\. atR^iptijananI cheyaM shR^iNvatAM paramAM gatAm | viShaye pANDyabhUpAnAmuttareNa mahAmate || 12\. veNuvatyAH taTe ramye nAnAdrumalatAyite | agrahAro mahAnAsIt kalamba iti vishrutaH || 13\. dhaninaH tatra bhUyiShThAH brAhmaNA vedapAragAH | yajvAno bhaktimantashcha mahAdeve visheShataH || 14\. teShAM madhye tu medhAvI proktasya tanayAnvayaH | pramodo nAma dharmAtmA vedavedA~NgapAragaH || 15\. dAtAgnihotrI dharmiShThaH kuTumbI putrapautravan | gArhasthyaM vartayAmAsa karmakAlavibhAgavit || 16\. pitaryuparate bhrAtrA kalahIkR^itya hetutaH | dAyaM vibhajya tasmai tu svayamanyatra saMsthitaH || 17\. evaM vartayataH tasya kAlenAlpIyasA sutaH | mamAra bhAryA pautrAH cha putrI cha pautrI cha pAlikA || 18\. evaM mAsAntare prApya dvijo duHkhaM sudussaham | chintayAnaH karmaphalaM antastApAkulo.abhavat || 19\. achintitaM kimetanme prAptaM paribhavaM mahat | anukUlAM dharmapatnIM vihAya gR^ihamedhinaH || 20\. kathaM bhavati gArhasthyaM vikarNasyeva kuNDalam | kathaM jIvAmyahaM hitvA putraM vinayojjvalam || 21\. Agato.asmi gataH putragato.asisnehamutsR^ijan | kiM kariShyAmyahaM kena jIvAmi vidhuro jaDaH || 22\. vR^iddhasya bandhuhInasya kA gatiH kathyatAM priye | adharmAcharatAnnityaM dhanalAbhena mUDhavat || 23\. va~nchitaH sahajo bhrAtrA putrAdapi hitapradaH | taddoShAt prAptamadhunA vyasanaM dussahaM mayA || 24\. itaH paraM dhanaM datvA bhrAtre pitrAnusa~nchitam | tIrthayAtrAM kariShyAmi nAnyathA gatirasti me || 25\. iti pramodo nishchitya brAhmaNo duHkhakarshitaH | ghaTapUrNaM dhanaM tasmai sAntvayitvA dadau punaH || 26\. veNudaNDaM samApUrya ratnAdyairvasubhirdR^iDham | vidhAya tanmukhaM lohaiH tadAdAya svapANinA || 27\. nivAryamANo bahudhA bhrAtrA bahubhirapyasau | vR^iddho.api nirvighnatayA nirjagAma gR^ihAt vratI || 28\. uttarAbhimukho gatvA kroshamAtraM shramAturaH | yaShTimAtrasahAyastu taruShaNDa upAvishat || 29\. tatra kashchit yatiH dR^iShTvA vR^iddhaM sAhasikapriyam | upagamyAntikaM tasya vismito vAkyamabravIt || 30\. yatiH \-\- kinte vyavasitaM vR^iddha kathyatAM yadi manyase | iyAnedya parishrAntaH kiyat gantAsyataH param || 31\. iti pR^iShTavataH tasya bahumAnya vacho yateH | yathAvat kathayAmAsa pramodo vai svamIhitam || 32\. itthaM vadantaM samR^idhya punarAha yatIshvaraH | akAryamidaM prApyaM sthavireNa tvayA dvija || 33\. etat bAlavatAM sAdhyaM chintitaM bhavatAdhunA | vihAyemAM matiM sAdho gantAsi svagR^ihaM prati || 34\. yadi te sudR^iDhA buddhiH avimuktadidR^ikShayA | tatropAyaM pravakShyAmi R^ijumArgeNa sAdhitum | snAtA muninA yena vidhinA dakShiNA harit || 35\. yada~Nghripa~NgajAsaktasaubhAgyasudR^iDhAmahI | durvAradarpo vindhyo.api yena baddha(vandya)manorathaH || 36\. niHsheShAbdhijalaM yena pANau chulukitaM purA | nirAmayamidaM yena kR^itaM vAtApivariNA || 37\. gAvo viprAshcha mantrAshcha kratuH dharmashcha pAlitAH | taM yAhi sharaNaM shIghraM sa te shreyo vidhAsyati || 38\. ityuktvA mantrarAjaM tu tasmai sandishya maskarI | taM dvijaM preShayAmAsa tAmrAyAH kila rodasi || 39\. so.api pramodaH suprItaH prApya mantraM yativarAt | tamAmantrya gurUn natvA sa.nprApa malayAtmajAm || 40\. tatra kAshyapatIrthe tu snAtvA japtvA mahAmanum | mahAdevaM dadarshAgre li~NgarUpiNamAtmavAn || 41\. tatra bhaktaM samAhUya dvijaM ka~nchana saMsthitam | sakhIkR^itya vachaH prAha pramodaH shivasannidhau || 42\. pramodaH \-\- sakhe tvAM varayAmyadya suhR^itve dharmachAriNam | yAvat kumbhabhavaM dR^iShTvA punareShyAmyahaM dhruvam || 43\. tAvat yaShTimimAM brahman matprANasadR^ishImiha | pAlayitvA yathAyuktaM punarme dAtumarhasi || 44\. evamAkarNya tat vAkyaM sa vipraH prItipUrvakam | tasmAt AdAya tAM yaShTiM svaveshmanyabhyapAlayat || 45\. so.api vinyAsya vishvaste brAhmaNe yaShTimAtmanaH | prAyAnmahIdharashreShThamagastya yatra vartate || 46\. pinAkasarasaH tIre sthitvA niyatamAnasaH | jajApa mantrarAjAnaM dhyAyan munimatandritaH || 47\. nirAhAratrirAtraM tu vinidro.ananyamAnasaH | nishchalobhUt vratI tatra paraM nirvAtadIpavat || 48\. evaM nivasataH tasya purataH kumbhasambhavaH | prAdurbabhUva bhUyiShThaM dharmaniShThasya sAdaram || 49\. agastyaH \-\- tvayAhaM toShito brahman stotreNAnena sAmpratam | sarvAn kAmAn pradAsyAmi sAkShAdiva vasudrumaH || 50\. etat rahasya stotraM me gopanIyamidaM tvayA | pApiShThAnAM na dAtavyaM dUShakAnAM visheShataH || 51\. brAhmaNeShu cha bhakteShu dharmaniShTheShu sAdhuShu | dIneShu deyametat tu stotraM nAnyatra sattama || 52\. ye paThanti stutimimAM madbhaktAH cha dine dine | teShAmiShTAn pradAsyAmi nAtra kAryA vichAraNA || 53\. te bhavantyavighAtena chintitAstu manorathAH | iti bruvANaM taM dR^iShTvA pramodaH kumbhasambhavam || 54\. praNipatya padAmbhojAM saMspR^ishan svamaulinA | harShagadgadayA vAchA vyAjahAra munIshvaram || 55\. bhagavan karuNAmUrte prasIda mama santatam | tvatpAdadarshanAt adya pUrNkAmo.asmyahaM mune || 56\. tvayi bhaktiravichChinnA bhUyAnme puShkalodayA | kUle malayanandinyAH vAsostu satataM punaH || 57\. visheSheNa manIShA me kAshidarshanalAlasA | bandhuhInasya vR^iddhasya mamatvaM paramAgatam || 58\. iti shrutvA vachastasya bhagavAn kumbhasambhavaH | asti kA~NkShitamityuktvA kare datvA cha dIpikAm || 59\. painAke majjayAmAsa taM vipraM sarasi smayan | unmamajja kShaNAt eva kumbhayoneranugrahAt || 60\. ga~NgAnadImayAt kAshipuryAM saha dIpikayA dvijaH | snAtvA dvijo.asau maNikarNikAyAM DuNDIshvaraM daNDadharaM cha natvA || 61\. vishveshamabhyarchya tathAnnapUrNAM shrIbhairavaM cha praNanAma mUrdhnA | sa nityayAtrAM vidhivatvidhAya bhUyaH prayANAbhimukhaH pramodaH || 62\. sa.nprApya tIraM maNikarNikAyAM dadarsha tanvIsahitaM yuvAnam | sa yuvA taM dR^iShTvA bhramamANamitastataH || 63\. vyAjahAra samAhUya meghagambhIrayA girA | kiM te vyavasitaM brahman kA te chintA sudussahA || 64\. vaktavyaM yadi me vyaktaM sAdhayAmyahaM dhruvam | pramodaH \-\- sakhe bandhuvihInasya sthavirasya visheShataH || 65\. muneranugrahAllabdhaM agastyasya mahAtmanaH | manIShitaM mahAbhAgyaM nAnArUpamahodayam || 66\. itaH paraM me gantavyaM mAleyyAkUlamadbhutam | iti bruvANaM taM vipraM hR^iShTavantau hi dampatI || 67\. sadIpikAkaraM bhUyo majjayAmAsa tajjale | unmamajja kShaNAdeva saha dIpikayA tadA || 68\. ShoDashAbdavayAH brahman kAmarAjasamadyutiH | pashyatAM sarvajantUnAM tAmraparNyA pravAhataH || 69\. samAsasAda tat tIraM svabhAsA bhAsayan iva | taM dR^iShTvA vismayaM jagmuH sarve tIranivAsinaH || 70\. sampR^iChyamAno bahudhA babhAShe shAmbhavIM kathAm | snAtvA kR^itvAhnikAM karma dR^iShTvAbhyarchya sadAshivam || 71\. svamitraM samutthApayAmAsau yaShTiM svAmabhyayAchata | sasAntvaM yAchamAno.api sAbhij~nAtaM yathochitam || 72\. tiraskR^itya vachassadyaH kupitaH prAha va~nchakI | kastvaM kutassamAyAtaH kiM mAM pR^ichChasi bandhuvat || 73\. kasya vA tvaM priyo bandhuH kA te yaShTiH cha kIdR^ishI | vishvaba~nchakinaM manye tvAmahaM sAhasapriyam || 74\. divApi timiraM kartuM shakyate mAyavidyayA | akhaNDapralayaM kartumindrajAlaparishramI || 75\. tvayA sakhyaM na pashyAmi tamastomAtapomam | evaM bruvANaM bhUyo.api pramodaH pratyabhAShata || 76\. sakhe mama vachassatyaM shruNu kAruNyapUrvakam | anugrahAt maheshasya vR^iddho.api taruNo.abhavam || 77\. ratnakA~nchanasampUrNaM veNudaNDaM mayArpitam | bhUyaH pradehi mitra tvaM tena shreyo bhaviShyati || 78\. nAhaM mu~nchAmi chATUktyA tvAmahaM kaitavAtmakam | prAyashchittAni pApAnAmasheShANAM mahAtmanA || 79\. shrutismR^itiprasiddhAni na mitradrohiNaM kvachit | va~nchakasyApi lubdhasya mahApApasya ghAtinaH || 80\. mitradrohasya loke.asmin naiva gantAsi pAtratAm | na shakyaM shuddhAnAM sAdho naShTAyunApi bhUmipaiH || 81\. hAlAhalAt asi mukhAt na bibhyati na bADavAt | teShAmapi mahAghorAt dussahaM maddhanaM dhruvam || 82\. itthaM bruvati vai tasmin sa khalaH kaThinAshayaH | shruNvatAmeva sarveShAM bhUyo vachanamabravIt || 83\. mayA na dR^iShTapUrvo.ayaM kutassambhAShaNaM mithaH | shiva eva parassAkShI sarvagaH sarvadarshanaH || 84\. shvaH pramANaM kariShyAmi taM vidhAyAtra sAkShiNam | sa eva vaktA sarvasya pramANaM tattvanirNaye || 85\. iti sarve samAkarNya sAdhu sAdhviti saMsthitAH | avochat abhinandyaitat shruNvanto.abhisabhAsadaH || 86\. na shaktA nishchituM tattvaM dharmasyAdi tanIyasaH | pramodo.api paraM khinnaH kasyachit veshmani kShapAm || 87\. ninAya cha shanaiHchintAmandIbhUtasvanidrayA | va~nchako.api cha taM prApya kAshyapeshaM nishAmukhe || 88\. pUjayAmAsa mantreNa tattoShaNavidhAnavit | santuShTaH taM tattadA shambhuH prAdurbhUtobhyabhAShata || 89\. shivaH \-\- kiM te priyaM mayA kAryaM uchyatAM sAdhayAmyaham | iti deveritaH kShudraH punaH prAha sadAshivam || 90\. yAvat pramANaM kriyate mayA tAvat dayAnidhe | etasmin ambusampUrNe ghaTe sAnnidhyakR^it bhava || 91\. evaM sa.nprArthitaH tena tathetyuktvA tathAhR^ite | ghaTe samAvishat tasya prItiM kurvan sadAshivaH || 92\. tasmAt samIpe sahasA nItvA chi~nchAtaroradhaH | sa dayAlurasau shambhuH svapne sa.nprApya vismitam || 93\. pramodaM prAha bhagavan darshayan bhaktavashyatAm | sthApayAmAsa kApaTyaM kurvANaH taM dvijaM prati || 94\. tataH svabhavanaM prApya sukhaM suShvApa va~nchakiH | pashyan eva samaM vishvaM yaH pAti duritArNavAt || 95\. shivaH \-\- uttiShTha sAdho mA khedaiH tvadarthaM tvAmupaiShyati | pratyayaM naiva kartavyaM tvayA cha shivasannidhau || 96\. chi~nchAmUle tu kartavyaM draShavyaM mahAmate | tatraiva vasAmyaddhA tava sAdhayituM dhanam || 97\. ityuktvAntardadhe shambhuH prabuddhaH so.api sambhramAt | shivo me rakShitA bhUyAt iti sa.nprArthayan mudA || 98\. prAtaH snAtvA dIpatIrthe kAlyaM karma samApya cha | devAgArasya sa.nprAptaH dvAraM sarvajanAvR^itam || 99\. sa va~nchakI samAgatya pashyatAM ityuvAcha tam | sa gatvA devadevasya puraH pratyayakR^it dvijaH || 100\. mR^iShA tadanumantA cha sarve rauravayAyinaH | atastvayA cha kartavyaM mayA vA pApabhIruNA || 101\. draShTavyaM nikaTe cha shambhoH mUle chi~nchAmahIruham | sarvataH paripUrNasya deveshasya dayAnidheH || 102\. nAsti kiM mahastatra bhaktarakShaNakShama ; | ityuktavati vai tasmin sarve santaH samAhitAH || 103\. sAdhu sAdhviti taM vAkyaM prashaMsuH samantataH | sa sarvajanasambhAvyamanyathA kartumakShamaH || 104\. tathA sa tarumUle.asmin pratyayaM durmanA iva | yathA mayAsya nAdattA yaShTiH kA~nchanagarbhiNI || 105\. na vinyastA mayyanena sAkShI devaH sadAshivaH | itthaM jalpati cha vyAjAt anArabdhe dvijAdhame || 106\. tattaroH koTarAt agre jvAlAmAlAsamanvitaH | prAjajR^imbhe mahAhniH baDavAnalasannibhaH || 107\. tena dagdhamabhUt vR^ikShaM nAnAskandhaprakAshakam | so.api bhasmIkR^itaH pApI sarveShAM pashyatAM tadA || 108\. tadagnimadhye nirbhidya mahAmANikyasannibhaH | tAvat kalAkalArAvahAhAkArAnanAdibhiH || 109\. li~NgarUpI mahAdevo dadR^ishe lokavismitaH | papAta puShpavR^iShTiH cha bhadrashrIgandhabandhurA || 110\. dyAvA pR^ithivyorudaraM pUryamANamabhUt dvija | tAvat dundubhayo neduH ambarAt amarAhatAH || 111\. vimAnairnibiDaM vyoma devAnAmiva bhAsvaraiH | tuShTuvurmunayassiddhAH devAshcha sahachAraNAH || 112\. so.api baddhA~njalirmUrdhnA pramodo harShapUritaH | taM dR^iShTvA devadevasya prasAdaM li~NgarUpiNaH || 113\. vepamAnaH ivAsAdya vismitenAntarAtmanA | tuShTAva jagadIshAnaM vAgbhiragryAbhiragrataH || 114\. pramodaH \-\- prAyaH prapannArtiharo.asi nAtha prapannasarvendriyavR^ittibhAjAm | amuktasAnnidhyakaro budhAnAM ataH tvamanyaM sharaNaM na pashye || 115\. pravAtashIlaH prahateShu nityaM prasiddhametat vachanaM trayIShu | anarchato me kR^ipaNasya shambho kR^ipAkaro.ayaM tadaho vichitram || 116\. upeyuShAmeva tanoti kAmaM suradrumashrotra kathaM na dR^iShTam | pAdAravindo.anusmaraNonutApI dUre mamAnugrahakR^it vichitram || 117\. pavitritaM janmajagattrayo yat tvayA kR^ipAlochanapAtitasya | mamAdhunA ma~NgalapuNyapUrNA svayaM samAnandasusampado yat || 118\. namaHshivAya cha shubhahetuhetave sudhAMshuchUDAmaNaye namo namaH | nagAtmajAli~NgitachArumUrtaye sahasrakR^itvaH praNato.asmi nityam || 119\. girIsha vishveshAdhunA punIhi puNyena kR^ipAkShivarchasA | puratrayadhvaMsanapu~njitashrIH kimadbhutaM bhUruhamAtratakShaNam || 120\. vR^iShA~Nka vishvAdhika bharga te pAdAmbujArAdhAnabhAgyadAyinA | vilokanenAshu vilokayAdhunA prapannamenaM janamArtibha~njana || 121\. shambho tavAlaM janitAnilabhAgadheyamante vichintayati vishvamidaM samastam | tvayyadbhutAmadhunA tarumAtradAhalIlA kopabharAt dayAlo || 122\. prasIda mayi santataM pramathanAthagAthetara pravAha karuNAmbudhe praNatibhAti pApAhan | akAlavilayAgamavyasanasha~Nkusha~NkAvatAmapAkuru bhayAmayaM svapadasevinAM mA chiram || 123\. kAshyapaH \-\- itthaM stutastathA tena pramodena mahAtmanA | mahAli~NgAt samuttasthau vAmArdhavanitAkR^itiH || 124\. prabhAmaNDalamadhyasthobhavanniva nabhasthalAt | praNataM prINayan vAchA meghanAdagambhIrayA || 125\. sadAshivaH \-\- brahman prIto.asmyahaM stutyA bhaktyA chAnanyapUrvayA | dAsyAmi te varAn sarvAn lokadvayasamedhitAn || 126\. AyurArogyamaishvaryaM rUpayauvanasampadAm | bhavantu matprasAdena mayi bhaktishcha shAshvatI || 127\. putramitrakalatrAdyaiH anukUlaiH samanvitaH | atra sthitvA chiraM bhuktvA mAmupaiShyasi kevalam || 128\. tvatkIrtilakShmIravyagrA dIpikAtIrthalakShaNA | atra snAtA narAssarve matkR^ipApAtratAM gatAH || 129\. prItyarthaM tava viprendra nityamatra vasAmyaham | kimanyat kA~NkShitaM matto vR^iNIShvAvyagrayA girA || 130\. dAsyAmyasaMshayaM loke na deyaM ki~nchidasti me | itthaM vij~nAya devasya pramodo bhaktavashyatAm || 131\. punarvij~nApayAmAsa prA~njaliH svamanoratham | pramodaH \-\- devadevadayAsindho yadi deyo varo mama || 132\. nirdagdho.ayaM svapApena brAhmaNo durmanastathA | punarjIvatu devesha matpriyArthamanugrahAt || 133\. evamabhyarthitastena bhagavAn parameshvaraH | sa vipraH prApta saubhAgyaH samudvAhya punarvadhUm || 134\. atraiva vAsaM vidadhe prAptayaShTidhanAdikaH | etat dR^iShTvA maheshasya lIlAkarma surAsurAH 135\. prasAdya devadeveshaM sarve jagmuryathAgatam | etat vichitraM kalashodbhavasya mahAnubhUteH charitaM hi dR^iShTam | yanmantrajApI parameshvarasya kR^ipaikapAtratvamagAt pramodaH || iti triMshodhyAyaH | ## Pro.Total = 2405 + 135 =2540. ## \section{ekatriMsho.adhyAyaH} kAshyapasya nAradena saha brahmalokagamanam | gajendramokShaNa kathAprashnaH | 1\. shivasharmA \-\- aho vistAritA brahman katheyaM bhavatAdhunA | chandramaNDalaniShkrAntA mayUkhAbhiriva dhruvam || 2\. atrAhaM shrotumichChAmi rahasyaM tvadanugrahAt | ko.asaumantravaro labdhaH pramodena yatIvarAt || 3\. tamidAnIM gurumukhAt prApsyAmi bhavataH priyam | iti sa.nprArthitastena kAshyapaH prAha taM punaH || 4\. kAshyapaH \-\- shivasharman mahAbhAga shruNu te kathayAmyaham | yasya vij~nAnamAtreNa svayamAyAnti sampadaH || 5\. ashrotriyeShu pApeShu vedamArgavirodhiShu | na dAtavyamidaM stotraM mantrarAjaM mahAmate || 6\. R^iShirindraH tathAnuShTubh Chando devo ghaTodbhavaH | sarvAbhIShTasya sidhyarthe japo.ayaM viniyojitaH || 7\. pATIrashailakoTIramaNipIThAya vedhase | munaye kumbhajAyodyadanukampAbdhaye namaH || 8\. lopAmudrAsamAyuktaM mahAyogAsanasthitam | prasannaM tapasAM rAshiM praNumaH kumbhasambhavam || 9\. iti dhyAtvA namaskR^itya japennAmAvaliM manum | agastyaH kumbhasambhUto maitAvaruNirabdhipaH || 10\. lopAmudrApatishshrImAn vAtApIlvalabhakShaNaH | vindhyAdrimathano yogI mahAmalayaketanaH || 11\. sarvatIrthAtmakapado bhaktAbhIShTaphalapradaH | lopAmudrAbhujAshleShaharSharomA~nchamUrtimAn || 12\. nAmnAM dvAdashakaM puNyamagastyasya mahAtmanaH | paThantyapi shR^iNvanti te vai sukR^itinaH param || 13\. teShAmabhIShTadAnAya bhagavAn kumbhasambhavaH | adyAbhyudyatkarAmbhojo nAtra kAryA vichAraNA || 14\. yashasyaM dhanyamAyuShyaM j~nAnadaM bhuktimuktidam | nAmnAM stotraM paThet vidvAn puruShArthAH kare sthitAH || 15\. vimalahR^idayamuchchairvedavedAntavedyaM vidhimukhasurapUjyaM bhUtirudrAkShabhAjam | munivaramamalA~NgyA dharmapatnyAptabhAgaM kalashajamabhirAmaM naumi kAruNyamUrtim || 16\. ityetat paramaM guhyaM mantraM sarvArthasAdhakam | yatIshvarAdanuprApya prAptavAn paramaM sukham || 17\. nityapramodabhUyiShThaM pramodaH prAptasaubhagaH | uparyupari dharmasya prAptabhUto na saMshayaH || 18\. chandanAdrisamudbhUte satye sha~NkaralAlite | tvayi snAsye suprasanne pAhi mAM bhavasAgarAt || 19\. iti mantraM samuchchArya snAtvA tAmrAnadIjale | pitR^In devAn R^iShIn tarpya nAbhidaghnajale sthitaH || 20\. japenmantramidaM mantrI trivAraM vijitendriyaH | ShANmAsAdeva suprItaH tasya bhUyAt ghaTodbhavaH || 21\. shivasharman tvayA japyaM pratyahaM prItimichChatA | iti tena samAkhyAtAM kathAM kalimalApahAm || 22\. viShayIkR^itya karNasya vismito dvijapu~NgavaH | shivasharmA punaHprAha kAshyapaM svamanoratham || 23\. atra puNyatame deshe tAmrapraNyAstaTe shubhe | bhavatassannidhAveva kratumAhartumutsahe || 24\. ataH sAdhayitAsmAkaM bhavAneva gururmataH | itthaM sa.nprArthitastena kAshyapo hR^iShTamAnasaH || 25\. shiShyairAnAyya sambhArAn munInAnAyya sattamAn | dIkShAM praveshayAmAsa shivasharmANamAtmavAn || 26\. kratuH kramAt samApto.abhUdadbhuto bhUridakShiNaH | AvabhR^ithyaM vidhAyaiva santuShTAH sarva eva te || 27\. kAshyapaM purataH kR^itvA yajvAnaH chAgnisannidhau | kathayantaH kathAH puNyAH dIpatIrthakasaMshrayAH || 28\. etasminnantre shrImAnnAradaH tapasAM nidhiH | Ayayau kAshyapaM draShTumambarAt brahmalokataH || 29,taM dR^iShTvA munibhissArdhaM sahitaH shivasharmaNA | kAshyapaH pUjayA~nchakre nAradaM vidhipUrvakam || 30\. Aha chainaM suvishrAntaM pR^iShTvAnAmayamavyayam | kutaH samAgato.asi tvaM vivakShuriva bhAvyase || 31\. sarvaM kathaya me samyak agastyamiha chAgatam | shrI nAradaH \-\- atra brahmAtmake kShetre vasantaM tvAM mahAmate || 32\. draShTumichChannihAyAtaH pitAmahaniyogataH | tavaiva darshanAt brahman pUrNakAmo.asmi sattama || 33\. shAlAtIrthaM dIpatIrthaM tIrthaM cha puruShottamam | kAshyapeshaM dAhakeshaM pashchimAbhimukhaM vibhum || 34\. tadagrataH sthitaM viShNuM shivakopApashAntidam | pitAmahasyAgnihotrAt jAtaM shrImUlasa.nj~nakam || 35\. drUShTvA snAtvApi pUjyApi bhUyo bhUyo vilokayan | kR^itArtho.asmi kR^itArtho.asmi vishiShya tava darshanAt || 36\. ye chAtra nivasantyaddhA jIvanmuktA hi te dhruvam | teShAM darshanamAtreNa kR^itakR^ityo.asmi sattama || 37\. tvAM kA~NkShati paraM snehAt draShTumichChanpitAmahaH | agastyaH saha patnIko bhavanaM parameShThinaH || 38\. gantavyaM hi mayA sArdhaM mA vilambo.astu kAryataH | iti shrutvA vachastasmAt prIyamANaH punaHpunaH || 39\. shivasharmANamAmantrya tatrasthAn cha visheShataH | kAshyapeshaM dAShahakeshaM hariM cha puruShottamam || 40\. tAmraparNIM namaskR^itya pUjayitvA ghaTodbhavam | vyomayAnaH sa.npratasthe nAradena sahAmunA || 41\. punaHpunaH kShetrarAjaM devI cha malayAtmajAm | malayaM chandanAvAsaM sambhAvya munipu~NgavaH || 42\. devaissiddhagaNaissArdhaM gandharvapatagoragaiH | pUjyamAnaH samastaishcha archyamAnaH pade pade || 43\. uparyupari meghAnAmutpatan bhAskaropamaH | siddhalokamatikramya yakShalokamatItya cha || 44\. mahAvAyupadAdUrdhvaM vaishvAnapadaM mahat | atikramyArkapadavIM siddhachAraNasevitAm || 45\. nakShatrANAM grahANAM cha tathA saptarShimaNDalam | dhruvaM pradakShiNIkR^itya smayamAno muhurmuhuH || 46\. atItya dUramadhvAnaM maharjanataporjitam | nArAyaNakaronmukta chakrarAja ivAparaH || 47\. AsasAda shanairvyoma brahmalokaM sanAtanam | adyApi tasya mahimA dR^ishyate tIrthavigrahaH || 48\. pa~nchakoshapramANena kShetrametat vinirmitam | atrAviShkR^itya devo.api mokShalakShmI sudurlabhAm || 49\. tadAdi sarvajantUnAM rAjan adyApi dR^ishyate | etat te puNyamAkhyAnaM kathitaM sArasa~Ngraham || 50\. vistarAt vaktumasmAbhiH shrotuM vApyagrayAyinA | nAlaM varShashatenApi bahutvAt avanIpate || 51\. itaH paraM vakShyAmi karirAjasya mokShaNam | yat AkarNayato martyo na bhUyaH tanumAn bhavet || 52\. shivasharmApi viprendraH tatra sthitvA kiyachchiram | tatratyAn eva Amantrya sAgnihotrasamedhitaH || 53\. gajendravaradaM dR^iShTvA snAtvA cha vidhipUrvakam | ga~NgAdvAramagAt tasmAt yatrAste bhagavAn hariH || 54\. itaH paraM pravakShyAmi karirAjasya mokShaNam | yasya shravaNamAtreNa karmabandhAt pramuchyate || 55\. agastyashApAt ApannamAta~NgatvaM dayAnidhiH | mochayitvA pANDyabhUpaM chakre nijapadAshrayam || 56\. adyApi dR^ishyate yatra varadaH sarvadehinAm | itthaM bruvati yogIndre sha~Nkhe saMshayabhettari || 57\. punaH prasAdayan vAchA paripaprachCha bhUpatiH | rAjA \-\- bhagavan yoginAM shreShTha dharmAkhyAnasudhAnidhe || 58\. taM me vistarato brUhi vR^ittAntaM cha savistaram | ko vA mahIpatiH pANDyaH kimAghaH kR^itavAn mune || 59\. sa.nprApya tiryak yonitve shApopahatachetasi | anugrahaM muniH chakre kena vA puNyakarmaNA || 60\. kathyatAM vistarAt brahman shrotuM kautUhalaM hi me | itthaM sAdaramarthitaHkShitibhujA bhUmnA munIndro mudA chArusvAdu kathAdhunImakathayat karNAmR^itasyandinIm | shrIvishvaM paramUrtikalitAla~NkArasambhAvitAM kAruNyaikanidhiH vidhitsurakhilApAyavyayaM shR^iNvatAm || iti ekatriMsho.adhyAyaH | ## Pro.Total = 2540 + 60 = 2600. ## \section{dvAtriMsho.adhyAyaH} gajendramokShakathAvarNana m | 1\. sha~NkhaH \-\- shruNu rAjan purA vR^ittamitihAsaM savistaram | harerbhagavato bhUrikaruNAgairavAshritam || 2\. varNayAmi kalikleshashamanaikAntabheShajam | purA vyAsena kathitaM shukAya brahmavAdinam || 3\. purA kashchit abhUt rAjA pANDyeShu balinAM varaH | indradyumna iti khyAtaH yakSharAja ivAparaH || 4\. chaturmukhamukhAmodamedurA yasya bhAratI | kalAvisheShakallolarasanAra~NgasAkShiNI || 5\. nidrAvishAlashIlena patyA sAsUyamindirA | avimuktodayA yasya na jahau vadanAmbujam || 6\. yatsaundaryasudhAsArasochitAkShisaroruhaH | kavayo naiva shaMsanti nirdagdhAna~Ngavigraham || 7\. yasmin shAsati bhUpAle rAjanItivishArade | asthAt a~NgamabhUt dharmo bhUmau padachatuShTayam || 8\. yasya pratApaleshena santaptA iva shatravaH | samudraM sharaNaM prApuH kechit kAntAragahvaram || 9\. evaM sa rAjadharmeNa pAlayan sakalAM mahIm | ayajat vAjapeyena rAjasUyena chAsakR^it || 10\. AtmAnaM pAvayAmAsa hayamedhaiH punaHpunaH | yaj~nena devAn santoShya prajayA pitR^In nR^ipaH || 11\. gurUn viprAn dhanenaiva bhogairAtmAnameva cha | evaM nItvA sahasrANAM dvAdashaM sharadaM kramAt || 12\. viraktaH sarvabhogebhyaH vinItaH pravayAH svayam | maNivarNaM jyeShThaputraM guNshreShThaM visheShataH || 13\. rAjyebhiShichya medhAvI tIrthayAtrAparaH svayam | purohitaM samAmantrya bandhUn cha premavihvalAn || 14\. kaishchit samanvito vipraiH anuraktaiH mahAtmabhiH | maNalUrAt vinirgatya nagarAt sa mahIpatiH || 15\. kramAnniShevya tIrthAni tAmrAyAH kUlayoH dvayoH | AsasAda sa bhUdevaiH padmatIrthaM haripriyam || 16\. tatra snAtvA tarpayitvA pitR^In devAn R^iShInapi | tIrthashrAddhaM kShetrapiNDaM vidhAya vidhipUrvakam || 17\. purodhAya guruM dAnto dhanAni bahusho dadau | sarveShu paritR^ipteShu brAhmaNeShu samarhaNaiH || 18\. mAdhyandinavidhiM kR^itvA chakArArAdhanaM hareH | gandhaiH puShpaiH tathA dhUpaiH nIrA~njanAdibhiH || 19\. nAnAvidhaishcha naivedyaiH stotraiH shrutisamIritaiH | itthamabhyarchyamAne tu deve devIsamanvite || 20\. abhyAyayau mahAtejA muniH kalashasambhavaH | tatratyAmravaNe ramye gajendravaradaprabhoH || 21\. yaM vadanti mahAtmAnaH sAkShAt bhagavataH tanum | yasyAnugrahamAsAdya sarve jIvanti jantavaH || 22\. yasmin devAshcha mantrAshcha kratavo devatAstathA | avishrAntamupAsante lokAnAM hitakAmyayA || 23\. rudrAkShamAlAbahulo jaTAmaNDalamaNDitaH | shrautabhasmA~NgarAgeNa chandramA iva pANDaraH || 24\. muktAmatallikAmishramahAmANikyasambhR^itAm | vyAvartayan akShamAlAma~NguShThena muhurmuhuH || 25\. nirantaravinirgachChan mahAmantrAkSharormibhiH | IShatvisphuramANena lakShito dantavAsasA || 26\. rurucharmottarIyeNa ki~nchit AchChinnakandharaH | anugachChadbhiH avyagraiH shiShyaiH parivR^ito mahAn || 27\. svabhAsA bhAsayan viShvak bhAsvAn bAlAtapairiva | draShTukAmaH pANDyabhUpamanugrahavidhitsayA || 28\. taM dR^iShTvA sahasottasthuH tatratyAH sarva eva te | namaskR^itya R^iShiM vidvAn rAjapurohitaH || 29\. kR^itA~njaliruvAchedaM tamagastyaM mahAmunim | purohitaH \-\- brahman prasIda sarvaj~na prasIda karuNAnidhe || 30\. tvada~NghripadmasevAyai rAjAbhyeti kShaNAdiha | shivamArAdhayannAste tAvat AsvedamAsanam || 31\. evaM bruvANe vai tasmin dAnte rAjapurohite | tamanAdR^itya bhagavAn maitrAvaruNirIshvaraH || 32\. tAvatA samayenaiva rAjAntikamupAgamat | sa bhUpAlo.api tatkAle haripAdAbjalInadhIH || 33\. notthAnamakarottasya pUjAbha~NgabhayAt kShaNam | tAvatA kupitaH shrImAn samudra iva parvaNi || 34\. tavaiva hitakAmena kShudrabandho mayAdhunA | iyatIyamaraNyAnI la~NghitA viShamasthalI || 35\. abhyAgataM parishrAntaM mAmanAdR^itya mUDhavat | sthito.asi yasmAt durbuddhe bhavitA tvaM vanadvipaH || 36\. iti vAdini vai tasmin kupite kumbhasambhave | sa rAjA nimiShAt eva samarpyAbhyarhaNaM hareH || 37\. vepamAna ivotthAya bhItabhItaH paribhramat | praNamya pAdayormUrdhnA prashritaH prAha taM munim || 38\. rAjA \-\- kimidaM bhagavan bhR^itye tvyyanAthe mayyanAgasi | AkasmikamahaM manye shApAshanivimochanam || 39\. savimarshaM tvadAdiShTapadavIparishIlinA | mayA na dR^ishyate brahman aparAdhANDatA vibho || 40\. astu bhAvyamidaM mahyamanurUpaM hi karmiNAm | bhAvinaH svayamAyAnti meghA iva nabhasthale || 41\. abhAvyaM cha na bhavatyeva vandhyAgarbhamiva dhruvam | tathApyahaM na shochAmi bhu~njan AtmAnusa~nchitam || 42\. etAvat pAlayan samyak anurAgAt imaM janam | atyarthaM kShipasi brahman apAre vR^ijinArNave || 43\. arbhakaH parigR^ihNAti kupitAmapi mAtaram | anabhij~nena mUDhena mayA pApaM kR^itaM mayA || 44\. kR^itAnyakR^itya karmaNi kShantumarhasi dharmataH | upekShitA me viShayA dhanadArAsutAdayaH || 45\. tvada~Nghripa~NkajAsaktyA mAmavehi samAgatam | avasAnaM tu shApasya kathaM prApsye sudussaham || 46\. pAramparyakramAt sarve vayaM tvatpAdasevinaH | ahamekaH paribhraShTaH kuvR^itta iva gotrataH || 47\. itthaM duHkhaparItAtmA vilapan eva bhUpatiH | papAta pAdayostasya pAhi mAM pAhi mAmiti || 48\. evaM duHkhaparikrAntaM veShTamAnaM mahItale | vilokya kumbhajo bhUyaM dayAluH punarabravIt || 49\. agastyaH \-\- duHkhenAlaM mahArAja jahIhIha paribhramam | mayi manyurna kartavyo bhavitavye vijAnatA || 50\. trikAlaj~nAnachaturA buddhiste nirapAyinI | nityAbhavatu duHkhaghnI matprasAdAt bhaviShyati || 51\. akhaNDaj~nAnajananI haribhaktiranAmayA | madanugrahAt abhinavA bhUyAt tava sukhAptaye || 52\. akutashchitbhayo dhIro balavAn atra bhUdhare | nivasan haripAdAbjaM mA vismara mahIpate || 53\. malatrayavinirmukto viharasva yathAsukham | anehasA hrasiShThena bhagavAn harirIshvaraH || 54\. mochayiShyati shApAt tvAM nAtra kAryA vichAraNA | ityuktvA munibhissArdhaM agastyo.atidayAparaH || 55\. tatraivAntaradhAt rAjan sarveShAM pashyatAM tadA | so.api rAjA shApabalAt mahAnAsIt mata~NgajaH || 56\. nAgAyutabalo vIro mahAkAyo madotkaTaH | vanadvipAnAM sarveShAM sArvabhaumaH chachAra saH || 57\. kariNaH kariNyashcha shatasho.atha sahasrashaH | tamenamanutiShThante devA iva biDaujasam || 58\. pratyahaM tIrthamukhyeShu bhaktyA snAtvA gajeshvaraH | harimArAdhayAmAsa nAmabhiH kamalotpalaiH | 59\. sharIrayAtrAM kurvANaH satyena sarvasammataH | ninAya sharadAM pa~nchashataM yugashatopamam || 60\. etasminneva samaye tatrAShTre rAjadoShataH | anAvR^iShTirabhUt rAjan sarvaprANibhayAvahA || 61\. samashiShyanta sarvatra vApIkUpAM tu sindhavaH | durbhikShapIDitA sarve(sarvAH) prajAH prANaparIpsayA || 62\. apahAya cha tat rAjyaM deshAntaramupAvishan | tadA pratidinaM padmAnyAdAyAbhisudUrataH || 63\. harimabhyarchayan bhaktyA karIndraH kAlamabhyagAt | aTamAno vanataTImanviShyan kusumAkaram || 64\. AsAyaM sa~ncharitvoShmakShutkShAntashcha shramAnvitaH | bahudUramatikramya lambamAne divAkare || 65\. AsasAda mahAnadyAH hradaM kamalamaNDitam | agAdhamambusampUrNaM yAdogaNaniShevitam || 66\. nAnAvihagasa~NghuShTaM kamalAmodameduram | yatrodIchImukhA tAmrA nadI paramapAvanI || 67\. tatra snAtvA gajendro.api tIrthe sarvashramApahe | ujjahAra sa phullAni padmAnyarchayituM harim || 68\. tAvat tatra mahAtoye vishAle gAdhavarjite | kashchit grAhaH samutpatya jagrAha cha gajeshvaram || 69\. balI balinamAgatya charaNe vichakarSha ha | AtIraM karirAjo.api taM vikR^iShya drutaM yayau || 70\. Apatya hradamAkR^iShya mahAn nakro.api jagmivAn | evamanyonyabalinau parasparavikarShiNau || 71\. avishrAntaM dvAdashAhamAsedaturaviklabau | nirAhAratayA dUravanagahvarala~NghanAt || 72\. kShIyamANabalo duHkhI karirAjastu bR^imhayan | saMsAre smaratAmAdhishamanaM puruShottamam || 73\. puShkarAgroddhR^itAmbhojaH kShAntashcha kShutpIDitaH | hR^idi dhyAyan hR^iShIkeshaM tuShTAva duritApaham || 74\. gajendraH \-\- nAthA nArAyaNAsheShalokApAyavyapohana | AdimUla hR^iShIkesha dIne mayi dayAM kuru || 75\. dInabandho dayAsindho sindhukanyAnivAsa bho | AdimUlArchanIyA~Nghre dIne mayi dayAM kuru || 76\. ghanashyAbhirAmA~Nga ga~NgAdharamukhArchita | AdimUlArchanIyA~Nghre dIne mayi dayAM kuru || 77\. alabdhasharaNo.anyatra trasyamAnaH svakarmabhiH | gharmatapta iva ChAyAM kA~NkShe kamalalochanam || 78\. janmamR^ityujarAdhvAntaparibhUtaH punaHpunaH | loko yathA dinakaraM kA~NkShe kamalalochanam || 79\. bhUyo bhUyo parikramya karkashe karmavartmani | ahamAsitumekAnte kA~NkShe kamalalochanam || 80\. tvAmeva sharaNaM prAptaM tvayi dattAkhilendriyam | upekShase kathaM nAtha mAmanAthaM janArtihan || 81\. mandIbhUtAni indriyANi prANAH kaNThagatA ime | rakSha mAM rakSha mAM nAtha tvannAthaM tvatparigraham || 82\. bho nAtha kimidaM bhR^itye patitaM shokasAgare | mayyupekShA tavedAnIM UShmeva shishiradviShaH || 83\. trAhi trAhi mahAmR^ityubaDavAvahnipAtanAt | trAhi mAM trAhi mAM AdimUla mUlAkShara prabho || 84\. itthamAkrandatastasya karirAjasya sIdataH | shushrAva riditaM ghoraM bhagavAn garuDadhvajaH || 85\. kShIrAbdhimadhye bhogIndre shayAnaH chandrapANDure | a~NgAt utthAya padmAyAH sambhrAnta iva tat kShaNAt || 86\. anapekShitanaivedyaM ana~NgIkR^itapAdukam | vyAkulAntaHpurajanaM kimarthamiti sarvataH || 87\. avAhanapariShkAraM Aruhya patageshvaram | vyomayAnaH sa.npratasthe stUyamAnaH surAsuraiH || 88\. AdhAvamAnairamaraiH anAyudhakaraiH bhaTaiH | anugamyamAnasiddhaishcha stuvadbhirnAradAdibhiH || 89\. kirITakoTighaTitaiH maNibhiH chApitallajaiH | kaTisUtrabrahmasUtrakanakA~NgadakuNDalaiH || 90\. bhrAjamAnaM kaustubhena sAmodavanamAlayA | sphuTan marakatashyAmachArupItAmbarAvR^itaH || 91\. sha~NkhachakragadApadmaiH ala~NkR^itachaturbhujaiH | sunandanandapramukhaiHpArShadairanusevitaH 92\. avilambaM kShaNAdeva karirAjamupAgamat | mAbhaiShTetyabhayArAvaiH paripUrya digantaram || 93\. taptachAmIkarAkAre vainateye mahAdyutau | bhAsamAnaH shriyo juShTo bhagavAn madhusUdanaH || 94\. mumocha sahasA chakraM nakrarAjavadhAya hi | sa tu nArAyaNakarAnmuktaH chakraH koTyarkasannibhaH || 95\. nihatya grAhamambhasthamAsasAda punarharim | sa karIndro vinirmuktamR^ityuratyantavismitaH || 96\. adrAkShIt adbhutAkAraM harimArtArtibha~njanam | UrdhvamudyatpuShkareNa makarandasugandhinA || 97\. namo nArAyaNAyeti pAdayorharimarchayat | kandalatkaruNApA~NgasudhAsArAbhivarShiNA || 98\. AlokanenAlikulaM shreNIpadena chAruNA | sAnurAgeNa sambhAvya karirAjAnamachyutaH || 99\. sa.npramR^ijya kShemakaraiH chaturbhiH svakarAmbujaiH | vyAjahAra samAbhAShya smayamAnamukhAmbujaH || 100\. vatsa mA shokamohAbhyAM vyAjahIhi manovyathAm | varAn varaya durlabhyAn api brahmANDamaNDale || 101\. sha~NkhaH \-\- itthaM prasannaM vij~nAya bhagavantaM gajeshvaraH | amandamuchChvasan mUrdhnA kampamAnena bhUyasA || 102\. prodyanshuNDAtalAmR^iShTapayodapaTalItaTaH | natvA jaya jayetyuktvA vachanaM chedamabravIt || 103\. gajendraH \-\- bhagavan karuNAmUrte prasIda puruShottama | nAnAyonisahasreShu bhramamANaH punaHpunaH || 104\. bhAgadheyavachAllabdhaM bhavatpAdAmbujaM vibho | nAhaM arho.asmi tuchCheShu viShayAvartakoTiShu || 105\. apAreShvarthasAreShu bandhusaMsArasindhuShu | mAM mA mu~ncha jagannAtha mA mu~ncha puruShottama || 106\. mA nipAtaya bhItaM mAM karmapAtAlagahvare | iti vAchaM gajendrasya viShayIkR^ityakarNayoH || 107\. saharShaM vachanaM chedaM vyAjahAra janArdanaH | tathAstu karirAjendra kA~NkShitaste manorathaH || 108\. atra majjanti ye martyAH tIrthe tvanmokShadAyini | teShAM dAsyAmi nirvANapadavIM nAtra saMshayaH || 109\. chandre mattArasahite siMheyuShi pUShaNi | snAtvAtra mAM ye pashyanti ye shR^iNvantyAvayoH kathAm || 110\. teShAM dAsyAmi saubhAgyaM sampado nAtra saMshayaH | atraiva nivasan nityamahaM kShIrArNave yathA || 111\. bhaktAnAM sa.npradAsyAmi satyameva manorathAn | pare puMsi vadatyevaM pashyatsu bhuvaneShvapi || 112\. gajarAjasya nirbhidya mUrdhAnaM sUryasannibhaH | sa bhUmipAlaH sahasA samuttasthau shriyA jvalan || 113\. uparyupari rodasyorantaraM sa.nprakAshayan | Avivesha harervakShaH sphuratshrIvatskaustubham || 114\. puShpavR^iShTiH viShvagabhUt astuvan siddhachAraNAH | brahmarudramukhAH devAH stuvanto harimIDire || 115\. divi bhUmau tadA vAchaH babhUvuH harisaMshrayAH | tadantarA brahmashApAt yakSharAT nakrarUpataH || 116\. vimochito bhagavatA svarUpamagamat punaH | devadevaM praNamyAdau anuj~nAto.agamat padam || 117\. itthaM surairmunigaNairabhipUjyamAnaH siddhaissanandasanakapramukhaiH stuvadbhiH | sAkaM gaNena bhagavAn aravindanAbhaH sAnnidhyamatra vidadhe jagatAM vibhUtyai || 118\. gajendramevaM paripAlayitvA duHkhAt durantAt madhukaiTabhAriH | saha shriyA chorvarayA gajendramukhyaiH svabhaktaiH nivAsam || 119\. evaM vimokShya karirAjamasheShabandhuH indIvarodaratalAbhinavasvamUrtiH | adyApi sarvajagatAM varadaH samAste nadyAstaTe sughaTayan svakR^itaiH svabhaktAn || 120\. akhilatimirahantrImarkashobhAmivochchaiH gajapatiparimokShaprastutAmAdipuMsaH | paThati ya iha bhaktyA satkathAM shrAvayitvA shrutipadamanugR^ihNan yAti viShNoH padaM tat || iti dvAtriMsho.adhyAyaH | ## Pro.Total = 2600 + 120 = 2720. ## \section{trayashtriMsho.adhyAyaH} durgAtIrthavaibhavavarNana m | 1\. shrI sUtaH \-\- evaM gajendramokShAM kathAmAkarNya bhUpatiH | vIraseno mahIpAlo vismayaM paramaM yayau || 2\. bhUyo bhUyo svAntamantaH kathAmullAsayan imAm | AnandabAShpapUrNAbhyAM lochanAbhyAM vilokayan || 3\. abhiShTUya munishreShThamabhyabhAShata sA~njaliH | rAjA \-\- bhagavan munishArdUla katheyaM kathitA mayA || 4\. karNayoriva pIyUShadhArA kalmaShanAshinI | aj~nAnadhvAntashamanI hareH kAruNyasUchanI || 5\. kR^itArthayati mAmeShA yathA tatpAdasambhavA | itaH paraM me shrotavyaM durgAtIrthasya vaibhavam || 6\. hareriyaM bhagavatI sahajA kathitA kila | tasmAt tathaiva vistArya durgAyAH shrAvyameva me || 7\. kena vA kAraNenaiva durgAtIrthamitIritam | sAnnidhyaM tatra sA devI chakArArAdhitA janaiH || 8\. anena puNyopAkhyAnakathanena hi mAM guro | punIhi puruShArthAnAM yena syAmyahamAshrayaH || 9\. sha~NkhayogI \-\- rAjan kalimaladhvAntavidhvaMsanavinodinIm | kathAmasheShalokaikasavitryAH kathayAmyaham || 10\. avadhAnAnubandhena chetasAkarNaya prabho | purA devayuge rAjan manau svAyambhuve sati || 11\. kashchit AsIn mahIpAla ; kA~nchyAM kandarpasannibhaH | agnivarNa iti khyAto medhAvI vR^iddhasammataH || 12\. jugopa vasudhAM sarvAM jitAmitraH pratApavAn | etasminnantare ko.api yuvA vaishyaH samAyayau || 13\. AdAya vanitAratnaM spR^ihaNIyAM surAsuraiH | maNivIthImupAgamya parAmR^ishya muhurmuhuH || 14\. kasyachit vaishyamukhyasya dharmaj~nasya visheShataH | pravivesha gR^ihaM ramyaM rAjarAjagR^ihopamam || 15\. sa gR^ihastho mahAbuddhiH vR^iddhashrIkara sa.nj~nakaH | vaishyaH samAgataM dR^iShTvA sastrIratnaM suvismitaH || 16\. yathArhaM pUjayAmAsa pR^iShTvAnAmayamavyayam | upaviShTe suvishrAnte yuvAnaM prAha taM gR^ihI || 17\. kastvaM kutassamAyAsi kena vA kiM chikIrShayA | kA veyaM taruNI bhadrA tvayAnItA varAnanA || 18\. nishchituM tvAM na shakto.asmi tejo vai shiShyasampadA | devo vA manujo vA tvaM siddho veha samAgataH || 19\. sarvaM me kathaya tAta vaktavyaM yadi chet dhruvam | itthaM yuvA tena pR^iShTaH prIto vaktuM prachakrame || 20\. tAta vaishyosmyahaM jAtyA svaseyaM taruNI mama | dhenudattAbhidhAnasya chaNDInagaravAsinaH || 21\. tanayaM viddhi mAM bhadra kandharaM nAma nAmataH | pitaryuparate mAtarsheShaviparyayAt || 22\. ahaM balo.api sauhArdAt mAtevainAmapoShayam | asyAM tu vardhamAnAyAM bAlAyAM rUpasampadA || 23\. ayAchanta samAgatya sarve kAmAturA narAH | evaM yAchatsu sarveShu sAsUyeShu tatastataH || 24\. asmatpitR^iShvasuH putro dhanI prApya mAM suhR^it | patnyarthe varayAmAsa tasmai dattA mayA svasA || 25\. udvAhya vidhinaivenAmuvAsa sadane mama | pa~nchaShaTsvapayAteShu tato mAseShu sUkShmadhIH || 26\. mAmAhUya jagadedaM madbhaginyAH patirvachaH | mAtuleye sakhe pathyamAvayoH shrUyatAM vachaH || 27\. sarve kurvanti karmANi nityaM varNochitAnyapi | UrujAnAmivAsmAkaM vR^iddhirniyamitA purA || 28\. kR^iShivANijyagorakShA kusIdairupalakShitA | tAM vR^iddhiM daiva vihitAmapahAyaiva vartinoH || 29\. AvayorjIvanopAyo na bhUyAt anyathA kvachit | ataH tvayAtra vastavyaM bhaginIM rakShatAnisham || 30\. gR^ihAt nAnyatra gantavyaktamavyagrayA girA(dhiyA) | ahaM samudrayAnena gatvA dvIpAntaraM sakhe || 31\. AnayiShye dhanaM bhUri vaNiksAmarthyavidyayA | ShaNmAsAt AgamiShyAmi nAtra kAryA vichAraNA || 32\. ityuktvA taM(tAM) samAdishya priyAmAshvAsya suvratAm | samanvitaH sArthavAhaiH prayayau dhairyasampadA || 33\. atItasamaye tasmin svasA me patidevatA | bhartaryanAgate cheyaM na bhu~Nkte na svapityasau || 34\. shokamohaparibhrAntA prANAn tyaktuM samudyatA | snehAt enAM samAnIya tvatsamipe nidhAya cha || 35\. api dvIpAntaraM gatvA tamAnetumihotsahe | duShTAH mama pure sarve baddhavairAshcha pApinaH || 36\. tebhyo bhItaH kAmukebhyaH gopayan dArikAmimAm | Agato.asmi mahAbhAga bhavantaM pitaraM yathA || 37\. tvAmahaM sharaNaM prAptaH savitrImiva bAlakaH | itthamuchchAvachairvAkyaiH prItiM dharmaM cha vardhayan || 38\. jagrAha vR^iddhadampatyoH padadvandve rudanniva | vyAkulIkR^itachittasya svapAde patitasya cha || 39\. sAnukampaM shiraH spR^iShTvA samutthApya pramodayan | pANinA pANimAlambya niveshya svAsane sukham || 40\. pramR^ijyAshrukule netre sthaviraH pratyuvAcha tam | tAta mA shokamohAbhyAM jahIhi bhayamulbaNam || 41\. etAvat anapatyo.ahaM magnashokamahArNave | tArito.ahaM tvayA nUnaM anapatyatvapAtakAm || 42\. tvaM me putraH putrikeyaM dAyAdau mama sampadAt | iti tAva~NkamAropya mUrdhnupAghrAya dampatI || 43\. agnisAkShikamAbhAShya sukhaM UShaturAvR^itau | katichit divasAn uShya saMsthito vaishyananadanaH || 44\. shrIkaraM vR^iddhamAhUya sanayaM vAkyamabravIt | vaishyanandanaH \-\- amba tAta yuvAbhyAM tu madabhyAgamanAvadhi || 45\. anapAyaM pAlanIyA dArikeyaM suduHkhitA | ahaM dUrataraM gatvA taM dR^iShTvA mitrasattamam || 46\. sadhanaH punarAyAsye mAtuleyena saMyutaH | iti vR^ittaM samApR^ichChaya namaskR^itya punaHpunaH || 47\. AshliShya cha samAshvAsya bhaginIM snehaviklabaH | katha~nchit samanuj~nApya sa.npratasthe hR^iShTavat || 48\. yA sA bhagavatI sarvajananI paradevatA | kAmAkShIti purANeShu paThyate brahmavAdibhiH || 49\. tAM devatAM praNamyAgre prArthayAmAsa bhaktimAn | praNatApAyashamanImanukampAtara~NgiNIm || 50\. tvAmahaM sharaNaM yAmi trAhi mAM duritArNavAt | amba madbhaginIM dInAM bhartAramanushochatIm || 51\. tvAmeva sharaNaM prAptAM bAlAM pAlaya shAmbhavIm | iti devIM namaskR^itya yayau dvIpAntaraM sudhIH || 52\. tatassA vaishyabhaginI lAlitAshvAsitA param | shushrUShantI cha tau vR^iddhau durgAmArAdhayantyapi || 53\. chintayantI cha bhartAraM ninAyAhargaNAn kramAt | gateShvahassu gaNyeShu chArA dR^iShTvA nR^ipasya tAm || 54\. trilokIvanitAmaulimAlAmAyatalochanAm | rAj~no nivedayA~nchakruH kautUhalasamanvitAH || 55\. mahArAja pure chAsmin asmAbhirdR^iShTamadbhutam | tadekAntataraM tubhyaM vij~nApayitumAgatAH || 56\. anukampAvalokasya yadyasmin manyase padam | itthaM bruvatsu chAreShu sabhrUbha~NgAvalokanaiH || 57\. sa vibhuH chodayAmAsa pravaktuM tatkutUhalam | tataH prA~njalirabhyetya chAro vAchamavochata || 58\. vaishyasya kasyavit gehe vartate vanitAmaNiH | taptakA~nchanasa~NkAshAsa.nprAptanavayauvanA || 59\. ApAtakeshasaundaryasindhuchandrakalA kila | lakShmInirmANakaushalyaM punardarshayatA bhuvi || 60\. mahAyatno viri~nchena katha~nchidapi nirmitA | bahunAtra kimuktena sa.nkShepAt shrUyatAM vibho || 61\. seyaM svargAt AgatA vA devI nAgA~NganApi vA | rAjarAjaikabhogyA sA na yogyAnyasya kasyachit || 62\. nishA yojayatA chandraM ramayA puruShottamam | devena sApi bhavatA yojanIyeti chintyate || 63\. iti tasya vachaH shrutvA rAjA kAmavashaM gataH | bhaTairanekasAhasraiH gatvA vaishyaniketanam || 64\. jagrAhAtIva rudatIM nArImaNimatallikAm | nItvA svabhavanaM bAlAmekAnte sAntvayan nR^ipaH || 65\. lobhayAmAsa vividhaiH maNikA~nchanabhUShaNaiH | divyAmbaraiH divyagandhaiH bhakShyabhojyarasAyanaiH || 66\. evaM rAj~nA samAlabdhapANinA varA~NganA | shokamohabhayAviShTA sadyaH prANAn jahau tadA || 67\. kShaNAt pa~nchatvamApannAM bAlAmudvIkShya bhUpatiH | vilalApa suduHkhArto vAryamANo.api bandhubhiH || 68\. chityAM chandanakAShThena saMskartumupachakrame | shibikAmatiropyainAM nItvA pitR^ivanaM mahat || 69\. agnau prajvAlyamAne tu kroshamAne muhurjane | avatIryAmbarAt ko.api bhUtaH shArdUlavikramaH || 70\. vidrAvya gadayA dUraM shUrAn rAjabhaTAnapi | chitAmuddhUya taddehamAdAya nimiShAdiva || 71\. utpapAta ghanachChannamAkAshaM pashyatAM nR^iNAm | vismayaM paramaM jagmuH sarve tatra samAgatAH || 72\. tau vaishyavR^iddhau duHkhArtau chintayAnau muhurmuhuH | purAkR^itairasa~NkhyAtaiH AvAM tu sukR^itetaraiH || 73\. anapatyau hi sa~njAtau hA kaShTaM samupasthitam | kathaM tu vakShye bhaginIM pR^ichChate vaishyasUnave || 74\. jIvituM pApinAvAvAM dAruNau notsahAvahe | ityuktvA parito gehaM kShiptvAgniM jahR^ituH tanum || 75\. sa vaishyasUnuH sahito mAtuleyena vittavAn | Ayayau vaishya sadanaM bhaginyAH priyakR^it sudhIH || 76\. shrutvA priyetaraM vAkyaM hAlAhalamiva sthitam | bhaginIM cha mR^itAM shrutvA vR^iddhAvagnimupeyuShau || 77\. nirAshau jIvite tasmin sAkaM mAtulasununA | jvalatyagnau vichikShepa svatanuM taruNavat yuvA || 78\. itthaM sarveShu naShTeShu prete chAkAshameyuShi | saMviveshAtha rAjAnaM strIhattirdAruNAkR^itiH || 79\. bhartsayantI muhurvAchA bhIShayantI pade pade | kShudhArto.api nirAhAro vinidrashrAntimAnapi || 80\. sa.nprApa sharaNaM rAjA kaNvAkhyaM svaguruM R^iShim | ajAnatA mayA brahman madAviShTena chetasA || 81\. prApto.asmi durdashAmenAmaparAM yAtAnAmiva | trAhi ghoratamAt pApAt tvaM hi naH paramAgatiH || 82\. evaM padAmbujopAnte dR^iShTvA nipatitaM muniH | sAnukampaM samAshvasya tachChAntiM vidadhe muniH || 83\. muninA tena vidhinA hUyamAnAt hutAshanAt | durgAmUrtimupAdAya vichitrAmupalAmayIm || 84\. samuttasthau mahAbhUtaH ko.apyadbhutavapurmahAn | sa taM muniM samAhUya jagAda ghananissvanaH || 85,bhUtaH \-\- imAmUrtimupAdAya tIrthayAtrAM karotvasau | udvahantamimAM mUrtiM hattireShA na bAdhate || 86\. yatra dravati puNyA te mUrtireShA shilAmayI | tatropashAntiH pApasya nAtra kAryA vichAraNA || 87\. ityuktvAntarhite bhUte taddattAM munipu~NgavaH | kare dadau mahIpasya so.api jagrAha tAM mudA || 88\. pANibhyAmudvahan mUrtiM rAjyaM putra nidhAya cha | gurumAmantrya sannamya nishchakrAma purAt bahiH || 89\. pratiprayAte bhUpAle strIhattirapidAruNA | anvadhAvat anAsannA vAchA bhartsyatI muhuH || 90\. sa mUrtihastaH tIrthAni snAtvA snAtvA yayau vratI | niShevya ga~NgAM yamunAM sarayUM cha sharAvatIm || 91\. phlgunIM gautamIM nandAM kapilAM cha malApahAm | godAvarIM tu~NgabhadrAM shoNAmindumatImapi || 92\. kAverIM ghanakAntArAM kampAM vegavatImapi | kramAdavApya bhUpAlaH tAmraparNIM saridvarAm || 93\. pade pade tIrthamayIM tIrayorubhayorapi | surendramokShAt prAgbhAge somatIrthAt tu pashchime || 94\. nadyAstu dakShiNe tIre mahajananiShevite | chakAra vidhivat snAnaM rAjA tat bimbamudvahan || 95\. yadA mamajja salile saMstuvan malayAtmajAm | tadA tatpANipadmasthA mUrtireShA shilAmayI || 96\. dravIbhUtAbhavat rAjan sarveShAM pashyatAM nR^iNAm | tadadbhutamasau dR^iShTvA tIramAruhya satvaram || 97\. tadA shApAstamalinaM svaM vapuH pUrvavat shubham | pR^iShThataH paridhAvantIM na dadarsha pishAchikAm || 98\. paramAnandasandohamAnandAshrupariplutaH | romA~nchama~njulAkAraM mahIpAlamupetya tu || 99\. vAmadevo muniH prAha sAntvapUrvamidaM vachaH | vAmadevaH \-\- kiM tvayA rAjashArdUla dR^iShTamadbhutadarshanam || 100\. yadi vaktavyamasmAkaM vada shushrUShave mama | pR^ichChatyevaM munishreShThe baddA~njalipuTo nR^ipaH || 101\. jagAda vachanaM shlakShNaM vismitenAntarAtmanA | rAjA \-\- kR^itvA pApAtmanA yena mayA pApamajAnatA || 102\. duHkhena pR^ithivIM kR^itsnAM paraM paryaTatA chiram | smR^itvA smR^itvA prahR^iShyAmi dR^iShTvA chandramivAmbudhiH || 103\. iti bhUpavachaH shrutvA vAmadevo.abravIt vachaH | vAmadevaH \-\- atrAshcharyaM na pashyAmi tava pApavyapohane || 104\. kR^itvedannayanAdityatIrthaM paramapAvanam | api brahmahaNo muktAH prayAnti paramAM gatim || 105\. purA parAmR^itAkArA jagatI jananI shivA | AvirbhUtAmbarAt AditaruNI bhImadarshanA || 106\. nAnAyudhadharA bhUri shaktisenAsamAvR^itA | daityadAnavasa~NghAtAn mahiShAdIn sudAruNAn || 107\. asa~NkhyAtAn nihatyAjau vidhAya jagatAM hitam | AsurAstrasamAlIDhaM santaptaM svakalevaram || 108\. atra snAtvA mahAtIrthe sukhayAmAsa vishvasUH | tadAdiparamAdurgA sarvadurgArtihAriNI || 109\. kurute nityasAnnidhyaM bhaktAnAM hitakAmyayA | tvamabhyarchya tAM devIM rAjan kAmadughAmimAm || 110\. iti tat vachanAt rAjA tatra mUrtiM vihAya saH | pUjayitvA vidhAnena stutvA stotrairanekashaH || 111\. tatprasAdamanuprApya varAn bhuvanadurlabhAn | bhasmIbhUtAn tato vaishyAn punarujjIvya tAM vadhUm | taissArdhaM bandhubhiH snigdhaiH sa.nprApa nagarIM nijAm || iti trayastriMsho.adhyAyaH | ## Pro.Total = 2720 + 111 = 2831. ## \section{chatustriMsho.adhyAyaH} durgApratiShThA \-\- rAj~nA varapradAnam \-\- maNigrIvapurakathAprashnaH | 1\. vIrasenaH \-\- brahman shruteyaM kathitA kathA kalimalApahA | mAhAtmyadarshanI mAtuH durgAyAH paramAdbhutA || 2\. atra shrotavyamasmAkaM mahAyogIndra madguro | kathAmArAdhayAmAsa kayA stutyApyatoShayat || 3\. kathamagnau mR^itA vaishyA sA chatanvI varA~NganA | punarjIvanti tat sarvaM yathAvat kathayasva me || 4\. sha~NkhaH \-\- rAjan kathayato mattaH kathAM shruNu yathAtatham | paThanAt shravaNAt yasmAt naraH pApaiH pramuchyate || 5\. so.agnivarNo narapatiH vAmadevena bodhitaH | tatra devIM pratiShThApya tAmrAyAH dakShiNe taTe || 6\. nAnopahArabalibhiH pUjayAmAsa mantravit | dhUpaiH dIpaiH cha naivedyaiH mantrapuShpopahArakaiH || 7\. pUganAgadalaiH puNyaiH karpUrArArtikairapi | mahAyAgakramaiH kR^itvA brahmaj~naiH brAhmaNaissaha || 8\. pradakShiNanamaskAraiH kAlIM santoShya chaNDikAm | tuShTAva prA~njaliH tiShThan stotreNAnena bhUpatiH || 9\. agnivarNaH \-\- jagaddevi jagaddhAtri daityadAnavahAriNi | jaya jambhAntakanute vishIrNavimadodaye || 10\. mAtaH prasIda chAmuNDe daNDitAsheShadAnave | durge durgArtimathane mAtarmayi dayAM kuru || 11\. haranArAyaNamukhairamarairabhivAdite | mayi prasIda vishveshi vishvarakShAvichakShaNe || 12\. mAye mAyAvahe mAtaH ma~NgalAnAM cha ma~Ngale | trAhi trAhi bhayatrastaM saMsArArNavasamplavAt || 13\. svabhAvakaruNApUratara~Ngitavilochane | va~nchitAsurasa~NghAte varadA me bhavAmbike || 14\. tvadapA~NgalokAM cha kalayA ye pariShkR^itAH | ubhayatrApi te dhanyAH tvamato me gatirbhava || 15\. tvAmAhuH kamalAM durgAM shrutayo bhAratImumAm | prabhAmarkenduvahnInAM tvamato me gatirbhava || 16\. tvayA tatamitaM sarvaM hetushaktiH tvamekikA | tvayA sa~njIvitaM mAtaH tvamato me gatirbhava || 17\. tvaM trayI tripadI tvaM hi havirhavyavahaH kratuH | ijyA tvaM yajamAna tvaM tvamato me gatirbhava || 18\. amba prasIda parameshcharipArijAtavallImushanti vachanAni muhuH shrutInAm | pAdAmbujadvayaparAgaparAyaNAnAM tAM tvAM vrajAmi sharaNaM bhava suprasannA || 19\. itthaM stutA svapAdAbjasaMsaktAsheShavR^ittinaH | rAj~naH prAdurabhUdagre tadbimbAdambujAruNA || 20\. chaturbhujA chandrachUDA maNikA~nchanabhUShaNA | sha~NkhachakragadAbhItikarA kausumbhashArikA || 21\. stUyamAnA munigaNai ; devadAnavaguhyakaiH | vatseti vAchA rAjAnaM harShayantI muhurmuhuH || 22\. meghadundubhirAviNyA girAmuM vyAjahAra sA | anayA pUjayA stutyA prItAsmyAgamasArayA || 23\. kAmAniShTAn pradAsyAmi vR^iNu matto manIShitam | rAjA \-\- amba pApasamAchAre mayi te karuNedR^ishI || 24\. shrutimR^igyApi me charmalochanasyApi gocharA | yadi ye tasmAt varo bhUyAt kimasti bhuvanatraye || 25\. tathApi kA~NkShaNIyA me tvayi bhaktiH sanAtanI | ki~nchAnItimatto.asmatto bahavo vipadaM gatAH || 26\. tAnahaM draShTumichChAmi prasAdAt amba te punaH | atrApi majjatAM tIrthe martyAnAmanugR^ihNadhI || 27\. sAnnidhyaM kuru santuShTA tR^itIyo.ayaM varo mama | iti sa.nprArthitA tena prasannA parameshvarI || 28\. smitajyotsnAmudgirantI mukrAvR^iShTimivojjvalAm | apA~NgarochiShotphullanIlotpalatatiM yathA || 29\. dayAsindhutara~NgAbhe sudhAmudbhAvya chopari | mandamAndolitottaMsachandraM kalayatI karaiH || 30\. vyAjahAra girA bhUyo rAjAnaM prItipUrvakam | devI \-\- yathAttha vachanaM tAta tvaM tathA bhavitA cha tat || 31\. stutipUjAnamaskAratIrthaprAshanabhaktibhiH | santuShTAhaM tavAbhIShTAn aichChikI vopapAdaye || 32\. mA vismara mahIpAla nityaM madanushAsanam | nityaM sAnnidhyakariNImanukampAtaTasthitAm || 33\. kA~nchyAM mAmarchayan bhadrANyashnuhyabdAn parashshatAn | ante tava pradAsyAmi sAyujyamatidurlabhAm || 34\. agnau mR^itAH cha sA tanvI samAgachChatyanAmayA | santu bhadrANi sarveShAM ityuktvA tatra chaNDikA || 35\. svapANipallavasakhIM shaktiM ghaNaTAshatojjvalAm | kShiptvA nadyAstaTe tAvat kShaNAt antaradhIyata || 36\. tachchaktikoTinirbhinnAt mahIbhAgAt mahIpate | samuttasthau vaishyasutA bhogirAjavadhUriva || 37\. tatgartAt kandarAkhyashcha mAtuleyena saMyutaH | utpetatuH vaishyavR^iddhau shAntidharmAviva svayam || 38\. rAj~nA sambhAvitAH sarve muktashokAH tadAbhavan | sognivarNaH mahIpAlaH tAnAshvAsya muhurmuhuH || 39\. taiH sAkamanuprApya tatratyAMshcha mahAmunIn | punaHpunashcha tattIrthamatithIkR^itya netrayoH || 40\. praNamya shirasA rAjA malayaM malyAtmajAm | namo.astu kumbhajAyeti bhUyo bhUyashcha saMstuvan || 41\. pratasthe svapurIM ramyAM kA~nchIM kanakamaNDitAm | pratyudyatA paurajanaiH mantrisenAdhinAyakaiH || 42\. pravishya nagarIM ramyAmabhivAdya guruM nijam | AsasAda gR^ihaM bhUri maNikA~nchanabhUShitam || 43\. praNataM sampariShvajya svasutaM rAjasattamaH | svarAjyaM pAlayAmAsa dharmeNa maghavA yathA || 44\. te cha vaishyavarA rAjan rAj~nAnenAbhipUjitAH | sukhamUShuH susaMhR^iShTAH tasminneva purottame || 45\. tatra durgA bhagavatI bhaktadurgArtihAriNI | adyApi kR^itasAnnidhyA tAmraparNyAstaTe shubhe || 46\. pAlayatyanurAgeNa bhuvanAni chaturdasha | Aj~nayA jagadambAyAH tIrthAnAmapi koTayaH || 47\. chakrire nityasAnnidhyaM lokAnAmaghashAntaye | prANatyAgAt varaM manye tIrthaM sa~NgrAmamUrdhani || 48\. astrashastrabhayaM nAsti gatishchApyanivartanI | vistarAt tasya tIrthasya mAhAtmyaM vatsarAyutaiH || 49\. vAgIsho.api na shaktaH syAt kiM punarbhuvimAnavaiH | tasmAt uttarato rAjan maNigrIvapurAbhitam || 50\. sthalaM mayA purA proktaM smaraNAt muktidaM nR^iNAm | tasya mAhAtmyamadhunA vistarAt shrotumarhasi || 51\. bhadrAraNye kAmapuraM prashastaM bhuvanatraye | darshanAt kIrtanAt asya naraH pApaiH pramuchyate || 52\. purA kuberatanayo maNigrIva iti shrutaH | dharAvatyAH suto rAjan kusumAyudhasundaraH || 53\. gandharvaH shrAntaH shApena devabhogavivarjitaH | prApya kAmapuraM puNyaM snAtvA tIrthe sabhAryayA || 54\. nirmuktashApaH sa.nprAptaH sarvasaubhAgyasaubhagaH | pUjyamAnaH siddhagaNaiH alakAmabhyagAt punaH || 55\. sUtaH \-\- itthamAkarNya mAhAtmyaM kathitaM sha~NkhayoginA | vIraseno mahAtejAH punaH paprachCha vismitaH || 56\. bhagavan yoginAM shreShTha sarvAgamanidhe guro | ki~nchakAra kuberasya tanayaH pApamulbaNam || 57\. kathaM shashApa gandharvaH tanayaM kena hetunA | kathaM bhadrATavIM prApa snAnaM chakre yathA jale | etat sarvamasheSheNa vistarAt vaktumarhasi || 58\. itthaM sAdaramarthito.avanibhujA sha~NkhaH satAmagraNIH\- AnandAshrusharAvilAvapi dR^ishAchAvAmR^ijya pANya~njalAt | mandaM gadgadayA girA samadhuraM pIyUShadhArAyikAM\- gAthAmAha munIritAM kalimalapradhvaMsanaprastutAm || iti chatustriMsho.adhyAyaH | ## Pro.Total = 2831 + 58 =2889. ## \section{pa~nchatriMsho.adhyAyaH} maNigrIvakathA \-\- maNigrIvashApavimochana m | 1\. shrIsUtaH \-\- tataH sha~Nkho mahAyogI rAjAnaM sa.npraharShayan | kathAM vistArayAmAsa jyotsnAmiva nishAkaraH || 2\. sha~NkhayogI \-\- vIrasena mahAbAho shruNu puNyAmimAM kathAm | shravaNAnandinI sarvajanatApApahAriNI || 3\. sAvarNike manau bhUmimanushAsati puShkalAm | putro vaishravaNasyAsIt maNigrIva iti shrutaH || 4\. dvitIyaH sarvadharmaj~naH sampadaH tattvadarshinAm | karuNAbhAjanaM shambhoH herambaskandayoH suhR^it || 5\. sa ekadA mudAyuktaH sAnujIvi janAvaliH | upatyakATavImApa dhArAdreH akShikautukam || 6\. vasantalakShmIH sAnnidhyaM vinidrastabakadrumAm | syandamAnamarandaughachamatkAritadurdinAm || 7\. utphullakamalAmodavAtapotavihAriNIm | phalabhArasamAkrAntarasAlakadalIkulAm || 8\. mattabhramarasannAdAM ma~njukokilakUjitAm | nAnAtarulatAkIrNAM navakAsArashItalAm || 9\. itthamabhyudayAkArAmaraNyAnImupAgataH | dadarsha sharadutphullarAjIvaramaNIyakAm || 10\. svachChandanIlasashrIkasalilApUritodarAm | haMsasArasasa~NghuShTAmagAdhAmamburAshivat || 11\. vApIM kanakaparyantAmanantamaNimauktikAm | sha~NkhashuktishatAkIrNAM sharachchandrAMshushItalAm || 12\. tAM dR^iShTvA sambhramAviShTo maNigrIvaH saki~NkaraiH | upaspR^ishya jalaM shuddhamapanIya shramaM punaH || 13\. vijahAra tadabhyAshe vipinAni vilokayan | tatra gandharvarAjasya chitrasenasya kanyakA || 14\. lIlavatIti vikhyAtA kAmAstrakalikA yathA | sakhIjanasamAyuktA majjanAya samAyayau || 15\. kApi tasyAH puraH kambukaNThI kanakapATalA | sakhyAdiShTA samAhartuM kusumAni vanAntare || 16\. yadR^ichChayA puShpavane sa~ncharantI tatastataH | dadarshAchAmbhojanayanaM maNigrIvaM ghane vane || 17\. navakandarpalAvaNyaM yuvAnaM dhanadAtmajam | akShilakShyaM imaM kR^itvA viddhAbhUt kusumAyudhaiH || 18\. ashaktA soDhumastrasya nipAtaM puShpadhanvanaH | tatsamIpamupAvR^itya vinItA vAkyamabravIt || 19\. kanyA vIrasundara dAsyasmi vij~nApyaM shrUyatAM mama | ahaM gandharvarAjasya kumbhanAdasya kanyakA || 20\. chitralekheti vikhyAtA gAnavidyAvinodinI | lIlAvatyAH priyasakhI tvAM dR^iShTvA lokasundaram || 21\. parAdhInAsmi kAmena tvayi nAthe sameyuShi | iyantaM kAlamanyasya kasyApi na parigrahA || 22\. nA~NgIkaroShi mAM yat tvaM prANAn tyakShyAmyasaMshayam | iti bruvANAM tAM kanyAM kandarpasyApi mohinIm || 23\. sAnurAgamuvAchedaM maNigrIvaH prasAdayan | maNigrIvaH \-\- astu bhadramaho subhru kA~NkShaNIyaM priyaM mama || 24\. bAlye pitR^ivashA nArI prauDhA bhartR^ivashe smR^itA | putrAdhInA hi vArdhakye na strI svAtantryamarhati || 25\. pitR^idattA tato bhUyaH vallabhA te na saMshayaH | iti shrutvA vachastasya chitralekhA mudAnvitA || 26\. punaH prItikaraM chAsya vachanaM dhanadAtmajam | yuktaM dharmaj~na bhavatA kathitaM tat tathA bhavet || 27\. yAvat pitrA gamiShyAmi suhR^idAhaM suhR^itjanaiH | tAvat atraiva bhavatA vastavyaM dharmavedinA || 28\. ityAmantrya maNigrIvaM sA yayau amarAvatIm | sakumbhanAdo gandharvarAjA vij~nAya kA~NkShitam || 29\. svaputryAH pratinandyAtmavallabhAbhissamanvitaH | bandhubhishcha mahAtejAH sutAmAdAya satvaram || 30\. AsasAda harAvAsashikharIsAnukAnanam | tAvat svaputrAbhyudayaM pArayiShNuH dhaneshvaraH || 31\. sAnandaM bandhusampannaH tadudyAnamupAgamat | evaM te militAH tatra yakShagandharvaguhyakAH || 32\. chakruH mahotsavaM hR^iShTAH puraskR^itya purohitam | udvAhochitanepathyavidyoditatavapuHshriyA || 33\. maNigrIvo havImShyagnau juhAva guruNeritaH | kumbhanAdaH svatanayAmala~NkR^itya sakautukAm || 34\. dAtumasmai sadasyasminvarAntikamupAgamat | etat shrutvA chitrasenasutA lIlAvatI tadA || 35\. abhyabhAShata sa.nprApya maNigrIvamidaM vachaH | lIlAvatI \-\- aye sarvaj~na saundaryasudhAsindho dhaneshvara || 36\. anayA saha mAM pANau anuraktAM gR^ihANa bho | yadi nA~NgIkaroShi tvAmanuraktAM guNashriyam || 37\. na hi tArayituM shaktAsmyasUnatra parAniva | guNashIlakulAbhikhyA vidyadraviNasampadA || 38\. tulyaM jAnIhi mAM bhadra mA kR^ithAH ma~NgalachChidam | iti sa~njalpitaM tasyAH bahumAnya punaHpunaH || 39\. bhUyaH sAnunayaM prAha susmito dhanadAtmajaH | bhadre bhadramidaM vAkyaM bhavatyA yat udIritam || 40\. shrUyatAM vachanaM dharmyaM bandhunAmapi sammatam | guhyakasya cha yakShasya balino yakShabhUpateH || 41\. putraH pura~njayo nAmnA nidhiH saundaryasampadAm | suhR^idasmAkamadhikaH prANAdapi dhanAdapi || 42\. tadarthe sambhR^itA tvaM hi bandhubhishchAnumoditA | ato na yuktamasmAkaM tava bhadre parigraham || 43\. tvatpitrorapi sambhAvyaM nAnyathA kartumarhasi | yA kanyA pitR^igegasthA tadAj~nAparila~NghinI || 44\. kulAdI kathyate sadbhiH nApavAdo.astu te dhruvam | suhR^idbhAryApahArIti mAM na shaMsantu bAndhavAH || 45\. itthaM nairAshyajananIM vANImAkarNya sA vadhUH | chintAjAlaparibhrAntA bhUyo vachanamAdade || 46\. bhavAn na gR^ihNan matpANiM voDhumenAM paTurnahi | yadi mAmapahAyAtra chitralekhAM vahasyase || 47\. shApo.atra bhavitA nUnaM mA kR^ithAH sAhasaM bhavAn | prathamA chitralekheyaM dvitIyAhaM priyA tava || 48\. iti pAThamasa~njAtasphuli~NgAkSharabhIShaNAm | vANImasahamAnAbhyAM karNAbhyAM kampayan shiraH || 49\. maNigrIvaH punaH prAha kopAruNitavilochanaH | kimidaM sAhasaM pApe kartumichChasi karkashe || 50\. na kariShyAmyahaM pApe mitradrohamidaM khalu | bhUyo yadyanayaM vAkyaM vaktumichChasi garvite || 51\. utsAraye saMsado.asmAt tvaM shunImiva chAdhvare | lIlAvatI \-\- anuraktAM kAmukIM mAmananyagatamAnasAm || 52\. nA~NgIkaroShi durbuddhe viDvarAha ivAsR^ijam | tasmAt tvamanayA sArdhaM kurUpo bhava satvaram || 53\. devabhogavihInaH cha tIrthabAhyaH chiraM bhavAn | maNigrIvaH \-\- bandhudUShaNi durdAnte gandharvakulapAMsani || 54\. achirAt AshvaghagrastA kurUpA cha bhaviShyasi | itthamanyonya shApena prAptAghasmararUpiNau || 55\. nishrIkau niShprabhau jAtau sarveShAmeva pashyatAm | tat bAndhavAshcha sakhyashcha shokAkrAntA tadAbhavan || 56\. apashyantau cha shApAntaM bhramamANau viha~Ngavat | herambaH kR^ipayAbhyetya sAntvayitvA suhR^ittayA || 57\. idamAha maNigrIvaM plavamAnamivArNave | sakhe mA shokamohAbhyAM bhavitavye svakarmabhiH || 58\. niShkR^itiM kathayiShyAmi shApasyAsya mahAmate | samaM loka hitArthAya devI shailendrakanyakA || 59\. svayaM tIrthasvarUpeNa tAmraparNIti vishrutA | pravAhatyabhinavA sudhAsArA payasvinI || 60\. yadambukaNikApAnAt jantuH kaivalyabhAg bhavet | tatrAbhyAM sahito yAhi dhyAyan mAM bhairavaM shivam || 61\. prApyAnuj~nAM bhairavAt tvaM snAnaM kuru mahAmate | tAvatA muktashApastvaM bhUyaH prakR^itimeShyasi || 62\. ete taruNyau gandharvakanye tattIrthamajjanAt | shApAt vimukte tvadbhArye bhavetAM nAtra saMshayaH || 63\. itthamAshvAsya bhagavAn herambo dhanadAtmajam | svashuNDatalayoddhR^itya tAbhyAM saha suhR^ittamam || 64\. puShpavat nidadhe tAmrArodasyakhilapAvane | upadishya rahasyaM cha tasya sakhyurgaNAdhipaH || 65\. antardadhe kShaNAdeva bhAsvAn iva ghanachChade | tAbhyAM shApAbhibhUtAbhyAM vadhUbhyAmupasaMshritaH || 66\. yakSharAjasuto dhImAn shokamante nigR^ihya saH | anugrahAt gaNeshasya tAmraparNyAH nadItaTe || 67\. vidhAya vasatiM tatra nirAhAro jitendriyaH | upadiShTena mArgeNa tatApa paramaM tapaH || 68\. shushrUShayA te pitari(?) dampatI vinayAnvitau | ninyatuH samayaM yAvat bhaviShyati manorathaH || 69\. itthaM tapasyataH tasya pa~nja pa~ncha dinAnyaguH | 70\. atha haimavatImAshAM prasthite tIvrarochiShi | pratyahaM vardhamAnenduM bimbapakShe pravardhite || 71\. saptamyAmutthite bhAnau udayAchalamastakAt | AvirAsIt nadIpUrAt aMshumAn iva rochiShA || 72\. maNigrIvasya purataH shivo bhairavamUrtimAn | shUlakhaDvA~NgamusalakapAlAsiparashvathaiH || 73\. varadenAbhayenApi pariShkR^itakarAmbujaH | shashA~NkashuklollAsijaTamaNDalamaNDitaH || 74\. bhasmA~NgarAgadhavalaphaNirAjopavItikaH | baddhavetrakaroTIbhiH abhijAtabhujAntaraH || 75\. svabhAsA bhAsayan viShvak aMshumAn iva puShkarAt | AvirbhUtaM mahaHpu~njaM purastAt tapasaHphalam || 76\. AlokyaharShasAntArantaH samutthAya kR^itA~njaliH | ki~nchit antikamAgamya praNamya bhuvi daNDavat || 77\. jyAlatAntakodaNDa namrasambhramavigrahaH | tuShTAva parameshAnaM varadaM pArijAtavat || 78\. maNigrIvaH \-\- namaH sarvajagatkartre pitre prakR^itisAkShiNe | bhairavAya parAnandanidhaye vedhase namaH || 79\. niyantre sarvalokAnAM nigamAgamamUrtaye | bhairavAya parAnandanidhaye vedhase namaH || 80\. rogashokabhayakleshamohatAmisrabhAsvate | bhairavAya parAnandanidhaye vedhase namaH || 81\. prasIda mantrAgamatIrthadevatAkratukriyAkShetravisheSharUpiNe | bhavAya pApakShayahetave satAM namo namo bhairavabhadramUrtaye || 82\. iti stuvan nayanayugA~njaladravaM jalaughataH padayugamasya sechayan | papAta tatsavidhamasau mahItale bhavArNavAt ava shiva mAM itIrayan || 83\. itthaM svapAdanAlIka ShaTpadAyitamailinam | maNigrIvaM samutthApya dayAluH svakarAmbujaiH || 84\. prasannagambhIrayA vAchA chandrachandrikayA yathA | shrI bhagavAn \-\- tAta prIto.asmi tapasA tava sarvamanoj~nayA || 85\. matprasAdAt bhaviShyantu tava bhogAH sanAtanAH | tvayi prasAdaM kurvantu brahmaviShNumukhAssurAH || 86\. sarvanirvANajanitA tAmrA malayanandinI | tvayi prasannA jAgarti tvanmanorathapUraNe || 87\. AbhyAM vadhUbhyAM sahitaH snAnaM kR^itvA mahAmbhasi | sUtaH \-\- anushiShTaH bhairaveNa devenetthaM dayAlunA || 88\. savadhUkaH taM praNamya sasnau mantramudIrayan | devi dInajanApAyadalanaikakuThArike || 89\. pATIrashailatanaye pApahAriNi pAhi mAm | iti stutvA tIrtharAj~nIM dhyAyan hR^idi gaNeshvaram || 90\. chakre snAnaM mahArAja puNye paramapAvane | tAvadAvirabhUdagre herambaH karuNAnidhiH || 91\. brahmaviShNumaheshAnapurandarapurassarAH | AjagmuH tatra gIrvANAH kuberavaruNAgnayaH || 92\. vikirantaH cha puShpANi prashaMsanto mahAnadIm | samAyAteShu sarveShu siddhagandharvayogiShu || 93\. unmamajja tadA toye tAbhyAM saha kuberabhUH | mahAmarakatashyAmakAmarAjasamadyutiH || 94\. mA vichAro.astu chAtmAnamAshvAsya manIShayA | tvayyanugrahamAdAtumAgatAn pashya bhUrishaH || 95\. brahmaviShNumukhAn etAn namaskuru surottamAn | prItyarthamatra devAnAM bandhUnAM cha visheShataH || 96\. pANiM gR^ihANa vai vadhvoH gandharvAdhIshakanyayoH | tava kalyANayogena kShetrametat jagattraye || 97\. kalyANabhavanaM nAmnA loke vikhyAtimR^ichChatu | sAnnidhyAt bhairavaM tIrthaM bhairavasya mahAtmanaH || 98\. atra majjanti ye tIrthe tava pApapraNAshane | teShAM kAmAn pradAsyAmi tasmAt kAmapuraM bhavet || 99\. iti sa.nprINayan vAchA maNigrIvaM gaNeshvaraH | guruM purohitaM kR^itvA tasmin eva nadItaTe || 100\. pANiM sa~NgrAhayAmAsa vidhinA sha~NkarAtmajaH | tAbhyAM sahaiva patnIbhyAM shushubhe dhanadAtmajaH || 101\. svAhAsvadhAbhyAM sahito havyavAha ivojjvalaH | sa.nprAptochitadArasya putrasyAbhyudayaM mahat || 102\. dR^iShTvA tutoSha nitarAM rAjarAjaH svabandhubhiH | tau cha gandharvarAjAnau duhitroH paramotsavam || 103\. nanandatuH shriyaM bhUmyA pashyantau madhumAdhavau | itthaM mahotsavaM dR^iShTvA sarve devAH saheshvarAH || 104\. svAvAsAya punarjagmuH kathayantaH shubhAH kathAH | punaHpunaH tIrtharAj~nIM namaskR^itya kR^itA~njaliH || 105\. pitrAnumoditaH prAyAt alakAM dhanadAtmajaH | tadArabhya gaNeshastu kAlabhairavasaMyutaH || 106\. adyApi nijasAnnidhyaM kurute puNyado nR^iNAm | adhibhUH sarvatIrthAnAM bhairavaH shambhushAsanAt || 107\. sannidhatte yato nityaM tasmAt sarvottamaM viduH | ye.atra majjannti niyatAH mantreNAnena mAnavAH || 108\. teShAmakShayyamaishvaryaM bhavatyAyuH shive ratiH | ya idamanushruNoti shrAvayechchAnuvelaM niyamitaviShayehAvR^ittirAkhyAnamagryam | abhimatapuruShArthAn ApnuyAt AdishambhoH padamavikalamante yatra bhogAH hyavandhyAH || iti pa~nchatriMsho.adhyAyaH | ## Pro. Total = 2889 + 108 = 2997. ## \section{ShaTtriMsho.adhyAyaH} somatIrthamAhAtmya m | 1\. rAjA \-\- aho maNigrIvakathA vichitrA vismayAvahA | kathitA bhavatA brahman kalmaShAntakarI nR^iNAm || 2\. anayA parituShTo.ahaM kathayA sudhayA yathA | ubhayoH tIrayoH tIrthamAhAtmyArAmavIthiShu || 3\. upAkhyAnamahAkalpashAkhino yAnti bandhurAH | sugandhinaH sumanasAM tIrthaiH madhumuchAM kulaiH || 4\. phalanti paripakvAni sadA puNyaphalAni hi | dhunvanti kalisantApaM ChAyAbhiriva sevatAm || 5\. phalairiva kShudhAM ghnanti kimebhyaH kalpako.aparaH | labdhaH sha~Nkhanidhirme tvaM gururUpeNa chAkShayaH || 6\. itaH paraM me shrotavyaM somatIrthasyavaibhavam | tattIrthasya kathAjAtaM somAkhyatvaM mahAmune || 7\. tathaiva vyAsatIrthasya kathAM vistArya shaMsa me | iti rAj~no vachaH shrutvA sha~NkhayogI mahAtapAH || 8\. smayamAnaH tamAbhAShya kathAM vaktuM prachakrame | sha~NkhaH \-\- mahArAja mahAnAdyAH kIrtimauktikalAlitAm || 9\. kathAM kathayataHkarNaviShayIkuru me vibho | purA dakShasya shApena kShubhito rAjayakShmaNA || 10\. shItAMshuH sharaNaM prApa bhraradvAjamahAmunim | asahyAt yakShmaNaH pAhi dakShashApasamudbhavAt || 11\. sharaNaM tvAM prapanno.asmi daivataM hi bhavAn mama | itthamabhyarthitaH tena bharadvAjaH sudhAMshunA || 12\. savimarshaM samAlochya shAstraM dR^iShTvA punaHpunaH | idamAha auShadhIshAnaM bharadvAjaH prasannadhIH || 13\. dvijarAja namastubhyaM chintAshokAnutApine | vadAmyupAyamArogyahetave tava sAmpratam || 14\. vidyA kAchana kalyANI sarvapApavimochanI | sevitA yadi jantUnAM nityAnandapradAyinI || 15\. prasUte sevatAM nityaM kalpavallIva kA~NkShitam | itthamAshvAsya somAya vidyAM prAdAnmahAmuniH || 16\. prAptamantraH prasannAtmA guruM natvA parItya cha | tamAmantrya yathAnyAyaM paryante himabhUbhR^itaH || 17\. kR^itvAshramapadaM chakre tapo ghorataraM shashI | AtmanyahantAmAdAya tasyAmAdAya mAnasam || 18\. nirudhyendriyasa~nchAramantaH pashyan atIndriyaH | nirAhAro vinidrashcha nivAtagR^ihadIpavat || 19\. nishchalA~Ngo mahAtejAH nAsAgranyastalochanaH | dhyAyan gurupadaM mUrdhni mantramantarmukhe rahaH || 20\. daivataM hR^idi saMsthApya sthiradhIrabhyavartayat | evaM tapasyataH tasya pratyayAt vatsaratrayam || 21\. tat purastAt mahAdevI ga~NgA paramapAvanI | sadAshivasamAdiShTA prAdurAsIt jagatprasUH || 22\. prINayantI smitaruchA dviguNIkR^itya tatprabhAm | babhAShe tapasA kShINaM rogeNApi vikarshitam || 23\. ga~NgA \-\- dvijarAja mahAbhAga tvayA jIvanti devatAH | tvadaMshusaMshrayAt bhUmau bhavantyoShadhayo nanu || 24\. gharmAMshuparibhUtAnAM bhUtAnAM tvaM parAyaNam | tvatdattAmR^itasantR^iptAH sarve devAH nirAmayAH || 25\. tathApi kleshayatyeSha rAjayakShmA vapustava | tasmAdala~NghanIyo hi vidhirdevakulairapi || 26\. bhavitavye na shochanti paNDitAH hi bhavAdR^ishAH | shrUyatAmasya devasya mahAdevasya shAsanam || 27\. mahAmalayasambhUtA yatra puNyA saridvarA | gantavyaM bhavatA tatra shApAt muktimabhIpsatA || 28\. AgamiShyatyadIrgheNa kAlena vR^iShabhadhvajaH | vayamapyAgamiShyAmaH tava prItividhitsayA || 29\. shilAdasyopadeshena snAnaM kuru mahAmate | tAmrAyAH tIrthamAhAtmyAt labdhArogyo bhaviShyasi || 30\. etAvat uktvA tasyAM tu viratAyAM sudhAnidhiH | tAmAmantrya namaskR^itya sa.nprApa malayAtmajAm || 31\. saptaviMshatisa~NkhyAtaiH avarodhaiH ala~NkR^itam | nadyAstu dakShiNe tIre shilAdasyAshramaM mahat || 32\. dR^iShTvA chaitrarathaprakhyaM nAnAdrumalatAyutam | avaruhyAmbarAt induH AshramaM pravivesha ha || 33\. taM dR^iShTvA tejasAM rAshiM shilAdo munipu~NgavaH | svAgatenAsanenApi pUjayitvApi sAdaram || 34\. bahumAnya girA rAjan vyAjahAra mahAmuniH | shilAdaH \-\- bhagavan oShadhIshAna prIto.asmi tava darshanAt || 35\. parikShINamidaM kAntaM vapuste kena hetunA | parishrAnta ivAbhAsi chintayA paritapyase || 36\. sarvaM kathaya me tathyaM shrotuM kautUhalaM hi naH | iti pR^iShTo munIndreNa tamAhedaM nishAkaraH || 37\. chandraH \-\- shruNu brahman pravakShyAmi shApAt dakShasya duHkhita ; | taddoShashAntimanvichChan tvAmidAnImupasthitaH || 38\. kurvatAnugrahaM bhUri devadevena shUlinA | anushiShTo.asmi gIrvANataTinyA pratibodhitaH || 39\. tvadantikamahaM prApto devadevasya shAsanAt | saMshrayaH tava viprendra tAmraparNyAM cha majjanam || 40\. dvayametat hi kathitaM prAyashchittaM mama dvija | tasmAt tvAM sharaNaM prAptaM trAhi mAM shApakilbiShAt || 41\. shilAdaH \-\- dvijarAja mahAbhAga shivAj~nAmanuvartinAm | na pashyAmyashubhaM kvApi yathA mR^ityuH sudarshinAm || 42\. mAtR^ishApAt aputrApi madbhAryA shambarAvatI | tAmratIrthasnAnayogAdasUta sutamUrjitam || 43\. sa putro nandikesho me snAtvAtra shivasevayA | mR^ityuM jitvA padaM lebhe brahmAdyairapi durlabham || 44\. aShTau nAgAH purAbhyetya snAtvAtra taTinIjale | sa.nprApuH tIrthamAhAtmyAt mitrabhAvaM garutmataH || 45\. atha tIrthavare puNye tvaM dAraiH sahito vratI | atra ma~NktvA maheshasya prasAdAt indumaulinaH || 46\. manorathamanuprApya shriyaM prApnuhi puShkalAm | shvo bhavinyahani shrImAn ahimAMshuH pratApavAn || 47\. dakShiNAshAM parityajya svatIrthaM vinivartayan | saptasaptirudagyAnaH saptamyAmaruNAnvitaH || 48\. sA tithiH sarvapApaghnI tIrtharUpA prashasyate | sahAsmAbhirmahAnadyAM snAnaM kuru mahAmate || 49\. iti tat vachanAt induH purodhAya bhUsuram | saptaviMshati sa~NkhyAtaiH dArairuddAmakIrtimAn || 50\. saptamyAmudite sUrye AsAdya malayAtmajAm | trailokyakaluShadhvAntavidhvaMsanavinodini || 51\. pApaM nAshaya me shIghraM tvayi snAsmyahaM shuchau | iti mantraM samuchchArya ma~NktvA tattIrthavAriNi || 52\. nirmuktashApamAlinyaH so mamajja punaH shashI | tAvadAvirabhUdagre mahokShendraM samAsthitaH || 53\. nIlakaNThaH samAshliShTavallabhAtanutallajaH | asheShasiddhasa~NghAtastUyamAnapadAmbujaH || 54\. brahmanArAyaNamukhaiH gIrvANairabhisaMvR^itaH | parito vikirantIbhiH amarIbhiH kusumotkaram || 55\. saMstuvatvatsakalAmnAyaM sannamatbhuvanatrayam | sAnandasmerasaubhAgyaM samAlokya shivaM vidhuH || 56\. stutvA stutibhirAnandanirbharaH tatpadAmbuje | papAta pAhi mAM bhaktamityuchchairudgiran giram || 57\. tataH shambhuH prasannAtmA samAshliShya svapANibhiH | sAntvayitvA nishAnAthaM vyAjahAra sadAshivaH || 58\. aho vidho vinAshAya sAdhvanuShThitamaMhasAm | tava tejo balaM buddhiH yasho vaishiShyameva cha || 59\. tava santu nirAbAdhaj~nAnavij~nAnabhUtayaH | tvaM variShThaH samastAnAM devAnAmapi bhAsvatAm || 60\. tvamoShadhInAmIshAnaH tvaM somaH somapAyinAm | havyakavyodayasthAnaM pitR^INAM tvaM divaukasAm || 61\. tvad.hdhyAnamAtrAt nashyanti viSharogavipattayaH | pitR^INAmapi devAnAM jIvanAya vishAmpate || 62\. shruNu vakShyAmi kAlasya maryAdArabhyate punaH | pUrvAparau tu bhUyAstAM pakShau tvatbimbalakShaNam || 63\. pUrveNa tu vardhantAM kalAstava dine dine | apareNa tu pibantyanye devAshcha pitaraH kramAt || 64\. ga~NgAdyAH saritaH puNyAH devAshchendrapurogamAH | tvattIrthe.asmin prakurvantu sannidhyaM baddhasauhR^idAH || 65\. ye chAtra puNye majjanti tIrthe saumye tu jantavaH | teShAmabhIShTadAnAya nityamatra vasAmyaham || 66\. ityuktvAntardadhe shambhuH sArdhaM viShNumukhaissuraiH | antarhite chandrachUDe devadevagaNAnvite || 67\. somaH someshvaraM li~NgaM hastAbhyAM pariNAmagam | shilAdasyopadeshena pUjayitvA cha sAdaram | 68\. prApya prasAdaM devasya gurumAmantrya sAdaram | tAmrAM nadImabhiShTUya bhaktyA mAtaramambikAm || 69\. saha dAraiH sa.npratasthe svadAma paramardhimat | sha~NkhaH \-\- evaM shApAt sa.npramuktasomo yasmAt mahIpate || 70\. tadAdi somatIrthAkhyaM prashastaM bhuvanatraye | asya tIrthasya mAhAtmyaM sa~NgrahAt kathitaM tava || 71\. paThanAt shravaNAt asya martyo rogaiH pramuchyate | ataH paraM pravakShyAmi kathA nAdAmbujasya te || 72\. yatra viShNuM samArAdhya vyAso yogavidAM varaH | tat prasAdAt avapochchaiH brahmaj~nAnamakalmaSham || 73\. jantUnAmeva sarveShAM yAtAyAtaparishramam | yAvat tat tIrtha sa.nprAptiH tAvat ityAha dhUrjaTiH || iti ShaTtriMsho.adhyAyaH | ## Pro.ToTal = 2997 + 73 = 3070.## \section{saptatriMsho.adhyAyaH} nAdAmbujatIrthamahimA | 1\. rAjA \-\- bhagavan sarvadharmaj~na mahAyogIndra sadguro | nAdAmbujamiti proktaM bhavatA kShetramuttamam || 2\. tatra viShNuM samArAdhya bhagavAn bAdarAyaNaH | brahmaj~nAnaM kathaM prApa tanme kathaya vistarAt || 3\. sha~NkhaH \-\- pravakShyAmi kathAM puNyAM pArAsharyasya yoginaH | shravaNAt eva pApaghnI yathA malayanandinI || 4\. pureyaM kathitaM puNyA kathA sUtena sUriNA | puNyakShetre naimishe tu maharShINAM mahAtmanAm || 5\. purA kadAchit bhagavAn vyAsaH satyavatIsutaH | vedAn vibhajya sarvatra shAkhA sUtrAntarANi cha || 6\. teShu pravartakAn viprAn manvAdIn pR^ithak pR^ithak | shaunakAdIn munIn kR^itvA devatantrapravartakAn || 7\. aShTAdashapurANAnAM shrutismR^ityanuyAyinAm | vaktAraM mAM samAdishya kR^itakR^ityo babhUva ha || 8\. manIShAM chintayAmAsa kR^ityasheShAM mahAtapAH | AshramAchArabhedaM cha shAkhAsUtrAntarANi cha || 9\. tatkartarashcha vihitAH shikShitAshcha yathAvidhi | teShu teShu pravartante shAstreShu munayaH surAH || 10\. jAtA shreyaHkarI nUnaM saphalo me parishramaH | etadeva kilAsmAkamavatAraprayojanam || 11\. itaH paraM ihAsmAkaM kiM kartavyaM sukhAvaham | tadatraiva kariShyAmi mA bhUt kAlaparikShayaH || 12\. iti nishchitya bhagavAn kR^iShNadvaipAyano muniH | jagAma sahasA harShAt meruM kA~nchanaparvatam || 13\. yamenaM nAkapR^iShThAkhyamAruhya kila yoginaH | gachChanti brahmasAlokyaM tapasA duShkaraM paraiH || 14\. yatra brahmapuraM madhye samantAt shatayojanam | yatra viShNupadAt muktA ga~NgA patati vai kila || 15\. yamAhuH paramaM sthAnaM svargasyApi sukhapradam | nAnAsiddhagaNAkIrNaM devagandharvasevitam || 16\. nAnAdhAtugaNaiH chitraiH sAla~NkAramiva sthitam | hArAbhirAmaiH shatashaH nijharaiH upashobhitam || 17\. divyapakShigaNAkIrNaM divyastrIshatasa~Nkulam | yatra vai vAtarashanAH R^iShayaH chordhvamanthinaH || 18\. tapaHkurvanti niyatAH lokAnAM hitakAmyayA | tamAsasAda vegena pitAmahadidR^ikShayA || 19\. dadarsha tatra lokAnAM pitAmahamanAmayam | upAsyamAnaM sarvatra sanakAdyairmahAtmabhiH || 20\. sa R^ichA yajuShA sAmnA atharveNAbhyupAsitam | mUrtimadbhirmahAmantraiH sA~NgaiH chopaniShadgaNaiH || 21\. sargopakaraNairanyaiH bhUtaiH vyAhR^itibhiH tathA | sevyamAnaM mahAtmAnaM brahmANaM bhAratIpatim || 22\. devagandharvasiddhaishcha nAradAdyairmaharShibhiH | dadarsha paramAsInaM satyasiMhAsane prabhum || 23\. tataH satyavatIsUnuH AsasAda kanakAchalam | sa.nprAptaH sarvatobhadrAM sabhAM sAkShAt svAyambhuvaH || 24\. tatra sabhyAH samAsInAH R^iShayaH chordhvamanthinaH | sevanto parito devaM dhAtAraM jagatAM prabhum || 25\. sanakashcha sanandashcha kauShItakakaholakau | sanatkumAraH parNAdaH shaibyaH shAkalya eva cha || 26\. yaj~naketurhavirdhAnaH kANAdaH kaNva eva cha | jamadagniH sha~NkukarNaH pippAladashcha romashaH || 27\. chamaso mANDukarNishcha harashcha karabhAjinaH | medhAtithiH sumanthushcha hiraNyasruva eva cha || 28\. shatrujit purujit pailo vAmadevo.atrireva cha | gArgyAyaNaH suyaj~nashcha vasiShTho gautamastathA || 29\. evamanye cha munayaH kutsagR^itsamadAdayaH | upAsante jagatyoniM samantAt kamalAsanam || 30\. evaM dR^iShTvA sabhAM dUrAt sannatastu kR^itA~njaliH | pUjyamAnastu munibhiH vavande kamalAsanam || 31\. sabhAM pravishati vyAse sAnande munipu~Ngave | sabhA paramasaMhR^iShTA sochchairnAdA babhau kShaNAt || 32\. abhivAdya svakaM nAma bruvan dhAtAramagrataH | bhAratI cha tato devIM praNayAt abhyavAdayat || 33\. AgataM taM muniM dR^iShTvA harSharomA~nchama~njulaiH | a~NgairalaghuvaibhrAjaiH sumeruriva bhUrjakaiH || 34\. sasnehairamR^itAlokairAmR^iShTaishchandrashItalaiH | prINayitvA munishreShThaM vyAjahAra pitAmahaH || 35\. svAgataM te munishreShTha sukhamAsvedamAsanam | idamarghyamidaM pAdyamidamAchamanIyakam || 36\. gAM cha gR^ihNIShva bhadraM te prIto.asmi tava darshanAt | bhavadAnuShThitaM sarvaM j~nAtaM me munipu~Ngava || 37\. matprasAdAt idaM labdhaM vedajAlaM tvayAnagha | yathAvat vihitaM sarvaM karmakANDaM dvijAtiShu || 38\. aShTAdashapurANAni setihAsAni kR^itsnashaH | samAyAtAni kLLiptAni tvayA satyavatIsuta || 39\. vyAsaH \-\- dharmashAstrANi vij~nAnaM tvatkR^ipAparamANavaH | j~nAnaM vij~nAnasampannaM tvachChaktyA sacharAcharam || 40\. yathA tathA vinirmukto loko mUkAyate dhruvam | tasmAt prasAdAt bhavataH kR^itametat mayA prabho || 41\. yadAdAvupatiShThante tathA sarvaM yathAvidhi | janmalabdhaM mayA brahman satkule lokavishrute || 42\. abhyastAH shrutayaH chaiva tadarthAH chAvadhAritAH | Ashrame prathame samyak sthIyate cha mayA vibho || 43\. sarvaM cha mama vij~nAtaM vinA kaivalyasAdhanam | vedaishcha nikhilaiH shAstraiH karmajAlaM pratIyate || 44\. karmaNA naiva pashyAmi shreyo.adya nirupadravam | karmANi kurvatAM nR^INAM svargAdyAH phalabhUtayaH || 45\. te cha kShINe puNyaphale patanti cha punaHpunaH | kAraNAnyeva karmANi nR^INAM maraNajanmanoH || 46\. karmaNA narakaM svargaM anurUpaM samashnute | svargAt cha narakAt muktaH punaryonimupaiShyati || 47\. tasmAt veditumichChAmi karmanirmalakAraNam | kena vA karmanirmuktaH paramAnandamR^ichChati || 48\. tAdR^ishaM vimalaM j~nAnaM brahmAnandaikasAdhanam | bhagavan me sakaruNamudeShTuM tvamarhasi || 49\. Chindhi me saMshayaM brahman duHkhashokamayapradam | kR^ipayA pAhi mAM magnaM durante duHkhasAgare || 50\. bAlaM kR^ichChragataM mohAt pitA pAti yathA sutam | tathA sIdantamashuchau mAmAshu paripAlaya || 51\. karmajAlaparikShiptAn klishyamAnAn muhurmuhuH | dR^iShTvA bhIto.asmi bhagavan dAvAgnimiva ku~njaraH || 52\. lokasya durgatiM dR^iShTvA yAtAyAtaM prakurvataH | sIdAmi gharmasantapto matsyA iva jalAshaye || 53\. AshvAsya manastaptaM chintAjale chidagninA | vAchAbhayatayA brahman parjanya iva vR^iShTibhiH || 54\. prA~njaliH praNatakandharo mudA ma~njuladhvanimanoj~navarNayA | shrAvayan harikathAM sudhAM girA vyAjahAra sa muniM pitAmahaH || 55\. brahmA \-\- shruNu nAnyamanA brahman vakShyamANaM mayAdhunA | tvayA sa.nprArthyamAnasya phalasyodayakAraNam || 56\. boddhAro bahavassanti sarvavidyAsu sarvataH | naiva tattvapraboddhAraM vinA pashyAmi shAr~NgiNam || 57\. j~nAnataH prathamaM sAkShAt harireva na saMshayaH | tadante mokShadashchaiva rasAnAmiva kAmadhuk || 58\. yadrUpaM tArakaM viShNoH bindunA kR^italakShaNam | eka eveshvaro viShNuH kaivalyAdyakhilArthataH || 59\. yastitIrShurbhavAmbhodhiM yo jij~nAsuH sukhAvaham | saMsevate hariM bhaktyA manasA karmaNA budhaH || 60\. tasmAt tvamapi viprendra tameva sharaNaM vraja | sa eva bhagavAn viShNuH kuryAdeva tavepsitam || 61\. tameva madhuhantAramArAdhaya samAdhinA | toShito vidhinA samyak kaivalyamapi yachChati || 62\. vyAsaH \-bhagavan sa kathaM devaH pUjanIyo mayA hariH | kena vAshramadharmeNa kena mantreNa vA punaH || 63\. kutra vAste harirnityaM kutassiddhirbhaviShyati | tadatra shrotumichChAmi vada me karuNAnidhe || 64\. brahmA \-\- sAdhu pR^iShTaM munishreShTha bhavatA dharmachetasA | aho sudurlabhA loke bhaktirbhagavatIdR^ishI || 65\. snekajanmasaMsiddhaiH sa~nchitaiH tapasAM phalaiH | bhavatyetAdR^ishI bhaktirnetareShAM kadAchana || 66\. bhaktyA paramayA yuktaH sa lokAn jayati dhruvam | tasmAt alabhyaH sarvatra bhaktiyogo nR^iNAM mune || 67\. tvayA buddhirmunishreShThA sakalA harisAtkR^itA | harisAtkR^itachittAnAM na gopyaM gurubhirbhavet || 68\. api guhyaM cha vakShyAmi shAstrasAraM mune tava | yo vinItasya shiShyasya bhaktasya praNatasya cha || 69\. sa va~nchayati pApIyAn sa gururnArakI bhavet | vishiShya haribhaktAnAM na kuryAt va~njanaM budhaH || 70\. vyApya vishvamidaM kR^itsnaM edhamAnasya vai vibho | sthAnaikadeshaM naivAsti tailasyeva tilo yathA || 71\. tathApi tasya kathyante sthAnAn yadyuttamAni cha | shrutibhiH parigItAni tAni vakShyAmi te shruNu || 72\. merupR^iShThaM cha mainAkaM kShIrodaM vR^iShabhAchalam | ketumAlaM haridvAraM dvArakA mathurA tathA || 73\. avimuktaM jagannAthaM shrIra~NgaM sheShaparvatam | kumbhaghoNaM setugarbhaM syAnandUraM harivrajam || 74\. nAdapadmaM bhogapuraM naranArAyaNAlayam | lakShmIpuraM cha vArAhaM indragolaM bR^ihadvanam || 75\. havirdhAnaM naimishaM cha brahmanAbhaM cha sha~NkhaNam | vajramokShaM gajAraNyaM nAgachUDaM cha vAmanam || 76\. sahyAmalakamachChodaM sAketaM praNavAshrayam | bhAgaNDaM raivataM shaibyaM vajrakoshaM khagAlayam || 77\. etAni puNyakShetrANi viShNorAyatanAni cha | chatvAriMshat mayA brahman proktaM yadyuttAmAnyalam || 78\. eteShu vasatAM nR^INAM siddho mokSho na saMshayaH | achirAt labhyate teShAM harisAnnidhyama~njasA || 79\. etAni puNyakShetrANi vibhaktAni tridhA mune | teShAM bhedaM pravakShyAmi shruNvanyena chetasA || 80\. kAnichit vedagItAni bhogakShetrANi bhUtale | tathA kAnichit anyAni karmasthAnAni kevalam || 81\. aparANyabhirAmANi j~nAnabhAgAni sUribhiH | eShAM pravakShye puNyAnAM guNAn bhedAn cha kR^itsnashaH || 82\. harivrajaM merushR^i~NgaM mainAkaM kShIrasAgaram | ketumAlaM nAgachUDaM indragolaM bR^ihadvanam || 83\. shaibyaM praNavaketaM cha bhogasthAnAni vai dasha | anyatra bhAratAt varShAt etAni kila vai mune || 84\. tathA hi bhArate varShe kR^itvA karmANi bhUrishaH | teShAM phalAni bhu~njante munayo.anyatra nirmalAH || 85\. ata eva kilaiteShAM bhogabhUmitvamiShyate | kR^itAnAM karmaNAmeShu phalaM karma samIritam || 86\. dashasUttamadesheShu puNyeShu puruShottamaH | nirguNena svarUpeNa sAnnidhyaM kurute sadA || 87\. ata eva na kurvanti karmANyetAni sUrayaH | vindantaH sukhasaMsiddhiM pashyantaH paramaM padam || 88\. dvArakA mathurA chaiva haridvAraM vR^iShAchalam | syAnandUraM sheShachailaM kumbhaghoNaM cha raivatam || 89\. sha~NkhaNaM bhoganagaraM naimishaM chakramokShaNam | gajAraNyaM cha sAketaM vajrakoshaM khagAlayam | 90\. bhAgaNDaM achChatIrthaM cha havirdhAnaM cha vAmanam | viMshatyetAni puNyAni karmasthAnAni vai mune || 91\. eteShu kila karmANi kurvatAM vidhipUrvakam | saphalA kila jAyante siddhayo.aShTau na saMshayaH || 92\. eteShu puNyakShetreShu bhagavAn harirIshvaraH | rAjasena guNenaiva sAnnidhyaM kurute svayam || 93\. teShu karmavisheSheNa suprIto madhusUdanaH | pAlayiShyati vai bhaktAn bhavabhItAn ivAmR^itam || 94\. avimuktaM jagannAthaM shrIra~NgaM kamalApuram | naranArAyaNakShetraM vArAhaM setubandhanam || 95\. brahmanAbhaM chAmalakaM nAdapa~NkeruhaM tathA | dashaitAni munishreShTha j~nAnakShetrANi bhUtale || 96\. eShu satvaguNenaiva harirAste nirantaram | tasmAt tadanurUpeNa tattvaj~nAnena vidyayA || 97\. samAdhiyuktAH sevante sarvendriyajigIShavaH | nirmuktamatsarAH shAntAH munayo muktasaMshayAH || 98\. j~nAnapradAni chaitAni muktisAdhanavanti cha | vimR^ishya sevitavyAni guNAdhikyAni sUribhiH || 99\. pApIyAn vA vasIyAn vA yo mR^ito yatra muktibhAk | avimuktaM tat kShetraM mR^itaM muktirna mu~nchati || 100\. sukR^itaM duShkR^itaM chaiva vR^iddhimmatra na mu~nchati | yatra shaMsanti nirbandhaM kulastambhe sudussaham || 101\. yatra jIvati vai jantau j~nAnaM nopadishet chet shivaH | ata evAtra vatsyAmi yatra nAsti parishramaH || 102\. brahmayonau samutpannAH shatavAraM dhR^itavratAH | te labhante jagannAthaM nAnyathA labhate sukham || 103\. ato na sadyaH sukhadaM kShetraM vai puruShottamam | shrIra~NgaM cha tathA kShetramapi mokShadamuttamam || 104\. prApya rakShaHpatirabhUt vidadhAtmamanorathaH | tasmAt atrAntarAyantu shreyasAmasti nishchayam || 105\. yatra sthitAH martyagaNAH kAmarAgavashAnugAH | prachyavante svAshramAchArAt bhayametat ramApure || 106\. atra dharmANyAcharatAM vasushApAt sudAruNAt | dhruvo.antarAyaH tadbhItyA shrIpuraM me na rochate || 107\. naranArAyaNakShetre munirAsIt janArdanaH | svayaM japaH prakurute jighR^ikShuH phalamuttamam || 108\. tattvopadeshAH sarveShAM kartumasya jagatpateH | abhAvAt avakAshasya mano me na praharShati || 109\. varAhe cha munishreShThaH bhUmimudvahatAmunA | sambhrAmo nAma gandharvo rakShArthe viniyojitaH || 110\. tatratyAnAM tu jantUnAM vAsavighnakaro yataH | ataH tatrApi vighnAnAM samAhAraM pratIyataH || 111\. yatrApsu majjatAmabdhermahApAtakakoTayaH | nashyanti sahasA nUnaM himAnIvArkadarshanAt || 112\. mAsAt UrdhvaM dhanuShkoTyAM ye vasantyapi va~nchitAH | teShAM sukR^itajAlAnai bhairavo bhakShayet dhruvam || 113\. ata eva chiraM vastumavakAshaviparyayAt | paribhramati vai chittaM phalalubdha ivArbhakaH || 114\. yatra krIDati kalyANyA ramayA saha keshavaH | tatra muktirnR^iNAM nUnaM brahmanAbhe shrutIritam || 115\. tathApi svargabhogAnAM bhoktavyAnyatra sUribhiH | ata eva vichAro.asti karmabandhanasha~NkayA || 116\. tathaiva sahyAmalakaM viShNorAyatanaM mahat | sevatAM niyatA muktirante shrutisamIritA || 117\. naivAtra vasatAM j~nAnaM harirnopati chet iti | paribhramati chittaM me dR^iShTvauShadimivArbhakaH || 118\. ata eva paraM manye shreyasAmuttamottamam | nAdapadmamidaM kShetraM nAdabrahmaikadarshanam || 119\. yatra sthitAnAM jantUnAM bhajatAM prIti pUrvakam | j~nAnopadeshaM kurute stanyaM mAteva vatsalA || 120\. tasmAt tvamapi viprendra tat kShetraM yAhi mA chiram | turIyAshramadharmeNa vartamAno divAnisham || 121\. japan aShTAkSharaM mantraM j~nAnaM prApsyasi keshavAt | na labhyate j~nAnavidyA tapasA keshavaM vinA || 122\. vyAsaH \-\- etaduktaM bhagavatA bhavatA karuNAtmanA | pIyUShamiva me pItaM shrotrAbhyAM vachanAmR^itam || 123\. shrutvainAmadbhutAM vANIM kalyANIM sarvadehinAm | hR^iShyAmi paramAnandasudhAkallolasAgare || 124\. hR^idayAt dUrato naShTA chittasantApasantatiH | sa.nprAptamadya kalyANaM saphalA me tapaHkriyA || 125\. na tR^iptimupagachChAmi pibannapi kathAsudhAm | prApya hR^iShyAmi te pAdaM rasAyanamivAturaH || 126\. bhUyo.api shrotumichChAmi kathAmenAM purAtanIm | kutra vA vartate kShetraM tadetat j~nAnasAdhanam || 127\. nAdapadmamiti khyAtaM viShNorAyatanaM mahat | adya tat kShetramAhAtmyaM vaktumarhasi me vibho || 128\. brahmA \-\- pArAsharya mahAprAj~na sarvashAstravishArada | shruNu vakShyAmyahaM puNyamitihAsaM purAtanam || 129\. purA vishvamidaM kR^itsnaM sraShTukAmo.ahamadbhutam | tapasA toShayan devaM vishvAtItaM purAtanam || 130\. tato varShasahasrAnte dhvAnte tapasi dAruNe | tejaHpu~njaM mayA dR^iShTaM koTisUryasamaprabham || 131\. tattejo mahadAshcharyaM durnirIkShyamahaM tadA | sabhayo.ahaM munishreShTha praNayAt astuvaM tadA || 132\. tAvattasmin mahaddhAmni brahmaNyabhudayAspade | sa~njaj~ne sahaso nAdo meghanAda ivAparaH || 133\. yastAraka iti khyAto mantro vedeShu gIyate | tamashrauShaM mahAmantraM jagatAM bIjapUrakam || 134\. tadagre paramaM mantraM avApyAha mahAmune | apashyadagrato divyaM kamalaM tatra tejasi || 135\. aShTapatraM suvarNAbhaM aShTAkSharamayaM param | tasmAduda~nchat vadanaM haMsaM paramabhAsvaram || 136\. chandrapANDaravarNAbhyAM pakShAbhyAmupashobhitam | sAkShAt tattvAtmakaM bhadramAlokitamakalmaSham || 137\. sasatyarUpaH sahasAbhijAtairAlokanairAdimapAsya chittAt | AbhAShya mAmAha mudA sa bhUmA sR^ijasva lokAniti nAdarUpI || 138\. apAsya mohaM malinAyamAnaM vichitravAchA vishadIchakAra | tattvAtmakaM mahyamathopadishya vyaktaM punarme giramujjahAra || 139\. tAM pauruShIM gAM kathayAmi satyAM shrutyantabaddhAM munibhirvimR^ishyAm | shruNuShva viprendra sukhAnubhUtyai sudurlabhAM bhUmitale narANAm || 140\. shrI bhagavAn \-\- mayyAveshya mano nityaM mAM yajasva yathAtatham | mAmeva bhajatAM nityaM dadAmi paramAM gatim || 141\. ityuktvA darshayAmAsa nAdabrahmasaroruham | kShetraM svakIyaM vimalaM mahyaM madhuniShUdanaH || 142\. punarevAha mAM bhaktaM kR^ipayA puruShottamaH | AbrahmastambaparyantaM prakaTIkR^itya chAtmani || 143\. nAdabrahmasya me brahman vishvarUpasya bhAsvataH | etadeva paramaM sthAnaM viddhi madrUpakaM param || 144\. nityamatraiva vatsyAmi bhaktAnAM j~nAnado.asmyaham | atra mAM ye bhajanyaddhA matto vindanti tatphalam || 145\. tadetat paramaM kShetraM badrUpaM viddhi vai mune | atra bhaktAnahaM sarvAn pAlayiShye muhurmuhuH || 146\. ante sa.nkShIyamANAni bhUtAni mama tejasA | pashyannapi na mu~nchAmi kShetrametat sukhAvaham || 147\. api mu~nchAmi kamalAmapi mu~nchAmi vai kShamAm | naiva mu~nchAmyahaM bhaktAn kShetrametaM cha shAshvatam || 148\. kShetrametaM na mu~nchAmi mAmetaM cha na mu~nchati | prItirbhakteShu me nUnaM kShetre.asmin cha tathAvidhe || 149\. dvidhA kR^itvAhamAtmAnaM vatsyAmi jagadIshvaraH | sthUlarUpamidaM kShetraM madIyaM boddhumarhasi || 150\. tadantarjyotoShAM rAshiM vimalaM kA~nchanaprabham | sUkShmarUpamidaM viddhi madIyaM bhArartIpate || 151\. kalpe kalpe paridyUnAn bhaktAniha vasan aham | pAlayiShyAmi satyena j~nAnadAnena bhUyasA || 152\. tasmAdeveha mAM sarvAH shrutayaH sUkShmayA girA | bhaktapriyaM prashaMsanti purANAnyapi padmaja || 153\. adya te nAdarUpeNa kamalena svayambhuvA | dR^iShTavAnasi mAM yasmAt bhUyAt tannAmakaM sthalam || 154\. matprasAdAt idaM vishvaM vidhAya sacharAcharam | mAmevArAdhayan nityaM shAshvatIM bhUtimashnuhi || 155\. itthaM mAmanushAsyAdau bhagavAn lokapAvanaH | stUyamAno mayA bhaktyA tatraivAntaradhIyata || 156\. tato.ahamapi sa.nprApya vidyAM sargopasAdhanIm | tameva manasAdhAya bhagavantamadhokShajam || 157\. sR^iShTvA charAcharaM vishvaM svastho vatsyAmyahaM mune | naivAsti shaktirme vidyAmupadeShTuM tavAdhunA || 158\. tasmAt tvamapi viprendra tadeva kShetramuttamam | sa.nprApya devamArAdhya mukto bhavitumarhasi || 159\. vindhyAt dakShiNabhage tu pUrve tu malayAchalAt | jyotiShAmayanaM kShetraM nAdAmbhoruhasa.nj~nakam || 160\. yatra devA sagandharvAH siddhAshcha paramarShayaH | upAsante samAgatya bhagavantaM jagatpatim || 161\. yatra vedAshcha mantrAshcha mUrtimanta upAsate | tatkShetramadhye kalyANI tAmraparNI saridvarA || 162\. sa~NgatA yAti siddhArthA sAgaraM saritAM patim | yatra bindumayI bhUmiH tIrthaM chApi kalAtmikam || 163\. ambhojahaMsarUpeNa sadAdhyAste harissvayam | tatrAbhyarchya hariM bhaktyA vidhinA munayaH purA || 164\. tattvaj~nAnaM harerlabdhvA jIvanmuktAH charanti hi | tathaiva rAjarShayaH samabhyarchyAtra keshavam || 165\. taranti dustarAM mAyAM vaiShNavIM sukhabhAginaH | bahunA kiM munishreShTha vakShye sArataraM vachaH || 166\. dadhimanthAt ivAnekAt dhairyaM bhavamasheShataH | chANDAlAH cha surApAH cha pulkasAH cha pulindakAH || 167\. ye chAnyevAtra sa~Ngatya j~nAnaM vindanti kevalam | tasmAt tvamapi viprendra gatvA tatkShetramuttamam || 168\. bhajasva parayA bhaktyA tato vindatyabhIpsitam | tIrthaM viShNupadaM viddhi tad.hdhyAnaM tIrthamuttamam || 169\. tannAmakIrtanaM tIrthaM tIrthaM tajjanasa~Ngamam | ye cha vai bhagavatbhaktAH saMsaktAH sAdhuchAriNaH || 170\. ete hi tattvaj~nAnasya bhAgino nAtra saMshayaH | tatra gatvA tvayA brahman samabhyarchya janArdanam || 171\. la~Nghyate vaiShNavI mAyA dustyajA dehinAM parA | itthaM prasAdamupalabhya vidheH prasannAt AdhiM vihAya manaso malinatvahetum | baddhA~njalistuti pilAlayan sabhAyAM svAntaM vibhormunivaro niragAt nagendrAt || iti saptatriMsho.adhyAyaH | ## Pro.Total = 3070 + 171 = 3241. ## \section{aShTatriMsho.adhyAyaH} nAdAmbujakShetre vyAsAgamana m | 1\. praNamya taM samApR^ichChya shiShyaissaha mudAnvitaH | niShkrAnto brahmanagarAt himavantamupAgamat || 2\. tatrApashyat vadhUsa~NgaM vasantaM vyAkulAtmakam | vraNaraktaparItA~NgaM klishyamAnamivasthitam || 3\. tAH cha dR^iShTvA dayAviShTo vismayollAsimAnasaH | upasR^itya cha paprachCha kA yUyamiti kautukAt || 4\. vyAsaH \-\- kAshcha yUyaM mahAbhAgA rujA jarjaritA iva | kiM cha vaH karaNIyaM me vaktavyaM yadi bhaNyatAm || 5\. kanyakAH \-\- vyAsaM satyavatIsunuM jAnImaH tvAM munIshvara | tvadAgamanataH prItAH kathayAmaH chikIrShitam || 6\. yadapsu majjanAt martyo muchyate sarvakilbiShaiH | tAshcha tIrthamayAH puNyAH ga~NgAdyA sarito vayam | 7\. snAtvA snAtvApsu no martyAH tyajantyaMhaH sudAruNam | prayAnti paramaM sthAnamantarbahirakalmaSham || 8\. sadyotsR^iShTAni pApAni dUShayanti naH tanUH | tatpApanAshanAyAdya yAsyAmaH kShetramuttamam || 9\. yasya darshanamAtreNa jantavo jagatItale | vimuktapApAH gachChanti tadviShNoH paramaM padam || 10\. eShA ga~NgA tu~NgabhadrA chaiShA puNyA kalindajA | etAsvekatra vindanti bhuktiM muktiM cha mAnavAH || 11\. tathApyetA mahApuNyAH tIrthAntaramanAmayam | sambhUya paramaM kShetraM nAdAmbujamuttamam || 12\. gachChantyanAdinidhanamAtmapApAnunuttaye | vyAsaH \-\- alaM bhavatyo lokAnAM sarvapApaprashAntaye || 13\. tathApi kA~NkShA yuShmAkaM tIrthAntaraniShevaNe | smaraNAdeva pApaghnI ga~NgA chaiShAM prashasyate || 14\. kiM punarmajjatAM puMsAM kaivalyAdyarthasAdhane | tathaiva yamunA puNyA harisAyujyasAdhanI || 15\. kaverajA tIrthamaho lokAnAM bhavabheShajAm | yA chaiShA narmadA pUrvaM brahmalokavihAriNI || 16\. sarpANAM mAtR^ishabdAnAM smR^itA tachChAntimAtanot | tu~NgabhadrA tathA chaiShA shrIshaileshapriya~NkarI || 17\. asyAstu tIrthaleshena nR^iNAM nirvANadaH shivaH | tathaiva chandrabhAgAdyAH puNyodAH shrutichoditAH || 18\. aShTAdashapurANAni puNyAnyAsAM prasa~NgataH | itthamabhyudayArthAnAM nadInAM srotasAmiha || 19\. pavitrakaraNaM tIrthaM kuto jAgarti bhUtale | etadvij~nAtumichChAmi kautUhalakaraM param || 20\. vaktumarhata kalyANyo mahAnadyAH kR^ipAtmikAH | evaM pR^iShThavati vyAse kR^iShNadvaipAyane munau || 21\. ga~NgA sarasvatI prAha vyAsaM satyavatIsutam | ga~NgA \-\- shruNu tvaM vAsavIsUno vakShyamANaM mayAdhunA || 22\. purA vishvamidaM sR^iShTvA vidhAtA sacharAcharam | tathaiva teShu maryAdAM dvidhA chakre bR^ihaspatiH || 23\. adharmamgre sasR^ije tato dharmaM sanAtanam | daiteyAdityoH prAdAt tau chobhau tatra bhAginoH || 24\. adharmaM prApya daiteyA mUDhA hR^iShTA pratasthire | devAshcha dharmamAdAya gantumevopachakramuH || 25\. dharmalAbhAt madAndhAnAM devAnAM cha mahAtmanAm | karAt vigalito dharmaH papAta haripAdayoH || 26\. tato devAH samAgamya bhrAntAH viShNumatoShayan | so.api prasanno bhagavAn devadevo janArdanaH || 27\. dharmaM svapAdayugalAt sasR^ije vishvabhUtaye | sR^ijyamAnaH tachcharaNAt chaturdhA samajAyata || 28\. tat satyanAmakaM jyeShThaM dvitIyaM tIrthanAmakam | tR^itIyaM kratumAhustat chaturthaM mantramuyate || 29\. satyAM surANAM vadane kratuM teShAM kare tathA | mantraM chakAra jihvAyAM tIrthama~NgeShu mAdhavaH || 30\. Aha chaitAn hariH prItyA devAnAM hitakAmyayA | satyamukhyAH tathA yUyaM pApaM hara dehinAm || 31\. ityuktavati vai deve punaH prAhuH tadIshvaram | sasatyA iva shArdUla kR^itA~njalipuTAH purA || 32\. vayaM tadAshAt dehinAmaghasantatim | nAshayiShyAmahe nUnaM nAtra kAryA vichAraNA || 33\. kutra vA shuddhirasmAkaM bhUyAt vidhIyatAm | etat shrutvA vacho viShNuH punaH prAha mudAnvitaH || 34\. atrAhaM tIrtharUpeNa shreyase jagatAM sadA | vasAmi brahmanirvANaM darshayan sarvadehinAm || 35\. yatra satvakalAshaktirmAmakI paradevatA | mAmeva tIrtharUpeNa tAmrAkhyA samupAsate || 36\. tadetat mAmakaM kShetraM nAdAmbujamitIritam | paramAtmeti sarvatra vedeShu paripaThyate || 37\. yatra mAM archayiShyanti satataM sakalAH kalAH | tatra devAH cha me nityaM pAdau paricharanti hi || 38\. tatra yUyaM samAgatya satyamukhyAH samantataH | dhUtapApAH bhaviShyanti pratyabdaM matprasAdataH || 39\. madAtmake mArgashIrShe vyatIpAde.aruNodaye | tadA majjanti ye tatra te muktA nAtra saMshayaH || 40\. tatra japtaM hutaM dattaM kR^itaM koTiguNaM bhavet | yUyaM tasmAt ihAgatya dhUtapApAH bhaviShyata || 41\. ityAdiShTA bhagavatA satyamukhyA mahAmune | sthAnAni bhejire sarve harerAdeshakAriNaH || 42\. tadAdi vayamanye cha satyakratupurassarAH | dhUtapApAH bhaviShyAmaH pratyabdaM haridarshanAt || 43\. sUtaH \-\- ityuktaH ga~NgAyAH vyAsaH tAbhissAkaM mudAnvitaH | sa.nprApa nAdakamalaM sachchidAnndalakShaNaH || 44\. dadarsha dUrato vyAsaH tejaHpu~njamiva sthitam | bhagavantaM vAsudevaM tiShThantaM kShetrarUpakam || 45\. kR^itA~njaliH kevalatattvadarshanaM padaM hareH prApya parAvarAt manaH | dadarsha tIrthaM paramaM purANaM sthAnaM cha sAkShAt praNavAtmakasya || 46\. vichArya nipuNAM buddhiM vyAsaH satyavatIsutaH | tatraiva vishvakarmANaM sasmAra svargavardhakim || 47\. tAvadAvirabhUttasya purastAt sa.npraharShayan | kiM kR^ityamiti paprachCha vishvakarmA munIshvaram || 48\. atraiva devadevasya viShNorabhyudayAtmanaH | mUrtiM saMsthApayiShyAmi jantUnAM darshanakShamam || 49\. samAnaya bhavAnatra viShNormUrtimakalmaSham | ityuktaH tena sahasA kR^itvA tAM munaye tadA || 50\. shubhe muhUrte devasya mUrtiM saMsthApya mantrataH | pUjayAmAsa vidhinA kalAtIrthena mAdhavam || 51\. puShpaiHcha tulasIpatraiH dhUpadIpAdibhistathA | tathaiva paramAnnena pUjayAmAsa vai muniH || 52\. tAvat vyomni mahAnAsIt devadundubhinisvanaH | puShpavR^iShTiH papAtochchaiH devamuktA nabhasthalAt || 53\. devAshcha R^iShayashchaiva tuShTuvustaM munIshvaram | dishaH prasedurvasudhA sAnandAM samajAyata || 54\. tato muniH prasannAtmA shiShyaiH saha mudAnvitaH | toShayAmAsa vidhinA devadevaM janArdanam || 55\. evaM hariM pratiShThApy nAdabrahmaNi nirmale | tatraiva bhagavAn vyAsaH tapashchakre sudAruNam || 56\. devasya pashchime bhAge pIThe shAradasa.nj~nike | parNashAlAM shivAM kR^itvA tatra vAsamakalpayat || 57\. kalAtIrthe kR^itasnAtaH turIyAshramadharmataH | sarvatra pUjayAmAsa tIrthe bimbe cha keshavam || 58\. brahmANDe yAni tIrthAni vartante harishAsanAt | tAnyAjagmuH tatra tIrthe AtmapApAnunuttaye || 59\. sarvatIrthamayaM tIrthaM dR^iShTvA vyAsaH kR^itA~njaliH | imaM mantraM jajApochchaiH tIrthAnAM stotramuttamam || 60\. namo.astu tIrtharAjAya haripAdAbjabhUtaye | tvadambhasAhamAtmAnaM kShAlayAmi prasIda me || 61\. mahAma~Ngalade mAtaH malayAdrisamudbhave | dAtumarhasi me tIrthaM majjanAt malinApaham || 62\. mAyA malayajA puNyA tAmrA muktAphalaprasUH | gaurI marudvR^idhA ga~NgA shivachUDA shivodbhavA || 63\. sarvatIrtheDitA satyA sarvapApapraNAshinI | j~nAnapradIpikA nandA harisAyujyadAyinI || 64\. ShoDashaitAni nAmAni tAmrAyA munipu~NgavaH | nityaM snAtvA mahAtIrthe devarShInabhipUjya cha || 65\. pUjayAmAsa mantreNa mahApuruShavidyayA | evaM pUjayataH tasya vedavyAsasya dhImataH || 66\. atyaguH kramasho viprAH kShaNavat sharadAM shatam | tataH kadAchit utthAya prAtaH prayatamAnasaH || 67\. vidyAtIrthe cha sa snAtvA yAtrAM kR^itvA yathAvidhi | pUjayAmAsa puruShaM mantreNAnena mantravit || 68\. pUjAnte niyato bhUtvA kR^itA~njlipuTaH shuchiH | tuShTAva devadeveshaM stotreNa puruShottamam || 69\. vyAsaH \-\- namaHparamashAntAya nigamAntaHprabodhine | nityAnandarUpAya yogine brahmaNe namaH || 70\. yo.asau vibhUtibhiH sarvaM AtmadehasamudbhavaiH | AvR^itya bahudhA bhAti bhUShaNairiva hATakaH || 71\. nAmAni yasya puNyAni japantaH jantavaH param | padaM gachChanti kalyANaM namastasmai mahAtmane || 72\. OM namo vAsudevAya kR^iShNAya paramAtmane | bhaktapriyAya shAntAya bhaktimuktipradAyine || 73\. namo namaHpa~NkajalochanAya namo nama;pa~NkajabhUShaNAya | bhaktapriyAyAkhilalokadhAmne namo namo nAdanavAmbujAya || 74\. stuvataH tasya bhaktasya devo.apyAha kR^itA~njaleH | bhagavAn \-\- prIto.asmi munishArdUla vriyatAM yadabhIpsitam || 75\. vyAsaH \-\- abhIpsitaM me bhagavan tava pAdAmbujadvayam | nAnyaM vR^iNe shrIniketAt yAtAyAtashramAdaham || 76\. khinno.asmi karmajAlena pa~NkAkrAnta iva dvipaH | tasmAt apAraduHkhAbdheH trAtumarhasi mAM prabho || 77\. nAnAyonishatAraNye dhAvamAno murmuhuH | nAntaM pashyAmi bhagavan mR^igavanmR^igatR^iShNayA || 78\. tvAmakhaNDaparAnandaM durdarshamapi yoginAm | dR^iShTvA bhUyo na shochAmi yathA kuru tathA vibho || 79\. shrI bhagavAn \-\- mA shochathAH viprendra harShaM prApnuhi vai chirAt | madArAdhanayuktAnAM na hi bandhanato balam || 80\. ye mAM bhajantaH satataM bhaktyA paramayA yutAH | teShAM na jAyate kvApi punaH saMsR^itibandhanam || 81\. ye mAmanukariShyanti te mAmAyAntyasaMshayam | antarAtmani sarveShAM mayi chittaM niveshya tu || 82\. pratyAhAraparo bhUtvA pashya mAM yogamudrayA | sarvadvandvasahaH shAntaH sarvatra samadarshanaH || 83\. mAmeva pUjayAtmAnamatraiva j~nAnavidyayA | dattaM mayA te nirvANamante vishvasya kevalam || 84\. etanme paramaM kShetraM ye bhajanti hi mAnavAH | teShAM darshaya me mudrAM madIyAM j~nAna rUpiNIm || 85\. ityuktvA munishArdUlaM devadevo janArdanaH | darshayitvA j~nAnamudrAM tatraivAntaradhIyata || 86\. sha~NkhaH \-\- evamantarhite deve vyAsaH satyavatIsutaH | adyApyAste hariM bhaktyA pUjayan puruShottamam || 87\. tasmAt tatkShetramAhAtmyaM vaktuM vAchAmagocharam | j~nAnato.aj~nAnato vApi tatkShetraM yastu gachChati || 88\. teShAmaj~nAnasambhUtaM bandhanaM naiva jAyate | snAtvA kalashatIrthamidaM hi jantuH sakR^it prapashyatyapi devadevam | na yAti mAturjaTharIkaraNTaM sa mukta evAtra na chintanIyam || 89\. vyAsasya sAkShAt akhilAtmamUrteH gurorasheShasya guNaikadhAmnaH | shruNvan gR^iNan vApi kathAmudArAmapAstapApo bhavitAchireNa || iti aShTatriMshodhyAyaH | ## Pro.Total = 3241 + 89 =3330. ## \section{ekonachatvAriMsho.adhyAyaH} romashatIrthaprastAvaH | 1\. sha~NkhaH \-\- tasmAt aindrImavaShTabhya dishaM ki~nchidadUrataH | romashAkhyaM mahAtIrthaM darshanAdaghanAshanam || 2\. yattIrthakaNikAmAtrasaMsargAt muktabandhanAH | tirya~ncho.api prapadyante tadviShNoHparamaM padam || 3\. purA shAr~NgeNa kathitAM kathAmAkarNya romashaH | adyApi na tyajatyaddhA tIrthamAhAtmyamityataH || 4\. tasmAt tattIrthasadR^ishaM nAsti tIrthaM vishiShTatA | manuShyatve.api duShprApye j~nAnavij~nAnasAdhane || 5\. naiva majjanti tatraiva tarate hyAtmava~nchitAH | asvAdhInamidaM vishvaM vidhinA karmarUpiNA || 6\. vikR^iShyate tatra tatra bad.hdhvA pAshairiva dhruvam | sukR^itaM duShkR^itaM chaiva kartuM nAlaM hi jantavaH || 7\. svakR^itaiH sukR^itaireva prApnoti sukR^itaM punaH | tathApi yatnaH kartavyaH dharme buddhimatA sadA || 8\. yatamAnAH prapadyante puNyatIrthAni mAnavAH | nAnyathA labhyate kalpakoTibhiH chAlpatejasA || 9\. rAjA \-\- bhagavan kA kathA tena kathitA shAr~NgapakShiNA | kathAM shushrAva bhagavAn romashaH kutra vA muniH || 10\. tatrAshramapadaM chakre svAvAsAya kathaM punaH | etat sarvamasheSheNa vada vistarato mama || 11\. iti pR^iShTo munistena sha~NkhayogI mahIpatim | sambhAvya bhUyo rAjAnaM vyAjahAra kathAmimAm || 12\. sha~NkhaH \-\- shruNu rAjan pravakShyAmi kathAM shushrUShave tava | purA kadAchit bhagavAn romashaH tapasAM nidhiH || 13\. saha shiShyaiH siddhagaNaiH anyaiH chApi mahAtmabhiH | brahmalokAt viniShkramya merumApa mahIdharam || 14\. tatra gandhavatI nAma vAyorudyAnavATikA | kA~nchanaiH kadalIShaNDaiH mahAmANikyapAdapaiH || 15\. sudhAsadR^ikShapAnIyaiH taptahATakapa~NkajaiH | mahIsopAnasampannaiH vapIkUpajalAshayaiH || 16\. sarvartusampadollAsimandamArutama~njulaiH | avimuktamahAbhAgyaiH mahAmarakatasthalaiH || 17\. sarvArtishAntisAmagrIM darshayantImivasthitAm | nAnApakShigaNAkIrNAM nAnAsiddhaniShevitAm || 18\. tAM pravishya mahodyAnavATIM vAtaikapAlitAm | madhudravAsarastIre rasAlatarumUlake || 19\. vAsaM chakAra bhagavAn vishramAya mahAmuniH | tamenamupatasthuste yogino yogavittamAH || 20\. kathayantaH kathAH chitrAH toShayantaH parasparam | tatrAntare mahArAja ko.api kA~nchanasannibhaH || 21\. nabhaH prakAshayan bhAsA vihagaH pratyadR^ishyata | pItalohitanIlAbhAn svapakShAn vikShipan muhuH || 22\. akhaNDachitrakalanamambare kalayan iva | parasparaM samAbaddhacharaNAH vistR^itachChadAH || 23\. pakShisvanaiH svapakShIyAn AhvayantIva sAdaram | taM vilokya samAyAntaM tatratyAH tAdR^ishAH khagAH || 24\. upagamya susambhrAntAH pakShaiH saMshliShya sauhR^idAt | taruskandhe samAnIya paritaH taM vyatasthire || 25\. upaviShTaM suvishrAntaM premNA vachanamabruvan | pakShiNaH sakhe suhR^ittamAn vihAyAnucharAn imAn || 26\. kutra yAtaH kimarthaM vA kathayasva mahAmate | sukumAraM vapuH kena parimlAnamidaM tava || 27\. chandrashItamidaM gAtraM soShmalaM kena hetunA | iti pR^iShTaHsuhR^idbhiH taiH sa pakShIpakShipu~NgavaiH || 28\. svavR^ittAntaM yathAtattvaM vyAjahAra mahIpate | re re suhR^ittamAH ki~nchit AshcharyaM charatA mahIm || 29\. dR^iShTaM mayA tadvakShyAmi shR^iNvantu vigatajvarAH | yatra chandanashailendrashikharAt nirgatA nadI || 30\. tAmraparNIti vikhyAtA sarvapApApahAriNI | vahate kumbhajamuneH prasAdAt dakShiNApathe || 31\. yadambupariNAmena jAyante maNayaH param | yattoyakaNikA pAnAdapi kITodbhijjAtayaH || 32\. gachChantyapunarAvR^ittiM tadviShNoHparamaM padam | tatra kAchana bhImAkShI rAkShasI vikR^itAnanA || 33\. pakShipakShAvadhUtena tattIrthajalabindunA | vihAya dehaM vikR^itaM rAkShasaM bhImadarshanam || 34\. spR^ihaNIyaM trijagatAM prApya nArIvapuHkShaNAt | vimAnavaramArUDhA gachChantI gaganA~NgaNe || 35\. dR^iShTA sambhAShitA chApi vismayenAntarAtmanA | tadetadadbhutaM vaktuM yuShmAkaM suhR^idAmaham || 36\. itaH paraM hi gantavyamasmAbhiH saha bandhubhiH | tattIrthavaramAplutya yAsyAmi paramAM gatim || 37\. kAlAtipAto na kartavyaH gantavyA dakShiNAharit | draShTavyo malayaH shailaH sevitavyo ghaTodbhavaH || 38\. tAmraparNI dharmatoyA sevyA sarvamaNiprasUH | iti bruvati pakShIndre sAnando romasho muniH || 39\. shushrUShuH tatkathAM puNyAmupasR^itya tadantikam | sambhAvya vAchA vihagamabhyabhAShata hR^iShTavat || 40\. romashaH \-\- re re viha~NgamamaNe sadguNAmR^itavAridhe | dharmaikabuddhirmayyeva yathAbdhau ratnasantatiH || 41\. tvAM manye satkulodbhUtaM tvAmeva tapasAM nidhim | vidheH antaHpuraM kintu vinyastaM te mukhAmbuje || 42\. suspaShTavarNatA vAchi kAntirvapuShi taijasaH | ArjavaM cha dayAchitte dvijamukhyatvashaMsinI || 43\. bhasmachChannaM vahnimiva tvAM manye munisattamam | kena karmavipAkena tiryaktvaM prApito bhavAn || 44\. nAmakarmakR^itAchArAn tava tattvena sAmpratam | j~nAtumichChAmi sauhArdAt pUryatAM me manorathaH || 45\. vaktavyaM yadi mA kAlavilambo.astu vihaggama | kutra dR^iShTaM tvayA puNyaM tIrthaM shreyaskaraM param || 46\. kA vA nishAcharI muktA mahApAtakabandhanAt | sambhAShitA tayA devagatiM sa.nprApa yA kathA || 47\. madarthaM sakalaM vyaktamAkhyAhi vihagottama | iti pR^iShTo munIndreNa tathA pakShI vichakShaNaH || 48\. uddhUya pakShimUrdhAnamAnamayya sphuTekShaNam | utkShipya dakShiNaM pAdaM vyAjahAra sa pakShirAT || 49\. pakShI \-\- bhagavan shrUyatAM vakShye madvR^ittAntamasheShataH | bhagavan vishvavR^ittAntavedinA bhavatAtatam || 50\. anushiShTaH pravakShyAmi punaruktamiva dvija | purA sharadvAn nAmAbhUt vaishvAnarakulodbhavaH || 51\. archiShmAn iti vikhyAto vedavedA~NgapAragaH | tapasAmekamayanaM sampadAmekamAshrayam || 52\. AhartAraM kratUnAM cha vaktAraM cha vedashAstrayoH | yamenaM sUrayo viprAH stuvanti gurugauravAt || 53\. jvAlAvatyAM dharmapatnyAM tapasA saptasUnavaH | mitro.ariShTaH kavissandhiH archiShmAn roShaNaHkratuH || 54\. saptaite lokavikhyAtAH vedavedA~NgapAragAH | kramAt gurukule vAsaM kurvanto gautamAshrame || 55\. niryayau bahulaH kAlaH askhalat brahmachAriNaH | etasmin antare brahman gururasmAn samAdishat || 56\. pa~nchalakShAdikAntu gavAM saMrakShaNAya vai | merusAnuShu ramyeShu tR^iNatoyasamR^iddhiShu || 57\. vayaM gR^ihIta laguDAH sannaddhAstu pade pade | vArayanto mahAsatvAn siMhashArdUlaskhAdikAn || 58\. ghR^itakShIrAdipAnena gurvAdiShTena jIvitAH | hAyanAnAM shataM sAgraM kramAdevaM hi yApitam || 59\. tadA jagatkShobhakarI prANiprANApahAriNI | anAvR^iShTirabhUt ghorA sAgasyApi shoShiNI || 60\. nistoyA pR^ithivI jAtA vishIrNatR^iNavIrudhA | kShudhAsa.nkShuNNasarvA~NgAH patitA jIvakoTayaH || 61\. kShIrAbhAvAt mR^itA vatsAH vatsataryaH tatastataH | nirvIryA vR^iShabhAH jAtAH saha gobhirmahItale || 62\. gokule vyAkule chaiva vayamAhAravarjitAH | vimR^ishya bud.hdhyA kartavyamupAyaM prANadhAraNam || 63\. mR^itAn mR^itAn pratyahaM hi samAnIya pashUn vayam | vidhinA tena mAMsena shrAddhaM kR^itvA dine dine || 64\. tachCheSheNaiva jIvantaH sthitAH tatraiva nirvR^itAH | samAsvevaM vartamAnAH svAyuShaH kShayagairavAt || 65\. mahAvyAlaparipluShTAH yugapat pa~nchatAM gatAH | yamasya sadanaM nItAH ki~NkaraiH tIvrakAribhiH || 66\. tato rAjA yamo dR^iShTvA dharmaj~no.asmAn samAgatAn | chitraguptAdibhiH sabhyaiH samAlochya muhurmuhuH || 67\. uvAchAsmAn bhayAviShTAn vAchA bherIgabhIrayA | yamaH \-\- bhoH bhoH satkulasambhUtAH hyadhItasakalAgamAH || 68\. nirNItAsheShadharmAH cha kR^itavanto jugupsitam | tathApi shraddhayA shrAddhaM samyagAcharitaM punaH || 69\. tato gomAMsabhakShANAmavAptapitR^itoShiNAm(doShiNAm) | atha jAtavyamadhunA na pashyAmaH kShaNAntare || 70\. tasmAt yuShmAkamAptAnAM bhrAtR^INAM saptavArakam | tiryagyonimupAgamya bhoktavyaM karmaNaH phalam || 71\. tathApi pitR^ipUjAyAH prabhAvAt brahmasaMsmR^itiH | astu trikAlavij~nAnavimalA buddhirakShayA || 72\. janmadvaye chakravAkAH chaturvAraM mR^igAyane | ante shAr~NgatvamAsAdya brahmaj~nAnaparAyaNAH || 73\. romashasya R^iShessa~NgAt mahAtIrthAvagAhanAt | akShayaM paramaM sthAnamante gachChata mA chiram || 74\. itthaM dharmeNa vai rAj~nA samAdiShTAH vayaM mune | anubhUya kramAt yoniM shAr~NgaM prAptAH suduHkhinaH || 75\. chiramAkA~NkShitaM bhAgyaM kramAt yuShmAt samAgatam | tvada~Nghripa~NkajadhyAnanirdhUtAsheShakalmaShAH || 76\. prApsyAmaH paramAM siddhiM sudhAM labdhvAmarA iva | etAvat anubhUtaM yatkarmajAtaM mahAmune || 77\. tadasheShaM samAkhyAtaM tvadAj~nAgauravAdiha | tataH paraM vakShyAmi yanme dR^iShTaM cha kautukam | samAkarNaya viprendra sAvadhAnena chetasA || iti ekonachatvArisho.adhyAyaH | ## Pro.Total = 3330 + 77 =3407. ## \section{chatvAriMsho.adhyAyaH} tatra prasthAna m | 1\. sha~NkhaH \-\- kathayitvAtmavR^ittAntaM tathyamitthaM sa pakShirAT | bhUyaH kalimalApAyakalanaikavinodanIm || 2\. kathAM kandalayAmAsa romashAya mahAtmane | ki~nchit cha~nchalayan mauliM vidhUnvan pakShipAlikAm || 3\. uddhR^itya dakShiNaM pAdaM vyAjahAra munIshvaram | pakShI \-\- shruNu brahman pravakShyAmi dR^iShTaM me kautukaM hi yat || 4\. prasAdachandra nAmAbhUt pANDyadeshe mahIpatiH | AsthAnamAgamasthAnamAvAsaM sarvasampadAm || 5\. trayyAH sa~NketasadanaM sindhuH saundaryasampadAm | yaM prashaMsanti gandharvAH vasudhAvAsavaM muhuH || 6\. yatkodaNDaguNakvANashravaNAt ariyoShitAm | niShpatanti paritrastA garbhA nirbharabindavaH || 7\. dharmaj~naH vadAnyaH cha yuvA pa~nchAsyavikramaH | sa rAjA mahatIMM kR^itsnAM bhAratI digjigIShayA || 8\. parikramyAdAya bhUpebhyo dhanamAdAya puShkalam | maNalUrupuraM prApa sainyena mahatA vR^itaH || 9\. tatra tat vR^ittamAkarNya nAgarAjo maNidhvajaH | paribhUtaH shatrusa~NghaiH tamenaM sharaNaM yayau || 10\. tamAgataM pUjayitvA pANDyanAtho yathochitam | prasAdya vAchA nAgendraM vyAjahAra sakautukam || 11\. prasAdachandraH \-\- kastvaM sakhairebhiH samAgamanakAraNam | tvayAnItena ratnena lokamUlyena bhUyasA || 12\. prIto.asmi nitarAM sAdho kathayasva manIShitam | ye mAmupAgatAH prItyA kA~NkShantaHsvamahodayam || 13\. teShAM shataguNaM kAmaM dAsye kalpataruryathA | tasmAt kathaya tattvena kA~NkShitaM kaitavaM vinA || 14\. iti pR^iShTo mahIpena prasannendriyachetasA | sa bhogirAjaH prAhedaM prashasya jagatIpatim || 15\. nAgarAjaH \-\- mahArAja sakhe sarvajanatAtApApanodana | tvayi chitraM na pashyAmi vadAnyatvaM mahodayam || 16\. shItalatvaM nishAnAthe pratApatvaM divAkare | uttu~NgatA mahAmerau gambhIratvaM mahodadhau || 17\. vAgmitA gIShpatau nityaM vadAnyatvaM suradrume | tvayi sarvaguNAvAse kathaM stotumihotsahe || 18\. vichArya suchiraM bud.hdhyA nishchitArtho.ahamAgataH | labdhamanorathAssarve pUrNA me sampadaH sthirAH || 19\. tvadAnanendusAnnidhye mayi tApaH kuto bhavet | shruNu rAjan pravakShyAmi madAgamanakAraNam || 20\. jAtisAmAnyavairI cha vainateyaH khageshvaraH | asmAsu bandhutAM yAtaH sheSharAjasuhR^ittayA || 21\. akAraNavirodhena bAdhate Dambhako.asuraH | udhUTakasya daityasya kanyA kanakasundarI || 22\. rUpasaundaryavaiduShyavIryayauvanavattayA | tatputraM shAradaM nAmnA bhartAramavR^iNot priyA || 23\. udvAhama~Ngale tatra suhR^ijjanasamAgame | asUyAnirbharaH pApI sa~NgrAmAya samAhvayat || 24\. tenAtibalinA yuddhe vayaM sarve parAjitAH | tvayi saukhyaM hi manvAnAH tvayi nishchitamAnasAH || 25\. itaH paraM mahArAja kartavyaM suvichAryatAm | ityuktavati vai tasmin bhuja~Nge sharaNAgate || 26\. prasAdachandro bhUpAlaH prahasan vAkyamabravIt | rAjA \-\- mA bhaiShTa yUyaM bhogIndra bhavantu sthirachetasaH || 27\. vyasanaM te.apakarShAmi nIhAramiva bhAnumAn | adya taM nAshayiShyAmi dAnavaM pApachetasam || 28\. ityuktvA rathamAruhya sarvagaM merusannibham | akuNThitamahAvegairashvaratnairala~NkR^itam || 29\. mahAkArmukatUNIrashaktitomaramudgaraiH | sannaddhaH kavachI khaDgI prAyAt tena rasAtalam || 30\. sarvataH kA~nchanAkArA mahI mANikyasharkarA | mahAbhAgyasusampUrNA svargAdapi garIyasI || 31\. nandanAdikasaubhAgyarudyAnaiH madhugandhibhiH | mahAdAnavasa~NghAtaiH mahAbhogIndramandiraiH || 32\. kIDantIbhirvadhUbhishcha samantAdupashobhitam | tatra ga~NgamukhI nAma nagarI kA~nchanAruNA || 33\. yasyAM ratnaprabhAjAlaiH na jAnanti tamaH kalAm | maNiprAkAravalayA mahAdAnavasamAkulA || 34\. nirmadAkhyena daityena pAlitAM balashAlinA | taM babha~nja mahAbANairAshIviShopamaiH || 35\. rudradattavaraH shrImAn abhedyakavacho yuvA | tatra yuddhe mahAghore jigAyArIn samAgatAn || 36\. tatra koTisahasrANi dAnavAnAM mahaujasAm | yAmArthenaiva vIreNa sarvAn jitvA mahAmune || 37\. taddR^iShTvA karmabhUpastu duShkaraM bhuvanatraye | mahAbalimukhAssarve tena sakhyaM vitenire || 38\. tairmahAdAnavaisaukhyaM prApya ratnairmahAdhanaiH | prasAdachandraH santuShTaH suhR^idaM prItivardhanam || 39\. maNidhvajaM sthApayitvA svasthAne saha sampadA | tamAmantrya yathAnyAyaM mitrAnAmantrya dAnavAn || 40\. pratiprayAte bhUpAle svapurIM tu jayashriyA | anuvrajyAnurAgeNa prAhainaM maNidhvajaH || 41\. mahArAja sakhe ki~nchit kartavyaM mama vidyate | saphalaM tu kariShyAdya sAnurAgeNa chetasA || 42\. kanyAH chatasraH kalyANyo vartate mama veshmani | tAsu sheShaguNAbhikhyAM vidyAsvekatamAM priyAm || 43\. a~NgIkuru mahAlakShmImanurUpAmiva prabho | ityAkarNyAnurAgeNa tathAstvityanumAnya tAm || 44\. svarAjadhAnIM sa.nprApte te rAj~ni prAj~no maNidhvajaH | saputrabandhuH sAmAtya saha kanyAjanena cha || 45\. sahAnIta mahArAja sarvabhogasamR^iddhimAn | tamabhyarchyAgataM snigdhaM savAhanaparichChadam || 46\. sumuhUrte sunakShatre samAdiShTe purodhasA | vivAhodyamaM chakre rAjA vihitakautukaH || 47\. samAgateShu sarveShu jvalatyapi hutAshane | maNidhvajaH svatanayAmala~NkR^itya mahAdhanaiH || 48\. sahasaiva samArebhe sahiraNyodapUrvakam | tAvat kanyApyadR^ishyAbhUt vidyunmeghAntare yathA || 49\. hA heti ki~nchidAlabhya dhairyachitto maNidhvajaH | dvitIyAM dAtumArebhe sApi kanyA tirodadhe || 50\. tR^itIyA turIyA kvApi naShTeva janasaMsadi | tataH shushocha nAgendraH rAjAbhyantarashochata || 51\. mahAkaShTamiti vAchATA sA sabhAbhUt bhayAkulA | chintAkrAnte mahIpAle nAgendre shokasamplute || 52\. tAvadAvirabhUt vyomnA nAradaH tapasAM nidhiH | prasAdachandraH taM dR^iShTvA samutthAya nijAsanAt || 53\. praNamya pUjayitvainaM vismito vAkyamabravIt | svAgataM te mahAyogin sarvasaMshayanAshana || 54\. tvada~Nghripa~NkajaprAptyA kR^itakR^ityo.asmi sAmpratam | abhyutthAnamidaM sarvaM manvAnAH chitradarshanam || 55\. aspandatArakeNAkShNA pratIkShante samantataH | purAkR^itAnAM tapasAM pachelimatayA mune || 56\. manye tvaddarshanaM bhUyo jAtyandhasya yathA maNiH | kiM kartavyaM yathA brahman kai~NkaryaM padapadmayoH || 57\. mayi prasIda brahmarShe kartavyo.anugrahaH tathA | itya~njalipurottaMsamaulinA vyAkulAtmanA || 58\. prArthyamAno muniH prAha rAjAnaM tatra saMsadi | saiShA pariShkR^itA saMsad chakrAkAro vyatiShThata || 59\. itthaM munIndrAgamanotsavena tara~NgitAnandasudhAshayAnAm | samAgatAnAM hR^idayaM janAnAM brahmAnubhUtyeva samAdhibhAjAm || iti chatvAriMsho.adhyAyaH | ## Pro.Total = 3407 + 59 =3466. ## \section{ekachatvAriMsho.adhyAyaH} romashatIrthavaibhavavarNana m | 1\. pakShI \-\- tapodhana mahAbhAga samAkarNaya sAdaram | vakShyamANaM mahAkhyAnaM shR^iNvatAM vismayAvaham || 2\. IdR^ishe janasammarde paramAnandanirbhare | sambhAvya vAchA rAjAnaM vyAjahAra sa nAradaH || 3\. maharAja manasyevaM mA chintAM kuru shokatAm | tvayi chintApare bhogirAje vyAkulachetasi || 4\. janeShu kathyamAneShu vismiteShu tatastataH | samAgato.ahaM kailAsAt tava harShavidhitsayA || 5\. shruNu vR^ittAntamAshcharyaM sahetukamidaM vachaH | purA shrutivarUdhasya tanayA kApi karkashA || 6\. gaNDUlakA nAma patnI babhUva sumatermuneH | dhanakAmA lubdhachittA shushrUShantI patiM gR^ihe || 7\. ninAya bahulaM kAlaM dhanakAmena chetasA | kadAchit tadgR^ihe bAlo maNikA~nchanabhUShaNaH || 8\. tanayaH kuruvindasya maharSherbhAvitAtmanaH | phalairbhakShyavisheShaishcha toShayitvA tamarbhakam || 9\. svAntargR^ihaM samAnIya hatvA jagrAha bhUShaNam | anabhij~nAtaH paraishchainaM garte chikShepa durbhagA || 10\. tanmAtA janakashchaiva bhramanto vipinAntare | nadI kachCheShu gulmeShu vivareShu tatastataH || 11\. Ahvayantau sutaM bAlaM bruvantau nAma tasya tu | bAndhavaiH cha paribhramya chirakAlaM mahIpate || 12\. kvApyalabdhvA punargehaM prApya patnyA samanvitaH | upatasthe dineshAnaM taM jij~nAsurvidhAnavit || 13\. tAvat tayoH samAchaShTa brAhmaNyAbhihitaM raviH | tataH shAshApa kopena munirdevasya sannidhau || 14\. yA bAlakaM mattanayaM nijaghAnArthakAmukI | saiShA chirataraM kAlaM bhavitrI puruShAdinI || 15\. ghorarUpA nirAhArA prANiprANApahAriNI | shokasyAntamapashyantI kShutkShAntA charatu dhruvam || 16\. itthaM shaptvA muniH kopAt sabhAryaH svAshramaM yayau | saiShA kaNDUlakA tAvat apahAya nijaM vapuH || 17\. bhUva durbhagAkArA rAkShasI ghoradarshanA | nAgAyutabalotsAhA nIlaku~nchitamUrdhajA || 18\. padbhyAM tAlapramANAbhyAM bhujAbhyAM bhayadarshinI | nijagehAt viniShkramya tAmrAyA dakShiNe taTe || 19\. adyApi vasate sarvaprANiprANApahAriNI | ajyyA sarvalokAnAM sarveShAmapyasaMshayam || 20\. tayA shApopahatayA bAdhitAH munayaH surAH | tvAM manyamAnAH trAtAraM nArAyaNamivAparam || 21\. tavodvAhAntarAlasya kAraNatvamupAgatAH | tvadagre kila vartante mAyachChannA hi tAH striyaH || 22\. yadAsau rAkShasI nAshaM nIyate bhavatA vibho | bhaviShyanti tataH prItAH devAshcha munayaH pare || 23\. tava shreyAMsi bhUyAMsi bhaviShyanti na saMshayaH | brahmaviShNumukhAstvAM vai toShayanti sampadA || 24\. tAshcha kanyAH samudvAhya chiraM jIvitumarhasi | pakShI \-\- itthaM nishamya vachanaM maharSheH bhAvitAtmanaH || 25\. prasAdachandraH bhUpAlaH taM praNamya munIshvaram | tatheti samupAmantrya sabhyAn anyAn cha bhUsurAn || 26\. Aruroha rathaM divyaM kAmagaM puShpakopamam | jagAma tIraM tAmrAyAH yatrAste sA nishAcharI || 27\. nIlA~njanashilAkArAM garjantIM ghanasannibhAm | nijaghaneShuNA rAjA vajreNaiva shatakratuH || 28\. tadbANabhinnA hR^idayAt sruvantI rudhraM bahuH | nipapAta mahAtoye tAmrAyA bhImarAviNI || 29\. tattIrthasa~NgabhUtAyAH rAkShasyAH pashyatAM nR^iNAm | utpapAta mahattejo vyomnA nirbhitya mastakam || 30\. apUrvabhUtarUpA~NgI nArIkulamatallikA | pUjyamAnA devagaNaiH siddhagandharvakinnaraiH || 31\. vimAnavaramAruhya prayayau brahmaNaH sabhAm | anuyAtAya me sarvaM nijavR^ittAntamadbhutam || 32\. kathayitvA punaH prAyAt bhAnubhAsvaravarchasA | devatAbhyo varaM prApya pUjitAshcha yathochitam || 33\. svarAjadhAnIM prayayau bhogirAjamukhairnR^ipaH | tAshcha kanyAH samudvAhya maNalUrupureshvaraH || 34\. vasate tatra rAjarShiH shriyA kIrtyA samujjvalan | etat vR^ittAntamAlokya harShamANo.ahamAgataH || 35\. bhrAtR^ibhyaH kathitaM brahman tIrthamAhAtmyamuttamam | tAmrAdarshanamAhAtmyasambhinnAsheShapAtake || 36\. mayi prasAdamAdAtumAgato.asi mahAmune | itaH paraM na shochAmi vayaM yeneha karmaNA || 37\. tadanuShThAya bhagavan pAhi naH pApasa~nchayAt | iti pakShimukhAt prAptAM kathAmAkarNya romashaH || 38\. vismayaM paramaM prApa saha sarvairmaharShibhiH | abhinandya mahAdevIM sA~njaliM malayAtmajAm || 39\. AnandasAndrahR^idayaH tUShNIM kShaNamatiShThata | bahumAnya punaH shAr~NgaM sAntvayAnaM kathAmR^itaiH || 40\. taishcha sAkaM munigaNaiH pakShibhishcha samanvitaH | pratasthe dakShiNAmAshAM didR^ikShurmalayAtmajAm || 41\. atItya mahadadhvAnamambareNaiva vartmanA | AsasAda mahAtIrthaM tAmrAyAH paramAdbhutam || 42\. yatra muktimavApaiShA rAkShasI tIrthamajjanAt | tatra snAnaM chakArAsau saha siddhaishcha pakShibhiH || 43\. teShAM tIrthaM dadau prItyA shAr~NgANAM mantrabhAvitam | vidhinA tena muninA snApitaH pakShiNaH tathA || 44\. apahAya mahadghoraM tiryakrUpamashobhanam | divyaM vapuH samAsAdya pUjyamAnAH surAsuraiH || 45\. taM praNamya munishreShThaM stutvA stotrairanekashaH | anuj~nAtA munIndreNa vimAnamadhigamya tu || 46\. prayayuH brahmasadanaM punarAvR^ittivarjitAH | sarve devagaNAH siddhaiH puShpavR^iShTimucho divi || 47\. stuvanto romashamuniM namaskR^itya mahAmunIn | upaspR^ishya mahAtIrthaM prayayuH svapadAnyamI || 48\. teShu teShu prayAteShu siddheShu cha sureShvapi | tatraiva shraddhayA bhaktyA vidadhe vasatiM muniH || 49\. vyAsAshramAt pUrvabhAge tAmrAyAH dakShiNe taTe | mahAli~NgaM pratiShThApya shAmbhavaM muktisAdhanam || 50\. pUjayAmAsa vividhaiH stotraiH vedAntagarbhitaiH | tatre.api ki~nchit purataH sthApya nArAyaNaM vibhum || 51\. tatrApi pUjayAmAsa yena prIto.abhavat vibhuH | ubhayatrApyaharahaH trivAraM munirarchayan || 52\. tapaH chachAra paramaM sharadAmayutatrayam | avApa paramAM siddhiM shambhorvishvambharAdapi || 53\. tadantare prashastAni tIrthAni cha mahIpate | snAnasaMsparshanadhyAnadarshanAnmuktidAnyapi || 54\. shivasyottarabhAge tu tIrthaM romashasa.nj~nitam | yatra pUrvaM mR^ikaNDushcha jane.api nimajjanAt || 55\. avApa paramAM siddhimasheShajanapUjitAm | tadagre bhR^igutIrthaM cha tat pUrve shApamochanam || 56\. anayoshchApi mAhAtmyaM vaktuM vAchAmagocharam | tato.api ki~nchit purato hareruttarato mahat || 57\. tachchApi romashaM tIrthamasheShaughAghanAshanam | yatra brahmA guroH tasmAt brahmaj~nAnamavAptavAn || 58\. tasmAt tAM mahimAM rAjan vaktuM varShashatairapi | na shakyaM sha~NkareNApi kiM punaH chetarairapi || 59\. adyApi bhagavAn viShNuH nIlakaNThashcha bhUpate | vidadhAte hi sAnnidhyaM lokAnugrahakAriNau || 60\. naiva mu~nchati tatkShetraM romashaH svAbhimAnataH | adyApi vartate prItyA tapaH kurvan avishramam || 61\. itthaM mahArAja kathA mayoktA mahAmunervA malayAtmajAyAH | prapaThyate bhaktivinamrabudhyA na tatra tApatraya ItibAdhAHH || iti ekachatvAriMsho.adhyAyaH | ## Pro.Total = 3466 + 61 =3527. ## \section{dvichatvAriMsho.adhyAyaH} daurvAsatIrthamAhAtmya m | 1\. shrIsha~NkhaH \-\- atraiva romashatIrthe sarvasiddhimahodaye | devasya pUrvabhAge tu tIrthaM daivAsasaM mahat || 2\. yatra snAtA narA rAjan prayAnti shivatulyatAm | purA puraharAdeshAt atrisUnurmahAmuniH || 3\. kR^itva svanAmnA tIrthaM cha sthApya li~NgaM cha shAmbhavam | krodhAgneH trANamakarot tapasA tatra bhUpate || 4\. rAjA \-\- bhagavan kathamAtreyaH shivAnuj~nAmavAptavAn | kathaM vA sthApayAmAsa shivali~NgaM svasiddhaye || 5\. kathaM vA trANaM chakre krodhAgneH svataponidheH | etat vistArya me brUhi shrotuM kautUhalaM me || 6\. sha~NkhaH \-\- shruNu rAjan pravakShyAmi puNyamAkhyAnamuttamam | yasmAt tachChravaNAt muchyate sarvakilbiShaiH || 7\. purA viri~nchabhavane vasantaM bhAratIpatim | upAsA~nchakrire sarve devAshcha R^iShayaH pare sabhAyA || 8\. tatra paurANikAH gAthAH paThanti shaunakAdayaH | kvachit trayIM mahAvidyAM kvachit AnvIkShakImapi || 9\. kvachit jajalpuH dharmAn cha mantrashAstraM tathApare | uchcharanti kvachit brahmavij~nAnamapare janAH || 10\. evaM bhagavataH tasya brahmaNaH parameShThinaH | sabhA samagrasannAdA chakAshe chitrarUpiNI || 11\. evaM sarveShu deveShu militeShu mahAtmasu | sumanthunAnujanenaiva kR^itvA kalahamuttamam || 12\. krodhAndhaH sAma gAyan tu durvAsA brahmasannidhau | akarot apasvaraM ghoraM sabhyAnAM dussahaM tadA || 13\. tUShNIM sthiteShu sarveShu sabhAyAM shApasha~NkayA | vIjayantI chAmareNa brahmANaM pArshvavartinI || 14\. shabdabrahmAtmikA vANI ki~nchit ullolachetasA | jahAsa dantajyotsnAbhiH vishadIkR^itya tAM sabhAm || 15\. tataH kopAruNApA~NgarochiShA tu pisha~NggayA | shashApa bhAratIM devIM sa muniH tAmasArbhakaH || 16\. kurvantyA me.avamAnaM durvidagdhe sarasvati | mAmavij~nAya durbuddhe hAsaM kR^itavatI yataH || 17\. mattapo.agnibalAt nUnaM bhavatI nAtra saMshayaH | iti bruvati vai tamin munau kopavashAkule || 18\. bhAratIM sAntvayAmAsa vyAjahAra pitAmahaH | mA bhArati varArohe vaimanasyaM prAyAsyasi || 19\. kShamasva kShamayA yuktAH lokapUjyA bhavanti hi | tvayi pratiprayAtAyAM martyayonau varAnane || 20\. tatra tvAmanuyAsyAmi lokAnAM hitakAmyayA | tatra shAstrANi choddishya vedamArgapravartane || 21\. sanniveshya yathAnyAyaM bhuktvA bhogAn yathepsitAn | chatuShShaShTisamAH sthitvA punaH prApsyAmahe param || 22\. ityuktvA padmabhUrdevIM punaH prAha muniM smayan | atha sAdho munishreShTha kimiShTaM te vicheShTitam || 23\. tapo dAnaM damaH shaucha niyamAshcha yamAH tathA | avivekavatAM puMsAM vimalA iti vai shrutiH || 24\. tathApyabhij~no medhAvI tvaM na jahAsi kR^itaM na bho | etAvatA prakAreNa bhavatA sa~nchitaM tapaH || 25\. akANDe kopataH shreShThe gurubhUte visheShataH | sarvaM te vimalaM yAtaM nIhAra iva bhAnunA || 26\. atastvasmAt daivalokAt bhuvametya mahAmune | tIrthayAtrAcharo bhUtvA chara varShatrayaM kramAt || 27\. tato nirdhUtakaluShaH punareShyasi matsabhAm | tenaivamanushiShTaH tu muniH kamalabhUtinA || 28\. avatIrya brahmalokAt chachAra pR^ithivImimAm | mAnasaM chArchapAnIyaM naranArAyaNAlayam || 29\. haridvAraM gayAM ga~NgAM sarayUM cha sarasvatIm | naimishaM cha kurukShetraM sAketaM dvArakAmapi || 30\. avimuktaM cha gokarNaM shrIshailaM puruShottamam | kramAt niShevya tIrthAni muniratritanUrbhavaH || 31\. AsasAda mahAshailaM kAlahastIti vishrutam | yatra puNyA pravahati suvarNamukhinI nadI || 32\. yatra shambhuH samadhyAste lokAnAM kShemahetave | yatra j~nAnaprasUnAmbA mokShashrIH mokShakA~NkShiNAm || 33\. tatra snAtvA yathAnyAyaM devamArAdhya sha~Nkaram | tapashchachAra bhagavAn durvAsaH tapasAM nidhiH || 34\. jitendriyaH jitakrodhaH nirAhArashcha bhUpate | itthaM tapasyataH tasya vyatichakrAma vatsaram || 35\. varadaH tasya bhagavAn AvirAsIt puro vibhuH | shivaH \-\- prIto.asmi tapasA brahman varaM dAsyAmi bhUrishaH|| 36\. kruddhasyApi tavAkShayyaM tapassamyagbhaviShyati | ito gatvA dakShiNAshAM malayaM chandanAlayam || 37\. yatra puNyadravA nAma nadI muktAmaNiprasUH | pAvayantI jagatkR^itsnaM prayAti varuNAlayam || 38\. tasyAM snAtvA mahAnadyAmarchayitvA vidhAnataH | mayyarpitAni puShpANi bhAvabhaktimathAtra vai || 39\. tAni tAmrajale yatra dR^ishyante kaitavaM vinA | tatra mAM sthApayitvA tvamabhyarchya vidhipUrvakam || 40\. anapAyamanusyUtaM manorathamavApsyasi | ityuktvA sha~NkaraH tasmai dadau li~Ngamanuttamam || 41\. preShayAmAsa bhagavAn anasUyAtmaje shivaH | itthaM prasAdamAsAdya muniH kAlagirIshituH || 42\. vinirgatya mahAkShetrAt sa.nprApa malayAchalam | baddhA~njaliH prahvatanuH saMstuvan malayAtmajAm || 43\. kramAt niShevya tIrthAni tIrayorubhayorapi | prArthitAbhydayakShetraM romashasya mahAtmanaH || 44\. taM dR^iShTvA pUjayAmAsa romashaH prItamAnasaH | tatra trirAtramuShito muniH somAnujo mudA || 45\. kArtikyAM kR^ittikAyoge prAtarutthAya vAkyataH | prAtaH snAnAya tAmrAyAH tIramApa maharShiNA || 46\. tatheva puShpanikaraM tAmrAyAH salile shubhe | dR^iShTvA mahAmuniH prItyA praNamya cha punaHpunaH || 47\. sUktaiH maNiprasUM stutvA tatra snAnaM chakAra saH | tadA devAshcha R^iShayaH sAdhu sAdhviti vAdinaH || 48\. mumuchuH puShpavarShANi brahmaviShNupurogamAH | tAvat vR^iShabhamAruhya gauryA saha maheshvaraH || 49\. varAn pradAt abhadraughashamanaikavichakShaNAn | prAha chainaM shivaH prItyA (atrisUnum)romashaM munipu~Ngavam || 50\. mahAmune tava kvApi na tapaH sa.nkShayo bhavet | atra li~NgaM pratiShThApya mAmabhyarchya vidhAnataH || 51\. bhUyaH prApnuhi bhadrANi kA~NkShitAni mahAmune | tvayAtra bhaktyA japtena sUktenAdbhutarUpiNA || 52\. suprItA dAsyati nadI chandanAchalakanyakA | ye paThanti stutimimAM tIrthe majjanti te narAH || 53\. labhante matprasAdena puruShArthachatuShTayam | itthaM datvA varaM tasmai devadevaH pinAkavAn || 54\. saha devaiH bhR^ityagaNaiH prAyAt kailAsabhUdharam | tataH prItamanAH bhUtvA durvAsAH tapasAM nidhiH || 55\. li~NgaM sthApya tattIre kAlahastIshvarAhvayam | pUjayan sAmbamavyagramanasA sharadAM shatam || 56\. adyApi vasate rAjan saha shiShyairmahAmuniH | rAjA \-\- brahman kenaiva sUktena stutvA malayanandinIm || 57\. snAnaM chakAra durvAsAH taM me shaMsitumarhasi | sha~NkhaH \-\- mahArAja pravakShyAmi rahasyaM sarvasiddhidam || 58\. enaM dR^iShTvA tAmraparNI tasmai bhAgyamakalpayat | yadA prAtaH pravAhe.asmin kusumAnyutthitAnyasau || 59\. sadA santuShTahR^idayo baddhA~njalipuTo muniH | jajApa paramaM sUktaM nAbhidadhnajale sthitaH || 60\. durvAsAH \-\- malayAchala sambhUte malayAnilasodari | marudvR^idhe mahAbhAge ma~NgalAni prayachCha me || 61\. nArAyaNi shive ga~Nge gaurIdehasamudbhave | sarvapApahare mAtaH tubhyaM nityaM namo namaH || 62\. mahApApaparipluShTaM dehaM mama tavAmbhasA | kShAlayAmi jaganmAtaH mahyaM nityaM prasIda me || 63\. iti sUktatrayaM japtvA snAtvA tattIrthavAriNA | unmamajja jalAttasmAt dhyAtvA manasi devatAm || 64\. tatprabhAvAt AvirabhUt purato.asya mahAmuneH | bAlAtapAruNA tanvI tapanIyavibhUShaNA || 65\. stUyamAnA devagaNaiH siddhaiH sannaddhakandharaiH | pIyUShamiva si~nchantI karuNApA~NgavIkShitaiH || 66\. mandasmitAruchA muktAmaNijAlamivAgrataH | vINAravoktavarNena vAchA prAha mahAmunim || 67\. shrIdevI \-\- prIto.asmi te munishreShTha sUktenAnena bhUyasA | ye mAM stuvantyanenaiva teShAn kAmAn dadAmyaham || 68\. tapovR^iddhiravichChinA tava bhUyAt na saMshayaH | atraiva bhavatA nityaM vastavyaM prItaye mama || 69\. shiShyairebhistaponityaiH shreyaste bhavati dhruvam | tvannAmnA lakShitaM tIrthaM ye sevante tu jantavaH || 70\. teShAmiShTAn pradAsyAmi nAtra kAryA vichAraNA | ityuktvAntardadhe devI tAmrA malayanandinI || 71\. so.api labdhvA varAn iShTAn durvAsAH prItamAnasaH | tatraiva vasatiM chakre shiShyaiH saha mahAtapAH || 72\. itthaM te kathitAH puNyAH kathAH durvAsaso muneH | paThatAM shR^iNvatAM chaiva kAmadogdhrI na saMshayaH || iti dvichatvAriMsho.adhyAyaH | ## Pro.Total = 3527 + 72 =3599. ## \section{trichatvAriMsho.adhyAyaH} ChAyAtIrthamAhAtmya m | 1\. sha~NkhaH \-\- tato.api pUrvadigbhAge nadyAshchaivottare taTe | ChAyAtIrthaM prashaMsanti smaraNAt pApanAshanam || 2\. yatra vidyAdharasutA tapasArAdhya pArvatIm | labdhavatyAshramaM tatra durj~neyamajitAtmabhiH || 3\. mahAbhAgyaikanilayaM nivasantI tathAshramam | prapannaM pAlayAmAsa pApebhyo brahmarAkShasam || 4\. rAjA \-\- kathaM vidyAdharasutA tapasArAdhya pArvatIm | AshramaM prApa paramaM akShayAsheShama~Ngalam || 5\. rAkShasaM pAlayAmAsa ko vA kena cha hetunA | etAni vada vistArya vimR^ishya karuNAnidhe || 6\. sha~NkhaH \-\- vakShyAmi puNyamAkhyAnaM pUrvavR^ittAntadarshanam | yasmin shrutibhirApUrye vilayaM yAnti bAdhakAH || 7\. purA kaNDUlako nAma sAMvartakamunessutaH | satyavAk satyasa~NkalpaH brahmaj~nAnavishAradaH || 8\. tapashchachAra medhAvI vindhyAdre vA nadItaTe | tAvat durAlapA nAma vidhyAdharakumArikA || 9\. muniM shushrUShayAmAsa kAle kAle yathochitam | tato varShasahasrAnte prItAtmA sa munIshvaraH || 10\. prAha vidyAdharavadhUmantikasthAM kR^itA~njalim | kaNDUlakaH \-\- kA tvaM taruNi kalyANi kasya vAsi parigrahA || 11\. kA te mAtA pitA ko vA kimarthaM mAmupAgatA | tava shushrUShayA tanvi prIto.asmi nitarAmaham || 12\. varAn varaya bhadraM te dAsyAmi cha manIShitam | itthaM tenAnushiShTA sA sa.nprItA prAha taM munim || 13\. yakShI \-\- bhagavan mama vR^ittAntaM vakShyamANaM mayAdhunA | sAvadhAnena manasA samAkarNaya sAdaram | 14\. purA kumudvAn nAmAbhUt vidyAdharajaneshvaraH | kulIno dharmavidvAgmI shUro vIrajaneDitaH || 15\. tasyAhaM dayitA bhAryA ChAyeva parivartinI | evamAvAM chiraM kAlaM bhu~njAnau bhAgyasampadaH || 16\. kadAchit malayaprasthaM prApya puShpitakAnanam | krIDatorAvayostatra rAkShasaH ko.api dAruNaH || 17\. kR^ipIDo nAma shAleyaH pUrvavairamanusmaran | nihatya mama bhartAraM svayaM tena hato.abhavat || 18\. bhartAramanugantaM mAM yattAM vAgasharIriNI | niShedhayitvA sAntvayya tvatChushrUShaNakarmaNi || 19\. niyojayAmAsa vANI mAM prasAdya cha punaHpunaH | tadvisrambhAt muktashokA tvAmeva sharaNaM gatA || 20\. mama prIto.asi bhagavan yadi dAtuM varaM punaH | tvattulyatapasaM shAntaM tanayaM dAtumarhasi || 21\. iti tasyA vachashshrutchA muniH paramaharShitaH | tava kukShau mahAtejA putro brahmavidAM varaH || 22\. vartate nAtra sandehaH gachCha tanvi nijAlayam | iti labdhvA varaM devI taM praNamya munIshvaram || 23\. sa.npratasthe sakhIyuktA svAvAsAya mahIpate | uvAsa svagR^ihe tanvI bhR^ishamAshvAsitA janaiH || 24\. tAvat vachaH kurvantyAmArAdhayitumIshvaram | sarve kautUhaladhiyA nirjagmuramarAlayAH || 25\. indrAdayo lokapAlAH sarve chApsarasAM gaNAH | militAH dArAntikAraiH saputraj~nAtibAndhavaiH || 26\. sApi kaNDUlakA bhaktyA taiH prApa rajatAlayam | stutvA natvA mahAdevaM (kR^iShNa)chaturdashyAmupoShitA || 27\. prApya prasAdaM shrIkaNThAt sarve jagmuryathAgatam | sApi vidyAdharavadhUH mugdhA nArI kadambakaiH || 28\. shivAlayAt viniShkramya tatpare.ahani sambhramAt | tuShArashailarAjasya dakShiNe chitrakAnane || 29\. mahatsthANutvaM nAma sthAnaM bhUtapatervibhoH | tatrAbhyetya kShaNaM sthitvA vishrAntA garbhiNI shanaiH || 30\. malayaM prApa shailendraM sakhIjanasamAvR^itA | asUta tanayAM tatra chandrarekhAmiva prabhAm || 31\. tataH kumArikAM dR^iShTvA vidyAdharakumArikA | duHkhitA prAha tAM vIkShya vayasthA devayoShitaH || 32\. kimidaM prAptamadhunA viparIto manorathaH | R^iShivAk api vandhyAbhUt durbhagAyAM mayi dhruvam || 33\. ityuktvA sA sakhIyuktA nirviNNA nispR^ihA satI | nidhAya dArikAM bhUmau jAtamAtrAM vanAntare || 34\. jagAma tarasA sargaM yatrAste vasatirnijA | tato rudantIM tAM dR^iShTvA dayAviShTA vasundharA || 35\. a~NkenAdAya vai prAdAt stanyaM svamamR^itopamam | tatpAnAt vavR^idhe tAvat dashavarShamayAkR^itiH | 36\. puShpA~NgIM prAptachaitanyAM buddhij~nAna ghanodayAm | tAM kanyAM prAha bhUdevI svaputrImiva saMsthitAm || 37\. shrIbhUmidevI \-\- vatse jIva chiraM shreyaH prAptumarhasi vA~nChitam | tava santu puro nityaM kA~NkShitAni mamAj~nayA | 38\. tatra vastavyamArAdhya bhavatyA parameshvarI | yadA yadA mAM smarasi tAvat tAvat shubhAyate || 39\. AgamiShyAmyahaM prItyA devI kAmadughA yathA | ityuktvA tAM mahI devI kA~nchit vidyAM pradAya cha || 40\. tirodadhe ghanachChannA rekhA chAndramasI yathA | pravAlama~njarItalpe shayAnAM vanadevatAH || 41\. tannAmnA chakrire sarvAH siddhAshcha paramarShayaH | pravAlama~njarI nAmnA sApi chakre tapo mahat || 42\. itthamabdatraye pUrNe sa.nprItA shailakanyakA | puraH prAdurabhUt tasmin pravarShantI sudhAmiva || 43\. bAlike te prasannAsmi varaM dAtumihAgatA | madaMshabhUtA tvaM vatse mAmakI nAtra saMshayaH || 44\. itaH paraM tvayA gatvA tAmrAyA uttare taTe | kundATavyAM nivasatI tapaH kuru varAnane || 45\. vairochaniH purA yatra sthApya li~Ngamanuttamam | pUjayAmAsa niyamAt apramattaH purodhasA || 46\. kAvyena sharadAM trINi sahasrANi samanvitaH | avadhyatvaM paraiH prApa devadevAt pinAkinaH || 47\. tasmAt tvayApi vastavyaM sahasraM sharadAM kramAt | tatra varShasahasrAnte pumbhAvaM lapsyase shivAt || 48\. evaM bruvatyAmambAyAM vismitA tA tapasvinI | pravAlama~njarI prAha praNatA parameshvarIm || 49\. kathamamba bhaviShyAmi puruSho mahilA svayam | striyaH kvApi na gachChanti pumbhAvamiti me shrutam || 50\. etanme saMshayaM Chindhi lokamAtardayAnidhe | shrIdevI \-\- shruNu vatse tapaHklAnte kAraNaM kathayAmyaham || 51\. tava mAtrA varo labdhaH santuShTAt munipu~NgavAt | tava kukShau suto bhUyAt iti tanna mR^iShA vachaH || 52\. tava mAturakR^ityenApyanabhij~nayA purA | adhvashramApanodanAya praveshAt sthANukAnane | 53\. garbhastho.apyarbhakastAvat tyakrapauruShalakShaNaH | ye vishanti vanaM tAvat bhavantu vanitA iti | (ala~NghanIyA hi devasya maryAdA bhuvanatraye ||) 54\. tasmAt tvaM puruShaH pUrvaM sthANukAnanasambhavAt | nArIbhUtA cha tadaghaM vijahIhi kR^itodyamA || 55\. iti tachChAsanaM mUrdhnA samAdAya maNiM yathA | kundATavIM samAsAdya tapastepe cha sAdaram || 56\. sarvadvandvasahA shAntA saMyamya sakalendriyam | snAtvA triShavaNaM bhaktyA tAmrAyA nirmale jale || 57\. ninAya sharadAM sAgraM sahasramanapAyinI | tataH kadAchit AkAshAt a~njanAchalasannibhaH || 58\. mukhena vikR^itAkAreNAnandena kR^itA~njaliH | lambamAnoShThajihvAgraH rAkShasaH ko.apyashobhanaH || 59\. AsasAda mahAghoraH purato.asyAH jaratvapuH | hAheti bhR^ishamAlabhya tAmuvAcha tapasvinIm || 60\. rAkShasaH \-\- mAtaH prasIda kalyANi vidyAdharakulA~Nkure | prA~njaliM pAhi mAM dInamanAthaM pApakarshitam || 61\. parishrAnto.asmi nitarAM duShkarmadhvAntagahvare | daivAt tvAM sharaNaM prAptaM pAhi mAM karuNAtmike || 62\. itthaM vadantaM patitaM pAdayoH bhImadarshanam | dR^iShTvA ki~nchit bhayAviShTA vyavaShTabhya punardR^iDham || 63\. pravAlama~njarI prAha sAntvapUrvamidaM vachaH | kastvaM bhadra kutaH keyamavasthA te samAgatA || 64\. sarvaM kathaya tathyena mayi gopyamiti chet | rAkShasaH \-\- shruNu vakShyAmyamba siddhe mama vR^ittAntamAditaH || 65\. purA devayuge devi kAshyapAnvayavarchasaH | kauShItaka iti khyAto vipro vedavidAM varaH || 66\. A~NgIrasIM samudvAhya kanyAma~njalikAhvayAm | gArhasthyaM vartayAmAsa vidhinA smR^ititattvavit || 67\. evaM tapasvinoH kAle tayorAsIt tanUbhavaH | kushaketuritikhyAtaH pUrvajanmanyahaM kila || 68\. atItya vedashAstrANi pitroH shushrUShaNe rataH | kalAjAtaM samastaM me vidheyamabhavat kramAt || 69\. vidhinA vihitA tAvat bhUyiShThA bhUri dakShiNA | guruNAnumataH snAnaM karma nirmitavAnaham || 70\. tataH pitA me suprItaH kartuM vaivAhikIM kriyAm | udyogamakarot AptaiH bandhubhiH prItipUrvakam || 71\. tadA raho niShidhyAhamuktavAn pitaraM mama | tAta ko.ayaM samArambho dAridryopahatAtmanAm || 72\. arthasAdhyamidaM vipra anarthaH karavAma kim | tasmAt rAjAnamAsAdya toShayiShye bahupradam || 73\. AnayiShyAmyasa~NkhyAtamarthaM sarvasukhapradam | iti tAtaM samAshvasya mAtaraM cha tapasvinIm || 74\. gatvA cha shrIdharaM nAmnA rAjAnaM manunandanam | arthadaM saMsadi praj~nAM vidyAM vistArya vismitam || 75\. rAjan pradehi me vittaM yena tR^iptiM bhajAmyaham | iti pR^iShTaH sa bhUpAlo mayA vittAnukA~NkShiNA || 76\. prAdAt svadehatulitaM maNikA~nchanasa~nchayam | pratigR^ihya punargehaM niryAto bhAramudvahan || 77\. shanairuttIrya chAdhvAnaM vindhyaM prApto.ahamadbhutam | sa~nchAravAn punaH shrAntaH kShutpipAsArtitaH punaH || 78\. kasmiMshchit tarumUle vApIkUlopakaNThataH | nyaShIdaM paraM gantuM tadadhvAnamashaknuvan || 79\. tatra tAvat daivayogAt kanyA kAchit samAgatA | mAM samIkShya sasnehamidaM vachanamabravIt || 80\. ko bhavAn naravaidUrya kimarthamaTavIM gataH | kandarpo vAthavA deva siddho vA mAnuSho.api vA || 81\. tvAM dR^iShTvA vismayAkAraM yuvAnamatisundaram | paraM gantuM na shaknomi kandarpasharapIDitA || 82\. upekShase mAmiha chet prANAn tyakShye na saMshayaH | itthaM vadantIM tAM dR^iShTvA kAmarAjakalAmiva || 83\. kautUhalasamAyuktaH provAchamahama~NganAm | adya kalyANi kathaya kautukotsAharUpiNI || 84\. mamApi vartate buddhiH tava pratividhitsayA | tvadAlokana saubhAgyAt gato me.atha parishramaH || 85\. yadAbhilaShitaM kAryamAvayorastu kAnane | ityuktavati mayyeShA samAgatya shuchismitA || 86\. samAshliShya ratiM chakre saukhyaM svarge.api durlabham | evaM tasmin vane devi ramamANau parasparam || 87\. kulochitAni karmANi vedashAstrochitAnyapi | vismR^itya sahakairAdhyA tadvargairanumoditaH || 88\. rAj~nA dattani vittAni vyayIbhUtAni kAlataH | evaM nivasato.aTavyAM sammilya cha vanecharaiH || 89\. maraNaM chApi me prAptamAshIviSha ivAgninA | nIto va vaivasvatapuraM ki~NkarairghoradarshanaiH | 90\. anubhUya chiraM kAlaM narakAn ekaviMshatim | Aj~nayA dharmarAjasya brahmarakSho.abhavaM tathA || 91\. mahendrAt dakShiNe bhAge nirjane jalavarjite | kShutpipAsAparishrAntaH shuShkakaNThoShThatAlukaH || 92\. na pashyAmi jalaM kvApi pAtuM svachChandato.anagham | pashyAmi shAkhinaH snigdhAn phalapuShpopabR^iMhitAn || 93\. ChAyAM tadApi me vastuM na pashyAmi mahItale | mAdR^ishAH bahavaH santi charanto brahmarAkShasAH || 94\. te labhante kvachit kvApi annapAnAdikAnyapi | aho pApasya bAhulyaM pashyAmi paramAdbhutam || 95\. araNye santi pakvAni phalamUlAdikAnyapi | toyAnyamR^itakalpAni vApIkUpanadIShu cha || 96\. itthaM mayA shrAntijuShA duHkhite nATatA mahIm | chaturashIti sahasrANi aShTau pa~nchashatAnyapi || 97,varShANi vAtavarShANAM sahamAnena kevalam | vyatItAni vinAhAraiH pAnIyaishcha samantataH || 98\. bahunA kiM pralApena shruNu mAtaH tapasvini | kena vA kAraNenApi krauryaM me hR^idayaM katham || 99\. aj~nAnamatiraudratvamapayAtaM hR^idi sthitam | pUrvajanmasmR^itirjAtA kena vA puNyayogataH || 100\. pUrveShu cha yathA jAtA kShudghorA balashAlinI | suptotthita ivAraNyaM pashyamAnaH samantataH || 101\. tvAmagre paripashyAmi jananImiva saMsthitAm | sharaNaM tvAM prapanno.ahaM pApAnmochaya mAmiha || 102\. yena kenApyupAyena trAhi mAM duHkhasAgarAt | iti bruvANaM patitaM pAtayoH bhayavihvalam || 103\. prasAdapUrvaM prAhedaM vismitA brahmarAkShasam | pashyantI kR^ipayA chainaM vidyAdharavadhUriyam || 104\. pravAlama~njarI \-\- bhadra mAstu manaHkhedo mAviShAdamupaihi cha | itaH paraM vidhAsyAmi shreyase tava kevalam || 105\. etat hi paramaM kShetraM dayitaM tu hi duhiturgireH | tayAdra sthApito li~Ngo lokamAtrA purAtanaH || 106\. adyApi lokarakShAyai jAgarti bhagavAn shivaH | atra tIrthe mahApuNye gaurIsantoShaNAya hi || 107\. AvirbhUtAni tIrthAni koTishaH shambhushAsanAt | eShA pIyUShadhArAkhyA chandanAchalakanyakA || 108\. ga~NgAdibhirnadImukhyaiH pratyahaM sevyate mudA | atra shailendraduhituH vakShojaghaTasa~NginA || 109\. saMyogAt ku~Nkumenaitat sAnurAgamivasthitam | pashya tIrthavaraM puNyaM darshanAt bhuktimuktidam || 110\. atra ChAyA jale yasya bimbatA dR^ishyate yadA | tadA nirdhUtakaluSho jAyate jantura~njasA || 111\. iti mahyaM purA guptaM kathitaM shailakanyayA | ChAyAsaMyogataH tIrthe tava papo vinAshitaH || 112\. mayA saha mahAtIrthe snAnaM kuru vidhAnataH | atraivArAdhayan nUnaM pUtAtmA tvaM bhaviShyasi || 113\. ityuktvA rAkShasaM devI vidyAdharavadhUH svayam | tamenaM snApayAmAsa tasmin tIrthe dayAvatI || 114\. praNAmamAcharat shambhoH agrataH trAhi mAmiti | shivaM pradakShiNIkR^itya shiveti shivasannidhau || 115\. papAta girisa~NkAsho rAkShaso ghoradarshanaH | mUrdhAnaM cha vinirbhidya ki~nchit tejas samutthitam || 116\. devarUpavapochchaiH koTikandarpalakShaNam | AjagmurakhilA devAH harinArAyaNAdayaH || 117\. mu~nchataH puShpanikaraM stuvantashcha maheshvaram | siddhachAraNagandharvayakShavidyAdharoragAH || 118\. didR^ikShavo bhUtagaNAH munayo nAradAdayaH | vimAnairnibiDaM vyoma bhUtairanyairmahItale || 119\. etasminnantare tasmAt mahAli~NgAt umApatiH | AvirbabhUva pArvatyA koTisUryasamadyutiH || 120\. ga~NgAdharaH shashidharaH vR^iShArUDhaH pinAkadhR^it | sAnukampaM samabhyetya vidyAdharasutAmimAm || 121\. pasparsha pANibhiH prItyA shantamaiH dharaNIpate | nArIbhAvaM tato muktvA pashyatAM sarvadehinAm || 122\. ShoDashAbdavayAH rAjan pumAnAsIt maNiprabhaH | hA heti tatra gIrvANAH siddhAshcha paramarShayaH || 123\. neduruchchairsmayAviShTAH santuShTAshcha babhUvire | tyaktastrIbhAvakAluShyAt prAptapuMstvena shobhanaH || 124\. tuShTAva parameshAnaM baddhA~njalipuTaH sthitaH | dvaitIbhUya jagat pAti tasmai pUrNAya te namaH || 125\. purAtanAya puNyAya puruShArthapradAyine | purAntakAya bhUtAnAM pataye sthANave namaH || 126\. ekataH puruShAkAramekataH mahilAtmakam | prapa~nchapitaraM vande vande vishvaikamAtaram || 127\. kvachit karburavarNAya kvachit ku~NkumamUrtaye | nIlagrIvAya devAya niShkalAya namo namaH || 128\. tvamAdau rajasAviShTaH satvenAsau jagatsthitiH | tvamevAnte tu tAvAtman tvAmahaM sharaNaM gataH || 129\. tvAmAhuH shrutayaH satyamavyaktaM vyaktameva cha | tasmAt tvAM jagadAdhAraM praNato.asmi sadAshivam || 130\. tattatkarmaphalaprAptyai yadAj~nArUDhamaulinaH | brahmAdyAH sakalAH devAH tasmai pUrNAtmane namaH || 131\. namashshivAya shAntAya namassomArdhadhAriNe | namassakalakalyANasaubhAgyAmarashAkhine || 132\. shekharIkR^itapIyUShanidhaye nidhaye namaH | yadekamamalaM brahmanirguNaM paramAdbhutam || 133\. namaH parAya sarveShAM bhAskarAya namo namaH | itthaM stuvantaM praNataM kR^itA~njalimupasthitam || 134\. punaH prAha mahAdevaH praNatArtiprabha~njanaH | vatsa dharmabhR^itAM shreShTha shreShThaH tvamasi dehinAm || 135\. stotreNa tapasA chaiva prIto.asmi nitarAmaham | tava nityA tu gAndharvavidyA kautUhalAvahA || 136\. tava santvakShayA bhogAH sarvalokeShu sarvadA | tvayA yat drohataH pApAt rAkShasatvAt vigarhitaH || 137\. sakhA te bhavitA nityaM yAvadAbhUmisamplavam | sAyujyaM yuvayorante dAsyAmyahamasaMshayam || 138\. tvAM dR^iShTvA prAptamumbhAvaM brahmAdyA sakalAssurAH | hA heti vismayAt prochuH tasmAt hAheti nAmavAn || 139\. pUjyamAnaissamastaisvaM tvaM gandharvo bhaviShyasi | avichChanno.anuhArdatvAt avimuktaH suhR^ittayA || 140\. hUhU nAma sakhA te.astu tulyabhoga svayaMsakhaH | ataH snAtvA mahAtIrthe mAM pashyanti sakR^innarAH || 141\. te bhuktvA chiraM bhogAn ante mAM yAntu kevalam | ityuktvAntardadhe deve tau cha devairabhiShTutau || 142\. vimAnavaramArUDhau samAyAtau surAlayam | itthaM kathAmakhilakalmaShamohahantrIM puNyAM shivAM puraharasya cha tIrthamUrteH | shR^iNvan paThan api dineShu mahodayeShu nirmuktapApakaluSho bhavatIha martyaH || iti trichatvAriMsho.adhyAyaH | ## Pro.Total = 3599 + 142 =3741. ## \section{chatushchatvAriMsho.adhyAyaH} jyotirvanamAhAtmya m | 1\. itthaM nigadya dharmAtmA sha~NkhayogI mahIbhuje | kathAM karNaikapIyUShAM doShApAyadhurandharAm | 2\. bhUyo rAjAnamAbhAShya punarvaktumupachakrame | purA vR^ittamAkhyAnaM puNyAnAmiva kandalam || 3\. sha~Nkha ; \-\- shruNu rAjan pravakShyAmi purA vR^ittAM kathAmimAm | shR^iNvatAM paThatAM chApi puruShArthodayAvR^itAm || 4\. purA devayuge devI devadevasya vallabhA | umA kadAchit kailAse kanakojjvalamaNDape || 5\. saMsthitA~Nge maheshasya bhaktAnAM darshanaM dadau | tadA pANDyamahIpasya tapasA tuShTamAnasA || 6\. devaM vij~nApayAmAsa avasthAM pANDyabhUpateH | devedAnIM parishrAnte bhakte pANDyamahIbhuji || 7\. avilambaM pradAtavyaM kA~NkShitaM parameshvara | iti devyA vachaH shrutvA smayamAno maheshvaraH || 8\. vyAjahAra punardevIM bhaktAnAM hitakAmyayA | lokamAtaH shruNuShvAtra tvameva jagatAM prasUH || 9\. tvayaivAbhimato deyo bhUpaterasya bhAmini | putrIbhUtA tvamasyaiva shreyaH kuru kulochitam || 10\. ahaM tvAmupayAsyAmi tava prIti vidhitsayA | ityAdiShTA bhagavatA malayadhvajabhUpateH || 11\. kanyA taTAtakA nAmnA sa~njaj~ne sApyayonijA | tristanI divyasaubhAgyashIlodAraguNAnvitA || 12\. sAdhvIM rAjapade chakre sa bhUpAlaH prahR^iShTavAn | abhShichya sutAM bAlAmanapatyAghasa~nchayAt || 13\. vimukto.apyaTavImetya tatastaptvA sudAruNam | samiyAya chireNaiva shivasAyujyama~njasA || 14\. saiShA bAlApi sarvaj~nA rAjasiMhAsanasthitA | shashAsa vasudhAM kR^itsnAM pArAvAravarAM parAm || 15\. vijitya lokapAlAn cha mahendravaruNAdikAn | yatpratApAgnisantaptA bhUpAlA bhItisamplave || 16\. nimajjantaH karaM datvA jIvanaM yApayAmAsuH | yadAlokanaleshena tirodhatte payodharaH | 17\. sa patirbhavitA tasyA iti vAgAha puShkarAt | iti nishchitya sA kanyA vijitya bhuvanatrayIm || 18\. kailAsakaTake devaM samAlokya pinAkinam | tR^itIyastanahInAbhUt chakame tAM cha sha~NkaraH || 19\. tAmudvAhya mahAdevo madhurAyAM maheshvaraH | nAmnA sundarapANDyo.abhUt kAmarAja ivAparaH || 20\. tasyAM tasya cha putro.abhUt svayameva ShaDAnanaH | shriyA balena cha budhyA cha nAmnA shrIbaladhirmahAn || 21\. sa shAstrANAmAgamAnAM nigamAnAM cha pAragaH | pitroH shushrUShaNaM chakre vinayAchArasampadA || 22\. so.ayaM labdhvA tapashshaktyA shAmbhavaM lai~Ngamadbhutam | jyotirvane sthApitavAn sanakasyAnushAsanAt || 23\. chirantanIM kathAM shrutvA nirmalAbhyudayojjvalAm | anugrahAt AdipitroH archayAmAsa tatra hi || 24\. tadAdi tadvanaM loke prashastamabhavat vibho | tatprItiM kurvatorAdipitrossAnnidhyagauravAt || 25\. tadvanaM shravaNAt eva mahApAtakanAshanam | ye pashyanti tatkShetraM te syurmuktA na saMshayaH | 26\. tatra brahmamayaM jyotiH jAgartyAbhUta samplavam | yatrendrAya mahajjyotiM darshayAmAsa sha~NkaraH || 27\. unmAdarogAnmuktobhUt yatra nando mahIpatiH | putravAtsalyasampannA gaurI prAdurabhUt jalAt || 28\. tadAdi gaurItIrthaM tat tatra nAmnA prashasyate | durvAsashApAt nirmuktA tatraiva hi sarasvatI || 29\. vR^iSho nAma purA yakSho stena(svena) shApAt vR^iShAkR^itiH | yatra kShetradarshanAdeva bhUyaH svaM rUpamavAptavAn || 30\. tasmAt tatkShetramAhAtmyaM rAjan vAchAmagocharam | mayA varShashatenApi vaktuM nAlaM hi vistarAt || 31\. iti tadvachanaM shrutvA kShetramAhAtmyasamplutam | sa vIraseno bhUjAniH pratyuvAcha munIshvaram || 32\. rAjA \-\- bhagavan yoginAM shreShTha sarvaj~na karuNAnidhe | mayi prasIdadAtyarthaM tvatpAdAbjAvalambini || 33\. apAramahimAdhAre kShetre jyotirvanAhvaye | dR^ishyante devadevasya lIlAvaishiShTyasampadaH || 34\. ugrashrIvaladhiH shrImAn rAjA pANDyakulodbhavaH | kathaM meghAt mahAli~NgaM labdhavAn paramAdbhutam || 35\. kathaM vA sthApayAmAsa mahAyogIndrashAsanAt | kathamindro mahaddhAma dadarshAnugrahAt prabhoH || 36\. shApagrastaH kathaM yakShaH pashurUpAt vimochitaH | sarasvatI kathaM muktA munishApAt sudAruNAt || 37\. pArvatI putravAtsalyAt sAnnidhyaM vidadhe katham | etAnanyAni vistArya kathaya tvaM mahAmate || 38\. vichitraM tatra pashyAmi charitaM shUlapANinaH | itthaM rAj~nA bhaktibhArapraNamramaNimaulinA || 39\. sampR^iShTaH sa mahAyogI harSharomA~nchavigrahaH | prashasya bhUyo rAjAnaM vyAjahAra kathAmimAm || 40\. sha~NkhaH \-\- astu bhadramanusyUtadharmamArgavihAriNaH | tava prIto.asmi nitarAmanargaladhiyA vibho || 41\. tvadantarvR^ittikalikAmabhij~nAtumivAdhunA | kathA sa~NkuchitA bhUri vistarA sAgaropamA || 42\. chittavR^ittirabhivyaktA tavAdarshopamAmalA | dharmAdanyatra chyavate kaumudIva nishAkare 43\. atigopyamanarhebhyaH purA vR^ittAntamIdR^isham | satpAtre tvayi vakShyAmi nAtra kAryA vichAraNA || 44\. kulInatA sadAchArasampannatvamavaktatA | brahmaNyatA vivekatvaM tvayi dhatte samAjatAm || 45\. santuShTo.asmi mahArAja shraddhayA tava kevalam | vakShyamANaM mahArAja itihAsakathAmimAm || 46\. sambhAvaya mahArAja shrotrayorathitiM pade | katheyaM kalikAluShyakalanA karmanirmadA || 47\. dharmamArgaikasa~nchArasAchivyamaNidIpikA | apAranarakadvArapidhAnakaravAlikA || 48\. sampadAgamanaikAntavardhanI dhvastakaNTakA | shruNu rAjan kathAmenAM puNyAM ko.api vanecharaH || 49\. andho.api bhUyaH sa.nprApa lochane dIrghadarshane | etAmadbhutAkArAM shruNu nAnyena chetasA || 50\. purA lokahitArthAya bhagavAn parameshvaraH | upayamya vidhAnena pANDyakumArikAm || 51\. tasyAmutpAdayAmAsa pa~ncha pa~nchAsyavikramAn | sutAn vidyAsu nipuNAn somasUryAgnivarchasaH || 52\. sarvashreShTho mahArAja yathA ratneShu kaustubhaH | ugrashrIvaladhirnAma prANatAsheShabhUpatiH || 53\. yamenaM kathayantyaddhA sAkShAt krau~nchAntakAriNam | tasyAnujo vajradharmA nAmnA lokeShu gIyate || 54\. tamenaM parishaMsanti sAkShAt nandIshvaraM surAH | tR^itIyo tanayo rAj~no saudAso nAma nAmataH || 55\. mANibhadraM prashaMsanti pramathAnAmadhIshvaram | tasyAnujaH kumbhaketuH prashasto vIrasammataH || 56\. vItihotrAM cha sambhUtaM tamenaM munayo viduH | somA(shata)dhAmAbhavat teShAM manujaH tulyavikramaH || 57\. yena lokamidaM sarvaM kShemayuktamabhUt purA | shivayoH prItimAtanvan avatIrNA hi chandramAH || 58\. itthaM suhR^itsu vIreShu prashasteShu parAkramaiH | praharShamatulaM lebhe devadevashcha pANDyarAT || 59\. vapuShA puShpadhanvAnaM vapuShA prAptayauvanam | tejasA sUryasa~NkAshaM dhiShaNaM prAptavidyayA || 60\. samAhUya sutaM jyeShThaM sundarAkhyo mahIpatiH | yauvarAjye.abhiShichyainaM sumeroH dakShiNApathe || 61\. dvitIyaM pashchime deshe tR^itIyaM chottarApathe | turIyaM pUrvabhAge cha kR^itvA santuShTamAnasaH || 62\. kailAsAt dakShiNe bhAge shatashR^i~NgAkhyabhUtale | madhye janapadaH puNyaH sarvabhAgyasamR^iddhimAn || 63\. taptachAmIkaramayI mahAmANikyasharkarA | divyodyAnaguNopetA nAnAnagaramaNDitA || 64\. tanmadhye kautukAbhikhyA nagarI yojanAyatA | champAvatI shatahrAdA trisrotA cha sarasvatI || 65\. etAH pIyUShasalilAH pravahanti samantataH | yatra jIvanti manujA varShANAmayutaM kramAt || 66\. tadrAjye shatadhAmAnaM rAjAnamakarot vibhuH | evaM nidhAya bhUbhAraM putreShu guNashAliShu || 67\. avAtsIt saha dharmiNyA madhurAyAM mahIpatiH | indrAdibhirlokapAlai ; pratyahaM paripUjitaH || 68\. bubhuje viShayAn bhaumAn umayA saha sha~NkaraH | atha shrIvaladhiH pANDyo dharmAtmA pitR^isammataH || 69\. maNalUrupuraM prApya mahAbhogasamR^iddhimAn | vinItaishcha svasAmantaiH rAjadharmaparAyaNaiH || 70\. sUkShmArthavedibhiH snigdhaiH AtmabhaktairmahAkulaiH | vismitaH pAlayAmAsa trilokIM maghavA yathA || 71\. kadAchit AsthAnamasya devarShirnArado mahAn | tatra sambhAvitastena rAjAnamidamabravIt || 72\. vatsAyuShman mahAbhAga shUro.asi balavAn asi | tvayyeva dharmo nItishcha saumanasyaM vadAnyatA || 73\. AlokAlokamAsvargamApAtAlAntarAlakam | tvatkIrtisampadaH puNyAH shrUyate paThitA janaiH || 74\. tasmAt tvAM vAsavo rAjA kA~NkShan maitrIpadaM vibhuH | spR^ihayatyanvahaM shreyaH tasmAt nUnaM bhaviShyati || 75\. tArakAkhyasya daityasya naptA kuNDodarAhvayaH | naShTeShvasheShadaityeShu tArakAkhyeShu bhUpate || 76\. hatasheSho bhayAviShTaH kAntishIkatvamAgataH | mAnasottaramAsAdya guhAyAM vavR^idhe balI || 77\. bhArgavasyopadeshena tapasArAdhya sha~Nkaram | avadhyatvaM suraiH prApya samudvejayate surAn || 78\. tadupadravaviddhasya sarvasaubhAgyavibhUtayaH | nitarAM sukhino naiva hemantanalinI yathA || 79\. tasmAt tvayA pAlanIyA balinA tridivaukasaH | tava shreyAMsi bhUyAMsi bhavantyeva na saMshayaH || 80\. ityuktavati devarShau puShkarAt indrachoditaH | mAtaliH samadhiShThAya vimAnaM kA~nchanAruNam || 81\. AvirbabhUva sahasA pratyUShe bhAnumAn iva | sa rAjasUnumAsAdya jaya jayeti kIrtyan || 82\. prAha prasannavadanaH yathenndreNAnushAsitam | mAtaliH \-\- pANDyarAjakulottaMsa kumAra jayatAM guro || 83\. tvAmindraH prAha sauhArdAt devaH kushalamabravIt | tvayA vayaM svargabhujaH jIvAmaH khalu shatruhan || 84\. kuNDodarabhayAt asmAn(t) trAtA mA te viDambanam | etat vimAnamAroha varma chedaM gR^ihANa bho || 85\. anena dhanuShA bANaiH amoghaiH vajrasannibhaiH | shaktyA chaivAnayA kShipraM tvaM hatvA dAnavaM raNe || 86\. jayalakShmyA cha samAyuktaH punareShyasyasaMshayam | iti shrutvA vachastasya prItaH shrIvaladhirnR^ipaH || 87\. tatheti pratishrutya chodayAmAsa mAtalim | gR^ihItadhanurApatya tUNIrAkShayasAyakau || 88\. shaktipANiH prasannAtmA samArohat pratApavAn | athotpapAta vegena syandano vyopavartmanA || 89\. sa.nprApya bhAnupadavIM pratasthe vAruNIM disham | atItya bhArataM deshaM ulla~NghyalavaNArNavam || 90\. plakShAdIn antadvIpAn cha sAgaraM cha mahIpate | dadhimaNDodadhiM tIrtvA puShkaraM tIrthamaNDalam || 91\. anekashatasAhasraM yojanAyAtamaNDitam | AsasAda sa bhUpAlaH samR^iddhanagarIM purIm || 92\. vibhajan iva madhyena puShkaradvIpamaNDalam | yaM prashaMsanti sUryasya bahumAnya cha mAtalim || 93\. nAradaM praNipatyAgre sabhyAn Amantrya sAntvayan | rathaM pradakShiNIkR^itya vyAjahAra tadA girA || 94\. mahAmahIdharaM nAma mAnasottaramadbhutam | tatrAbhyantarabhAge tu mayamAyA vinirmitA || 95\. guhA paramavistIrNA duShpraveshA surAsuraiH | tachCharAnalasantaptA dAnavAste bilodarAt || 96\. nirjagmuH koTisa~NkhyAkAH sAyudhAH saparichChadAH | asa~NkhyAtairhayairmattaiH mAta~NgaiH syandanairapi || 97\. pAdAtaiH sarvathAkrAntaiH ChAdayanto mahItalam | aShTAShTapUrvamatyugraM janyamAsIt janakShayam || 98\. vavarSha sharavarShANi daityAH pANDyendranandane | shaktigadAmarabhushuNDiM cha bhiNDibhAlaparashvadhAn || 99\. shataghnIshUlakundeShUnyugapat chikShipurmR^idhe | sa rAjasUnurbalavAn smayamAna iva kShaNAt || 100\. nAshayitvA svashastraiH cha bANairAshIviShopamaiH | mahAnArAyaNAstreNa daityasainyaM kShaNAdiva || 101\. bhasmasAt akarot rakShaH mAtaliM sa.npraharShayan | svabale sa.nkShayaM prApte sa daityo rAjasUnunA || 102\. nirbibheda sharaistIkShNaiH sUryavaishvAnaropamaiH | yuyudhe chAstrashastraughaiH amoghairmarmabhedibhiH || 103\. tatsarvaM shamayAmAsa raudrAstreNa smayan iva | Agneyena tadAstreNa yantAraM sa jaghAna ha || 104\. dhanuH ChitvA hayAn hatvA virathIkR^itya dAnavam | shaktimAdAya chikShepa tasmai daityAya pANDyarAT || 105\. sA shaktiH tatkarAnmuktA dyotayantI nabhaHsthalam | sa~njahArAsya mUrdhAnaM shailAt iva ghanaM marut || 106\. evaM nipatite daitye sabhR^ityabalavAhane | sarve mumudire devAH sendrAH sarpanagoragAH || 107\. mu~nchantaH puShpavarShANi stuvanto rAjanandanam | abhijagmurvinihate sarvadevavirodhini || 108\. indraH taM prApya sAnandaM samAshliShya muhurmuhuH | vyAjahAra vachaH premNA ugrashrIvaladhiM tadA || 109\. mahAvIra tvayA sarve pAlitA sumahat bhayAt | tvayA mitreNa nityena saukhyaM vindAmahe vayam || 110\. tvayaiva tArakAdyAH cha vinaShTAH pUrvajanmani | idAnImapi tachCheShaM vihitaM daityanAshanam || 111\. tasmAt tvAM suhR^idaM prApya svargiNaH sukhabhoginaH | tasmAt vayamihAbhIShTaM kartuM kA~NkShAmahe tava || 112\. yatte manorathaM mattaHprItyA prApnuhi bhUpate | pUrNakAmasya te nUnaM kartuM kA~NkShanyamI surAH || 113\. bahvapyaNDataraM vApi prItyA dattaM hi sAdhavaH | pratIchChanti mahAbhAga nadItoyamivArNavaH || 114\. shrIvaladhiH \-\- devarAja dayAsindho tavaitat uchitaM khalu | tvatprasAdena jIvanti trayo lokAH sanAtanAH || 115\. yogakShemeNa yuShmAkaM prahR^iShyAmi na saMshayaH | tathApi tava harShAya tvaddattaM varama~njasA || 116\. prItipUrvaM pragR^ihNAmi suhR^it tvamanupAlaya | yena tuShyanti gIrvANAH yadante tatra mAnavAH || 117\. deveShu teShu tuShTeShu svayamAyAnti sampadaH | tasmAt priyataraM karma bhUyaste kartumutsahe || 118\. bhUteShu cha dayA nityA shive bhaktishcha shAshvatI | brahmaNyatA vadAnyatvaM prArthanIyAni amUni me || 119\. etat eva mahArAja yuShmAbhiH karuNA yadi | kriyate satataM tasmAt shriyaM kA~NkSho na me kvachit || 120\. iti bruvati rAjendre nandane lokanandane | tathAstviti samAbhAShya saha devaiH shachIpatiH || 121\. saha mAtalinA bhUyaH prasthApya prItipUrvakam | airAvataM samArUDhaH samIyAya shatakratuH | purIM pulomajAyuktaH saha devaiH marudgaNaiH || 122\. tataH prahR^iShTaH sa nR^ipAtmajo balI samAsthito mAtalinA rathottamam | gataklamaH puShkaravartmanA suto nabhashcharaiH siddhagaNaishcha kinnaraiH || 123\. atItya panthAnamahaHpaterataH prabhR^ityametAvalimetya bhUtale | pravishya hAlAsyamathAvivAdya AsAdya pitroH charaNAmbujadvayam || iti chatushchatvAriMsho.adhyAyaH | ## Pro.Total = 3741 + 123 = 3864. ## \section{pa~nchachatvAriMsho.adhyAyaH} jyotirvanamAgatya snAtvA shivArAdhanaM kurvataH bhagasya naShTanayanayugalaH prAptiH | 1\. atha sunarapANDyo.api daNDitAri(arAti)maNDalaH | mumude tanayaM dR^iShTvA nishAkaramivArNavaH || 2\. samutthApya sutaM dorbhyAma~NkamAropya sambhramAt | samAghrAya cha mUrdhAnaM ShaTpadaH kusumaM yathA || 3\. aghrAyAghrAya sauhArdAt na tR^iptimupajagmivAn | ubhayora~NgasaMsargAt saukhyasyaivAntaraM yathA(tathA) || 4\. samUhe santatoda~nchatromA~nchaH puShpitairiva | sarvasAmrAjyasaubhAgyapade bhAvini bhUpatiH || 5\. abhyaShechayat AnandabAShpapUrairivAtmajam | sarve sabhAsthaH tatra premavaiklavyamishituH || 6\. sarve mumudire hR^iShTAH nIpA iva ghanAgame | atha bhUpatirAhUya mAtaliM chendrasArathim || 7\. bahumAnya samAyuktaM vAkyametat uvAcha ha | sundarapANDyaH \-\- mAtale bhavatA sAdhu kAryametat anuShThitam || 8\. api kuNDodaraM daityaM dAnavaM jitavAnasi | indrAya kushalaM brUhi devebhyo.api visheShataH || 9\. praNAmaM brUhi gurave jIvAya yadanuShThitam | Avayorastu sauhArdamAkalpamanapAyavat || 10\. itthaM prashasya taM sUtaM sundare shamahIpatiH | svargaM prasthApayAmAsa sambhAvya maNikA~nchanaiH || 11\. visarjayitvA sabhyAn cha mantriNaH yathochitam | antaHpuraM kumAreNa svayamApa samR^iddhimat || 12\. tataH shrIvaladhiH prItyA mAtaraM lokamAtaram | vinayenopasa.nprApya pAdayorabhyavAdayat || 13\. sA tamAgatamAlokya chirAt iva nijAtmajam | abhyanandat samAshliShya snehasnutapayodharA || 14\. asurAstrasamAlIDhama~Ngamapya~NgajanmanaH | pashyantI paritApArtA sauhArdAt idamabravIt || 15\. tataH kinte vapuH klAntaM sukumAraM sumAdapi | kathaM soDhAsi shastrANAmasurANAM mahaujasAm || 16\. etAni vraNajAlAni tvada~NgasthAnAni putraka | tudantyantarmano mahyaM baDavAgnirivArNavam || 17\. kathamAsIt tava raNaM bAlakasya mahAbalaiH | jitavAnasi tAn daityAn kenopAyena vArbhaka || 18\. itthaM muhurmuhuH pR^iShTvAtivelaM vilokya sA | shushocha rAjamahiShI gaurivAlokya tarNakam || 19\. itthaM vyAkulachittAyA jananyAM rAjanandanaH | pratyuvAchA~njaliM mUrdhnA padmakoshamivodvahan || 20\. anugrahAt piturmAturapi prApya mahAraNam | naivodvijanti marmANi teShAmastrANi puShpavat || 21\. pAtitAshcha mahAdaityAH nishsheShAH saparichChadAH | kinturmarmANi mAtarme tvadviyogAnalAvalI || 22\. vyathayatyashaniprakhyAH durbalaM balavAn iva | iti putravachaH shrutvA sa rAjA sundareshvaraH || 23\. parirabhya punaH putraM mandamAmarchayat guruH | vitIrya kavachaM tasmai putrAyAbhyetya mantribhiH || 24\. tAta mA shokamohAbhyAM viyogo bhavitA na te | tvadantike vasiShyAmi santataM jananI cha te || 25\. enAM pashyasi susnigdhAM mAtaraM pitaraM suta | tathA kariShye gantavyaM svapuraM bandhubhissaha || 26\. itthaM santoShya tanayaM divyAmbaravibhUShaNaiH | preShayAmAsa mAleyItIrabhUmiM sushobhanAm || 27\. mAtrA pitrA cha sauhArdAt sampariShvajaya nanditaH | kR^itA~njaliH sa.npratasthe pitarau praNipatya saH || 28\. devasUte divaM prApte savAhanaparichChadaH | maNalUrupuraM prApya nivAsamakarot vibhuH || 29\. kadAchit AsthAnagatamAsane paramAdbhute | upatasthurmahAtmAnaM mantriNo munayastadA || 30\. shreNImukhyAH cha sAmantAH paurajAnapadA api | shvetachChatrasamAyuktaM chAmarAbhyAM cha shobhitam || 31\. tuShTuvussaMstavaiH puNyaiH sUtamAgadhavandinaH | dharmeNa pAlayan Aste sukumAro mahImimAm || 32\. etamin antare vyomnA dishaH prAvR^itya sarvashaH | dadarsha sataDinmAlaH stanayan meghamaNDalam || 33\. vimu~nchan santatAM tArAM nAdairbhindan ivAmbaram | mahAyuddhaparishrAntimapavAhayituM kila || 34\. himashItairambukaNaiHmR^iNAladhavalairmuhuH | api sarveShu pashyatsu dhArAdharagR^ihodarAt || 35\. achirAMshumahAdIpo meghavAraNavAhanAt | shivali~NgatrayaM tAvat mahAmarakatopamam || 36\. nipapAta mahIpR^iShThe saha vaidUryavR^iShTibhiH | edhateva dhanaM rAjan etat abhyudayan iva || 37\. anena bhUyaH shreyAMsi bhaviShyanti na saMshayaH | chirArjitAnAM dharmANAM tapasAmapi bhUpate || 38\. paripakvaphalamidaM samAdhatsva mudAnvitaH | yatra jyotiranusyUtamanapAyaM prakAshate || 39\. tatra saMsthApya vidhivat samArAdhaya shambhavam | iti shrutvAmbarAt vANImadhInAmasharIriNIm || 40\. samutthAyAsanAt prItyA samudAya nR^ipAtmajaH | rAjAsane samAveshya vismayaM paramaM yayau || 41\. mahAmuktAmaNimayIvR^iShTiH kA~nchanapu~njitA | pUrayitvA puraM tasya virAmamagamat kShaNAt || 42\. Asan prasannA kakubhaH vibabhuH vyomni tArakAH | madayantIva rAkAt UrdhvaM valate bhR^isham || 43\. munInAmagnyAgAreShu prasannArchirhutAshanaH | Adadhe havirAmodaM mantrapUtaM pradakShiNam || 44\. bhUrabhUt sasyasampannA phalavantashcha pAdapAH | manAmsyAsan prasannAni brAhmaNAnAM mahAtmanAm || 45\. AkasmikamabhUttatra romA~ncho sabhAjuShAm | devadundubhinirghoShaiH pUrNamAsIt viyattalam || 46\. vyAbhuShTaharShasannAdaM sabhAsthAnaM mahIpateH | sUtamAgadhamukhyAnAM tathA vidyopajIvinAm || 47\. sa~njaj~ne stutisannAdo haMsAnAmiva mAnase | iti sambhramasannAdakarambitanabhasthale || 48\. sa~nchachAleva sambhrAntA sA sabhA nartakI yathA | hiraNyagarbhadhanayAvaM parA vartmanA gatA(tathA) | 49\. sanAtano muniH shrImAn AjagAma sabhAmimAm | samutthAya mahIpAlaH pratyudgamya praNamya cha || 50\. Asane cha samAveshya madhuparkArhaNAdibhiH | kR^itA~njaliH kR^ityavidAmagraNIH nR^ipanandanaH || 51\. vishrAntaM svasthamanasaM prashrito vAkyamabravIt | shrIvaladhiH \-\- bhagavan svAgtaM te.adya gato vAdhvaparishramaH || 52\. adya me saphalaM janma jIvitaM cha mahAmate | tvadAgamanakalyANasudhAkallolitAtmanaH || 53\. kR^itArtho.asmi kR^itArtho.asmi kR^itakR^ityo.ami sAmpratam | yastvadIkShaNapIyUShadhArAbhAjanatAM gataH || 54\. avandyama~NgalAdhvAnavihAriNi gurau tvayi | akShilakShyatvameteShAmupayAte mahAtmani || 55\. sarve vismayasamphullasvAntapa~NgajavR^ittayaH | sabhyAH pare cha kA~NkShanto shrotuM tvadvachanAmR^itam || 56\. nispR^ihasyApi te brahman tvayyAgamanasambhramaH | shubhAM jagatAM jAtAM spR^ihAM dyotayatIva me || 57\. kA~NkShiteShvapi kR^ityeShu bhR^ityaM yadi mAM yokShyase | itthaM vinayasampatyA bhaktyA cha paramArthayA || 58\. saharShamANo bhagavAn devarShirvAkyamabravIt | sanAtanaH \-\- rAjan te sAdhuvachanaiH harShaNairvinayojjvalaiH || 59\. prIto.asmi nispR^ihasyApi spR^ihA janayatIti yat | shruNu vR^ittAntamIshasya tava hetorvinodajam || 60\. pUrvedyuH pUrvapakShasya trayodashyA nishAmukhe | dhArAdreH divyashikharamaNikA~nchanamandire || 61\. divyasiMhAsane devyA sahito lokasha~NkaraH | sevyamAno bhUtagaNaiH devAnAM darshanaM dadau || 62\. tatra nandIshvaramukhAH gaNeshaskandanandinaH | kumbhajambhAlabhambhAdyAH mANibhadramaNidhvajau || 63\. vajrakaNThaH shikhaNDI cha harikarNaH suketukaH | chaNDIshabhR^i~NgimAlUkAH pramathAH shatakoTayaH || 64\. siShevire vIrabhadraM kShetrapAlasamanvitAH | stuvanto devadeveshaM rudrasUktaiH svasUktibhiH || 65\. upatasthuH cha kurvantaH shushrUShAM vividhAM vibho | tatra devAH samAjagmurmahendropendrasaMyutAH || 66\. siddhagandharvayakShaishcha lokapAlAH tathApare | nAradapramukhAdevAH R^iShayaH kAshyapAdayaH || 67\. svaiH svaiH vibhUtivibhavaiH AnarchuH sAmbamIshvaram | karuNAsAndrapIyUShavarShiNApA~NgavarchasA || 68\. manaH prahlAdayAmAsa devasteShAM vR^iShadhvajaH | etasminnantare brahmA AjagAma sabhAntare || 69\. shanairvij~nApayAmAsa tvadvIryavibhavaM raNe | parAjayaM cha daityAnAM vijayaM cha tavAdbhutam || 70\. gandharvodgIyamAnAni charitrANyapi bhUrishaH | tAni tadvarNitAnyuchchairAkarNayatIva harShitaH || 71\. vibhurvistArayAmAsa shivali~NgamabhUmijam | tvadarthe pAshahastasya pANau trANAya dehinAm || 72\. tadetat AlokayituM tasmAt kailAsamandirAt | Agato.asmi mahArAja tava shreyo vidhitsayA || 73\. sa rAjA varuNastubhyaM kurvan abhyudayaM mahat | maNivR^iShTyA sahedAnIM meghairarpitavAn nanu || 74\. tadetat adhunA li~NgaM prathamAnaM mahItale | kriyAbhUtaM trayIsAraM sa~nchayatvaikasUchakam || 75\. li~NgasyAsya paraM matvA sAbhyantaranirmale | tathaivAhAmbarAt vANI tatpramANaM kuru prabho || 76\. iti tasyAdisiddhasya sanAtanamunervachaH | shrutvA shrIvaladhirbhUyo vismitaH pratyabhAShata || 77\. rAjA \-\- kiM vAtra taijasaM sthAnaM kutra vA kathyatAM mune | kathaM mayA sthApitavyaM shAmbhavaM li~Ngamadbhutam || 78\. jyotisthAnaM mahIpR^iShThe kUpikAyAM timi~Ngivat | asnigdhamasheSheNa brahman me vaktumarhasi || 79\. sha~NkhaH \-\- iti bhUpuruhUtena tena pR^iShTaH sanAtanaH | prasannahR^idayo dhImAn vismito vAkyamabravIt || 80\. sanAtanaH \-\- shruNu rAjan purA vR^ittamitihAsaM purAtanam | shravaNAt kIrtanAt martyo muchyate pApabandhanAt || 81\. purA dakShe tu kopena bhagavAn parameshvaraH | vidrAvya devAn akhilAn ChitvA devaM prajApatim || 82\. utpATayAmAsa dR^ishau bhagasyApyaparAdhinaH | punaH prashAnte deveshe yAte kailAsamandiram || 83\. duHkhito lochanAbhAvAt parishrAnto muhurmuhuH | bhagaH sharaNaM sa.nprApa sharaNaM gIShpatiM gurum || 84\. taM sAntvayitvA vachanaiH hetubhiH chApi sadguruH | pratyavochat svayA budhyA vichArya paramArthayAA || 85\. shruNu vakShyAmyahaM sAdho maryAdAmAdikalpitAm | yaH karoti shivadrohaM dUShayatyapi tadguNAn || 86\. teShAM kadApi jantUnAM puruShArtho na hi dhruvam | andhantamaH prapadyante yAvat AbhUtasamplavam || 87\. tathAbhyudayaM vakShyAmi tena saukhyamupaiShyasi | yA vA ko vA pumAn loke shaivaM pAshupatAbhitam || 88\. anuvR^itya sthito bhaktyA sa kadApi na shochati | kR^itaghnaH pishuno lubdhaH hetuniShThaH cha dUShakaH || 89\. yannAmakIrtanAt eva muktimetyanapAyinIm | na yamo yamadUtAshcha nArayo nAdhayastathA || 90\. parikleshayituM shaktAH shivapAdAmbujAshrayAt | saiShA ShaDAkSharI vidyA shAmbhavI pApahAriNI || 91\. brahmaviShNumukhairdevaisevyate chAtmasiddhaye | tripuNDrashchaiva rudrAkSho mahApa~nchAkSharo manuH || 92\. prashasyante trayI mUrdhnA mohAyAsopashAntaye | evaM tridhA vibhajyesho lokAn pAti svalIlayA || 93\. tasmAt tvamadya deveshaM sharaNaM yAhi sha~Nkaram | itthaM prabodhitastena bhago devaH purodhasA || 94\. tathaiva gurumArAdhya shivadIkShAmadIkShayat | sanAtanaH \-\- upalabhya mahAmantraM tasmAt shaivaShaDAkSharam || 95\. shivArAdhanatantrANi yathAvat upagamya saH | praNamya bhUyaH paprachCha bhago.asau dhiShaNaM gurum || 96\. bhagavan gIShpate prAptaM mayA sarvamabhIpsitam | tvayopadiShTena mArgeNa mantrNAnena bhUyasA || 97\. kasmi~nchit toShayAmAsa siddhakShetre sadAshivam | yena sadyaH prasanno me bhavitA trijagadguruH || 98\. ityuktavati vai tasmin punaH prAha sa gIShpatiH | yatra jyotiravichChinnaM bhUmau jAgarti shAmbhavam || 99\. anAyAsena tatra siddhiH syAt sarvasharIriNAm | tatra gatvA mahAdevaM tAmrAyA dakShiNe taTe || 100\. tapasArAdhayan bhaktyA prAptakAmo bhaviShyasi | purA kumbhATako nAma rAjasUnuH pratApavAn || 101\. hatvA svamAtaraM sAdhvIM pApAndhaH parito bhraman | daivAt avApya tatsthAnaM nirdhUtAsheShakalmaShaH || 102\. yatInAM yajvanAM vApi(chApi) durlabhyAM paramAM gatim | AsasAda mahAyogI punarAvR^ittivarjitAm || 103\. ityuktvA preShayAmAsa kAshyapiM taM girAM patiH | itthaM bhagaH paramakAruNikAt avApya jIvAt guroH paramapAshupataM vrataM tat | tenAdhvanA viShamalochanamIshamiShTvA jyotirvanAt nayanayoryugamApa shambhoH || iti pa~nchachatvAriMsho.adhyAyaH | ## Pro.Total = 3864 + 103 =4067. ## \section{ShaTchatvAriMsho.adhyAyaH} jyotirvane kumbhATakanAmnaH kasyachit rAj~naH mAtR^ihattimochana m | 1\. sanAtane mune yogin sarvatattvArthasAravit | etadeva punaH shrotuM kA~NkShe vistarato mune || 2\. kathaM bR^ihaspatiH tasmai kathAmakathayat purA | kumbhATakasya viShayAH asheShApannivAraNIm || 3\. sanAtanaH \-\- aho chitrataraM puNyaM purA gIShpatineritam | AkhyAnaM sa.npravakShyAmi yathAvat avadhAryatAm || 4\. bhagaH \-\- namastubhyaM mahAbhAga sarvadevanamaskR^ita | tvayA jIvanti yaddevAH jIvo.asi jagatAM guro || 5\. ko vA kumbhATako nAma kasya putrastu kIdR^ishaH | kimarthamavadhIt mohAt jananIM krUralochanAm || 6\. pApo.apyagAt puNyavanaM kena vA karmaNA punaH | kathaM chakAra tapo ghoraM kathaM vA muktimApa saH || 7\. etAni vistarAt brahman vaktumarhasyasaMshayam | bR^ihaspatiH \-\- hanta te kathayiShyAmi kathAM kaluShanAshinIm || 8\. tathAkarNanato jantuH naiva pashyati durgatim | purAsIt vasuSheNAkhyaH rAjA vaishAliko mahAn || 9\. yasya kodaNDavaishiShyaM gAyantyadyApi devatAH | yamAhuH sUrayo nityaM dvitIyaM vA shatakratum || 10\. jImUtavAhAt adhikaM dAtAraM kavayo viduH | sa rAjA kAshirAjasya tanayAM vasumAlinIm || 11\. svayaMvare jahAraiko nArIkulamatallikAm | tAmudvAhya varArohAM chakre dharmANyanekashaH || 12\. vAjapeyAshvamedhAdIn rAjasUyamukhAn makhAn | makhAnte tasya bhagavAn devadevo ramApatiH || 13\. santuShTaH pradadau tasmai vyomayAnaM sabhAsvaram | tadvimAnaM samAruhya jitvAbhUt maNDalaM balI || 14\. dhanAnyAhR^itya bhUrINi bhUmau dharmANyakArayat | evaM pAlayatastasya bhUmaNDalamakhaNDakam || 15\. sampadaH prashashaMsuste devadAnavamAnavAH | anapatyatayA ki~nchit apUrvatvena sarvataH || 16\. tachChrutvodvignahR^idayo vichArya saha mantribhiH | rAjyabhAraM samAdAya mantrimukhye sudhArmike || 17\. dharmapatnyA samaM rAjA tapasA vanameyivAn | chakarogratapaH patnyA niyamaiH duShkaraiH paraiH || 18\. kulochitaM me tanayaM shUramatyadhidhArmikam | dAtumarhasi me shambho tvAmahaM sharaNaM gataH || 19\. iti sa.nprArthya manasA toShayAmAsa sha~Nkaram | kuladharmakarIM kanyAM (shIlo)shIlaudAryaguNAnvitam || 20\. mAtarme dehi kalyANi tvAmahaM sharaNaM gatA | iti sa.nprArthya sa~nchakre sapatnIkaH chiraM tapaH || 21\. evaM varShashate pUrNe sa.nprItAvAdidampatI | sAnnidhyaM purataH kR^itvA yugapat vAchamUchatuH || 22\. yuvayorIpsitaM vastu rUpasaubhAgyasambhR^itam | lokaikavismayakaraM bhaviShyati na saMshayaH || 23\. evamamantaradhAt dAtA datvApi lakShitaM varam | svapuraM pratyapadyetAM yathAbhilakShitodayau || 24\. kAlena saiShA mahiShI prApa daurhR^idalakShaNam | so.apirAjavaraH shrImAn kR^itvA puMssavanAdikam || 25\. chintayAnaH sutotpattiM tadrakShAM vidhivat vyadhAt | sApyasUta shubhe lagne mAse vaijanane sati || 26\. strIpuMsalakShaNopetAM prajAmAlokya te janAH | hA kaShTamiti jalpantaH shokAkrAntA sadAbhavan || 27\. sa rAjA paramodvigno j~nAtisambandhabAndhavaiH | abhUtapUrvachihnAni nishAmyAtIva duHkhitaH || 28\. kveyaM durlakShaNAvAptiH kva vA me tapasaH phalam | kiM kurmaH kasya vA brUmaH daive viShayavartini || 29\. evamudvignachihneShu janeShvanyeShu bhUpatau | yadR^ichChayA mahAyogI vAmadevaH samAgataH || 30\. taM dR^iShTvotthAya bhUpAlaH pratyudgamya praNamya cha | AsanAdyupachAraiH cha pUjayitvA yathAvidhi || 31\. upaviShTaM suvishrAntaM nR^ipaH prAha kR^itA~njaliH | rAjA \-\- bhagavan yoginAM shreShTha tvadAgamanagauravAt || 32\. prIto.asmi kR^itakR^ityo.asmi kR^itArtho.asmi na saMshayaH | idamutpAtarUpaM me kiM prajAvapuShAbhavat || 33\. AlochitaH te bhavitA putra ityAha sa~NkaraH | mithyA tat kathamabhUt devadevasya bhAShitam || 34\. itthaM shokavikalpena jalpantamavanIpatim | chintayitvAha bhagavAn vAmadevaH trikAlavit || 35\. vAmadevaH \-\- rAjan kvApi shivayorna mithyA jAyate giraH | tvayA sa.nprArthitaH putraH balaudAryaguNAnvitaH || 36\. tathaiva vasumAlinyA putrI sa.nprArthitA kila | AvayoH kA~NkShitaM dAtroH shivayorkathitaM vachaH || 37\. kadApi na mR^iShA bhUyAt tatra ko vismayaH prabho | tasmAt tava saMshayamapahartumihAgataH || 38\. AshAnurUpaM jantUnAM karmaNaH phalamiShyate | yathAyaM prArthito devaH pUjituH tAdR^isho bhavaH || 39\. chintA mAstvatra rAjendra kariShyAmyadya te priyam | putro.asau bhavitA nUnaM hAyanatritayaM punaH || 40\. punaH trivatsaraM nArI bhaviShyati punaH pumAn | paryAyeNaiva rAjan putrI putro bhaviShyati || 41\. anena putrarUpeNa shreyaste sambhaviShyati | duhiteyaM punarbhUtvA yuvAmAhlAdayiShyati || 42\. ityuktvA kArayAmAsa jAtakarmAdikaM muniH | AshIrbhiH yojayitvaitau punaH prAyAt yathAgatam || 43\. apayAte vAmadeve smayamAno mahIpatiH | kR^itasaMskArasampanno putramenavardhayat || 44\. kAlenAbhyastashAstro.ayaM shastrAstreShu kR^itashramaH | brahmavidyAmavApyAsau brahmacharyamupAcharan || 45\. tathaiva kekayendrasya putrImudvAhya mAdhavIm | tayA reme kumAro.atha ramayA mAdhavo yathA || 46\. strItve.api brahmadattasya patnI pA~nchAlavidyayA | bhUtvA chachAra dharmANi pAtivratyochitAnyapi || 47\. dvivartmAnamimaM nAmnA prashashaMsuH samantataH | dvivartmakAmimAM stokaM prashashaMsurhiH nAmataH || 48\. vasuSheNo mahAbuddhiH putraM rAjyebhiShichya cha | sva patnyA vanaM prApya tapasArAdhya sha~Nkaram || 49\. karmabandhavinirmuktaH sa.nprApa paramAM gatim | so.api dvivartmA mAdhavyAM putraM lebhe suvarchasam(sumedhasam) || 50\. dvivartmano.api pA~nchAlaM bhUpateH mahiShIsutam | asUta samaye putraM kumbhATaka iti shrutam || 51\. apayAte shataM tasmin sharadAM kAlayogataH | sa pA~nchAlamahIpAlo rogAt pa~nchatvameyivAn || 52\. pitaryuparate tasmin svayaM rAjyamAkArayat | ubhau tau bAlakau snehAt yathAkAlaM yathochitam || 53\. poShayitvA kalAsvetAvashikShayat anukShaNam | tAvubhau tu mahAvIrau sarvashAstreShu shikShitau || 54\. gajaskandhe.ashvapR^iShThe cha rathacharyAsu kovidau | rAjakR^ityeShu niShNAtau prakR^itInAM cha sammatau || 55\. babhUvaturvIravarau yuvAnau pitR^isammatau | etasmin eva samaye sa kumbhATakanAmakaH || 56\. bodhitaH pishunaiH duShTaiH pApamachintayat | jyeShTha eva suto rAjye pitrA samabhiShichyate || 57\. kaniShThaH tatparo rAjA shAstreShu vihitaH kila | jyeShThaM karoti rAjAnaM na kaniShThaM karoti mAm || 58\. vishAlA nagarI jyeShThA pA~nchAlanagarI tathA | asmAkaM vimukhI jAtA majjADyatvena kevalam || 59\. imAmambAM jyeShThaputrakR^itasnehAM mamAhitAm | haniShyAmi na sandeho tatra doSho na vidyate | 60\. jyeShTho vaishAliko bhUyAt pA~nchAlasyendro bhavAmyaham | iti nishchitya manasA kumbhATaH kulapAMsanaH || 61\. asadbirbodhito mUrkhaiH ardharAtre svamAtaram | shiraH chiCheda khaDgena pashuM (shau)saunikavat balI || 62\. anabhij~nAtamanyaistu kR^itvA karmAtipAtakam | sambhrAntaH svagR^ihaM prApa valmIkamiva pannagaH || 63\. tataH prabhAte vimale sarve rAjAnuchAriNaH | hatAM dR^iShTvA bhayAviShTAH hA kaShTamiti chukrushuH || 64\. janAH sambhUya sAmantAH mantriNo mitrabAndhavAH | duHkhena mahatA dInAH chakruH tasyaurdhvadehikam || 65\. sumedhasaM jyeShThaputraM balinaM sarvasammatam | purodhasA mantrivR^iddhAH vidhinA chAbhyaShechayan || 66\. mAtR^ihatyA samAviShTaH paribhrAnto jaDo.anujaH | hA hato.asmIti vikroshan chachAra pR^ithivIM bhayAt || 67\. pR^iShThataHtasya bhImAkShI daNDahastA pishAchikA | kApi hattirmahAghorA tarjayAmAsa bhartsanaiH || 68\. tayA vidrAvyamANo.asau shrAntaH khedamapArayan | nirAhAro vinidrashcha shuShkakaNThoShThatAlukaH || 69\. anviShya sharaNaM ki~nchit na lebhe saukhyamAtmanaH | paribhrAmya mahIM kR^itsnAM kAshIkausalamAlavAn || 70\. kAshmIrAn mAgadhAn va~NgAn sAlvAnAraTTakAnapi | cholakeralakambhojAn atItya vipinAnyapi || 71\. puNyakShetrAnyanAsAdya puNyatIrthAni hatyayA | vidrAvyamANaH sarvatra prApya pANDyamahImimAm || 72\. yatra chandanasaurabhyamalayendranabhasvatA | tAmrAtara~NgashItena mahApApApahAriNA || 73\. pavitrAmbaraM rAjyaM yadApa parito bhraman | tathaiva pR^iShThato yAntIM strIhatyAM ghorarUpiNIm || 74\. na dadarsha kShaNAdeva tamassUryodaye yathA | samantAt brahmabhuyiShThAM brahmaghoShaninAditam || 75\. R^iShivR^indaiH stUyamAnaiH agnibhirmantramantritaiH | varNAshramasadAcharaiH janairAnandanirbharaiH || 76\. pUryamANA purI puNyairdakShiNAshA sushItalA | mahAmaNigaNAkIrNA kumbhayonipavitritA || 77\. saiShA darshanamAtreNa kumbhATaM sharaNAgatam | apAlayat ivAbhyAshe svaputraM jananI yathA || 78\. itthamAshvAsitaH tAvat devena nR^ipanandanaH | smayamAnaH paribhrAmya tAmrAyA uttare taTe || 79\. niShAdya mUle vR^ikShasya pippalasya mahIyasaH | tAmrAmAlokayannagre mahApIyUShavAhinIm || 80\. chintayAmAsa bahudhA vyAghramukta ivoragaH | hA ghorarUpiNI hatyA kva yAtA kena vAritA || 81\. atyAhAravihInasya tIrNAdhvAnasya me kutaH | parishramaH parAmR^iShTaH bhayaM chApi palAyitam || 82\. andhakAropa.ayasheShashcha shAntaH svasthaM cha me manaH | AkasmikamahAsaukhyaM sa~njAtaM kena hetunA || 83\. mAtaraM pitaraM bhAryAM brAhmaNaM sharaNaM gatam | ye cha nighnanti pApiShThA teShAM kAshyapi kAlikA || 84\. mahApAtakayuktAnAM mAtR^ihatyAlasAtmAnAm | ga~NgApya~NgArapUreti kathayanti purAvidaH || 75\. itaH paraM kiM kariShye sharaNaM kaM vrajAmyaham | atrAvadhiM na pashyAmi mitraM saMrakShaNakShamam || 86\. iti chintayastasya rAjaputrasya dhImataH | kApi kalyANajananI buddhirAsIt purAkR^itaiH || 87\. puNyaiH tattIrasaMyogAt araNerhavyavAT iva | iyaM puNyanadI sAkShAt sarvapApapraNAshinI || 88\. yadAlokanamAtreNa strIhatyA yadvinAshitA | tasmAt snAtavyamasmAkaM tIrthametat na saMshayaH || 89\. ataH paraM gamiShyAmi sharaNaM kamapi dvijam | iti nishchitya manasA tatra snAtvA yathAvidhi || 90\. dakShiNaM tIramAshritya dadarsha mahadAshramam | sarvataH shobhanAkArAM tapantImiva duShkaram || 91\. tatra kA~nchanatanva~NgIM tapanIyanibhaprabhAm | bhasmoddhUlitasarvA~NgIM bhAsvadrudrAkShamAlikAm || 92\. chIrakR^iShNAjinadharAM tapasyantIM sunishchalAm | cha~nchat a~NguShThakoTIravyAvR^iddhAkShisragujjvalAm || 93\. mahAmantrAkSharATopasphuramANauShThapallavAm | acha~nchalataTitprakhyAM ardhonmIlitalochanAm || 94\. anAsAdyAmanyajanaiH dIptAmagnishikhAmiva | tAM dR^iShTvA vismayAviShTaH shanairAsAdyashAntigam || 95\. praNipatyA~njaliM mUrdhnA lAlayan nR^ipanandanaH | upatasthe tathA devIM gAyatrIM brAhmaNo yathA || 96\. upahR^itya samAdhiM sA shanairunmIlya lochane | dadarsha purato dAntamupachAramuvAcha ha || 97\. kastvaM kutassamAyAtaH kiM vAgamanakAraNam | sarvamAkhyAhi tattvena yadyagopyaM mayAdhunA || 98\. anushiShTaH tayA tanvyA svavR^ittAntamasheShataH | svagotrakarmanAmAni vyAchachakShe vishAmpate || 99\. mayA pApAtmanA mAtR^ihatyA pApAndhachetasA | prAyashchittaM pAtakasya kR^itasyAdeShTumarhasi || 100\. kA tvamekAkinI bAlA tapo ghoraM vitanvatI | parishrAmyasi mAtastvaM shrotavyaM me kR^ipAsti me || 101\. pApAndhasindhau patitaM gabhIre pArAnavAptyA parishochamAnam | trAhi prasanne jananIva putrAn satyaM purastAt sharaNAgataM mAm || 102\. itthaM duHkhArtikampamAnahR^idayaM kAruNyakallolinI saiShA svA~NghrisaroruhaikacharaNaM pA~nchAlabhUpAtmajam | pApAt enaM amochayat parashivAnandaikadIkShA\- kramAt dAvAgneriva kAlikAjalakaNaigharmeva nAnyAM gatim || iti ShaTchatvAriMsho.adhyAyaH | ## Pro.Total = 4067 + 102 =4169## \section{saptachatvAriMsho.adhyAyaH} jyotirvane kachAvatyAH tAmrAsnAnamahimnA bhartR^itvaprAptiH | 1\. bhagavan karuNAmUrte j~nAnavij~nAnavAridhe | svargApAyatamassUrye kAryAkAryavichAravit || 2\. tvada~Nghripa~NkajAlambAt anapAyamidaM jagat | tasmAt tvaM sharaNaM prApya na pashye shokamulbaNam || 3\. etatvR^ittAntamAshcharyaM bhUyo vistarato guro | shrotumichChAmyasheSheNa prasAdaH kriyatAM mayi || 4\. keyamekAkinI bAlA kimarthaM tapa AsthitA | kathaM kumbhATavIM pApAt durantAt tAmachodayat || 5\. iti tenArthitaH tAvat gururgiramathAdadhe | bR^ihaspatiH \-\- shruNu nAnyamanA puNyAM kathAM kAshyapanandana || 6\. purA vAtsyAyanaH kashchit ajamIDa iti shrutaH | tasya dharmacharI padmA nAmnA gArgyasya nandinI || 7\. asUta kanyAmAshcharyAM rUpaudAryaguNAnvitAm | kachAvatIti vikhyAtA chatuShShaShTikalAvatI || 8\. pitroH shushrUShaNaparA vardhamAneva chandrikA | bAlyayauvanamadhyasthA vayasA chAruhAsinIm || 9\. anurUpatapaHkarmavidyAvinayashAline | hArItAkhyavarAyainAmadAt Atmaikavedine || 10\. hArItastAM samudvAhya lakShmImiva janArdanaH | sabhAryaH svAshramaM prApa bAndhavairanumoditaH || 11\. sApi bAlA patigR^ihe gR^ihakarmaratA satI | shushrUShamANA bhartAraM shvashrUH prItimardhayat || 12\. etasminnantare chAru mithunaM kR^ikalAsayoH | ramamANau ratiparau saMsaprAkShIt kachAvatI || 13\. vinodanAya tadA kAShThama~NguShThapramANakam | tasyopari chikShepa patatprahAraikadeshataH || 14\. mithunamUrchChitamabhUt patitaM vyAjahAra tAm | durbhage rativelAyAM vighnaM kR^itavatI yata || 15\. tava bhartR^iviyogo.abhUt pApenenAnena bhUyasA | ityuktvA kR^ikalAsastyaktvA taM mithunaM vapuH || 16\. spR^ihaNIyatarAkArAvAstAmamaradampatI | vimAnavaramAruhya prayANAbhimukhau tadA || 17\. kachAvatIM shochamAnAM taruNIM sAsralochanAm | sAntvayitvA dayAyuktaH vAchamenAmabhAShata || 18\. priye kalyANi mA bhaiShIH shokaM nArhasyapi shruNu | bhavitavye na shochanti maNDitAH sUkShmadarshinaH || 19\. anabhij~nAtayAvAbhyAM labdhaH shApo.ayamulbaNaH | dvAdashAbdAvadhirbhUyAt tAvat shreyaH sameShyasi || 20\. ityuktavantau tau natvA vimAnavaramAsthitau | vyAjahAra nayabhij~nA divyAkArau kachAvatI || 21\. kau yuvAM kamanIyA~Ngau mahAbhogaikabhAginau | adR^iShTapUrvasaubhAgyau surasampUrNavigrahau || 22\. bhAskarAviva niShkrAntau rohiNIchandravarchasau | kena karma vipAkena sa.nprAptau kR^ikalAsatAm || 23\. kena vA sAparAdhAyAM mayi vAtsalyabhaginau | etAni shrotumichChAmi vaktavyaM yadi vistarAt || 24\. gandharvaH \-\- vatse tvAmabhidhAsye.ahaM janmakarma cha pUrvikam | purA gandharvarAjasya vasunAbhasya dhImataH || 25\. putro.ahaM suruchirnAma madbhR^ityAnAM madaudayaH | rUpeNAsaguNenApi kAntisaubhAgyavattayA || 26\. gaNyamAneShu gandharveShvagresaramimaM janaH | prashaMsanti janAssarve devadAnavamAnavAH || 27\. sa~NgItavidyAsarvasvasArasvate chomApatiH | tapasArAdhitAH chakruH R^iShI nAradaparvatau || 28\. eShA puShkarakeshasya gandharvANmadhishitu ; | tanayA sauragatyena vidyAvinayasampadA || 29\. tulitA sA varATeyaM mayA choDhA svayamvare | devadattavimAnena kAmagenArkavarchasA || 30\. parItya sakalAn lokAn anayA bhAryayA samam | gandhamAdanashailasya maNikandharamandire || 31\. mayAnItAmarakakShyAH kIDatAkShairaharnisham | etasminnantare tanvi tanayau yaj~naketunaH || 32\. priyamitraH sumitrashcha sa~NgItAgamapAragau | anyonyavidyAprAgalbhyAt madantikamupAgatau || 33\. tAvanAdR^itya krIDantAvAvAmanyonyavibhramAt | tAvadAviShTaroShAbhyAM shAputsR^iShTatayedR^ishaH || 34\. anyachcha shrUyatAM bhadre shokamatyulbaNaM mama | ShaDjapAla iti khyAtaH gandharvaH matsuhR^ittamaH || 35\. kalAkalApadugdhAbdhiH mama prANo bahishcharaH | devarAjasya shApena hetunA kenachit purA || 36\. strItvamAsAdya gokarNe shuchAvAsIt shataM samAH | tAvat tatparito.arthI tu strIhetoH ko.api dAnavaH || 37\. jaghAna gadayA tatra tadbhAryAM cha vichakarSha saH | pAtivratyAgninA tasyA so.api bhasmIkR^ito.abhavat || 38\. sa daityo.abhUt dvivartmAkhyaH nAmnA kumbhATakaH svayam | nihatya mAtaraM tatra hatyA sambhrAntachetanaH || 39\. yAvat tvadantikaM yAti tAvattasmai sasAntvakam | imAM shaivIM mahAvidyAmupadeShTuM tvamarhasi || 40\. tAvadbhartrA samAyuktA shreyaH prApsyasi bAlike | ityuktvA tAM sa gandharvaH shaivImenAM ShaDakSharIm || 41\. upadishya yathAnyAyaM tAmAmantrya priyAnvitaH | vimAnenAtivegena prayayau vyomavartmanA || 42\. sApi vismayasamphullanayanA chAruhAsinI | svabhartre kathayAmAsa rahasyeShA kachAvatI || 43\. priyAviyogaH prAptavyaM manvAno munipu~NgavaH | priyAsakhaH prItikaraM pitrorniyamakArayat || 44\. keShuchit shApayA teShu dineShu pitarau muneH | daivAt pa~nchatvamApannau shivasAyujyamIyatuH || 45\. tAvatpitroryathAnyAyaM savidhAyaurdhvadehikam | nivApA~njalimAdAtuM svapatnyA bandhubhissaha || 47\. snAtuM malayanandinyAH tIrthamAvishya mantravit | mamajja shItale tIrthe shiva pAhItyudIrayan || 48\. tAvat kashchit balerbhR^ityo daityaH tattIrthasaMshrayaH | vinodAya tamAnIya ninAya balimandiram || 48\. taM dR^iShTvA munimAnItaM svabhR^ityenAvajAnatA | svAgatAsanapAdyArghyamadhuparkArhaNAdibhiH || 49\. toShayitvA svabhavane munimenamavAsayat | atha tIragatAH snigdhAH munayo.api bAndhavAH || 50\. hArItaM tamashyantaH chukrushuH shokakarshitA | kathamambhasi nirmagnaH punarnAgantumakShamaH || 51\. gR^ihIto vA grAhamukhyaiH nIto vA srotasA punaH | mR^ityuH prANaikahartA syAt na dehasya kadAchana || 52\. aho pitA cha mAtA cha dvAdashAhAt paraM gatau | eShA kachAvatI bAlA tanIyasyAmalAshayA || 53\. kathaM soDhuM samrarthA syAt sa.nprAptaM virahajvaram | vilapya bahudhA chaiva suhR^ido divasatrayam || 54\. sAntvayitvA cha tatpatnIM svAni svAni gR^ihAnyaguH | sApi bhAvyamidaM duHkhamavasthApya hR^idaya~NgaNe || 55\. tasyAshramasthA tapasA toShayAmAsa sha~Nkaram | nirAhArA yadAhArA sthitA sthaNDilashAyinI || 56\. tAmrAyAstu mahAtIrthe darshanAt pApahAriNi | trikAlaM kurvatI snAnaM mahAniyamamAsthitA || 57\. dvAdashAbdaM krameNaiva sA ninAya shanaiH shanaiH | tAvat kumbhATakaM dR^iShTvA tadvR^ittAntaM nishamya cha || 58\. snehAt svakarmanAmAni kathayitvA yathochitam | dIkShAM asmai samAveshya prAdAchchaiva ShaDAkSharam || 59\. prApya pAshupattAbhikhyaM vrataM tatra nR^ipAtmajaH | pashuvR^ittiM samAdhAya tasyAM aharahaH kR^itI || 60\. sAmbamArAdhayAmAsa mahAniyamamAsthitA | dineShvevaM nIyamAneShvabalA durbalAshayA || 61\. kachAvatI nishAmadhye chintAmApa duratyayAm | aho me duritasyAnto nAbhyeti chirakAlataH || 62\. gandharvarAjavachanaM yathArthaM phalate na me | dvAdashAbdamapAkrAntaM samayo hyatyavartata || 63\. mantrauShadhItapastIrthadevapUjAdikAnyapi | sadyaH sukR^itinaM pAti naiva pAtAkinaM khalu || 64\. pApAstu trividhA proktA hyAgamyArabdhasaMshayAH | Adyantakau sukR^itinAM vilIyete tapobalAt || 65\. madhamastu gariShTho.ayaM yamanubhogAt vinashyati | avashyamanubhoktavyaM kR^itaM karmashubhAshubham || 66\. nAbhuktaM kShIyate karmakalpakoTishatairapi | kadApi dharmashIlAnAM vidyante nApadaH kvachit || 67\. abhAgyapApinaM pApaM nikR^indanti pade pade | janmAntarArjitaiH pApaiH pativishleShaNaM striyaH || 68\. tadidAnIM pramu~nchanti kiM duShkR^itakAriNam | mR^ite bhartari nArINAM dharmo hyanumR^itiH dhruvam || 69\. tamenamapahAyAtra vartantIM mAM durAshayAm | hasanti santaH sIdantIM vyarthakarmaikapAlinIm || 70\. tasmAditaH paraM kAryamasmAkaM saukhyahetave | vimalApahAyainAM nanu dharmArjanakShamAm | 71\. tyaktvA malayanandinyAH tIrthe pApApahAriNi | bhartAramanugachChAmi nAtra kAryA vichAraNA || 72\. tapaHkartumashaktAnAM samAdhimupagachChatAm | asAmarthyavatAM loke phalAH sandarshitAH cha taiH || 73\. bhR^igupAto.agnipatanaM sa~NgrAme nidhane tathA | mahAprasthAnakaraNaM tIrthe dehavisarjanam || 74\. anAyAsena kurvanti mokShalakShmImiti shrutiH | anuyAnti svabhartAraM kUTasthAH pUrvapUrvikAH || 75\. adyApi sadbhiH gIyante striyo dharmaparAyaNAH | pAramparyakathAmenAM padavIM bhAgyadAyinIm || 76\. apahAya mahAmohAt kAlo me paryavartitaH | daivAt idAnImasmAkaM sa~njAtA buddhirIdR^ishI || 77\. sarvatIrthamayI devI devatA mantrarUpiNI | mahAma~NgaladA nR^INAM mAlA malayanandinI || 78\. pAlayiShyati mAM vyaktaM nAtra kAryA vichAraNA | iti nishchitya manasA vaishAkhe bahulAgame || 79\. upoShya navamIM shuddhAmArAdhya girijAsakham | aparedyurasambhrAntA ki~nchit abhyudite ravau || 80\. nirgatya svAshramAt tanvI kIrtayantI shivaM shivAm | smarantI gurupAdAbjaM smarantI pAralaukikam || 81\. ChindantI karmapAshAn cha pravishantI parAtparam | tIramAsAdya tAmrAyAH nigR^ihItAkhilendriyA || 82\. AshAntA svAntasamphullaparatattvArthadIpikA | anuyAte shanairenAmArUDheva manoratham || 83\. shirasyanusyUtagurupAdukAtapavAraNA | paramAnandapIyUShapAtheyollAsitAshayA || 84\. paralokaprayANArthaM parichChedavatI cha yA | namaskR^itya muhurbhaktyA guruherambabhairavAn || 85\. kaNThalagnajale sthitvA dhyAyantI parameshvaram | jajApa paramaM mantraM karmanirmUlanakShamam || 86\. kalyANi kalipa~Nkaghne kandalatkaruNAshaye | sadAshivahR^idAvAse sAyujyaM sa.nprayachCha me || 87\. ga~NgAdyasheShAlilAlitAmR^itavAhini | sadAshivahR^idAvAse sAyujyaM sa.nprayachCha me || 88\. brahmaviShNumahesheshasadAshivamanorathe | malayAdrisamudbhUte mArgaM dehi maheshvari ||. 89\. iti mantraM samuchchArya mamajjAmbhasi nirmale | kachAvatI nirAshA sA nirmalaM padameyuShI || 90\. tAvatkalAkalArAvaH sa~njaj~ne tIravartinAm | niShedhatIva niryANaM tara~NganikaraiH karaiH || 91\. chakAshe taTinIhaMsasArasAravamedurA | tasmAdAvirabhUdagre taDitvAn tatkShaNAdiva || 92\. taruNAdityasa~NkAshA tara~NgitakR^ipAshayA | chaturbhujAbhudo~nchatpAshA~NkushavarAbhayA || 93\. maNikoTIraghaTitA sharvarIviTarUpikA | kirITahArakeyUrakanatkanakakuNDalA || 94\. karpUravR^iShTivibhrAntikAriNI smitarochiShA | kR^ipAtara~NgitApA~NgaparipUtA shubhAvaliH || 95\. nityakalyANadA gaurI mAyApAshavimardinI | stUyamAnA munigaNaiH pUjyamAnA surAsuraiH || 96\. lokApAyopashamanaiH svakaiH karasamonmukhaiH | dR^ishA vyomAmbupUrAt abhimR^ishya kachAvatIm || 97\. mA bhaiShTa mA vichAro.astu tvayA cha savijR^ibhaNam | jahi shokamimaM vatse dhairyamAlambyatAM hR^idi || 98\. vidyayA tapasA saukhyasaubhAgyAbhyudayashriyam | pashya pashya bhajasvemAM paramAnandasampadam || 99\. muhUrtAt eva bhartAraM tIrthAt asmAt uditvaram | draShTumarhasi sAnandaM pUrNakAmA bhaviShyasi || 100\. asmin matsaMshraye tIrthe smaraNAt ashubhApahe | tvadIritAmimAM japtvA stutiM muktAmaNiprasoH || 101\. ye majjanti mAM stutvA nUnaM sAyujyabhAginaH | madhyAhne vAthavAditye samunmiShati mAnavaH || 102\. snAtvA svapitR^In viprAn tarpayitvA yathochitam | jyotiHsthAnaM samAlokya karmabandhAt vimuchyate || 103\. tvayA yuktyA bhaktyA vastavyaM pUrNabhAgyayA | svabhartrA sukhadAn bhuktvA viShayAn dharmasammitAn || 104\. ante nirAmayaM tejo yuvAbhyAM prApyama~njasA | iti tAmanushAsyAmbA prINayitvAparottamaiH || 105\. pashyatAM sarvadevAnAM tatraivAntaradhAt jale | tataH prasannahR^idayA sametA tatra bAndhavaiH || 106\. pravAhalakShmImakShINAM prasannakamalAnanAm | phenAvalidukUlADhyAmuchchalanmInalochanAm || 107\. AvartanAbhishobhADhyAM nIlashaivAlakaishikAm | chakravAkastanavatIM haMsasArasanAditAm || 108\. aspandanimiShollAsasAnandaiH lochanotpalaiH | AbhimukhyapravAhaistaiH abhAvanibiDairjanaiH || 109\. evaM pratIkShamANeShu munerabhyAgamArthiShu | tattIrapUrAdAshcharyaprabhA prAdurabhUdagrataH || 110\. aindrImiva parikShiptAM AshAmaruNarashmibhiH | chakAshe sA nadI puNyA ku~NkumodakavAhinI || 111\. uparyupari pUrasya jR^imbhamANaiH cha budbudaiH | udayAruNite vyomni samabhAvIva tArakaiH || 112\. itastataH prasarpidbhiH shapharaiH prAMshubhirjale | unmamajja munirmInaketusha~NkAM vikalpayan || 113\. sadaityarAjadattaiH cha maNikA~nchanabhUShaNaiH | kirITenArkavarNena dyotayan iva rodasI || 114\. prAdurAsIt muniH tIrthAt pashyatAM tIravartinAm | UhyamAno bahugaNaiH hetubhiH tattvadarshibhiH || 115\. priyAmAnandayan snigdhAM bandhUn chaivAnuvartinaH | tIramAsAdya sAnandaM bhItAn nirvApayan tadA || 117\. priyAM sa.nprINayAmAsa j~nAtIn chAnyAnyathochitam | tAvat gIrvANanirmuktaiH kalpatarukusumaissamam || 118\. devadundubhayo neduH siddhAshchaivAstuvan munim | haMsArUDhaH tadA brahmA sevyamAnaH surAsuraiH || 119\. tamenaM prINayan vAchA vyAjahAra pitAmahaH | hArItaka mahAprAj~na tvayA taptaM mahattapaH || 120\. saiShA kachAvatI bhAryA hyanurUpA tava priyA | arundhatIva kalyANI lopAmudreva satpriyA || 121\. yuvAbhyAM tapasA yasmAt toShitaM bhuvanatrayam | chiramatrAshrame puNye vividhairAptadakShiNaiH || 122\. yaj~naiH santoShya devAn cha prajayA svapitR^Inapi | nityamArAdhayasvaivaM mahadevamumApatim || 123\. tadante paramaM sthAnaM yuvAmeShyata nirvR^itau | etattIrthaparaM puNyaM tvadbhUShaNamarIchibhiH || 124\. parikShiptaM kShaNaM yasmAt prabhAtIrthamitIryate | ye chAtra jantavaH tIrthe prabhA nAmni prasAditam || 125\. snAtvA jyotirmayaM dR^iShTvA na punarduHkhabhAginaH | eShA mahAnadI puNyA tAmrA bhuvanapAvanI || 126\. sevitavyA tvayA nityaM shreyaste R^iddhimeShyasi | ityuktvA saha gIrvANaiH siddhaishcha paramarShibhiH || 127\. pitAmahaH svabhavanaM pratasthe vyomavartmanA | so.api hArItakaH prItyA varAn labdhvA pitAmahAt || 128\. prasAdya cha yathAnyAyaM saha patnyA svamAshramam | pravishya bandhubhissArdhaM sukhamAsa tathA mune || 129\. sarve cha bAndhavAH snigdhAH svAgatenAbhinandya tam | pAripaprachChuH AdR^itya tatratyAH cha munIshvarAH || 130\. teShAM sa kathayAmAsa nijavR^ittAntamadbhutam | yadAkarNato bhUyaH sarve vismayamAnasAH || 131\. nAnAvidhaiH nagaragopuraharmyajAlaiH ArAmavibhramarasAtalarAjalakShmI | dR^iShTaM yathAvat abhivarNayituM mahAtmA buddhiM chakAra yadapatrashAmaikadIkShAm || 132\. itthaM suhR^idbiramarairnijabandhuvargaiH harShonmiShatpulakakomalitA~NgavahniH | abhyarchyamAnanijavR^ittivilAsameShAM hArItako munirasheShamasAvadvAdIt || 133\. suvismitaiH spaShTamudItakaNThakaiH vapurparAnandasamR^iddhisUchakaiH | udashrubhirlochanapa~NkajairnijaiH abhUyatAsAraghanairghanairiva || 134\. samAjamAshcharyakathArasAyanaiH uda~nchayan harShamapAM nidhiM yathA | himAMshuraMshuprakaraiH sudhAsaraiH babhau munistatra kachAvatIpatiH || iti saptachatvAriMshaH adhyAyaH | ## Pro.Total = 4169 + 134 = 4303. ## \section{aShTAchatvAriMshaH adhyAyaH} hArItasya kachAlikAyAshcha tapashcharaNa m | 1\. shrIvaladhiH \- (bhagavAn)brahman brahmAtmasambhUtabrahmAnandasudhAnidhe | bhavatA kathitA cheyaM kathA karNasudhAdhunI || 2\. atikaNThamanusyUtamAvR^iNvatyapi me guro | tR^iptiM na kurute bhUyaH tR^iShNAM janayatIva me || 3\. kathaM bR^ihaspatistasmai spaShTamAchaShTa vistarAt | tAmidAnIM vistarataH kathayasva kathAM punaH || 4\. rasAtalAt samAgatya sa hArIto munIshvaraH | bandhubhyaH kathayAmAsa kathAM vA li~Ngamadbhutam || 5\. sthApayitvArchayAmAsa kathaM vA muktimAptavAn | kumbhATako rAjaputraH kiM chakAra tataH param || 6\. kathaM AbhAShiNI devaH bhagaH kAshyapananadanaH | etAni vistarAt brahman kathayasvAdya me guro || 7\. iti rAjAdhirAjasya malayadhvajabhUpateH | kumAreNAnusampR^iShTaH siddhanAtha sanAtanaH || 8\. tamenamabhinandyAdau bhUyo vistArya tAM kathAm | rAjanandana vakShyAmi tAmidAnIM purAtanIm || 9\. shR^iNvananyadhiyA puNyAM hArItakaguNojjvalAm | itthaM kAshyapinA pR^iShTaH jIvo devapurohitaH || 10\. kathAM kandalayAmAsa tasmai vismayakAriNIm | shruNu deva pravakShyAmi vR^ittAntaM tasya dhImataH || 11\. vayasyaiH bandhubhissnigdhaiH munibhishcha tapodhanaiH | sampR^iShTaH sa hArIto vismito vAkyamabravIt || 12\. shR^iNvantu bAndhavAssarve sAvadhAnena chetasA | mayi majjati tIrthe.asmin ko.api daityeshvarAnugaH || 13\. gR^ihItvA tatkShaNAdeva ninAya balimandiram | tatra ratnaprabhAjAlaiH bAlAtapasamaprabhaiH || 14\. na jAnanti tatratyAH janAssarve tamaH gatAm | nAnAvidhairmaNimayaiH udyAnaiH kalpakopamaiH || 15\. nadInAM cha shataiH puNyaiH ikShukANDarasodakaiH | taptahATakasa~NkAshaiH mahI tatra prakAshate || 16\. navamANikyakhachitaprAkAradvAramaNDitA | kApi kalyANanilayA nagarI nalinAvatI || 17\. tatra rAjagR^ihe ko.api maNisiMhAsane vibhuH | ana~NgAnekasaundaryasampUrNanijavigrahaH || 18\. daityadAnavarakShobhiH sevyamAnassamantataH | mahAbaliriti khyAtaH stUyamAnshcha bandibhiH || 19\. mAM dR^iShTvA sadayAviShTo samAveshya nijAsane | pUjayitvArghyapAdyAdyaiH yathAloke tathaiva mAm || 20\. snAnahArAnulepAdyaiH bhUShaNairvasanottamaiH | svAgataiH prItivachanaiH sauhArdAtishayojjvalaiH || 21\. kR^itvA dvAdasharAtraM tu pUjAM pUjyatamo.api saH | tAvanmada~NgamAmR^ijya pANinA pa~NkajashriyA || 22\. ekAsanaM samAsIno mAmidaM prAha daityarAT | brahman kutassamAyAtaH kenenAnIto.asi madgR^iham || 23\. kinte mattaH prItikaraM kA~NkShitaM vaktumarhasi | tvayA chirataraM bhaktyA pUjitaH parameshvaraH || 24\. sa eva puruShArthAnAM dAtA tAvanna saMshayaH | tathApi tava tuShTyarthaM dAtumIhe suhR^ittayA || 25\. kA~NkShitAni pradAsyAmi durlabhAni mahItale | kinte vyavasitaM brahman vaktavyaM yadi me gR^ihe || 26\. kanyAratnaM pradAsyAmi bhavanaM svargasannibham | vaktumarhasyasa~NkochaM vadAnyaM mAmavehi bho || 27\. iti tasya vachaH shrutvA balervinayagauravam | santuShTo.ahaM punardaityaM anurAgAdavAdiSham || 28\. daityarAja mahAbhAga sarvaj~na karuNAnidhe | paunaHpunyena karNaikarasAyanasudhAnidhim || 29\. shrutvA shrutvA vadAnyeShu kIrtyamAneShu sUribhiH | nirantarasahAvAsaM manye rAjan suhR^ittamam || 30\. purA kR^itAnAM puNyAnAM mahatAM pariNAmataH | mama labdhamidaM bhAgyaM tvadAlokanakautukam || 31\. madAshramamanuprApya tapasvinyA cha bhAryayA | ArAdhayitumichChAmi prasAdAt te maheshvaram || 32\. iti madvachanaM shrutvA sa rAjA vinayojjvalam | divyAmbaramaNiprAntamukuTA~Ngadaka~NkaNaiH || 33\. amlAnakamalAmR^iShTaiH hArairmR^igamadairiva | shAlIkR^itya madagre tu punaH prAha sa daityarAT || 34\. dayAdattamidaM li~NgaM pUjayisveti sAdaram | dattavAn cha mahAbhUtaiH chaturbhiH meghasannibhaiH || 35\. varShayitvA cha vasUn mAmAha vachasAdaram | prasthApayitvA svalokAt bhUlokaM sa dayAnidhiH || (itthamAkarNya munayaH snigdhAH cha suhR^idaH pare | AnandabAShpapUrNAbhyAM lochanAbhyAM kShaNAntaram || romA~nchama~njulairgAtraiH abhUvan agrato muneH | snAnAbharaNairdivyaiH gandhasraganulepanaiH ||) 36\. re re suhR^ittamAH snigdhAH munayo brahmavAdinaH | bhavatAmAshiShA nUnamAgato.asmi na saMshayaH || 37\. toShayitvA suhR^idvargaM preShayAmAsa vai gR^iham | rahaH kachAvatIM bhAryAM kR^ishA~NgIM tapasA punaH || 38\. prINayitvA yathAnyAyaM nayA dharmAn chachAra saH | jyotiHsthAnAt vAyubhAge tAmrAyAH dakShiNe taTe || 39\. kachAlikAyAH prAgbhAge li~NgaM saMsthApya shAmbhavam | pUjayAmAsa vidhivat pratyahaM prItipUrvakam || 40\. yaj~naiH vividhairiShTvA dakShiNApUritairmuniH | prajayA cha pitR^In sarvAn tarpayitvA cha dharmavit || 41\. tato varShasahasrAnte snAtvA tAmrAmahodake | dampatI niyatAtmAnau yatavAkkAyamAnasau || 42\. pradakShiNIkR^itya devaM jyotishchakre vililyatuH | tAvat kusumavarSheNa pUrayitvA sthalaM mahat || 43\. astuvan devatAH sarvAH siddhavidyAdharoragAH | hArItakaM prapashyantaH stuvantaH prItamAnasAH || 44\. jagmuryathAgataM deshAn tadadbhutamivAbhavat | kumbhATako.api sa.nprApta shivadIkShAM yathAvidhi || 45\. kachAvatyA tapasvinyAH tapaHkartuM prachakrame | hArItakAshramAt tasmAt kroshArdhAt eva pUrvataH || 46\. jyotishchakrasya chaishAnyAM kR^itvAshramapadaM nijam | pUjayAmAsa vidhinA sAmbaM chandrArkashekharam || 47\. nigR^ihya chAriShaDvargaM niyamyendriyamaNDalam | sarvadvandvasahaH shrAntaH samAdhimupasaMshritaH || 48\. sarvaM shivamayaM pashyan samantAt vyomarUpiNam | dhyAnayogabalenaiva nirmalAtmA babhUva ha || 49\. evaM varShashate pUrNe tapasArAdhito vibhuH | prAdurbabhUva tasyAgre bhagavAn vR^iSharUpadhR^it || 50\. svalochanaviniShkrAntaiH karuNAsAndrashItalaiH | pIyUShatoyairvimalaiH abhyaShechayat AdarAt || 51\. tatsudhAvR^iShTidhArAbhiH sichyamAno kushAtmajaH | shanairunmIlayAmAsa samAdhisthaH svalochane || 52\. dadarsha purato devaM chandramaNDalapANDuram | stUyamAnaM siddhagaNaiH mahAvR^iShabharUpiNam || 53\. samunnatAbhyAM shru~NgAbhyAM dvikUTamiva darpitam | taptahATakasambhinnaiH mahAmaNivibhUShaNaiH || 54\. dedIpyamAnaM deveshaM kAmadaM kalpakopamam | dR^iShTvA tatpurato natvA kR^itA~njalipuTo.anaghaH || 55\. tuShTAva parameshAnaM dharmaM dharmabhR^itAM varaH | kumbhATakaH \-\- namo namaste lokAnAmAdikartre mahAtmane || 56\. dharmAkArAya sArAya shrutInAmAtmane namaH | tvAM bhajantaH tathA bhaktyA stuvanti tvAM surAsurAH || 57\. dhyAyanti yoginaH svAnte tvAmeva cha parAtparam | tvatkR^ipAlokakaNikAlAbhamAtreNa jantavaH || 58\. jagat kShobhayituM kartuM trAtuM paTutarAbhavan | tvanmukhAnnirgatA vedA maryAdAM vyaktayanti te || 59\. teShu teShu cha vartante tvadAj~nAgauravAya te | yeShAM tvaM vimukho devo te vai sIdanti sarvadA || 60\. tvadAlambanayogena siddhayo.aShTau na saMshayaH | aihikAmuShmikau mArgau tvatsR^iShTau lokahetave || 61\. namaH pUrvAya pUrvANAM puruShAya mahAtmane | vR^iShAya vR^iSharUpAya vedarUpAya te namaH || 62\. tvachChaktyA dhAryate sarvaM tvallIlAkalanAtmakam | tvaM viShNustvaM shivo brahmA tvaM mitro varuNo yamaH || 63\. tvaM guNaiH triguNAbhikhyAM bibharShi kalayA svayA | prasIda devadevesha prasIda parameshvara || 64\. pAhi pApArNavAdbhItaM bhaktaM mAM sharaNAgatam | namo namaHkAraNakAraNAya te kalAvisheShaiH kalitAkhilAtmane | 65\. prasIda vishveshvara vishvamUrte prasIda devesha dayAsudhAnidhe || 66\. iti stutvA sa kumbhATo bhaktyA paravasho muhuH | praNAmamamakarottasmai daNDavat purato vibhoH || 67\. tataH prasanno bhagavAn stotreNAnena toShitaH | tamutthApya varAbhItiratA~NgajalajojjvalaiH || 68\. bhujaiH pIyUShasaMsiktairabhimR^ijyA~NgamAdarAt | prAhainaM prahasan vAchA bhagavAn rAjanandanam || 69\. bhagavAn \-\- saMhR^iShTo.asmi mahArAja stotreNa tapasA punaH | pApAshcha sa.nkShayaM nItAH vimukto mAtR^ihatyayA || 70\. ShaDjapAlAbhidhastvaM hi gandharvANAmadhIshvaraH | prArabdhadoShAt martyatvaM prAptavAnasi kevalam || 71\. devo na bhavitA bhUyaH sarvabhogasamR^iddhimAn | sampUjitaH tvayA shambhuH pUjitA parameshvarI || 72\. atra jyotirmahaddR^iShTvA bhUyo nArhasi shochitum | itthaM sandarshayAmAsa tasmai saMvit mahApagA || 73\. anantamakShayaM nityamanapAyamakalmaSham | tejasAmapi tejiShThamaviShahyamanAturam || 74\. kA~NkShitAni pradAsyAmi durlabhAni mahItale | gajahastapramANena bhUmibhAgAt samutthitam || 75\. upAsyamAnaM shrutibhiH stUyamAnaM maharShibhiH | dR^iShTvA tadadbhutaM tejo kumbhATo harShanirbharaH || 76\. sa.nprApa paramAnandaM tattejaHpu~njadarshanAt | tato devo rAjaputrIM pANimAlambya pANinA || 77\. pradakShiNaM parItyainaM dharmo vR^iSharUpadhR^it | tamenaM rAjatanayaM tIrthe tasmin nyamajjayat || 78\. tathaiva bhagavAn tatra saMvivesha mahAmbuni | tAvat sarveShu pashyatsu divi deveShu sarvataH || 79\. tattIrapUrAttAmrAyAH muhUrtAt unmamajja saH | kandarpaspR^ihaNIyena vapuShA bhAnuvarchasA || 80\. rAjaputro maNivrAtaiH taptakA~nchanabhUShaNaiH | pUjitaH taruNAkAro dIrghabAhuH sulochanaH || 81\. tyaktvA tu mAnuShaM bhAvaM devabhAvena bhAShitaH | smayamAnamukhaH shrImAn chakAshe bhAnumAn iva || 82\. AvavruH tathA snigdhAH j~nAtayo mitrabAndhavAH | gandharvAH svaiH vimanaiHtaM mithunIbhUya kautukAt || 83\. nistIrNashApaM kumbhATaM nirmuktaM pApapa~njarAt | prINayantaH stuvantashcha jalpanto vividhAH kathAH || 84\. kechit cha chandrasa~NkAshAH kechit vaishvAnaropamAH | prakAshayanto gaganaM svabhUShaNamarIchibhiH || 85\. tamUchuH svAgatairvAkyaiH svAgatastotrasa~nchitaiH | aye suhR^ittamAbhyehi kushalaM kintu sAmpratam || 86\. tvadviyogAH vayaM sarve viprANA iva jIvitAH | itthaM sa~njalpamANeShu gandharveShvakhileShvapi || 87\. paribhrAnta ivAlokya tUShNImAsIt sa kevalam | tAvadenaM samAsAdya nArado vAkyamabravIt || 88\. ajAnan iva kiM sAdho bandhUn abhyAgatAn imAn | na melayasi nAbhyeShi na brUShe priyabhAShaNam || 89\. tvannAthaketormAlinyAM jAto gandharvabhUpateH | nAmataH ShaDjapAlaM tvAM prashaMsanti surAsurAH || 90\. kinte vyavasitaM sAdho kiM vA kartavyamadya te | akShayyAste mahAbhogAH evaM pUrvatanAH khalu || 91\. mahAtIrthena pUtAtmA tapasA dhUtakalmaShaH | ArAdhito mahAdevo devAste paritoShitAH || 92\. idAnIM vR^iSharUpeNa samAgamya maheshvaraH | atra tIrthavaraM kR^itvA trIn lokAn sa punAti hi || 93\. api pApashatAviShTo martyo malayajAmimAm | spR^iShTvA sa~nChinnakarmapAshaH syAt eti eva parAM gatim || 94\. jyotirvanamidaM nAmnA khyApitaM paramAtmanA | tapobhirduShkarairvApi niyamairvA yamaissadA || 95\. dadarsha hi mahattejaH tatraitat dR^iShTavAnasi | manye tvAmuttamaM loke gandharvANAM mahatkule || 96\. tvayA tapo visheSheNa labdhameva hi nAnyathA | kShaNamAtramuShitvApi janturjyotirvane punaH || 97\. na yAti jananIgarbhaduHkhajAlasamAvR^itaH | tvAdR^ishA shatasho martyAH tapastaptvA sudustaram || 98\. prayAtA paramaM sthAnaM atra jyotirvane ghane | kShetrametat hi jantUnAM duShkarmaparikR^indanam || 99\. j~nAtvaiva munayo.atraivaM tapaHkurvanti nirmalAH | atrAntarAyashAntyarthaM bhagavAn AdipUruShaH || 100\. svabhR^ityau kalpayAmAsa shrIpuShkalasapuShkalau | adyApi kShetravaryasya shAstArau bAlakAvimau || 101\. tasmAt tava mahAbaho prAktanaiH tapasAM phalaiH | labdhaM kShetramidaM nyUnamanAyAsena siddhidam || 102\. kR^itArtho.asmi kR^itArtho.asmi kR^itakR^ityo.asmi karmaNA | mA vilambo.atra sarveShAM jantUnAM prItimAvahan || 103\. idaM vimAnamAruhya prayAhi padavIM nijAm | ityudIritamAkarNya devarSheH prItipUrvakam || 104\. ShaDjapAlaH praNamyainaM pratyuvAcha kR^itA~njaliH | ShaDjapAlaH \-\- namastubhyaM bhagavate yogivaryAya dhImate || 105\. gurave sarvavij~nAna nidhaye vedhase namaH | tattathaiva kariShyAmi bhavAtAtrAnushAsitam || 106\. lokapAlAdibhimUrdhrnA tvadAj~nA dhAryatetarAm | saiShAnuvartinI yA me shrutivAk iva te guro || 107\. ka~nchit kAlamihaivAhaM bhUyo.abhyarchya sadAshivam | tataH paraM kariShyAmi yadi te mayyanugrahaH || 108\. ityuktavati vai tasmin bhaktyA vinayapUrvakam | nArado.atIva saMhR^iShTaH tathAstvityudIrayan || 109\. saha gandharvanivahaiH vyomayAnaM pratasthivAn | atha tasmin munivare yate saha nabhashcharaiH || 110\. ShaDjapAlaH sa gandharvaH ki~nchidevaM vyachintayat | tapobhiH matkR^itaishshambhuH santuShTo nAtra saMshayaH || 111\. stuvanti mAM savayaso gandharvAH stutigauravAt | mAM vadanti samAneShu devAH shreShThatamaM punaH || 112\. pUjitAH vibudhAssarve tArito.asmyasaMshayAt | itaH paraM chariShyAmi martyAnAM hitakAmyayA || 113\. atrAgamanamAtreNa sarve nirdhUtapAtakAH | prapashyanti mahattejaH yaddR^iShTvA muchyate janaH || 114\. kR^itaghnaH pishuno mUrkhaH brahmahA gurutalpagaH | parivittApahartA cha paranArIrato.api vA || 115\. parApavAdI pAShaNDaH parahiMsAparAyaNaH | dUShako vedamArgasyApyavamantA mahAtmanAm || 116\. viShNubhaktaH shivadrohI viShNudrohI shivapriyaH | ete chAnye cha pApiShThAH pashchAttApAnutApitAH || 117\. prAyashchittAnusa~Ngamya tIrthe.asmin kR^itamajjanAH | praveshamAtrAt kShetrasya mahato.apyAhatainasaH || 118\. pashyanti nirmalAtmAnaH para~njyotissanAtanam | etadarthaM kariShyAmi tapaH paramaduShkaram || 119\. mamaiva kA~NkShitaM bhAgyaM sarveShAmupakArakam | dAtumarhasi vishvAtman tapasArAdhito mayA || 120\. iti nishchitya sa~Nkalpya ShaDjapAlo dR^iDhavrataH | pradakShiNaM parikramya jyotishchakramanAmayam || 121\. mahato.asyaiva nairR^ityAM viShNuchakrAshramasthale | svavAsAyoTajaM kR^itvA ShaDjapAlo yathochitam || 122\. darbhAn AstIrya tatraiva dR^iDhadhIrupavishya saH | prANAn Aropayan nADyAM suShumnAyAM vikAsayan || 123\. svAnte pa~NkeruhaM dhyAyan nishchalA~NgaH tu tattvavit | nirudhya sarvato vAyuM nirAhAro.abhyavartata || 124\. evaM varShashate pUrNe samagre tasya dhImataH | niShpetU romakUpebhyo jvAlAH bAlArkasannibhAH || 125\. dhUmarAshirabhUda~NgAt ambudAlisamaprabhA | evaM tapo.agninA kLLiptaM sakalaM bhuvanatrayam || 126\. bhayAviShTA janAssarve tamevaM sharaNaM yayuH | anishchitArtho maghavA lokapAlaiH sahetaraiH || 127\. sametya lokakartAraM tasmai sarvaM vyajij~napat | bhagavan ShaDjapAlena tapasAkramyate jagat || 128\. tattapo.agneH kShaNAdeva jagadekAhutirbhavet | yAvat tAvat pradAtavyamabhIShTaM bhavatAsya hi || 129\. api sUryatvamindratvaM chandratvaM vApyabhIpsitam | tasmai datvAkhilAn lokAn trAtumarhasi mA chiram || 130\. tadataH karuNAj~nAnakalAsvakushalAH vayam | nAnopAyadhR^itopAyakalanA daivataiH kR^itA || 131\. tapaso.asya vighAtAya kR^itaM saikatasetuvat | itthaM vaiklabyameteShAM dR^iShTvA dR^iShTvA dayArdradhIH || 132\. sAntvapUrvamidaM vAkyaM vyAjahArAmareshvaram | chintAM kurvantu mA devAH hyapaneShyAmi sAdhvasam || 133\. shruNvantu sarve gIrvANAH madvashaH kAryasAdhane | R^itudhAmA mahIpAlaH purAsIt pANDyamaNDale || 134\. tasyaiva yajamAnasya rAjadUye mahAkratau | yUpAvaTe khanyamAne kachAliH samadR^ishyata || 135\. tasmAt AshcharyasambhrAntaiH tasmAt mR^idamapohya tu | R^itvigbhiH aparaiH sabhyaiH tatrApashyata dArikAm || 136\. tAmAdAya sa bhUpAlaH putrIkR^itya svabhAryayA | pupoSha nAmataH kR^itvA brAhmaNaiH cha kachAlikAm || 137\. lAlitA poShitA bAlA mAtrA pitrA cha sAdaram | vyavardhendurekheva samaye saMskR^itA tadA || 138\. sA prApa yauvanAvasthAM kAlenaiShA kachAlikA | rUpayauvanasampannAM bAlAmAlokya bhUpatiH || 139\. varAya rUpasaubhAgya varAya kulashAline | pradAtukAmo bhUpAlAn AjahAra svayaMvare || 140\. sarveShu rAjaputreShu militeShu ekato vadhUH | sakhIbhissaha saMyuktA sAkShAt shrIriva rUpiNI || 141\. varaNasrajamAdAya svayaMvarasabhAmagAt | Alokya ma~nchAdigatAn mahIpAlasutAniyam || 142\. tuchChIkR^ityadhiyA tanvI tAmimAM varaNasrajAm | vyomni vegAt prachikShepa suparNo bhujagImiva || 143\. tatra ko.api yuvA koTikandarpoddAmamUrtimAn | skandhenAdAya tAM mAlAM kShaNAt antaradhIyata || 144\. tAvatkalAkalArAvo militAnAM mahIbhujAm | kanyAt AdAtukAmAnAM balAt balavatAM tathA || 145\. sannAhasambhramaM vyomnA rundhatI vAk ajAyata | devabhogyeyaM anaghA tanvI sAkShAt umAMshajA || 146\. yastvenAM spR^ihate kanyAM balAtkAreNa durmatiH | tasya mUrdhA bhavet nUnaM shatadhA nAtra saMshayaH || 147\. iti shrutvA vacho bhItyA rAjaputrAstu nispR^ihAH | yayuryathAgataM sarve vismayamAnA mahAmate || 148\. umAMshajAM priyAM putrIM nishchitya saha mantribhiH | brahmArpaNadhiyA tatra dattavAn kR^itakR^ityadhIH || 149\. sApi nirviNNahR^idayA tapasA devamIshvaram | ArAdhayAmAsa tathA nandATavyAM kR^itoTajA || 150\. vAyubhakShA nirAhArA svAtmanyAropya chetasam | nishchalA~NgI nirAta~NkA nigR^ihItendriyAvaliH || 151\. itthaM tatra tapasyantyAH nirapAyaM tapovane | bhUryugAnAM tritayaM kShaNaprAyamivAbhavat || 152\. saiShA tapasvinI yuShmatparitApopashAntaye | bhaviShyati na sandeho bhUmervR^iShTiM yathochitA || 153\. ityuktvA tAM samAhUya brahmA lokapitAmahaH | vachobhissAntvayitvAha lokAnAM hitakAmyayA || 154\. brahmA \-\- tapasvini mahAbhAge rAjaputri kachAlike | jitAste sakalAH lokAH devAshcha paritoShitAH | 155\. manorathaH samIpasto mAstu chintAparishramaH | jyotirvane samAsInaM tapasyantaM sudussaham || 156\. ShaDjapAlaM samAdhAya lokAnugrahakAriNi | tAmrAyAH uttare tIre kSheptumarhasyapAM chayaiH || 157\. lokAshcha sukhinaH santu devo nirvR^itimR^ichChatu | sakhIbhUtvA tvamambAyA mAleyyA lokasammatA || 158\. sAyujyamupagachChadhvamakhaNDabrahmamaNDale | loke vistArya vimalAM kIrtiM pApapraNAshinIm || 159\. ityAdiShTA bhagavatA brahmaNA sA kachAlikA | devaissaha mahIM prApya tattathAbhidadhe mukham || 160\. nandATavImupagatA taruNI chirAya sa.nprApya kA~NkShitamasheShajagaddhitAya | tIrthapravAhapuShitA miShatAM surANAM taM ShaDjapAlamudavAsayat AtmashaktyA || iti aShTachatvAriMshaH adhyAyaH | ## Pro.Total = 4303 + 160 =4463. ## \section{ekonapa~nchAsho.adhyAyaH} gandharvatIrthamahimavarNana m | 1\. bR^ihaspatiH \-\- tapodhana mahAbhAga kashyapapriyanandana | shruNu vakShyAmi te puNyAM kathAM pApapraNAshinIm || 2\. yasyAH shravaNato jantuH na bhUyo janma gachChati | sarveShAmeva jantUnAmAkaivalyaphalaprasUH || 3\. itthaM kachAlikA devI samAdiShTA svayambhuvA | pulindashailaparyantAM niShkrAntAM nandakAnanAt || 4\. mahAtIrthapravAhena plAvayitvA vasundharAm | mahAvegasamutkR^iShTanAnAtarulatAvR^itA || 5\. samAdhiniShThaM gandharvaM ShaDjapAlaM kShaNAdiva | AdAya dUre chikShepa kUle nadyAstathottare || 6\. AshliShyamANo sasnehaM tAmraparNyA muhurmuhuH | abhivR^iShTaH puShpachayaiH stUyamAnaH munIshvaraiH || 7\. pashyatAM sarvalokAnAM jyotishchakramupAvishat | itthaM tayA sa gandharvaH sa.nkShipto.anyatra chAshramAt || 8\. tAmrAyA uttare tIre yogAt muktonmimIla saH | adR^iShTapUrvaM vipinaM nAnAdrumalatAyutam || 9\. dR^iShTvA chireNa sa~njaj~ne kimetat iti vismitaH | kuto.ahaM prAptavAn etat vipinaM chitravR^ikShakam || 10\. mamAshramaM na pashyAmi tasmAt matpurato vanam | kathaM jyotirvanAdbabhraShTaH kenAnIto.asmi dUrataH || 11\. kassamartho.asti vai sthAnAt mAM vichAlayituM bhuvi | devabhAvena hInatvAt prakShINa iva dR^ishyate || 12\. tatra sandhukShitaM gAtraM vismR^itishchApi chetasi | hA kathaM karaNIyaM me karma kA~NkShitasiddhaye || 13\. kimatra kR^ityaM yuktaM me kaM sahAyaM vR^iNomyaham | AshA kA vA vigrahasyA shreyaH prApsye punaHpunaH || 14\. itthaM vibhraShTayogo.ayamapAsthAsanabandhanaH | adhairyadUShitasvAntaH paramArthavichAraNaH || 15\. sa gandharvo visR^iShTArthaH gandhahastIva niHshvasan | samuttasthau shanaiHpashyan samantAt taTinItaTam || 16\. viluloke na pashyAmi tamAlatarukAnanam | jambujambhIranAra~NgakeravAnIranIpakaiH | 17\. mAlUramAlatIchi~nchApravAlabakulendrikaiH | mAkndakundamAdhvIkanamerupanasAdibhiH || 18\. anyairanokahaiH shreShThaiH sapuShpaphalapallavaiH | nivAritAtapodgAraM nirantaramadhusravam || 19\. mandamArutasampAtaM kUjatkokilasArasam | sukhAnAmiva saMvAsaM supuNyAdAnAmivodayam || 20\. siddhairmunigaNairdivyaiH brahmadhyAnaparAyaNaiH | askhaladdrutamaryAdaiH munidAraishcha shobhitam || 21\. sukumAraiH kumAraishcha vratasvAdhyAyalampaTaiH | ala~NkR^itamivAtyarthaM vanamAsAdya niHshvasan || 22\. itastataH parikramya vishrAmya cha muhurmuhuH | daivAt AlokayA~nchakre vasatiM parNanirmitAm || 23\. tasyAM tapasvinIM dR^iShTvA vR^iddhAM vigatakalmaShAm | tAM praNamya sa gandharvaH prashrayAvanato.abravIt || 24\. kA tvamamba mahAbhAge tIrthe lakShmIrvibhAsi me | j~nAtumichChAmi tattvena kasyAshramapadantvidam || 25\. ahaM gandharvarAjasya tanayaH svena karmaNA | shApAt avApya mAnuShyaM madAndhaH kR^itakilbiShaH || 26\. daivAt jyotirvanaM prApya kachAvatyAH prasAdataH | muktashApo.api mohena bhUyaH shreyo vidhitsayA || 27\. samArabdhatapastatra kenApyasmadvirodhinA | nIto.asmyamba tavopAnte jananyA iva bAlakaH || 28\. na jAnAmyaparaM kR^ityaM mitramApatsahAyinam | tvAM prapanno.asmi tattvena trAtumarhasi kilbiShAt || 29\. itthaM sa.nprArthitA tena praNatenAnushochatA | dhyAyantI kShaNamAtraM tu nishchitArthA tapasvinI || 30\. abhinandyArhaNairvAchA vyAjahAra tamAgatam | tapasvinI \-\- gandharvajyeShTha jAnAmi tvadvR^ittAntamasheShataH || 31\. alaM shokavikalpena dhairyamAlambya chetasA | bhUyAMsi te bhaviShyanti shreyAMsyAyAnti sampadaH || 32\. asyAshramasya mAhAtmyaM shR^iNvatAM puNyavardhanam | vakShyamANaM mayA karNaviShayIkriyatAM tvayA || 33\. purA himavataH pR^iShThe dhArATavyAmumAshrame | tapashchakre mahAtejAH valkalAkhyo mahAmuniH || 34\. sarvadvandvaH shAntaH jitakrodho jitendriyaH | duShkarairniyamairdevaM toShayAmAsa sha~Nkaram || 35\. tadantarAyajananI kApi rAti~ncharA~NganA | ulUkAkShIti vikhyAtA tamenaM putragardinI || 36\. praNamya taruNIbhUya prAha rUpaguNAnvitA | rAkShasI \-\- prasIda bhagavan brahman prasIda karuNAnidhe || 37\. hatabandhuM j~nAtihInAmananyajanasaMshrayAm | a~NgIkuru mahAbhAga yAvat AprasavaM priyAm || 38\. putramekaM pratIkShantI tapobalasamanvitam | ulUkAkShIti vikhyAtA jAnIhi tapasAM vara || 39\. iti tadgaditAM vANImAkarNya munipu~NgavaH | samApya kAlyaM niyamaM parAdhIno.aghajanmanA || 40\. vyAjahArAnurAgeNa tAmimAM rajanIcharIm | ayi prIto.asmi bhadraM te tvayAstvabhimato ratiH || 41\. itthaM prasAdya cha tayA reme rAtri~ncharastriyA | ajaniShTa tathA tasyAmAtmajo bhImavikramaH || 42\. jAyamAno.atiraudrastu krandan maNDUkavat yataH | tasmAt maNDUka nAmAnaM tamenaM munayo viduH || 43\. sa pituH prApya paramAM vidyAM kShipraprasAdinIm | tayA sa.nprINayan shambhuM tatApa paramaM tapaH || 44\. tato varShashate pUrNe prItaH prAdurabhUt shivaH | tamAha vatsa prIto.asmi varAn dAsye manorathAn || 45\. iti tadvachanaM shrutvA suprItaH praNato.abravIt | devadeva dayAsindho yadi deyo varo mama || 46\. avadhyatvamajayyatvamasheShairamarairapi | kAmagatvaM cha me dehi tvAmahaM sharaNaM gataH || 47\. evamastviti sambhAShya gauryA maulibhUShaNaH | ka~nchinmaNivaraM tasmai datvA bhUyo.abhyabhAShata || 48\. yAvadeva maNirmaulau jvalate bhAskaropamaH | tAvat tvamakhilairdevaiH avadhyo bhavitA dhruvam || 49\. ityuktvAntardadhe deva ; so.api tuShTo nishAcharaH | svamAtre kathayAmAsa svavR^ittAntamasheShataH || 50\. saMhR^iShTA chodayAmAsa svavipakShavinAshane | so.aparedyuH samAhUya svamitrAn rajanIcharAn || 51\. s jigAya jagachchakraM sabrahmendrAgnimArutam | saptadvIpAdipAn khaNDAn ilAvR^itamukhAnapi || 52\. visheShAt bhArataM varShaM sa.nprApya saha rAkShasaiH | samantAt bhakShayAmAsa prajAH kAlAntakopamaH || 53\. kAshikausalakAshmIrAkAmarUpakuvindakAn | a~Ngava~Ngakali~NgAn cha madramAgadhamausalAn || 54\. pArasIkAn cha saurAShTrAn pA~nchAlAn atha kauravAn | AndhrakarNAtakAraTTacholakeraladaulavAn || 55\. etAnanyAn janapadAn kShapayitvA shanaiHshanaiH | AsasAda mahIM puNyAM mAnyAM pANDyena pAlitAm || 56\. kShobhayAmAsa sakalAn timi~Nga iva sAgaram | kramAt imaM samAsAdya munerAshramamadbhutam || 57\. AshcharyaguNasarvasvaM tAmrAtaTavibhUShaNam | atraiva vasatiM kR^itvA kravyAdaiH svAnuyAyibhiH || 58\. munIn vidrAvayAmAsa taponiShThAn yatavratAn | kAlenAlpIyasA tena nirmAnuShyamabhUt jagat || 59\. brAhmaNAH cha taponiShThAH R^iShayaH cha vanecharAH | agastyaM sharaNaM prApuH prajApatimivaprajAH || 60\. sarvaM vij~nApayAmAsuH rAkShasasya vicheShTitam | sa tAn munIn samAshvAsya vichArya manasA chiram || 61\. harimArAdhayAmAsa samAdhiM samupAgataH | tenaivAbhyarchyamAnastu bhagavAn puruShottamaH || 62\. datvAbhayaM tadA tasmai prItaH kalashajanmane | mAyAmAsthAya taruNIrUpeNAdbhutadarshinA || 63\. vINAvilAsinApANiyugalenAbjachAruNA | nIlotpaladalashreNIchamatkArAkShivarchasA || 64\. vapuShA ku~NkumashreNIvarShiNA vAruNashriyA | mandaM vR^itashriyAsyandikundapuShpaviDambayA || 65\. rUpasaundaryakAntishrIsArapIyUShapUrayA | tara~NgiNyeva mUrtyAtra bhagavAn abhyavartata || 66\. avAptayauvanAkArAM nArImaspaShTayauvanAm | ApAdamaulivilastmaNikA~nchanabhUShaNAm || 67\. kvaNan nUpurama~njIramekhalAdAmaka~NkaNaiH | parasparaM bhAShamANaiH a~Ngairiva manoharAm || 68\. tAmimAM mohinIrUpAM taruNImaulimAlikAm | vilokya mohitAH taistaiH samAchakhyuH nishAcharAH || 69\. etadAshcharyaguNashreNIsudhAsandhukShitashrutiH | sa rAkShasesho tuShTesho.apyana~Ngenaiva va~nchitaH || 70\. tAM mohinIM samAlokya parishrAnta iva AturaH | yayAche prINayan vAchA patyrarthe chAruhAsinIm || 71\. praNataM yAchamAnaM taM luThantamiva chetasA | madagadgadayA vAchA mAyA nArAyaNI jagau || 72\. bhagavAn \-\- rAkShasendra mahAsatva shreShThaH tvaM buddhishAlinAm | guNena sampadA sarvaM jayalakShmyA balena cha || 73\. rUpeNa yauvanenApi prabhAvatvAt pratApataH | shrutvA shrutvAnurAgeNa tvAM draShTumahamAgatA || 74\. tvAmuddishyeha sa.nprAptAM mAM rAkShasakuleshvara | mAM vR^iNIShveha bhadraM te pUrayitvA manoratham || 75\. iti tasyAH sudhAtulyapIyUShAkSharachAruNA | vachasA mohitasso.ayaM rAkShasaH prAha sAntvayan || 76\. rAkShasaH \-\- asheShataruNIsArasampadAsi vinirmitA | lokaikamAnyAsthamUlyaM nAlaM lokatrayaM nanu || 77\. api prANAn pradAsyAmi kimanyat kA~NkShitArpaNe | yadyanmanorathaM tvedaM vastu tattat prakalpyate || 78\. tavAdeshaM kariShyAmi nAtra kAryA vichAraNA | tvayA ye parirabdhAshcha na hi kA~NkShA triviShTape || 79\. prasAdaH karaNIyo.ayaM asmin bhR^itye suhR^ittame | iti tadvachanaM shrutvA nishtitArthA pradarshanam || 80\. vyAjahAra tadA devI mAyA nArAyaNI vachaH | mAyA \-\- anurUpamahaM manye shrutasya tava sarvadA || 81\. audAryabandho sadbandho tava chUDApathesthitAm | maNishreShThamimAM mahyaM datvA shreyo.adhigachChasi || 82\. iti mAyAvilAsinyA vANImadirayA tayA | pradadau maulermaNivaryaM vikR^iShya saH || 83\. tasyaiva mochayAmAsa parivrAT IShaNAmiva | tatkarAt ujjahArainAM sachaitanyabalashriyA || 84\. prANenaivAyuShA sArdhaM maNimAlAM mahAvibhuH | tadA gatAyurniShprANo nissatvo rajanIcharaH || 85\. papAta sahasA bhUmau vajrarugNa ivAchalaH | taM dR^iShTvA patitaM bhUmau sarve devAH surarShayaH || 86\. prahR^iShTAH puShpavarSheNa kiranto harimastuvan | brAhmaNAshcha tadA sarve sahitAH kumbhajanmanA || 87\. samajagmuridaM kShetramArAdhayitumIshvaram | hateShvasheSharakShassu vidrute dikShu sarvashaH || 88\. sudarshanena chakreNa nIShkaNTakamabhUdvanam | bharadvAjaH sumanthuH cha gautamo.atrirmahAtapAH || 89\. vishvAmitraH shatAnandaH shatajit cha sahasrajit | puruchiH pulahochathyaH kalavi~NgaprasAdanaH || 90\. vasiShTho vAmdevashcha jAbAliH kapilo japaH | AhlAdo mudgalaH sha~NkuH ApastambhaH kushadhvajaH || 91\. yaj~naketuH suketushcha yAj~navalkyo.agnimAn kratuH | sha~NkhaH parAsharo vyAsaH durvAsA shrutavishrutau || 92\. mArkaNDeyo.a.aNimANDavyo yAjakaH chopayAjakaH | purudhAmA bR^ihaddhAmA sharabha~NgaH sutIkShNakaH || 93\. modakaH shararomA cha shataromA cha romashaH | ete chAnye cha munayaH sahashiShyAH samAhitAH || 94\. abhyAyauH prItimantaH prasAdayitumIshvaram | AgatairamarashreShThaiH mahendravaruNAdibhiH || 95\. samantAnibiDaM vyoma vimAnaiH kA~nchanojjvalaiH | brahmaNA prayayau devo nIlakaNThaH shivAnvitaH || 96\. te sarve samabhiShTUya militA garuDadhvajam | apUrvataruNIrUpAmAvavruH prItipUrvakam || 97\. tAvadeShA bhagavatI maNimAdAya rAkShasAt | pradadau praNatAyAgre prakR^iShTaM vishvakarmaNe || 98\. tAvatparavasho bANaiH ana~Ngasya vR^iShadhvajaH | patnyarthe varayAmAsa tAmimAmAdimohinIm || 99\. saiShA bhagavatI mAyA sha~NkarapriyakAmyayA | patiM vavre haraM mAlAmavasajyAsya kandhare || 100\. tato devAH sahendreNa siddhAshcha paramarShayaH | tuShTuvuH vividhaiH stotraiH kirantaH kusumochchayam || 101\. tAvubhAvAdipuruShau naranarIvapurdharau | gR^ihasthAshramamAsAdya ramamANau parasparam || 102\. UShatussaha siddhaiH cha shushrUShadbhirihAshrame | agnihotrI cha hotA cha lIlayA harasha~Nkarau || 103\. shatAntaM sharadAmAstAM lokAnugrahahetave | tAvattayorAvirabhUt kumAraH ko.api sundaraH || 104\. tamenaM kShetrarakShArthaM samAdishya vibhuH svayam | rahasyopaniShat tattvamupadishya dvijanmanAm || 105\. munInAmAdisiddhAnAM mumukShUNAM mahAtmanAm | pratasthAte cha vaikuNThakailAsAbhyAM prahR^iShTavat || 106\. tadastu bhaktisAndrAnandakaraNAH brahmavAdinaH | vasantyadyApi devAshcha R^iShayashcha tapodhanAH || 107\. kechit abhyAgamanasiddhiM kechit muktimupAgaman | tasmAt hariharAkhyaM va kShetrametatchcha pAvanam || 108\. adhiShThAya mahAdevaM madbhaktAH bhR^igunandanam | sahasraM sharadAM devAvArAdhya harisha~Nkarau || 109\. parAM siddhimupAgamya tadviShNoHparamaM padam | sasharIraH sa.npratasthe mayA chArAdhitaH patiH || 110\. AtmAnamanuyAntIM mAmanuraktAM pativratAm | niShedhayitvA sAntvoktyA datvA cha svakamaNDalum || 111\. evamuktvApareNaiva jagAma paramaM padam | yatra yadA nishAnAthe sAkalyrena svatejasA || 112\. pUrNatAmeyuShi tadA tIrthe.asmin pApahAriNi | snAtvA hariharAkhye tu vidhinA varavarNini || 113\. dhyAtvA hariharau devau smR^itvA mAmapi sAdaram | ki~nchidabhyudite sUrye mAShamAtraM shilAkaNam || 114\. kalashe.asmin vinikShipya pUjayitvA dine dine | evaM tvayAdya kartavyaM pratipUrvamukhaM prati || 115\. yadApUrNA bhavedeShAM kalashIM me shilAkaNaiH | tadA tvAM ko.api gandharvaH sharaNaM samupaiShyati || 116\. tAvattasmai samarpyemAM kathayitvA kathAmimAm | mAmupaiShyasi bhadraM te shokaM jahi sudAruNam || 117\. iti bhartR^ivachashshrutvA tvadAgamanakA~NkShiNI | bR^ihaspatiH \-\- atra sthitavatI kAlamiyantaM tapa AsthitA || 118\. itthamagnishikhA nAma R^iShipatnI mudAnvitA | datvemAM kalashIM tasmai gandharvAya mahAtmane || 119\. snAtvA cha tIrthe cha niyatA sasharIrA divaM yayau | svabhAsA bhAsayantI sA smantAt gaganA~NgaNam || 120\. jyotishchakraM parikramya bhartR^ilokamupAgamat | so.ayamAkarNya gandharvaH suprItenAntarAtmanA || 121\. tayeritAmimAM vANIM pratigR^ihya cha kuNDikAm | mene kR^itArthamAtmAnaM prAptaH chAsau manorathaH || 122\. Adityairmunivaryaishcha shaMsadbhiH shAmbhavIM kathAm | pUjyamAnaH sa gandharvaH svapANisthAM kamaNDalum || 123\. li~NgasharkaraprabhApUrNAM pashyatAM kautukAvahAm | shivali~Nge samAlokya hyaho chitramiti bruvan || 124\. muhUrtamabhavat stabdhaH paramAnandagauravAt | tadA samastavij~nAnaj~nAnena vimalAshayam || 125\. bharadvAjaH samAgatya gandharvaM vAkyamabravIt | svastyastu te mahAbhAga gandharvAnvayavardhana || 126\. bhUpate vidhinAtraiva li~Ngamarchaya mA chiram | shreyAMsi tava bhUyAMsi dadAti hi maheshvaraH || 127\. iti tadgItimAkarNya taM purodhAya deshikam | tadAdiShTena mArgeNa sthApya li~Ngamanuttamam || 128\. shatarudrIyamantreNa snApayitvA mahAmbubhiH | dhUpaiH dIpaiH cha naivedyaiH sugandhaiH kusumairapi || 129\. pUjAnte parameshAnamastAvIt saMyatA~njaliH | gandharvarAjaH \-\- namo namassamAjAnAM pataye pApahAriNe || 130\. pashUnAM pataye tubhyaM mantrANAM pataye namaH | mahate mahtAM nityaM aNUnAmapyaNIyase || 131\. tejIyase tejasAM hi parasmai brahmaNe namaH | ArtAnAmArtishamanamasheShAbhIShTadAyakam || 132\. umAsakhamahaM vande vandyamAnaM surAsuraiH | devadeva dayAsindho ga~NgAdhara purAntaka || 133\. sharaNaM tvAM prapanno.asmi trAhi mAM duHkhasAgarAt | namassomAya somArdhajaTAchUDAya te namaH || 134\. pApaghnAya makhaghnAya duHkhaghnAya namo namaH | trishUline maheshAya mahAmohApahAya cha || 135\. namo rudrAya gaurAya gaurInAthAya te namaH | namo brahmasvarUpAya namaste viShNurUpiNe || 136\. namo rudrasvarUpAya trimUrtipreShitAtmane | antarAya tamastomabhedine bhAnave namaH || 137\. bhaktabhAgyamahAmbhodhisudhAdIdhitimUrtaye | mR^ityu~njayAya rudrAya nIlaNThAyashambhave || 138\. amR^iteshAya sharvAya mahAdevAya te namaH | aparAdhashatodbhUtanAnAsukR^itavartmani || 139\. kShamAkara dayAsindho devadeva jagatpate | itthaM stavairabhimataiH paritoShya shambhuM asrairajasragalitaiH nayanAmbujAbhyAm || 140\. ArdrIkR^itasvatanuragraja eva shambhoH sAShTA~Ngavat praNatimAcharayAM babhUva | tatraivaM saMstutaH tena bhagavAn parameshvaraH || 141\. udiyAya cha talli~NgAt araNerhavyavAT iva | ardhamindIvarashyAmardhaM karpUrapANDuram || 142\. naranArIvapurbibhran navalAvaNyasundaram | kirITahArakeyUrakanakA~NgadabhUShaNaiH || 143\. ga~NgAdharaH shashidharaH bhasmarudrAkShabhUShaNaH | vR^iShamAruhya dhavalaM devaishcha samabhiShTutaH || 144\. nandIbhR^i~NgImukhairanyaiH pramathairabhisaMvR^itaH | varAbhayakaro devaH smayamAnamukhAmbujaH || 145\. mA bhairiti bruvan vAkyaM vyAjahArAmR^itopamam | shrIbhagavAn\-\- uttiShTha vatsa bhadraM te mA te shokavikalpanA || 146\. itaH paraM na te bhUyAt manorathanirodhanam | vR^ithA vyavasitaM hyetat tyaja dUre parishramam || 147\. shrUyatAmabhidhAsyAmi gandharvapravarAdhunA | yA cheShTA jagadAdhArA vasudA viShNuvallabhA || 148\. sarvaprasUriti vyaktaM purANaiH paripaThyate | bhAratyAH cha visheSheNa tasyAH karmaprasornR^iNAm || 149\. mukhasthAnamidaM kShetraM jyotisthAnaM tu yat smR^itam | tR^itIyaM nayanaM prAhuH shrutayaH cha sanAtanam || 150\. tadadR^iShTamanirdeshyamadR^ishyamanapAyavat | api brahmamukhairdevairanAdimunimu~NgavaiH || 151\. durdarshaM tadidaM tejaH gataM sarvatra gocharam | api nArAyaNo devaH sarvapitAmahaH || 152\. adyApyArAdhayan Aste shivaM tejopalabdhaye | tadgataM sarvajantUnAmakShilakShyaM chikIrShati || 153\. purA kuNDalAkhyasya maharSherbhAvitAtmanaH | priyAM R^itumatIM sAdhvIM haThAtkR^itya shatakratuH || 154\. tatkopAt naShTadR^ik bhUtvA nAradasyopadeshataH | kushastambhAgrasaMspR^iShTasvA~NguShThAgreNa saMsthitaH || 155\. chiraM tatra tapaHkR^itvA tatprasAdAt punarvR^iShA | jyotirvanamanuprApya labdhadR^iShTissanAtanaH || 156\. maharjyotissamAlokya kR^itArthaH svargameyivAn | tasmAt gandharvarAjastvamapahAya manIShitam || 157\. punaH pashyasi tattejaH matprasAdAt na saMshayaH | asmin hariharakShetre tIrthe kaluShApahAriNi || snAtvA mAmarchayan nityaM na bhUyaH tanumAn bhavet || 158\. etAvat uktvA vachanaM girIsho gandharvarAjasya karaM gR^ihItvA | sandarshayAmAsa mahAntamuchchaiH yadakSharaM paramaM veditavyam || 159\. punashcha tasmin abhijAtarUpe shrIkaNThali~Nge sa tirobabhUva | sampUrNakAmo.arNavapUrasAmyamAnandasaukhyaM paramaM jagAma || 150\. tatrAmbarAt ambarachArimuktAM prasUnavR^iShTiM maNichAruvarNAM papAta tatkShetrabhuvaM samantAt AnandayantIva satAM janAnAm || iti ekonapa~nchAshaH adhyAyaH | ## Pro.Total = 4463 + 150 =4613. ## \section{pa~nchAshattamaH adhyAyaH} gandharvarAjasiddhiH | 1\. sanAtanaH \-\- rAjan abhinavAM puNyAM kathAM gandharvabhUpateH | AkarNaya mayedAnIM varNitAmatra vistarAt || 2\. devadevasya bhUyo.api prasAdAt shUlapANinaH | dR^iShTvAntarAyarahitamakhaNDAnandamaNDalam || 3\. tejaHpu~njamavichChannamakShayaM paramaM shivam | avApa paramAnandaM chandraM dR^iShTveva vAridhiH || 4\. ante svAntochitAnandasudhAvAridhipUritAH | unnidraromanikaraiH a~NgaiH saMsUchayan iva || 5\. disho vilokayan akShNA phullapa~NkajachAruNA | devaM pradakShiNIkR^itya prasAdya cha punaHpunaH || 6\. tatratyAn cha munIn sarvAn samApR^ichChya suhR^ittamAn | jyotirvanAt atha kShetrAt prasthAtumupachakrame || 7\. tAvat vavarShuH devaishcha pUryamANaiH nabhasthalAt | dyotamAnAH tadA sarvAH prabhayA kA~nchanashriyA || 8\. bherImR^ida~NgasampuShTaiH jayashabdaiH divaikasAm | rodasI pUryamANeva meghAnAmiva nissvanaiH || 9\. pratyadR^ishyanta divyAni vimAnAni nabhaHsthale | prashaMsantaH stuvantashcha hR^iShyamANAH parasparam || 10\. tamAsedurmahAtmAnaM gandharvAH saha chAraNaiH | vishvAvasurvItihotro vIraseno vibhAvasuH || 11\. vasuH chitrarathoddAlaH kIrtiketuH priyaMvadaH | hAhAhUhUH mahAhishcha R^itadhAmA maNidhvajaH || 12\. ete chAnye cha bahavo gandharvANAM mahArathAH | shatakratuM puraskR^itya tamenaM paryavArayan || 13\. tAnimAnAgatAn dR^iShTvA bAndhavAn cha suhR^ittamAn | pipriye premasaMrambhasambhAvitavilokanaiH || 14\. samAshliShTaH tadA sarvaiH prashaMsadbhirmuhurmuhuH | taM ShaDjapAlamAhUya suhR^ittamajanAyutam || 15\. mahendraH prApya pANibhyAM pANimAlabya sambhramam | indraH \-\- sAdhu sAdhu mahAbhAga bhavatA dharmachAriNA || 16\. duShkarairniyamairghoraiH tapobhiH samupArjitam | shreyo lokatrayotkR^iShTaM alamanyaijarnairna tu || 17\. itaHparaM tvayA sAkaM prApya jyotirvanaM mahat | devamArAdhya gaurIshaM kA~NkShe yAtuM surAlayam || 18\. ityuktvendraH ShaDjapAlaM gR^ihItvA pANinA karam | gandharveshaM sa.npraNamya kR^itvA chApi pradakShiNam || 19\. saha devaissa.npratasthe jyotirvanamanuttamam | avagAhya mahAtIrthaM tAmrAmuttIrya pAvanIm || 20\. dakShiNaM tIramAsAdya gaurItIrthakAnyapi | kramAt niShevya vidhinA stutvainAM tIrthadevatAm || 21\. tarpayitvA pitR^In devAn brAhmaNAn cha visheShataH | sakShinAthaM gaNeshAnaM chakShuShmantaM cha bhAskaram || 22\. umAdevIM cha bhadrAkhyAM tathA hArItakAshrame | detyeshvarAbhitaM li~NgaM pUjayitvA sahomayA || 23\. dharmAshrame vR^iSheshAnamabhivAdya yathAvidhi | shatarudrAbhidhaM tatra shAstAraM sa.npraNamya cha || 24\. pulindashailalapuNyeshaM tatraiva pramatheshvaram | viShNuchakrAshrame viShNuM brahmatIrthaM guheshvaram || 25\. kachAvatyAH pUrvabhAge natvA hariharAtmajam | uttare tu mahAkAlIM tatpUrve sakaleshvaram || 26\. bhUtanAthaM pUjayitvA devyAH prAk uttare sthitam | dadarshendradhanuHprakhyaM bAlAtapasamaprabham || 27\. jvalatpAvakasa~NkAshaM chandrapANDuravarchasam | anAdyantamanAkAramakAlakalanAtmakam || 28\. apUrvarUpamakShINamanAdimamR^itopamam | tasmai sandarshayAmAsa mahendraH pAkashAsanaH || 29\. tena taddarshitaM jyotiH mahAgandharvarUpiNam | praNamya daNDavat bhUmau tiShThan agre kR^itA~njaliH || 30\. tuShTAva praNAvAkAraM jyotishchakraM shivAkR^itim | gandharvaH \-\- OM tatprapadye yadasheShapUrNaM tejastamastomaharaM parastAt || 31\. apAramAnandaghanArNavaupamamahetuvItAshrayamapratarkyam | atIndriye rAgavisheShakalpanAvishuddhachittAM puruhotarAlayam || 32\. yadAgamairvA niyamairupAsyate tadastu no vastu puraHpurAtanam | purAtanairAgamagarbhanirNayapragalbhavij~nAnavishuddhabuddhibhiH || 33\. sanandanandAdibhirAdiyogibhiH vibhAvyamasmAkamidaM puro bhavet | yadakSharaM chaivamachintyavaibhavaM bhavArNavoddhAraNakalpitaplavam || 34\. shubhAya bhUyAt purataH purAtanaiH adhiShThitaM yogivarapramAdyataH | alaM paribhrAmya bhavArNavodare mamaiShaNAgrAhavatI durUttare || 35\. tvada~Nghripa~NkeruhasAvalambanaM punIhi bhUmnA sadayAkShivarchasA | shivo.advitIyo.api bhavAn arUpakaH guNakriyArUpavibhAgavarjitaH || 36\. svabhaktalokaikahitAya kevalaM vinodato bhAti visheSharUpakaiH | na nAkapR^iShThaM na rasAdinAthatA na pArmeShThyaM na cha pauruShaM padam || 37\. spR^ishAmi chittANutavA~Nghrisatpate bhavet padAlambanabhAgyamantarA | upetya vAgIshvaradoyitaH prAkkaroShi kR^ityaM rajasA guNena tu || 38\. nidAghapuShTo nirayatviShA cha vA punaH svayaM tATasthyamasAvapIDanAt | bAlashashA~NkamaulivAn bhavArNavAt pAtumidaM janaM kShamam || 39\. vA~nChAmi nAhaM viShayendriyArthAn marandbindusadR^ishAn alabhyAn | shambho bhavatpAdasarojasevA sukhAntarAyAn duritaikahetUn || 40\. paritaH pUravatAmiyAn viShayAsaktivikR^iShTachetasA | sharaNaM karuNAtmanA hitaM bhavatA labdhamidaM padaM vibhoH || 41\. shivasha~NkarashAshvatAdideva na parairnAmaparairapIshate | amR^itattvaM ayaM nijaM tapaH kimutAkShNA viShayIkR^ite mayi || 42\. tapatyasau mAmiyaM muhurviShayAshA bhujagIva bhUyasI | bhavabheShajapaNDitairamuM janama~NgIkuru nApyalakShitaiH || 43\. kShaNamapyasahAmi kalpakalpaM karuNAdugdhapayonidhe vibhoH | anavApya bhavatpadAmbujaM nahi kAlena vilambanaM kuru || 44\. chiramiti kaluShAkUpArapAgatimatisukhadAtrImapyadR^iShTvA samantAt | paramiha viniyogaM nayanaughaM trAhi dInAnukampin || 45\. abhayamahaha mahyaM dehi dInAya shambho janamimamanupashyan ArdrayAtmIyabud.hdhyA | sakaruNamavilambAdakShikAntyA dayAlo bhuvanajananatApaM moktukAmo.asmi deva || 46\. iti smayan sa gandharvaH khidyamAnena chetasA | AvivakShuriveshAnaM papAta bhuvi daNDavat || 47\. sha~NkhaH \-\- itthaM tasmin mahAbhAge patite bhaktavatsalaH | arUpairvyAjahArochchaiH prINayan gaganAtmakaH || 48\. shrI bhagavAn \-\- gandharvarAja prIto.asmi stotreNa tapasAmunA | varAn lokairamUlyAn te manorathapariShkR^itAn || 49\. dAsyAmyuttiShTha bhadraM te shruNu me vachanaM hitam | imaM vimAnamAruhya taptakA~nchanasannibham || 50\. shAtakumbhamaNivrAtanAnAmaNibhUShitAH | turagAH koTisa~NkhyAtAH sArohAH chArudarshanAH || 51\. imAn vR^iNIShva mAta~NgAn uttu~NgAn chandrapANDurAn | chaturdantAn cha sArohAn airAvatasamaujasaH || 52\. bhUtAH tavAnucharAH shUrAH chAruvilochanAH | kandarpasundarAkArAH svAmibhaktAH priyaMvadAH || 53\. tavAnuyAyinaH santu nityAH chittAnuvartinaH | imAH chAmIkarAH chArupramadAH priyadarshanAH || 54\. anekaguNasampannAH vidyujjvalitavarchasaH | striyAma~NgaspR^isho yatra vAnti vAtAH sugandhinaH || 55\. marutAH cha tatra jIvanti sudhAsR^iShTe.atra jantavaH | itthamatyadbhutairbhogairupetastvaM mahIpate || 56\. anena suhR^idA sakhyaM devarAjena dhImatA | sa.nprApya nAkapR^iShThAkhyaM sukhIbhava madAj~nayA || 57\. atha rAthantare kalpe kramAdAgAmini svayam | bhavitavyamadityAM tvaM aMshumAn nAma nAmataH || 58\. vidhAya jagato rakShAM hatvA daityAn bahUniha | atraiva mAmanAdyantamakhaNDabrahmamaNDam || 59\. apAramakutomohamAnandAmR^itameShyasi | ityuktvA virate tasmin ambarAt ambarAtmani || 60\. AsIt kalAkalArAvaH stuvatAM vai divaikasAm | vavarShuH puShpavarShANi paramAmodavAyunA || 61\. jaharShuH cha tadA siddhAH R^iShayo nAradAdayaH | Asan prasannasalilA hradA jalaruhashriyaH || 62\. satAmAsIt akaluShaM antasvAntasaroruham | itthaM jagadi sAnande sa gandharvaH prasannadhIH || 63\. anushiShTo mahendreNa suhR^idbhishcha samAvR^itaH | vimAnavaramAruhya devadattaiH mahAdhanaiH || 64\. anuyAyigaNairAptaiH strIratnairapi sevitaH | udgIyamAnasaubhAgyaH ChatrachAmarasevitaH || 65\. rarAja devarAjena sahitaH chandramA iva | tAvadAvirabhUt shrImAn vainateyaratho hariH || 66\. sevyamAnaH suragaNaiH tasyaiva priyakAmyayA | saMstutaH pUjitastena tamenaM prAha mAdhavaH || 67\. shrI bhagavAn \-\- gandharvarAja prIto.asmi tapasA vratacharyayA | sarvANi astu bhadraM te jIveshcha sharadAM shatam || 68\. atraiva shambhurbhagabAn AtmajyotiH prakAshayan | bhaktAnAM shreyo vidhAyan Aste satvaguNAnvitaH || 69\. atra sargasamArambhasthityAM ramyo.api mAyayA | upasaMharaNa kAryaM cha kurvan sadA shubha~NkaraH || 70\. atra evAtmatattvaj~naiH AvAsaM adya kShetra eva hi | upAsanA cha kartavyA sarvadA mama vAsare || 71\. bhAgyametAdR^ishaM prAptaM akShayyaM mokShalakShaNam | pratyabdamatra snAtavyaM mInameyuShi bhAskare || 72\. bharaNyAmarchanIyo.ayaM sha~Nkaro lokasha~NkaraH | eShu tIrtheShu cha snAtvA puNyaM IyuH sadA janAH || 73\. brAhmaNAH pUjanIyA hi vidhij~na vidhinA tvayA | atraiva devAshcha sarve hitakAmyayA pUjanIyAH || 74\. yatte jAgaraNaM nityaM prajAnAM pitaro yathA | tasmAt atraiva kurvantu pUjAM hariharAtmakam || 75\. yaH chAtra puNyatIrtheShu snAtvA malayajodake | tejaH pradakShiNIkR^itya japtvA tripadikAmapi || 76\. muktapApo bhavet kShipraM nAtrakAryA vichAraNA | snAtvA prabhAmaye tIrthe kaNThadadhnodakasthitaH || 77\. mahAvidyAmanuM japtvA brahmahA muchyate param | sUryatIrthe nara ; snAtvA sauramaShTAkSharaM smaran || 78\. nirmuktapApo martyaH sadyaH sAyujyameShyati | trayambakaM sapraNavaM tathA pa~nchAkSharaM japet || 79\. avagAhya mahAtoyaM japan harihare tataH | dhruvaM muktimavApnoti vidyAM shaivIM ShaDAkSharam || 80\. snAtvA tIrthe japan chApi dhyAtvA mAmapi sAdaram | nArAyaNAtmakaM muktimaShTAkSharaM smaran || 81\. shrIsUktaM pAvanaM trisuparNamathApi vA | tathaiva pauruShaM sUktaM viShNusUktamathApi vA || 82\. mahAnyAsena sahitaM shivasa~Nkalpameva cha | shatarudrIyaM ye japanti teShAM muktiH kare sthitA || 83\. ye vajrakITarachitasAlagrAmaM dvijanmane | datvA prayAnti nirmuktAH tadviShNoHparamaM padam || 84\. sphATikaM maNisa~NkLLiptaM svarNatArAdikalpitam | shivali~NgaM pradAyaiva brAhmaNAya mahAtmane || 85\. abhayaM taijasaM lokaM prayAti nirapAyavat | godAtAnnapradAtA vA vastraratnaprado.api vA || 86\. AjyadAtAmbhasAM dAtA shayyAvAhanadAyinaH | kShetrArAmapradAtA vai rathavAjipradAyinaH || 87\. vasanti sukhino nityaM rudraloke nirAmaye | ye chAtra sthApayantyaddhA shivali~NgaM vidhAnataH || 88\. AkalpaM bhogino martyAH te yAnti shivatulyatAm | mamaiva mUrtiM paramAM sthApayanti mahAmate || 89\. na te bhUyaH prapadyante jananIgarbhagahvaram | bhogasthAnamidaM nR^INAM mumukShUNAM cha muktidam || 90\. tapassiddhikaraM bhogasAdhanopAyadarshanam | tasmAt etat paraM kShetraM sevitavyaM prayatnataH || 91\. kA~NkShadbhiH paramaM shreyaH nAtra kAryA vichAraNA | tasmAt avashyaM bhavatA pratyabdaM saha bandhubhiH || 92\. AmuktakalanAprAptiH AshritavyamidaM sthalam | karmapAshAnubandhAnAM yAtAyAtashramAvatAm || 93\. jantUnAmupakArArthametAvat kathitaM mayA | itthaM vibhuH samAdishya gandharvaM garuDadhvajaH || 94\. sarvAn sambhAvayan vAchA devarAjapurogamAn | pashyatAM sarvajantUnAM tejasyantaradhIyata || 95\. itthamantarhite deve devadeve janArdane | gandharvarAjo hR^iShTAtmA sarvadA balasaMyutaH || 96\. devadattaM mahAbhogavibhUtivibhavArchitam | devasthAnaM sa.npraNamya vimAnenAmbarAtmanA | yogilabhyaM paraM sthAnamavApa paramAdbhutam || iti pa~nchAshattamo.adhyAyaH | ## Pro.Total = 4613 + 96 =4709. ## \section{ekapa~nchAshattamo.adhyAyaH} jyotirvane shrIbaladhirnAmnaH rAj~nA li~NgatrayaptiShThA shyAmAnadIsa~Ngame | 1\. shrI sha~NkhaH \-\- itthamAkarNaikapIyUShAmbhodhisamplavAm | kathAM kalimalApAyAM kA~NkShitodayanaiShThikIm || 2\. duShkarmavrAtashamanIM rAjA pANDyendranandanaH | prasAdya mUrdhnA bhUyo.api sanAtanamidaM jagau || 3\. rAjovAcha \-\- bhagavan yoginAM shreShTha dR^iShTalokaparAvara | bhavatA jagatIchakre paritrANaparAtmanA || 4\. jantavo janmasaMsAraghorArNavaparibhramAt | paripashyanti siddhArthA naiva pashyanti durgatim || 5\. tarantyandhantamaH sUryAt paritApaM nishAkarAt | paritApaM tamastomaM taranti bhavato janAH || 6\. tasmAt tvAM karuNAmUrtiM gurumAsAdya nirmalam | na bhavAbdherna saMsArAt paripashyAmyahaM kvachit || 7\. dUrIkR^itAni duHkhAni chintAsantApavantyapi | UrIkR^itamaho shreyaH prAptasarvamanoratham || 8\. anayA kathayA brahman brahmajyotiprakAshayA | kR^itakR^ityo.asmyahaM brahman kR^itArtho.asmi hi kevalam || 9\. bhUmiH parimitA vyomni mitaM tArakadambakam | mitA himAnI kAlena mitA chaiva kulAchalAH || 10\. manyAmahe vayaM brahman kathayA bhUrisampadaH | mahAmahArthakalikA hyamitA vyomachakravat || 11\. itaHparamahaM brahman tejaHpu~njamakalmaSham | draShTumichChAmi bhavatAM mAstu kAlavilambanam || 12\. snAtavyAni cha tIrthAni draShTavyAni sthalAnyapi | pUjitavyAshcha tatratyAH devatAshcha yathAkramam || 13\. gurUpadiShTamArgeNa sthApya li~Ngamanuttamam | pUjayiShyAmi vishveshaM somaM somavibhUShaNam || 14\. sA tena mahAbhAga mantriNaH sapurohitAH | senAdhyakShAH cha niryAntu savAjirathaku~njarAH || 15\. dhanAdhyakShAH samAdAya puShkalAni dhanAnyapi | iti bhUpavachashshrutvA sarve saMhR^iShTamAnasAH || 16\. nagarAt niryayuH tUrNaM vichitraM draShTumutsukAH | sudhAnItaM tathA divyaM syandanaM kAmachAriNam || 17\. vinItAshvasamAyuktaM gandharvanagaropamam | sanAtanaM puraskR^itya samArohannR^ipAtmajaH || 18\. kAshyapo jamadagnishcha parNAdo raibyaraivatau | lopAmudrApatiH shrImAn agastyaH sAgnihotrakaH || 19\. nAradaH parvatashchaiva kaushikashcha parAsharaH | vasiShThAdyAH tathA tasmin samavAyamakalpayan || 20\. sha~NkhabherIninAdaishcha paNavAnakagomukhaiH | vINAveNuninAdaishcha jayashabdaishcha vandinAm || 21\. pUryamANamiva vyoma bhUH chachaleva sarvashaH | evaM prahR^iShTaiH munibhiH janamantripurohitaiH || 22\. prapUjyamAno yogIndro rAjApANDyendrasUnunA | pravivesha mahAkShetraM bhAskarAkAradarshanam || 23\. samantAt yojanAyAmaM sarvasiddhaniShevitam | nIlajImUtasa~NkAshaiH mahApAdapasa~nchayaiH || 24\. vyAptaM digvyomabhAgaishcha sapuShpaphalapallavaiH | chUtaketakatAlAmrata~NkolAmalaketakaiH || 25\. mAkndakundamandArachandanAta~NkatindukaiH | keranAra~Ngaka~NkelikalimAlUramAgadhaiH || 26\. namerupUganAgAdyaiH shAkhAruddhAtapachChadaiH | anabhij~nAtapApaughabhUbhAgaparamodayaH || 27\. kAsArashatasampAtakalhArakumudojjvalam | jvalatpAvakasa~NkAshaiH sUryatArAdhipaprabhaiH || 28\. tapasyadbhiH mahAsiddhaiH yatibhiH brahmachAribhiH | vanAshramijanairanyaiH brAhmaNaiH gR^ihamedhibhiH || 29\. kvachit samAdhimApannaiH ardhonmIlitalochanaiH | kvachit ArAdhayadbhiH cha devadevamumApatim || 30\. pa~nchayaj~naparairdAntaiH kvachit smR^itivishAradaiH | kvachit sAmAni gAyadbhiH kvachit chApi R^ichAM gaNaiH || 31\. yajUMShi vAchA vistArya tadarthAnveShaNAturaiH | brAhmaNairadhvarodyuktaiH AtharvaNaparaiH paraiH || 32\. juhvadbhiragnimanyatra kvachit yogaparAyaNaiH | sarvatashshobhanAkAraM sAla~NkAramiva sthitam || 33\. kShetramakShipathe labdhvA AdisiddhanR^ipAdayaH | avatIrya svayAnebhyaH kR^itA~njalipuTojjvalAH || 34\. praNemuH shirasA kShetraM prajApatimiva prajAH | saha rAjendraputreNa prIto vipraiH sanAtanaH || 35\. pravivesha mahAkShetraM bhaktyA praNatakandharaH | itthamAyAntamadhunA rAj~nA rAjendrasUnunA || 36\. tatratyAH sahasA siddhAH j~nAtvA prItipurassaram | pratyujjagmuryathAnyAyaM madhuparkArhaNAdibhiH || 37\. parasparaM samabhyarchya ta ete svAgatAdibhiH | taiH pUjito yathAnyAyaM hR^iShTA kShetramupAgaman || 38\. pravishya sumahatkShetraM vinIto rAjanandanaH | AdisiddhopadiShTena vidhinA bhairavaM vibhuH || 39\. prathamaM pUjayitvA tu gaNeshavaTukau tathA | tIrthadevIM samabhyarchya tAmrAM malayanandinIm || 40\. snAtvA krameNa tIrtheShu vApIkUpahradAdiShu | devAn pitR^In R^iShIn chaiva tarpayitvA dvijAn api || 41\. kShetropavAsaM vidhivat rAtrau jAgaraNaM tathA | kR^itvA dharmakathAM shrutvA ninAya rajanIM nR^ipaH || 42\. aparedyussamutthAya kR^itvA snAnAdikAH kriyAH | brAhmaNAn bhojayitvA tu pAraNAmabhyavartayat || 43\. tataH katipayAheShu gateShu nR^ipanandanaH | dIneshe makarArUDhe pUryamANe nishAkare || 44\. saptamyAM guruvAre cha shubhayogasamanvite | gArhasthyamindrAvashvinyAM karma kurvati nimale || 45\. guruNAdhiShThite lagne kavinA cha nirIkShite | ekAdashagate mande muhUrte maitrasa.nj~nite || 46\. rAjA shrImAn AgamoktenavartmanA | mahAmantreNa shaivena navakUTANunA saha || 47\. sthApayAmAsa talli~NgaM yatra jyotiH pravartate | uchchAvacheShu mantreShu IriteShu maharShibhiH || 48\. bherImR^ida~Ngasha~NkheShu ninadatsu samantataH | vimAnasthAH tato devAH brahmanArAyaNAdayaH || 49\. Asan prasannA kakubhaH sAmodaH marut vavau | devadundubhayo vyomni sasvanurdevachoditAH || 50\. japanto mantravaishiShyaM shatarudrIyasa.nj~nitam | tuShTuvuH parameshAnaM siddhaishcha paramarShibhiH || 51\. devadundubhayo vyomni sasvanurdevachoditAH | vavarShuH puShpavarShANi siddhaishcha paramarShibhiH || 52\. vavarShuH puShpavarShANi paritaH kalpashAkhinaH | evaM pratiShThApya shivaM pUjayAmAsa bhUpatiH || 53\. dhUpairdIpaishcha naivedyaiH gandhapuShpAkShatAdibhiH | etasmin antare vyomnA samAdiShTaH surottamaiH || 54\. mahAchUDAmaNikR^itAmAdAya prathimAM shubhAm | gaurIM nIlotpalaprakhyAM nAnAmaNivibhUShitAm || 55\. vishvakarmA samAsAdya dadau rAj~ne cha saMsadi | hR^iShTAtmA sa mahIpAlaH tAM pragR^ihya maNiprabhAm || 56\. devIM saMsthApayAmAsa mantreNa guruchoditaH | evaM devaM cha devIM cha pratiShThApyAgamAtmanA || 57\. namaskR^itya mahAdevaM triHparikramya sA~njaliH | pUjAnte purataH sthitvA sAmbaM stotuM prachakrame || 58\. rAjA \-\- OM tadvAchyaM dyotamAnaM mahAntaM jyotirnityaM satsamAdheyarUpam | mAnyaM mohApAyahetuM prapadye prAyaH shreyaH prAptumaishaM mahimnA || 59\. yAtAyAtashrAntisantArahetoH hAtuM mAyAjAlikAbandhanAni | sandhAtuM vai jIvalekhAM mahimnA sAkShAt IshaM saMshraye tattvarUpam || 60\. karmAkAraM tatphalAkArarUpaM kartR^itve cha vyaktimabhyeShi vAsam | ijyAkAraM devatAkAramantaH shaivaM bhAvaM yAtumIhe mahAntam || 61\. tIrthAkAro yaH paritrAtumetat mantrArNAtmA naigamAntarvilAsI | sAkShI dAtA karmaNAsau phalAnAM devo bhUyAt agrato naH purANaH || 62\. yannAmarNAn vAchi kurvan pramAdAt abhyarthAtvA pApato muktimeti || taM tvAmantaH chandrachUDaM prapadye nIlagrIva trAhi naH karmabandhAt || 63\. antaHkaraNA neDamUkAkanAthAH yatte ki~nchit vR^ittamullAsya shambhum | pApAt muktA yAnti tajjyotiraishaM pAshApAyaM naumi nAthaM pashUnAm || 64\. hetussAkShI tanniyantApahantA jantorantarjIvarUpo cha bhUyaH | ye.aspR^ishyAtmA kathyate brahmavidbhiH so.ayaM shambhuH pAtu naH karmabandhAt || 65\. vishvAtmA yo vishvarUpo niyantA kAle kAle yojayitvA svavR^ityA | kAlakShepaM kalpayatyeSha nityaM tasmai dhAmne kalpaye chittamaddhA || 66\. yuktyA mantrairvedatattvArthadR^iShTaiH bud.hdhyA shud.hdhyA vAgvilAsAdgurUNAm | anveShante yogino yatpadAbjaM tasmin AshA bhUyasI me.astu nityam || 67\. nityaM shuddhaM nirvikalpaM purANaM satyaM sUkShmaM sarvasa~NkalpahInam | shraddhAmAtraM shambhumAdyaM vinodAt sAla~NkAraM kArayennIlakaNTham || 68\. deva prasIda parameshvara chandramaule lIlAvisheShaparikalpitapa~nchakR^itya | pashyan trikAlabhavabhUtapate dayAlo mAM pAhi mohakuharAt gahanAt prapannam || 69\. iti tasyAgrataH sthitvA stuvataH stutisampadA | lAlitA~njalinAlasya bhaktinamrAtmamUrtinaH || 70\. talli~NgAt akShipadavImabhUt tasmAt shubhodayA | apArA pUritAsheShabhuvanA bhAskaropamA || 71\. daiva tejasaH ko.api pumAn Agatya satvaram | ehi vatseti sambhAShya kareNAlambya bhUpatim || 72\. antarninAya vai tasmin tejaHpu~nje mahattare | dadarsha mahatIM bhUmiM tadantaH kA~nchanAruNAm || 73\. tanmadhye nagarIM puNyAM madhurAM rAjanandanaH | mahAprAkArasaMyukrtAM mahAparighaveShTitAm || 74\. mahAjanasamAkIrNAM naranArIsamAkulAm | vibhaktarathyAM vitatAM gajavAjirathAkulAm || 75\. mahArAjagR^ihopetAM prAsAdashatasa~NkulAm | purIM vichitrAmAlokya smayamAno mahIpatiH || 76\. tatratyairbandhubhissnigdhaiH mantrisAmantabandhuraiH | pratyudyataH pUjyamAnaH stUyamAnashcha bandhubhiH || 77\. kailAsashikharAkArAM dadarsha bhavanaM pituH | atItya kakShyAH vividhAH maNikA~nchanakuTTimAH || 78\. adhiShThitadvArapAlAH rakShyamANAshcha rakShibhiH | akShiprAghuNikIjAtAM sabhAmAsAdya vai shanaiH || 79\. dadarsha pitaraM tatra maNisiMhAsane sthitam | dIpyamAnaM svayA kAntyA mahendravaruNopamam || 80\. chAmarAbhyAM vIjyamAnaM shvetachChatrasamanvitam | stUyamAnaM purobhAge sUtamAgadhavandibhiH || 81\. pArshve marakatashyAmAM mAtaraM chArudarshanAm | tatra sthitAHmantrivR^iddhAH R^iShayo brahmavAdinaH || 82\. sabhyAH paramodArAH sUkShmaj~nAH dIrghadarshinaH | upatarasthurmahAtmAnaM devarAjamivAmarAH || 83\. taM dR^iShTvA pitaraM prIto mAtaraM cha yashasvinIm | praNamya pAdayorbhaktyA vyupatasthe tadantike || 84\. tamenamAgataM putraM kautukAt parameshvaraH | snehAt amuM samAshliShya mUrdhnyupAghrAya vai muhuH || 85\. a~Nke putraM samAropya snehAtt vachanamabravIt | pitA \-\- jaya jIva chiraM vatsa tAtAyuShman mahAmate || 86\. prIto.asmi tava kR^ityena stotreNAnena pUjayA | eShA te jananI prItA tava shushrUShayA.anagha || 87\. dharmeNa pAlaya mahImadharmaM parivarjaya | mA tavAha~NkriyAM kvApi gurUn ArAdhayAnisham || 88\. sarvamIshvarabhAvena karmANi parivartaya | ala~NghanIyA gurvAj~nA mantrayan mantribhissaha || 89\. brAhmaNeShu cha deveShu sadA tulyamatirbhava | pAShaNDAnAmanAryANAM vimukho bhava sarvadA || 90\. nityamAvAM cha pitarau bhaktyA shushrUShayA sadA | dharmaM saMsthApayan bhUmau shatrUn jahi mahAmate || 91\. yaj~nena devAnabhyarchya pitR^In chaiva yathochitam | svadAranirato bhUtvA chiraM jIvitumarhasi || 92\. kAThinyaM nAnuvartasva svashatruShu jayotsukaH | mArdavAt guruvargeShu bhR^ityeShu samavartinA || 93\. ahamatraiva vatsyAmi tava mAtrAnayA saha | sarveShAmeva jantUnAM hitAya cha mahAmate || 94\. itthaM sundarapANDyo.ayaM sAkShAt gaurIsakhashshivaH | putraM samanushAsyaiva tatraivAntaradhIyata || 95\. tAvat shrIbaladhishshrImAn prasannAtmAtivismitaH | li~NgaM purastAt Alokya brAhmaNAnAM cha samantataH || 96\. pR^iShTaH sanAtanenAsau kiM chakramiti bhUpate | kathayAmAsa vR^ittAntaM yathAvat divyadarshanam || 97\. shrutvA sarve munigaNAH rAjAno.anye cha mantriNaH | jaharShuH paramAnandAt pUryamANA ivApagAH || 98\. tato rAjasuto devamabhyarchya cha sanAtanam | tenAnushAsitaH chakre nagarIM tatra vistR^itAm || 99\. madhurAyAH tulyarUpAM devAgArashatojjvalAm | chaNDAkhyaH pUrvabhAge tu vIrabhadraM mahAbalam || 100\. purasya rakShaNArthaM sthApayAmAsa bhUpatiH | AgneyyAM vIrashAstAraM dakShiNe cha madotkaTam || 101\. nairR^ityAM devadeveshaM sundarAkhyaM janArdanam | pashchime muchukundAkhyaM bhagavantaM gaNeshvaram || 102\. vAyavyAM vainateyaM cha gandharvaM cha tathottare | aishAnyAM cha gaNeshAnaM sid.hdhyAkhyaM siddhidAyakam | 103\. evaM kR^itvA purIM puNyAM tulyarUpAM mahIpatiH | chakAra vAsaM tatraiva devamArAdhayan sadA || 104\. snAtvA snAtvA cha tIrtheShu dR^iShTvA dR^iShTvA cha devatAH | Ije bahuvidhairyaj~naiH vipulaiH AptadakShiNaiH || 105\. putrAbhyAM sthApayAmAsa shivali~NgadvayaM nR^ipaH | dharmasenAbhidhastasya putre jyeShTho.atidhArmikaH || 106\. tatra dattaM cha talli~NgaMsthApayAmAsa shAstrataH | vAmanAshramato.apyagre pUrvabhAge vR^iShAshrame || 107\. sthApitaM tu mahAli~NgaM nAmnA shrIbaladhIshvaram | ye cha pashyanti teShAM tu mokShalakShmIH karasthitA || 108\. tadbhrAtrA brahmadattena sthApito.abhUt maheshvaraH | mAyAlAsyAt pUrvabhAge tAmrAyA uttare taTe || 109\. sthApitaH sumahAli~Ngo darshanAt bhuktimuktidam | itthaM sa rAjA saMsthApya li~Ngatrayamanuttamam || 110\. brAhmaNAn bhojayitvA cha dhanaiH santarpya bhUpatiH | vivesha nagarIM puNyAM muhUrte shubhasaMyuti || 111\. vardhitastu munIndreNa tathAshIrbhirdvijottamaiH | pUrNakAmo mahAtejAH paramAnandameyivAn || 112\. pUjitAH puShkalaiH viprAH dhanaiH ApR^ichChata taM nR^ipam | prashaMsanto mahAtejAH jagmureva yathAgatam || 113\. asmai varAn vitIryaiva devA iva purogamAH | svargAdapi parAM dR^iShTvA purIM bhuvanabhUShaNAm || 114\. samApR^ichChya yayuH sarve hR^iShTAtmAno divaikasaH | itthaM gateShu sarveShu deveShu munibhissaha || 115\. rAjA paramasaMhR^iShTaH tatraiva vasatiM vyadhAt | itthaM jyotirvanasyAsya mAhAtmyaM vismayAvaham || 116\. kathayitvA mahAyogI vichitraM paramAdbhutam | bhUyaH kIrtisudhAmasmai tAmrAyAH pApanAshinIm | vaktuM prachakrame shyAmAsa~Ngame.abhyudayojjvalAm || 117\. iti kalikaluShApAhAmapArAmabhinavakAlakathArasAbhirAmAm | shrutipadamupalabhya dhUtapApA paramupayAnti paraM padaM hi lokAH || iti ekapa~nchAsho.adhyAyaH | ## Pro.Total = 4709 + 117 =4826. ## \section{dvipa~nchAsho.adhyAyaH} mantratIrthamahimA | 1\. sha~NkhaH \-\- shruNu rAjan pravakShyAmi mantratIrthasya vaibhavam | shravaNAt asya vai martyAH na shochanti punarbhavam || 2\. yatra bhairavatI puNyA bhairavAchalanandinI | ArdrApageti vikhyAtA sa~NgatA tAmrayA saha || 3\. yatra bhaktajanApAyavyapohanavichakShaNA | shivastArakavarNAtmA li~NgamUrtirabhUt yataH || 4\. tasya tIrthasya mAhAtmyaM mahAntaM sAgaropamam | shravaNAt kIrtanAt asya naro muchyeta bandhanAt || 5\. iti gAthAM samAkarNya muninA kathitAM shubhAm | kautUhalasamAviShTo vIraseno mahIpatiH || 6\. praNamya bhUyo yogIndraM paprachCha vinayojjvalaH | bhagavan kA nadI puNyA kathaM bhairavItIritA || 7\. ArdrApagAkhyA kenAsIt kena vA bhairavAdrijA | sarvaM vistArya me brUhi sarvaj~no.asi mahAmate || 8\. iti pR^iShTo mahIpena bhaktena praNatena saH | snehAt vistArya tAM puNyAM kathAmakathayat muniH || 9\. sha~NkhaH \-\- rAjankathayato me tvaM kAmamAkarNayAdhunA | kandarpashikharo nAma mahAn AsIt mahIdharaH || 10\. yatra taptvA tapastIvraM vasiShTho bhagavAn muniH | putrashokAt vimukto.abhUt ato loke pratIyate || 11\. AyAmAt kroshamAtreNa dishamaindrIM cha vAruNIm | avaShTabhyochChritaiH shR^i~NgaiH vyAvR^iNvAnamivAmbaram || 12\. nAnAtarulatAkIrNaM nAnAprasravaNojjvalam | samantAt yojanAyAmaM vanaM chaitrarathopamam || 13\. tatra saumanasA nAma R^iShayaH chordhvamanthinaH | vasiShThagotrasambhUtA nityaM vrataparAyaNAH || 14\. putraiH pautraiH cha shiShyaiH cha sAgnihotrAkriyAnvitAH | paritaH shailamukhyasya kR^itvAshramapadaM mahat || 15\. UShussvAdhyAyaniratAH shivadhyAnaparAyaNAH | teShAM madhye mahAtejAH hiraNvAn iti vishrutaH || 16\. tapasA vidyayA brahmaj~nAnenApyadhiko.abhavat | mAyAvatyA samaM chakre gArhasthyaM dharmabhAryayA || 17\. asyAM putrashataM prApya putrIma~nchichChatAmunA | tapasArAdhya deveshaM prAptaM putrIchatuShTayam || 18\. kumudA rohiNI bhadrA turIyArdrA samIritA | etA devAMshasambhUtA kumAryA devavarchasaH || 19\. kramAt shaishavabhAvena viyuktA prAptayauvanAH | dR^iShTvA guNottarAH kanyAH pitA dR^iShTvAti hR^iShTavat || 20\. varebhyaH chAnurUpebhyaH dAtumaichChat mahAmatiH | kumudAmekatAyAdAt dvitIyAhUya rohiNIm || 21\. tR^itIyabhadrAM prAyachChat brAhmeNa vidhinA muniH | tAsAmudvAhasamaye samAje brahmavAdinAm || 22\. abhyAyau mahAtejAH bhairavAdriH suhR^ijjanaiH | tamenamAgataM dR^iShTvA hiraNvAn prItipUrvakam || 23\. pratyudgamya prasAdyainaM samAshliShya muhurmuhuH | samAnIya gR^ihaM patnyA satkAreNArchitena tu || 24\. AthityenArhayAmAsa sarvAnabhyAgatAn munIn | abhayarchitaH tadA tena muninA suhR^idAdrirAT || 25\. taM prasAdya munishreShShThaM prItyA vachanamabravIt | adrirAjaH \-\- sakhe sambhAvito.asmyatra tvayA snehArdrachetasA || 26\. idAnIM hR^idgataM tApaM tubhyamatra niveditum | Agato.ahaM tvayA brahman pUryatAM me manorathaH || 27\. bhadrAvatIyaM me bhAryA chitrasenasyakanyakA | prANaiH priyatarA nUnaM ChAyeva sahachAriNI || 28\. anapatyo.ahamasyAM tu na labdhvA putrikAmapi | tasmAt kuru kR^ipAM brahman dAtumarhasi putrikAm || 29\. enAmArdrAbhidhAM kanyAM tvddattAM prApya putrikAm | labdhvA nidhimivAkalpaM hR^iShyAmi saha bhAryayA || 30\. tathA prasIda me brahman smR^itvA sauhR^idamAvayoH | iti tadvachanaM shrutvA hiraNvAn abhinanditaH | 31\. pradAyAsmai sapatnIko kanyAmArdrAbhidhAmimAm | itthaM tAM putrikAM labdhvA prahR^iShTenAntarAtmanA || 32\. tamApR^ichChya muniH prAyAt adrIshaH svagR^ihaM punaH | lAlayan poShayan kanyAM snehAt a~Nke nidhAya tAm || 33\. ninAya katichit kAlaM santoShAt nimiShopamam | evaM sA vardhitA pitrA mAtrA chApyupalAlitA || 34\. sakhIbhissaha saMyuktA vijahArAdrisAnuShu | lIlopakaraNairdivyaiH maNiputtalikAdibhiH || 35\. kandukaiH chitrajhaShakaiH shArIshukamayUrakaiH | ratnakandakaraNDaishcha snehakuDmalamaNDitaiH || 36\. phalaiH puShpaiH pallavaishcha paraiH krIDAparichChadaiH | evaM sakhIbhiH sambhUya svapANigrahaNotsavam || 37\. shivena kalpitaM nityaM mAnasaM kanyakAkarot | kalpayantyA shivaM dhyAtvA svapANigrahaNakriyAm || 38\. hAyanatritayaM pUrNamekadinena tu | ekadA sA tu pUjAnte mAlAmAdAya pANinA || 39\. shivaM purastAt dhyAyantI tatkaNThe tAmakalpayat | evaM tayA kR^itAM pUjAmUrIkR^ityAnurAgatam || 40\. evaM sakhIbhiH sambhUya krIDantI cha pade pade | kusumAni vichinvantI badhvA mAlAM mahAtmane || 41\. tAbhirArAdhayAmAsa devadevaM pinAkinam | prasAdya devadeveshaM kR^itvA chApi pradakShiNam || 42\. labdhvA vAga~njalArUpaiH stotraiH stutvA dine dine | kaNThe vyAsajyayAmAsa dhyAtvA devasya tAM srajam || 43\. shivaH pratyakShatAM kR^itvA kaNThe tAmAdade srajam | evaM cha lokAssukhinaH mAtApitroshcha sambhramAt || 44\. ambarAt amalAkArA vAgabhUt asharIriNI | puShpANi vavarShuH devAH tuShTuvurnAradAdayaH || 45\. kare gR^ihItvA tAM kanyAM tAvat antardadhe shivaH | tirohitAmimAM sarve vidyullrkhAmivAmbare || 46\. apashyantyaH shuchA sakhyaH hAheti parichukrushuH | sakhyo vayasyo duHkhArtAHtadviyogAndhatAturAH || 47\. babhramuH sravatAsrAkShAH kva yAtA hA sakhIti cha | tadA shailarAjaH tu dR^iShTvA vR^ittAntamIdR^isham || 48\. sapatnIkaH shuchA rAjA rurodochchairluThan bhuvi | hA vatse kvAsi chandrAsye kena nItAsi mAyayA || 49\. putri prANAdhike bAle kiM mAM tyaktvA tu mAtaram | iti shokaparidyUnaM kroshantamachaleshvaram || 50\. dR^iShTvA dayAlurbhagavAn vAmadevo mahAmuniH | Agatya hetubhirvAkyaiH sAntvayitvA tu dampatI || 51\. uvAcha vachanaM dhImAn tayoH priyachikIrShayA | mAstu shokena shailendra mohenAlamihedR^ishA || 52\. kuru dhairyaM manasyAgryaM buddhiM veshaya satpate | vakShyAmyupAyaM te putryA punardarshanadAyakam || 53\. sA sAkShAt jaganmAtA gaurI shailendrakanyakA | hiraNvatA munIndreNa prArthitA pUjitA bhR^isham || 54\. bhaktAnukampinI tasya putrI jAtA mahAtmanaH | tvayA chirataraM kAlaM tapasA toShitA punaH || 55\. kR^ipAvidhAyinI tubhyaM putrIbhUtA dayAvatI | devadevasya vAmA~Nge sa.nprAptaiShA trishUlinaH || 56\. yadi bhUyo manIShA te taddarshanasamutsukA | yatnaM kuru yathAnyAyaM mayAdiShTena vartmanA || 57 57\. gatvA malayajAM puNyAM tattIrthe.avAptamajjanAt | samArAdhaya deveshaM bhavanIsahitaM shivam || 58\. iti tasmai mahAmantramupadishya yathAvidhi | tena sArdhamanuprApya mAleyIM tIrthadevatAm || 59\. vidhinA snApayAmAsa shailarAjaM cha tatpriyAm | mAleyi mAtaH pApaghni bhaktAbhIShTapradAyini || 60\. prasIda tIrthe snAsye.ahaM pUrayAsmanmanoratham | iti tAM tIrthajananIM prArthayitvA prasAdya saH || 61\. nadyAH tUdaktare kUle jyotishchakrasya pUrvataH | kandarpashikharAt shailAt udIchyAM kroshamAtrataH || 62\. kR^itvAshramapadaM rAjA bhUdharANAM yatendriyaH | muninAdiShTamArgeNa sAmbamIshaM samarhayan || 63\. tuShTAva nityaM pUjAnte stotraiH shrutyantachoditaiH | itthamarchayataH tasya vidhinA niyatAtmanaH || 64\. apUrNe.ahnA hAyano.abhUt ekena pR^ithivIpate | aparedyuH kR^itasnAno vAmadevena choditaH || 65\. manasA pUjayAmAsa ShoDashaiH upachArakaiH | bhAvanAsAdhitaiH dravyaiH mantreNa praNavAtmanA || 66\. tena pUjAvidhAnena toShitaH parameshvaraH | prAdurAsIt li~NgarUpI sAkShAt jyotirmayaH prabhuH || 67\. taM dR^iShTvA vismayAviShTo hR^iShTaromA dharAdharaH | samutthAyAsanAt tUrNaM baddhA~njalipuTojjvalaH || 68\. astauShIt agrato devaM sAmbamabhyudayAtmakam | namashshivAya devAya sarvAtItAya vedhase || 69\. guNatvAkR^iti mAnAya guNAkArAya hetave | mantratantrasvarUpAya pa~nchatanmAtrasAkShiNe || 70\. apa~nchIkR^itabhUtAya pa~nchabhUtAtmane namaH | tIrthamUrtyA jagatsarvaM pApAt trAtAtmasevinAm || 71\. yo.asau sIdantamashuchau mAM pAlayatu bhUtabhR^it | ga~NgAdharaH shashidharo bhavo bhImo bhavAntakaH || 72\. antakasyAntasso.ayaM avatAt aMhaso vibhuH | yamenamakR^itAkAramekadvitribhedataH || 73\. ekameva paraM prAhuH tasmai somAya te namaH | sarveShAmeva jantUnAmantarjIvakalAtmakam || 74\. pravR^ittishchopalabdhishcha kathitaH tamupAsmahe | nAdabindukalAbhedaiH kSharAkSharavikalpanaiH || 75\. stUyate nigamairyo.asau sadA bhavatu me gatiH | yadekadeshAt arkAdyAH dyotante hi nabhasthale || 76\. yadAj~nayA brahmamukhAH tasmai brahmAtmane namaH | kechit taranti vai mR^ityuM kechit aMho duratyayam || 77\. kechit taranti dAridryaM namastasmai dayAtmane | aShTamUrtiranekAtmA nigamAntaH pradarshitaH || 78\. sarvAtmA sha~NkaraH sAkShI kShemAya purato.astu me | tvAM devadevaM puruShaM sadyojAtamanAmayam || 79\. kShema~NkaraM vAmadevamaghoraM praNato.asmyaham | IshAnaH shAshvataH sAkShI so.ayaM tatpuruSho vibhuH || 80\. sa me.asau bhAgyadAtAstu purataH pUrvapUjitaH | namo namashshAshvatashAntikarin shamAMvatAM bhUrikarapriyAkaraH || 81\. sa naH samastAbhyudayaikahetuko bhavedbhayAnAmupashAntikR^it vibhuH | R^iShiH \-\- iti stavena puNyena bhaktyA chAbhiShTutA.amunA || 82\. dayAnidhiH prAdurabhUt gaurInAthaH trilochanaH | koTikandarpalAvaNyasaMsR^iShTo yauvanashriyA || 83\. karpUrapANDurashrImAn nIlakaNTho jaDAdharaH | vAmAnuShaktayA gauryA samAshliShTotpalashriyA || 84\. Aruhya vR^iShabhashreShThamAdisiddhairniShevitaH | AhUya shailarAjAnaM vyAjahAra maheshvaraH || 85\. shivaH \-\- prIto.asmi tava shailendra stotrairebhissaparyayA | varAn vR^iNIShva bhadraM te dAsyAmi cha manorathAn || 86\. shivavAmA~NkagAM bAlAM svaputrIM chArudarshanAm | AnandAshruparItAbhyAM lochanAbhyAM vilokayan || 87\. mandaM mandamuvAchedaM snehasAdhchasavihvalaH | shailarAjaH \-\- yadyahaM varayogyo.asmi varadau me yuvAM yadi || 88\. vadhUvarau bhavantau me gR^ihe nityanivAsinau | AkalpamasmadrakShArthaM bhavatAM bhadradAyinau || 89\. eSha eva varaH shlAghyaH nAnyat kA~NkShe kadAchana | evaM jAmAtaraM tvAM bho putrImenAM cha dArikAm || 90\. nityamasmatsnehasnigdhau pashyAmyAkalpama~njasA | prasIda devadevesha prasAdaM kartumarhasi || 91\. itthaM sa.nprArthitAM shrutvA dharAdhIshasya sha~NkaraH | bhUyastamAha suprItaH sAnurAgo.akShirochiShA || 92\. ahaM tvadbhavane nityamanayA saha saMvasan | tava shreyo vidhAsyAmi bhUmyAM jImUtatAT iva || 93\. taveyaM putrikA tanvI ga~NgevAghaughanAshinI | mahApravAharUpeNa sa~NgamIyAt tu tAmrayA || 94\. bhairavAchalaputrIyaM loke vikhyAtimeShyati | shyAmavarNatayA shyAmAnadIti khyAtimR^ichChatu || 95\. hiraNvataH kumArIyaM nAmnA hairaNvatIti cha | ArdrAyAmeva sa~njAtA tasmAt ArdrApageti cha || 96\. rudrANIti cha siddheyaM rudrapatnI yato.abhavat | evamebhiH puNyagandhaiH nAmabhiH lokapUjitaiH || 97\. stuteyaM prANibhirnityaM bhUyAt pApapraNAshinI | yat tvadarthe mahAli~NgarUpI vishvAkShigocharaH || 98\. tasmin kariShye satataM sAnnidhyamanayA samam | tatra sthitAnAM jantUnAmante tArakadeshikaH || 99\. sarvAn kAmAn pradAsyAmi sAnnidhyaM tava me chiram | ye majjanti mahAtIrthe tAmrAshyAmAnadIyuge || 100\. nirmuktapApAH te sadyaH bhavantu sukhino janAH | ityuktvAntarhite deve shailarAjaH sahAnugaH || 101\. sAntaHpuraH kShaNaM tasthau vismayenAntarAtmanA | tAvadbhairavashailendramahAnirjhararUpiNI || 102\. taTArAmAdviniShkramya tAmrAmApa mahAnadIm | tara~NgiNI shaivalinI mahApUrapravAhinI || 103\. matsyakachChapasampAtA phenAvartashatojjvalA | pApaghnI tApashamanI majjatAM bhAgyadAyinI || 104\. AyojanaM pUrvamukhI tato.apyuttaravAhinI | tAmrAmApUrayAmAsa ga~NgAmiva kalindajA || 105\. tato devA brahmamukhA nAradAdyAH surarShayaH | vismitAH te samAgatya siddhaishcha paramarShayaH || 106\. snAtvA vidhivat abhyarchya tAmrAshyAmAsamAgame | mantratIrthamiti stutvA prayAgasadR^ishaM viduH || 107\. praNaveshaM tato dR^iShTvA prasAdya girijAsakham | tatprasAdaM samAsAdya kR^itakR^ityAH surAsurAH || 108\. prashaMsantaH stuvantashcha svAni svAni padAnyaguH | sha~NkhaH \-\- rAjan adyApi gaurIsho bhairavAchalapattane || 109\. shvashurasya gR^ihe prItyA bhairavatyA samanvitaH | pUjitaH tena sAnnidhyaM kurute bhaktavatsalaH || 110\. ApAtAlaM rUDhamUlaH tejorUpI sadAshivaH | nityaM karoti sAnnidhyaM praNavesha itIritaH || 111\. tasmAdasmin mantratIrthe snAtvA ye vidhipUrvakam | pashyanti praNaveshAnaM te yAnti parAM gatim || 112\. itthaM te kathitaM rAjan shyAmAnadyAH samudbhavam | tIrthamAhAtmyamapyuktaM mahimA parameshituH || 113\. ataH paraM mahArAja vahnitIrthachatuShTayam | saiShA darshanamAtreNa bhavatApaprabha~njanI || 114\. hatvA pANDyaH purA vipraM pUjArakShaNahetave | avAptahatyAsantApaH kumbhayoneranugrahAt || 115\. nirmuktapApaH snAnena sukhamApa mahIpatiH | itthaM munerabhinavAM kalikalmaShaghnIM kIrtichChaTAmivagatAM malayasya putryAH | AkarNya bhUtalashatakraturApa harShaM chAndrIM sudhAmiva chakora pata~NgarAjaH || iti dvipa~nchAshaH adhyAyaH | ## Pro.Total = 4826 + 115 =4941. ## \section{tripa~nchAshaH adhyAyaH} vahni(agni)tIrthaprastAvaH | 1\. athAkarNya sudhAdhArAM kathAmenaughaghAtinIm | hR^iShTaH shrutimukhAt rAjA pIto.atIva prasannadhIH || 2\. bhUyaH shushrUShayA chittamullAsyAnandamandire | paprachCha munishArdUlaM payaHpAtumiva prasUm || 3\. rAjA \-\- bhagavan ko mahIpAlaH pANDyo hatyAmavAptavAn | kathaM tIrthAvagAhena shuddhimApa gurorgirA || 4\. iti sa.nprArthito yogI prasannAtmA mahIbhuje | kathAmAvedayAmAsa puNyAmiva tara~NgiNIm || 5\. rAjan munivarAdiShTamitihAsaM purAtanam | shravaNAt yasya muchyante jantavaH pApabandhanAt || 6\. purA pura~njayo nAma rAjA pANDyakulodbhavaH | dharmaj~naH satyasandhashcha vadAnyaH shUrasammataH || 7\. dharmeNa pAlayAmAsa mahIM niShkaNTakAmimAm | tasya putro mahAtejAH dharmaketuritishrutaH || 8\. jAtaH tasmAt kalAvatyAM so.ayaM pitR^isamo.abhavat | yAj~navalkyaH purodhAbhUt tapasvI tasya bhUpateH || 9\. evaM saMvardhitAsheShasabhAgyodayasAdhanaH | sabhAyAmAsthito rAjA mantrisAmantasevitaH || 10\. ninAya samayaM sadbhiH dharmaj~naiH cha suhR^ittamaiH | etasminnantare tatra janA nAgarikA nR^ipam || 11\. etya vij~nApayAmAsuH sarveShAM hitakAmyayA | prajA UchuH \-\- jaya jIva mahArAja prasIda karuNAnidhe || 12\. trAtAraM tvAM samAsAdya jIvAmaH sukhino vayam | adya vo mR^igayAbhAvAt mR^igAH siMhAdayo vane || 13\. nAshayiShyanti sasyAni yakShmeva tanusauShThavam | tAsmAt AkheTakaraNaiH hatvA duShTmR^igAn vane || 14\. trAtumarhasi dharmaj~na na kAryaM bho vilambanam | itthaM sa.nprArthito rAjA janaiH taddInamAnasaiH || 15\. hayaratnaM samAruhya bhaTaiH tadgIrmavedibhiH | sahito nagarAt tUrNaM niryayau chitrakArmukhaH || 16\. tadrakShaNArthaM snehena yAj~navalkyaH purohitaH | jagAma vipinaM ghoraM nAnAdvijagaNAyutam || 17\. hatvA duShTamR^igAn bhUri vanaM niShkaNTakamavartayat | madhyaM prApte dinakare parishrAntA kShudhAturAH || 18\. kasmiMshchit vipule puNye kAsAre sAgaropame | snAtvA pItodakAH tIre niviShTA shramashAntaye || 19\. purodhasA samaM rAjA snAtvA mAdhyAhnikAM kriyAm | kR^itvA taM ruchirasnigdhamUShatuH paraveshmani || 20\. tAvatAdadR^ishatuH dUre vicharantyau manohare | yuvatyau tulyasaubhAgye vidyuchchalitavarchasau || 21\. kShANAt antikamAgatya tAvat rAjapurodhasoH | tayoH chikShipatuH skandhe chAmlAne puShkarasrajau || 22\. te cha dR^iShTvA varArohe rAjA parapura~njayaH | taddattamudvahan mAlAM kanyake vyAjahAra saH || 23\. rAjA \-\- ke yuvAM kasya putryau kiM vanaM prApte sudurgame | anapekShAviha narAvAvAM kAntArasamanvitau || 24\. vaktumarhasyato.abhIShTaM sarvaM vaktavyamityashAt | tayorekatarA kanyA smayamAnaM mahIpatim || 25\. AshAM janayatI kAmaM vyAjahAra manoharam | AvAM vishravasaH putryau pitrAdiShTena vartmanA || 26\. archayantau maheshAnaM maheshAnIsamanvitam | nayAvaH kAlametAvat kA~NkShantyAvuchitaM patim || 27\. AvayorjananI nAsti(shAsti) vishAlA dharmachAriNI | jyeShThAhamanujA mahyaM nAmnA vishAradA || 28\. imAM bindumatIM prAhuH sarvalakShaNashAlinIm | daivAt ihAgatau yogyaubhartArAvAvayoryuvAm || 29\. upekShyete bhavantau yatprANAn tyakShyAvahe dhruvam | iti tAbhyAM vR^itAvetau yuktau rAjapurohitau || 30\. vichArya dharmasUkShmaM tu tathAstvityUchaturmudA | uvAha vidhinA rAjA kanyakAM tAM vishAradAm || 31\. yAj~navalkyo bindumatIM pANiM jagrAha pANinA | kR^itodvAhau tAvetau prItau rAjapurohitau || 32\. sastrIkau rathamAruhya jagmatuH svAM purIM shubhAm | nR^ipaH svagR^ihamAsAdya dvitIyAM tAM vishAradAm || 33\. mahiShyA stabakAvatyA chakAra sadR^ishodayAm | so.api bindumatIM prApya yAj~navalkyaH prasannadhIH || 34\. chakre gArhasthyadharmasya dvitIyAM dharmachAriNIm | evaM bahutithe kAle rAjapatnI vishAradA || 35\. samaye suShuve vIraM purudhAmAnamAtmajam | bindumatyAmabhUt putraH shrutakIrtiriti vishrutaH || 36\. tAvetau poShitau kAle vardhitau gatashaishavau | adhItavedavedA~Ngau shastrAstreShvabhishikShitau || 37\. pitroH prItiM kurvANau sammatau cha babhUvatuH | nityametau nishAkAle gR^ihAt niShkramya mAyayA || 38\. parItya nagarIM sarvAM tathA janapadAnapi | aparairaparij~nAtaM hatvA bAlAn tatastataH || 39\. tanmAMsairvihitArau datvA mAtre cha tAvubhau | ninyatuH samayaM mUrkhau vicharantau hi choravat || 40\. kramAt vR^ittAntamakhilaM prathitaM hi shanaiH shanaiH | karNAkarNijanAssarve jajalpuH sarvato mithaH || 41\. hataH kumAro bAlo me svasrIyo nihato mama | pautro hataH kutaH kanyA jAmAtA nihato mama || 42\. itthamanveShamANAH te shochantaH prANino bhR^isham | na pashyanto gatiM bhUyaH chukrushuH sarvato mithaH || 43\. maNalUrupure shrutvA rAjA chAramukhAt sudhIH | purohitaM samAhUya mantrayAmAsa mantribhiH || 44\. tatra vaitAniko nAma trikAlaj~no mahAmuniH | rAj~ne vij~nApayAmAsa prajAnAM viplavaM mahat || 45\. rAjan dvitIyA mahiShI mAyAchChannA tu rAkShasI | yAj~navalkyasya bhAryApi tathaiveha na saMshayaH || 46\. kaNThAsaktAmimAM bhAryAM vyAlImiva viSholbaNAm | utsArya purAt shIghraM yadi jIvitumichChasi || 47\. hatAnAmiha bAlAnAM pure janapade vibho | sahasrAt adhikaM manye nAtra kAryA vichAraNA || 48\. iti tasya munervAkyaM shrutvA pANDyamahIpatiH | vishAradAM svamahiShIM saha putrAM sahAnujAm || 49\. rathamAropya vai tUrNaM ninAya vipinAntaram | tAvat vishAradA putraH purudhAmA vane sthitaH || 50\. bhrAtrA sa~nchintayAmAsa sahitaH shrutakIrtinA | rAjyAdbhraShTaH sukhAdbhraShTaH kathaM jIvitumutsahe || 51\. yena kenApyupAyena prApyaM rAjyArdhamojasA | paraM yatnaM kariShyAmi mAbhUt kAlavilambanam || 52\. iti nishchitya manasA purudhAmA nR^ipAtmajaH | yAj~navalkyasutashchApi vinidrau dhyAnatatparau || 53\. yAj~navalkyopadeshena tAvArAdhayatAM vidhim | itthamabdatraye pUrNe suprIto bhagavAn vidhiH || 54\. vareNa ChandayamAsa tAvetau tapasi sthitau | vavrAte vidhimAlokya prayatau kA~NkShitaM varam || 55\. yadi prIto.asi bhagavan yadi deyo varo mama | ardhaM me pANDyarAjyasya dehi rAjasuto.asmi yat || 56\. brahmA \-\- abrahmaNyaiH ajayyastvaM rAjyArdhaM prApya durlabham | purodhasA mantravidA sahitaH shrutakIrtinA || 57\. iti mAyAshataM tasmai datvA kamalabhUrvibhuH | shrutakIrtimataH prAha brAhmaNaM bahumAnya tam || 58\. tapasA te prasanno.asmi yAj~navalkyasuto yataH | purodhA bhavitA tasya purudhAmnaH tu bhUpateH || 59\. varamenaM vitIryAsmai datvA mAyAshataM puraH | tatraivAntaradhAt vedhA tau cha prItau babhUvatuH || 60\. mayena nirmitAyAM vai puryAM malayabhUdhare | uvAsa tasyAM suprItaH tena sAkaM purodhasA || 61\. tamenaM bAndhavAH bhUpamupatasthuH nishAcharAH | tairetaiH ghorasa~NkAshaiH nAnApraharaNAnvitaiH || 62\. gajavAjirathopetaiH mAyAgItavishAradaiH | sevito mantribhirvij~naiH kAryAkAryavichAraNaiH || 63\. evaM balI balopeto bAdhayAmAsa vai prajAH | bhakShitAH cha hatAH chAnye janAH bhayanipIDitAH || 64\. rAjAnaM cha prajA prApya trAhi trAhIti chukrushuH | rAjA pura~njayaH shrImAn sAntvayitvA tadA janam || 65\. rathamAruhya vegena savinItahayaM mahat | chApabANadharaH khaDgI mahAkavachasaMvR^itaH || 66\. sainyena mahatA sArdhaM sa~NgrAmAya samAhvayat | tadA te rAkShasAH dR^iShTvA samAyAntImanAkinIm || 67\. pituH putrasya vai janyamadbubhutaM samajAyata | pura~njayo dayAviShTo mR^iduyuddho nishAchare || 68\. tamenaM virathaM kR^itvA tyaktachApasharaM sharaiH | tatsainyaM nAshayAmAsa shatasho.atha sahasrashaH || 69\. bhagnAyudhaM bhagnarathaM bhagnaku~njaravAjimat | palAyite hate sainye kroshamAne.apyanAthivat || 70\. purudhAmA saha bhrAtrA mAyAmAsthAya dussahAm | rAjAnaM mohayAmAsa mahApralayakarmakR^it || 71\. AyodhanamabhUt ghoraM viShvaga~njanasannibham | ajAnanto nijAssarvA babhramushcha padAtayaH || 72\. mohamApa tadA rAjA nidrAparavasho yathA | adR^ishyamanau tau tatra hatvA rAjAnamojasA || 73\. nihatya yAj~navalkyaM cha kShaNAt antaradhIyata | hate tasmin mahArAje hate tasmin purohite || 74\. rAkShase svapuraM yAte hatasheShAH tu sainikAH | puraM pravivishuH sarve bhagnavarmAyudhadhvajAH || 75\. sametya mantriNaH tasya senAdhyakShAH cha bhUpateH | itaH paraM naH kiM kR^ityaM kShemayuktamataH param || 76\. prajAH samastAH yeneha karmaNA sukhamApnuyuH | evaM chintayamAneShu bhayAviShTeShu mantriShu || 77\. chamaso nAma medhAvI yAj~navalkyamuneH sutaH | tAnuvAcha mahAyogI samAgatya gabhIravat || 78\. roShAtpitR^ivadhAmarShI kartumichChurarAkShasam | chamasaH \-\- bho bho balAdhikAH shUrAH mantriNo buddhisattamAH || 79\. parAkramasya samaye prApte shUrajanepsite | kimiyaM jantutA bhIru janAlambAtikutsitA || 80\. ahametau haniShyAmi nishAcharakulAdhamau | rAjAnamabhiShechyAmi hariketumimaM dhruvam || 81\. mAstu vo bhayamatreti tAnAhAsau sabhAsadaH | rAkShasA nihataM sa~Nkhye pitaraM cha narAdhipam || 82\. AnayitvA bhR^ityajanaistailadroNyAM nidhAya tu | AptaiHsaMrakShayAmAsa yathA na syAtvishIritam || 83\. purasyasyApi rakShArthaM bhaTAnAdishya sarvataH | hariketumamuM snehAt kareNAlambya sAntvayan || 84\. ekAnte rAjabhavane sthitvA janavivarjite | chamaso rAjaputrashcha pUjayAmAsaturmudA || 85\. ekIkR^itya manobuddhiM tasminkAruNike shive | nirAhArau yatAtmAnau vinidrau kLLiptanishchayau || 86\. japatuH paramaM mantraM shivaprItikaraM kShaNAt | evaM trirAtre niryAte shivaH kAruNiko vibhuH || 87\. prAdurAsIt tayoragre varadAnAya kevalam | yugapatsAntvayan vAchA vyAjahAra maheshvaraH || 88\. shrI shivaH \-\- pUjito.ahamihedAnIM bhaktipravaNayA dhiyA | varAn dAtumihechChAmi vR^iNutaM hi manIShitam || 89\. itthaM prasannaM varadamAgataM parameshvaram | stutvA praNamya chamaso varamenamayAchata || 90\. chamasaH \-\- tava prasAdAt adyaiva pitA me munisattamaH | rAjA pura~njayaH chApi yujyetAM jIvitekShaNAt || 91\. eSha varo.asmAkaM kA~NkShitaH kAryasAdhanaH | iti taM chamasaM bhaktaM pUrNakAmaM vidhAya saH || 92\. hariketuM samAhUya devo vachanamabravIt | rAjaputra mahAbhAga tuShTo.asmi tapasA tava || 93\. varaM vR^iNIShva bhadraM te sarvAn kAmAn dadAmi te | hariketuH \-anugrahAdahaM shatrUn hantumichChAmi rAkShasAn || 94\. eSha vai paramaH kAmaH prasAdIkriyatAM mayi | IshvaraH \-\- yAj~navalkyo munishreShThaH rAjA parapura~njayaH || 95\. kShaNAt saMsaktasarvA~Ngau tejovIryabalAnvitau | nirvraNau nIrujau sadyaH prItAvuttiShThatAM nR^ipa || 97\. svabhAlalochanAt vahneH AdAya syandanottamam | nAnApraharaNopetaM sAshvaratnachatuShTayam || 98\. akShayaM chApi tUNIraM chApaM chAmIkaraprabham | rathacharyAgamAmbhodhibhAraNaM sUtamuttamam || 99\. abhedyaM kavachaM tasmai shastrAstrairamarairapi | pApashatrUn jayetyuktvA shivo.apyantaradhAt vibhuH || 100\. evaM deveshadattAni sa.nprApya nR^ipanandanaH | sahaiva guruputreNa paraM harShamavAptavAn || 101\. etasminnantare rAjA yAj~navalkyaH cha dharmavit | akShatA~Ngau balopetavAstAM suptotthitAviva || 102\. tAvupetya sutau prItyA pariShvajya muhurmuhuH | AnandAshruparItAbhyAM pibantAviva putrakau || 103\. lochanAbhyAM samAlokya bhUyo harShamavApatuH | hariketuH dhIramanAH praNamya svaguruM nijam || 104\. pitaraM cha yathAnyAyaM tAbhyAM saMvardhitau mudA | AshIrbhiH sa.nprayuktAbhiH anushiShTaH cha sambhramAt || 105\. chamasenAbhyanuj~nAtaH sa~NgrAmAya pratasthivAn | devadattaM rathavaraM sUtenAptena saMyutam || 106\. Aruhya kavachI dhanvI bANaM bANAsanojjvalaH | sainyena mahatA sArdhaM gatvA rakShogaNoShitAm | 107\. purI mayena vihitAM mAyAjAlaiH durAsadAm | bibheda bANairvividhaiH rudradattaiH sudussahaiH || 108\. astreNa badhvA rakShAMsi raudrAstreNAdahadruShA | bhasmasAt abhavat kShipraM puraM saha nishAcharaiH || 109\. ato vai purudhAmApi saha mAtrAstravahninA | sAkaM savitryA duShTAtmA shrutakIrtiH tayA hataH || 110\. evaM nihatya hariketurasau mahAtmA rudraujasA gaNamasheSha nishAcharANAm | vIro jayashriyamavApa vishAlakIrtiH bhUyaH purImapi nijAM saratho jagAma || 111\. taM tuShTuvuH bviyadi siddhagaNAssamantAt devAshcha puShpanichayairabhiShichya harShAt | sambhAvito nijajanaiH gurubhiH svapitrA saMvardhitaH paramavApa mudaM tadAnIm || iti tripa~nchAshaH adhyAyaH | ## Pro.Total = 4941 + 111 = 5052. ## \section{chatuHpa~nchAshaH adhyAyaH} vahnitIrthamAhAtmyam | 1\. itthaM rAjasuto dhIraH jitvA shatrugaNaM mahat | pUjito nAgaraissarvaiH pravishya nijamandiram || 2\. abhivAdya svapitaraM guruM mAtarameva cha | AshIrbhiH vardhitaH shrImAn guruputreNa saMyutaH || 3\. nijaM sa.nprApa bhavanaM hR^iShTachitto.abhavat tadA | yAj~navalkyasuto yasmAt brAhmaNo nihato raNe || 4\. mAtA cha gurupatnI cha nihate nR^ipasUnunA | tena hatyA mahAghorA dussahA jvararUpiNI | 5\. jagrAha rAjatanayaM kakShamagnishikhA yathA | tena tApena dagdhA~Ngo bhrAntachitta iva sphuran || 6\. na nidrAti na chAshnAti na vakti vachanAnyapi | evaM sa~NklishyamAnA~NgaM dR^iShTvA rAjAtmasambhavam || 7\. shokena mahatAviShTo gurumAha kR^itA~njaliH | rAjA \-\- bhagavan pashya me putraM garIyAMsamasorapi || 8\. dahyamAnaM jvareNaiva trAyase na kimagrataH | AshvAsya guro shIghraM trAtumarhasi kilbiShAt || 9\. evaM duHkhitamAsAdya yAj~navalkyo mahIpatim | muhUrtaM chintayitvA tu prAj~no vachanamabravIt || 10\. yAj~navalkyaH \-mA bhaiShIstvaM mahArAja hatyA mAtR^ivadhAdamum | bAdhate jvararUpeNa prAyashchittena shAmyati || 11\. pANaDyAnAmiha bhUpAnAM trAtA duHkhAmbudherguruH | lopAmudrApatiH shrImAn nAnyA gatirihAsti vaH || 12\. sa eva paramo devaH sharaNaM yAhi taM gurum | iti tenoktamArgeNa vratena pR^ithIvIpatiH || 13\. upatasthe munishreShThaM prItaH prAdurabhUt muniH | taM dR^iShTvA munishArdUlaM sUryavaishvAnaraprabham || 14\. samutthAyAsanAt rAjA praNipatya kR^itA~njaliH | sarvaM vij~nApayAmAsa tadetat viplavaM nijam || 15\. itthAM sa.nprArthitaH tena rAj~nA pANDyena kumbhabhUH | babhAShe vachanaM dhImAn sarvAn AhlAdayan muniH || 16\. agastyaH \-\- vyasanaM tvapakarShAmi shruNu rAjan mahAmate | strIhatyA brahmahatyA cha yugapat samupAgatA || 17\. tasmAt tava sutasyAsya prAptaH paribhavo mahAn | tathApi lokarakShArthaM vihito.ayaM vadho mahAn || 18\. api pApasahasraM vA prajArakShaNahetave | kartavyaM rAjaputreNa eSha dharmaH sanAtanaH || 19\. tadeva hi rAjasutaH cha karoti sma bhUpate | pashchAt tApasya shAntyarthaM prAyashchittaM samAcharet || 20\. iti manvAdibhiH proktaM tattathA kAryameva vaH | iti rAjAnAmAbhAShya sarvAn sa.nprINayan girA || 21\. rAjaputrAntikaM gatvA tairebhissaha bandhubhiH | dadarsha hariketuM taM luThantamavanItale || 22\. tvagasthisheShaM nirmAMsaM dahyamAnaM jvarAgninA | shoko mAstviti chAbhAShya tamAmR^ijya svapANinA || 23\. tattApAgniM samAdhAya rAjasUnoH kalevarAt | kShaNAt AvAhayAmAsa svakamaNDaluvAriNa || 24\. tAvannirmuktasantApaH samuttasthau nR^ipAtmajaH | sarve mumudire tatra taM dR^iShTvA vigatajvaram || 25\. pura~njayo yAj~navalkyaH mantriNaH cha tathApare | tuShTuvuH stutibhiH prItAH muniM chulukitAmbudhim || 26\. tApAnmuktaM kumAraM taM kareNAmR^ijya kumbhabhUH | idamAha vachaH prItaH rAjAnaM taM pura~njayam || 27\. agastyaH \-\- rAjan tava kumAreNa pApasyAsyopashAntaye | snAtavyamamale tIrthe tAmrAyAH pApahAriNi || 28\. tIre puNyatame devaM pratiShThApya maheshvaram | pUjayitvA yathAnyAyaM dhyAnahomajapAdibhiH || 29\. nishsheShaM shoShitaM yAvat bhavet tAvat ghaTodakam | ArAdhanIyo vidhinApyudyogaM kriyatAM tvayA || 30\. tadarthaM bhavatA rAjan saha putreNa mantribhiH | purodhasA brAhmaNaishcha gantavyaM hi mayA saha || 31\. itthamuktvA munivaraH tairebhissaha sa~NgataiH | hairaNvatyAH sa~NgamataH prAchyAM kroshAt mahIpatim || 32\. snApayitvA nR^ipasutaM mantreNa vidhipUrvakam | tAmrAyAH dakShiNe tIre ma~NguNasyAshramAntike || 33\. li~NgaM saMsthApayAmAsa vidhinA hariketunA | pUjayAmAsa deveshaM ShoDashairupachArakaiH || 34\. prAdAt dhanaM dvijAdibhyaH gosahasrasamanvitam | brAhmaNAn bhojayitvA tu dakShiNAbhiratoShayat || 35\. evaM kR^itAyAM pUjAyAM devasya rAjasUnunA | santaptatailasa~NkAshaM tadetat kalashodakam || 36\. kShINamApa turIyAMshaM brahmahatyAtmakaM tadA | punaH kroshAt paraM gatvA tAmrAyAH pUrvarodhasi || 37\. hariketorAshramAgre darshanAt aghanAshane | snApayitvA nR^ipasutaM mAleyItIrthavAriNi || 38\. tatrApi shAmbhavaM li~NgaM sthApya pUjAmakalpayat | gavAM sahasraM viprANAM dadau hemAmbarAnvitam || 39\. kShINamAsIt tR^itIyAMshaM tAvat tatkalashodakam | tato munivaraH prItaH tairebhissaha vismitaiH || 40\. ki~nchit uttarato gatvA puNye vaikhAnasAshrame | vidhinA snApayitvA taM tAmrAyAM nR^ipanandanam || 41\. tataH shaivaM mahAli~NgaM pratiShThApya vidhAnataH | pUjayAmAsa tantreNa mahApa~nchakSharAtmanA || 42\. pradakShiNa namaskAraiH stotraiH santoShya sha~Nkaram | gavAM sahasraM tatrApi pradadau sa nR^ipAtmajaH || 43\. tAvat dvitIyakumbhasyamaMshaM kShINamabhUt jalam | tataH santuShTahR^idayAH sarve rAjamukhA janAH || 44\. stuvanto munishArdUlaM praNemuH shirasA mudA | taddoShasheShasAntyarthaM tAnAhUya munIshvaraH || 45\. babhAShe vachanaM shrImAn lopAmudrApatirmuniH | agastyaH \-\- rAjan tava kumArasya sheShadoShasya shAntaye || 46\. prAyashchittaM mayA dR^iShTaM vakShyAmi shruNu sAdaram | purAsIt chamaso nAma munirA~NgirasAhvayaH || 47\. so.adhItya vedAnakhilAn sA~NgAnanyAn gurormukhAt | arthamAlochya shAstrANAM pUrvaM siddhAntameva cha || 48\. nishchitArtho mokShadharme tapastaptuM mano dadhe | arNavAt pashchime bhAge tAmrAyA uttare taTe || 49\. dakShiNe kundATavyAstu mAyAlAsyAttu pUrvataH | manoj~ne bhavane deshe vidhAya nijamAshramam || 50\. tapaH chakAra medhAvI prANAyAmaparAyaNaH | tato varShashate pUrNe tapasyantaM mahAmunim || 51\. upatasthuH kratushatamUchuH vinayojjvalam | kratavaH \-\- vayaM sarve purA brahman brahmaNA lokahetave || 52\. sR^iShTAH sakalajantUnAM chaturvargaphalodaye | tadAdi devatA viprAH j~nAtvA j~nAtvA shrutIritAH || 53\. yAgairebhiryathAnyAyaM yajanti sakalAn surAn | tvameva sarvadharmaj~naH gurubhUtaH tapo.adhikaH || 54\. asmAn vihAya bhUyiShThAn kratUn kR^ityavidAM vara | tapobhirebhirmokShArthaM prayatnaM karoShi kim || 55\. tvayA nAdR^itAn asmAn j~nAtvA sarve.api bhUsurAH | tvayaivAcharitenArye mArgeNAsmAn vihAya bho || 56\. shreyAMsi sAdhayiShyanti nAtra kAryA vichAraNA | tasmAt tvayApi kartavyaM asmat sa~Ngrahahetave || 57\. kR^itakR^ityo.api tapasA munehyasmAn yathAvidhi | a~NgIkuruShva viprarShe vayaM tvAM sharaNaM gatAH || 58\. iti teShAM vachaH shrutvA sa muniH prItamAnasaH | chakAra mAnasaM dhImAn kramAt kratushataM paraH || 59\. agniShTomAdikratUn rAjan ashvamedhAvasAnakAn | mAnasaireva sambhAraiH chakArAtmavidAM varaH || 60\. ante j~nAnAgnikuNDe tu jvAlAmAlAshatAkule | avabhR^ityavidhiM kR^itvA kR^itakR^ityo.abhavat muniH || 61\. bhUyo.api prArthito yAgaiH evameva samApayan | tatrAvabhR^ityaM datvA mahAsaMviddhutAshane || 62\. tR^itIyavAramevaM tu vidhAyAgnau tu majjanam | sasharIro divaM yAtaH punarAvR^ittivarjitam || 63\. tasmin gate munivare tenAgnervihitAgnayaH | jvalantaH tApayantashcha bAdhante pR^ithivImimAm || 64\. teShu dhyeyaM shivaM sthApya shuddhAtmA sa nR^ipAtmajaH | bhaviShyati na sandehaH dIrghAyuH kIrtimAn iti || 65\. iti teShAM kathAM puNyAM kIrtayan kumbhasambhavaH | tairebhissArdhamAsAdya muneH puNyatapovanam || 66\. dadR^ishuH cha tathApyagnIn durdarshaM munitejasA | tatra snAtvA tu tAmrAyAM tarpayitvA pitR^In surAn || 67\. vidhinA sthApayAmAsa shivali~NgaM pR^ithak pR^ithak | tadagni garbhe prathamaM sthApitaM rAjasUnunA || 68\. taduttare.agnikuNDe tu rAj~nA saMsthApitaH shivaH | tR^itIye.api tathA kuNDe svayaM kalashajanmanA || 69\. evaM li~NgeShu deveshaM vidhinAvAhya mantravit | pUjayAmAsa gandhAdyaiH naivedyaiH dhUpadIpakaiH || 70\. stotraiH pradakShiNairgItaiH namaskArajapArchanaiH | gosahasraM dvijAtibhyaH sAla~NkAraM sadakShiNam || 71\. pradadau nR^ipashArdUlaH shivo naH prIyatAmiti | brAhmaNAn bhojayAmAsa bhakShyairannairvisheShataH || 72\. itthaM tenArchitAH viprAH prINayantaH punaHpunaH | rAjAnaM vardhayAmAsuH prayu~njAnaH sadAshiShaH || 73\. tAvadAmodabhUyiShThAH puShpavR^iShTirabhUddiva ; | devadundubhayo neduH gandharvAshcha jagurmudA || 74\. prAdurAsIt mahAdevo gaurInAthaH trilochanaH | sevyamAnaH siddhagaNaiH bhUtapramathaguhyakaiH || 75\. gaurIsahAyo bhagavAn vyAjahAra ghaTodbhavam | shivaH \-\- sAdhu sAdhu munishreShTha tuShTo.asmi tava karmaNA || 76\. ayaM rAjasutaH shrImAn kShINapApo na saMshayaH | etaM rAjasutaM nityaM pAtraM sakalasampadAm || 77\. varShANAmayutaM rAjan pAlayan pR^ithivImimAm | putre rAjyaM samAdhAya mama sAyujyameShyati || 78\. eShu tIrtheShu ye snAnaM vidhinA tatra tatra hi | tat tatli~NgeShu mAM dR^iShTvA pUjayanti vidhAnataH || 79\. teShAM punarbhavo nAsti satyaM madvyAhR^itaM mune | ityuktvA munishArdUlamAbhAShya cha pura~njayam || 80\. hariketorvarAn datvA punaranyAn cha sha~NkaraH | sarveShu hR^iShyamANeShu tatraivAntaradhAt vibhuH || 81\. itthaM rAjasutaM pApAt mochayitvA ghaTodbhavaH | AshiShA vardhayitvA taM rAjAnaM cha pura~njayam || 82\. preShayitvA saha sutaM maNalUrupuraM prati | premNA vyApR^ichChaya tAn sarvAn sa muniH kumbhasambhavaH || 83\. jagAma malayaM shailaM yatrAshramapadaM nijam | gate tasminmunivare hR^iShTachetAH pura~njayaH || 84\. rAjadhAnIM nijaM prApya sammantrya cha purodhasA | atha rAjye sutaM prItyA bandhubhiH chApyabhiShechayat || 85\. tataH chirataraM kAlaM aihikAn viShayAn sukhI | ante shivapadaM pApa yoginAmapi durlabham || 86\. itthaM muniH kalashabhUranugR^ihya hatyAtApopashAntimupadAya nR^ipAtmajasya | shambhoravApya cha varAn jagatAM hitAya prApyAshramaM paramavApa mudaM mahAtmA || iti chatuHpa~nchAsho.adhyAyaH | ## Pro.Total = 5052 + 86 =5138## \section{pa~nchapa~nchAshaH adhyAyaH} rAmatIrtha\-\- jaTAyutIrthamAhAtmya m | 1\. sha~NkhaH \-\- athAparaM mahArAja rAmatIrthasyavaibhavam | AkarNaya kalikleshavinAshanavichakShaNam || 2\. yattIrthasmaraNAt eva muchyante jantavo bhayAt | yatra bhaktyA purA rAjA kekayo bhImakArmukaH || 3\. guruNAdiShTamArgeNa snAtvA mAleyavAriNi | nirmuktadoShassantAnaM lebhe trailokyavishrutam || 4\. rAjA \-\- ko.asau kekayabhUpAlaH bhImadhanvA bahushrutaH | adharmamakarot kena kulasantAnarodhanam || 5\. j~nAtvAtra tIrthe guruNA taddoShavinivR^ittaye | kathaM vA labdhasantAnaH kR^itakR^ityo.abhavat nR^ipaH || 6\. etat vij~nAtumichChAmi mune kathaya vistarAt | iti pR^iShTaH tadA tena sha~NkhayogI mahIbhujA || 7\. tasmai sa kathayAmAsa kathAmenAM purAtanIm | sha~NkhaH \-\- AkarNaya kathAM rAjan kekayasya mahAtmanaH || 8\. yasya shravaNamAtreNa nAnapatyo bhavet nR^ipa | vandhyApi labhate putramAyuShmantaM yashasvinam || 9\. purA kekayadesheShu nAmnA bhImasharAsanaH | AsIdasheShadharmaj~naH satyavAdI mahIpatiH || 10\. dharmaj~naH vadAnyashcha yajvA vrataparAyaNaH | gurusevI guNAvAso jetA nikhilabhUbhujAm || 11\. mAlavI madhugandhAkhyA tasyAsIt prANavallabhA | tayA saha chiraM rAjA kR^itvA dharmAn anekashaH || 12\. na santAnamasau lebhe rAjasUyAdibhirmakhaiH | kadAchit ashvamedhAnte kR^itvAvabhR^ithamajjanam || 13\. chintayAnaH sabhAM rAjA pravishya saha mantribhiH | purohitaishcha sAmantaiH vidvadbhiH brAhmaNaissaha || 14\. niShasAdAsane mukhye maharatnaparichChade | tamenaM dharmanipuNaM rAjAnaM rAjasattamAH || 15\. upatasthurmahArAjaM vasavo vAsavaM yathA | tAvat atrirbhR^iguH kaNvaH kapilaH shatajit vasuH || 16\. shAtAtapaH shatAnandaH sumanthuH kumbhasambhavaH | ete chAnye cha munayo rAjAnaM draShTumAyayuH || 17\. etAn samAgatAn dR^iShTvA pratyuvAcha kR^itA~njaliH | vidhinA pUjayAmAsa pAdyArghyAdyAbhivandanaiH || 18\. upaviShTeShu sarveShu pUjiteShu yathAsukham | kR^itA~njalirabhiShTUya vachanaM chedamabravIt || 19\. bhavanto hi mahAbhAgAH munayaH saMshritavratAH | bhavatAM pAdarajasA ga~NgAdyAH tIrthatAM yayuH || 20\. yuShmajjihvAgranaTanAvibhramAshshrutayo.apyamI | pavitrayanti bhuvanaM purANAni muhurmuhuH || 21\. yadAlokanapuNyena shraddhayA parayA kR^itam | brahmahatyAdi pApAnAM prAyashchittaM bhaviShyati || 22\. api pApasya me nUnaM bhavanto dR^iShTigocharAH | anapatyamahApApaprAyashchittAya nodyatAH || 23\. bhavataH sharaNaM prAptaM dInaM mAM bhR^ityamAsthitam | trAtumarhata sarvaj~nAH guravo dInavatsalAH || 24\. iti bruvati rAjendre dIne chAshrupariplute | vyAjahAra mahAyogI muniH kalashasambhavaH || 25\. rAjan jahIhi santApamanapatyAghasambhR^itam | achireNaiva kAlena bhavitA te tanUdbhavaH || 26\. chakravartI mahAtejAH sarvaj~no lokasammataH | asyAntarAyo madhye tu vartate vajrakarkashaH || 27\. purA cholasya viShaye kAchit sAmanta bhUpatiH | dhanaketuritikhyAtaH sarvashAstrArthatattvavit || 28\. tasya putrAvubhAvAstAM dhImAn jyeShTho.anujaH kratuH | tau vIrau dharmiNAM shreShThau pitA dR^iShTvA mahotsavau || 29\. Adhipatye sutaM jyeShThaM nidhAyAnyaM tathochite | santyaktarAgo nitarAM vasan atra gR^ihe nije || 30\. shivamArAdhayan nityamavApa paramAM gatim | tato dhImAn mahAtejAH bhrAtrA saha kanIyasaH || 31\. pitushchakAra vidhinA guruNA chordhvadehikam | tatastau bhrAtarau sarvadharmaj~naguruchoditau || 32\. kAle kAle cha kAryANi paitR^ikAni prachakratuH | pitR^ishrAddhAdikaM sarvaM pratyekaM bhrAtR^ibhissadA || 33\. evaM dharmasamAchAre shrutismR^ityanuvartibhiH | itthaM gurujanairvipraiH sabahuj~nairapi bhUpatiH || 34\. anushiShTo.apyasau lobhAt sahaiva cha kanIyasA | evaM vij~nAtashAstrAbhyAM dravyalobhena bhUpate || 35\. na chakAra pituH shrAddhaM kraturjyeShThavashaM gataH | evaM bahutithe kAle tAvetau shUrasammatau || 36\. yuddhe shatruvashaM prAptau yugapat mR^itimApatuH | vIrasvargAya niShkrAntau vimAnavaramAsthitau || 37\. udbhidyamaNDalaM bhAnoH tejorAshirakalmaShaH | jagAma paramAn lokAn dhImAn karmAnurUpakAn || 38\. kraturarvAk sUryabimbAt niruddho.abhUt surottamaiH | kratuH tAvat smayamAnaH chintAmApa duratyayAm || 39\. AvAmekatra sa~njAtau ekadharmaparAyaNau | dharmAnurakShAM kurvantau mArge niyamavartinau || 40\. atraivaM svargayogyo.abhUt ahaM nAbhUvamatra kim | iti saMshayamApanne tasmin dharmaparAyaNe || 41\. yadR^ichChayAgato yogI nArado vyomavartmanA | kratumAha samAhUya mA te chintA mahIpate || 42\. nAradaH \-\- tvayA pitR^idine shrAddhaM na kR^itaM dharmavartmanA | tasmAt tava gatiH svarge nAsti puNyashatairapi || 43\. iti shrutvA parishrAnto bhItaH kratuH mahIpatiH | punaH praNamya devarShiM paprachCha vinayAnvitaH || 44\. kathaM karmagatirbrahman pavitrI purato mama | kathaM nirvR^itto duHkhAt mAM kR^ipayA vaktumarhata || 45\. nAradaH \-\- rAjan tava gatiH puNyA puNyashIlasya bhUyasI | vakShyamANAn mayedAnIM shruNu vatsa yathAtatham || 46\. dAnairyaj~naiH tapobhiH cha bhaktyA cha gurusevayA | dehatyAgena sa~NgrAme bhavatA sukR^itaM kR^itam || 47\. nAntaM pashyAmi bhogasya karmabhiH svArjitaishshubhaiH | lobhAt pitR^idine shrAddhamakartuH te na niShkR^itiH || 48\. viniruddhordhvagatiH bhUyaH kurute janma mAnuShe | kekayasya kule janma bhAvyaM dharmabhR^itaH tava || 49\. bhImadhanveti vikhyAto yajvA dAtA bahushrutaH | samastarAjasAmantavandyamAnapadAmbujaH || 50\. dAraiH tathAnurUpaiH tu bhR^ityairmitraishcha sevitaH | mahendratulyabhAgyo.api pApAt santAnavarjitaH || 51\. shochamAno divArAtraM daivAt satsa~NgameShyasi | upadeshena sadasi kumbhayonermahAtmanaH || 52\. prAyashchittaM vidhAyaiva tataH santAnameShyasi | ityuktvA nArado yogI kailAsAya pratasthivAn || 53\. kratu nAmA bhavAn rAjA pUrvajanmani puNyataH | jAto.asi kekayakule prashastaH sarvasammataH || 54\. etat te kathitaM rAjan vR^ittAntaM pUrvajanmajam | jAnantyete cha munayaH tvaM na jAnAsi mAyayA || 55\. itaH paraM pravakShyAmi prAyashchittaM tavAdhunA | yatkR^itvA muktapApaH tvaM prApya putrAn mahaujasaH || 56\. anubhUyashchiraM bhAgyamamAnuShyamatarkitam | pa~nchavarShasahasrAnte sanAtanAt prApyopadeshataH || 57\. sanAtanamunerbhUmnA kalpAnte draShTumarhasi | itthamAkarNya siddhasya vindhyamAnapramAthinaH || 58\. sarve mumudire sabhyAH harSharomA~nchama~njulAH | tuShTuvuH kumbhajanmAnaM stotraiH tatkIrtibhUShitaiH || 59\. samutthAyAsanAt rAjA harShanirbharamAnasaH | mu~nchan AnandajaM vAri lochanAbhyAM sushItalam || 60\. harShagadgadayA vAchA vyAjahAra mahAmunim | kR^itA~njalipuTo bhUtvA saMspR^ishan tatpadAmbujam || 61\. namaste munishArdUla namaste karuNAnidhe | dhanyo.asmi kR^itakR^ityo.asmi tava pAdAbjasevayA || 62\. itaH paraM na shochAmi karmaNA kena vA mune | tatme kathaya vistIrya tvAmahaM sharaNaM gataH || 63\. agastyaH \-\- shruNu rAjan pravakShyAmi tava saubhAgyahetukam | prAyashchittamasheShANAmaghAnAmupashAntaye || 64\. purA nArAyaNaH sAkShAt bhagavAn karuNAnidhiH | hitAya jagatAM dhAtrA prArthito devatairapi || 65\. bhUtvA dAsharathiH shrImAn bhrAtrA saumitriNA saha | maithilIsahitaH prApya daNDakAM munisevitAm || 66\. chakAra vasatiM tatra pa~nchavaTyAM jaTAyuShA | anuyAte chitramR^igaM rAme saumitrinandane || 67\. jahAra rAvaNaH sItAM kuhanA yativeShabhR^it | tadA nirudhya taM pakShI jaTAyurvIravattaraH || 68\. babha~nja rAvaNarathaM taM cha sammohayan balAt | tato hatvA dashagrIvo gR^idhrarAjaM jaTAyuSham || 69\. prApya la~NkAM samAdAya maithilIM janakAtmajAm | tato rAmassamAgatya hR^itAM shrutvA cha maithilIm || 70\. pituHsakhaM pakShirAjaM prApayitvA nijaM padam | taddehaM pitR^imedhena saMskR^itya vidhipUrvakam || 71\. nivApA~njalimambhobhiH tAmrAyA uttare taTe | tAvadbrahmamukhairdevaiH sanakAdyaishcha yogibhiH || 72\. AvirAsIt mahAdevo bhavAnyAH sahitaH tadA | prashasya rAmamAtmAnaM vyAjahAra vachaH shubham || 73\. bhagavAn \-\- rAma rAma mahAbhAga bhavatA tArito mahAn | prAptavAn akShayaM sthAnaM toShiteyaM jagat tvayA || 74\. tvayAtra kalpitaM tIrthaM mahApAtakanAshanam | ye sevante bhaktiyuktAH teShAM muktiH kare sthitA || 75\. jaTAyusa.nj~nite tIrthe rAmAkhye cha bhavatpriye | shivatIrthe madIye cha ye majjantyapi vA sakR^it || 76\. teShAM pApAni nashyanti shatajanmArjitAnyapi | bhavantu sampadaH teShAM bhavantu cha manorathAH || 77\. santatiH dharmasaMvR^iddhA niShpApA chirabhoginI | prAyashchittamidaM rAmatIrthe.asmin majjanaM nR^iNAm || 78\. itaH paraM mahAbAho hatvA rAvaNamAhave | sItAsametaM santuShTaM tvAM pashyAmi salakShmaNam || 79\. ityuktvAmantrya taM devo rAmabhadraM vR^iShadhvajaH | jagAma sahasA devaiH kailAsamumayA saha || 80\. tadAdimunayaH siddhAH R^iShayashcha tapodhanAH | adyApi kila sevante rAmatIrthamanuttamam || 81\. tasmAt tvayA mahArAja gantavyaM saha bhAryayA | atra snAtvA mahAtIrthe tarpayitvA pitR^In surAn || 82\. santarpya cha R^iShIn viprAn dhanadhAnyabhUtilaiH | prApsyasi tvaM sutAn nUnaM marmaj~nAn bhUrivarchasaH || 83\. ityuktvoparate tasmin munau vAtApivairiNi | sA sabhA vismayAviShTA sarAjamunisa~NkulA || 84\. uchchaiH kalAkalArAvA muhUrtaM samapadyata | tato rAjA bhImadhanvA tAn R^iShIn abhivAdya cha || 85\. gurvarthe prArthayitvA taM lopAmudrApatiM munim | sAntaHpure purAttasmAt niryayau sadanochchayaH || 86\. atItya dUramadhvAnaM savAhanaparichChadaH | dinaiHkatipayaiH prAptaH tAM nadIM malayAtmajAm || 87\. rAmatIrthaM samAsAdya sadAraH kR^itamajjanaH | R^iShyAdiShTena vidhinA toShayitvA dhanairdvijAn || 88\. R^iShIn devAn pitR^In chApi kShetrapiNDavidhAnataH | upoShya tIrthasid.hdhyarthaM tIrthashrAddhaM pare.ahani || 89\. snAtvAgre rAmatIrthaM cha shivatIrthamanantaram | jaTAyutIrthe tathA snAtvA rAjA yathAvidhi || 90\. tIramAsAdya dharmAtmA dhR^itaH shuddhAmbaradvayaH | nyaShIdat R^iShibhiH tIre kR^itakR^ityaH kR^itAtmavAn || 91\. evaM sthiteShu sarveShu munivR^indeShu bhUpate | ambarAt udabhUt tAvat vArtA kApyasharIriNI || 92\. nirmuktapApaH tvaM rAjan shuddhAtmA sUryabimbavat | tvaM lapsyase sutAn vIrAn pa~ncha pa~nchAnanopamAn || 93\. AyuShmadbhiH kIrtimadbhiH putraiH dharmaparAyaNaiH | anubhUya sukhaM brahman jIvanmukto bhaviShyasi || 94\. ityAkarNya giraM rAjA sa.nprahR^iShTatanUruhaH | AshIrbhirvardhito vipraiH muninA kumbhajanmanA || 95\. preShitaH svapuraM prApa sAntaHpuraparichChadaH | rAjadhAnIM nijAM prApya hR^iShTapuShTajanAkulAm || 96\. dharmeNa pAlayan Aste pratIkShan Atmajodayam | etasminnantare tasya mahiShI mR^idugandhinI || 97\. krameNa suShuve putrAn pratyabdaM bhUrivarchasaH | hiraNyabAhuH shAlIkaH siMhaketuH bR^ihadrarathaH || 98\. chandradhAmeti vikhyAtAH putrAH pa~nchamahaijasaH | sarvaj~nAH kIrtimantashcha piturAnandavardhakAH || 99\. tairvIrasammataiH putraiH dharmaj~naiH shrutipAragaiH | avApuH paramAM tuShTiM chandrAMshubhirivArNavaH || 100\. pa~nchavarShasahasrANi rAjyaM kR^itvA mahIpatiH | abhiShichya sutaM jyeShThaM AdirAjye guNottaram || 101\. AdisiddhAt anuprApya siddhimAyuShkarIM parAm | adyApi vartate rAjA kR^itakR^ityo himAchale || 102\. itthaM malayajA puNyA sarvapApapraNAshinI | anapatyatvasantApAt mochayAmAsa bhUpatim | bhUyo.api siddhimatulAM prAdAt bhaktAnukampinI || 103\. yastvenAmaghashamanImasheShajantoH AshcharyAt amR^itamayIM kathAM purANIm | ye shR^iNvantyapi cha paThanti bhaktiyuktAH sa~NkalpodayakaraNI tathaiva teShAm || 104\. shrImadrAghavatIrthakalikAmAyuShkarImanvahaM ye shR^iNvanti kathAmimAM kalimaladhaMsanaikoktAm | teShAM doShavivarjitA bhavati satsantAnasampatkalA bhogAnte paramAgatishcha niyatA nirvANasaukhyAvahA || iti pa~nchapa~nchAshaH adhyAyaH | ## Pro.Total = 5138 + 104 = 5242. ## \section{ShaTpa~nchAshaH adhyAyaH} viShNuvanamahimavarNana m | 1\. shrI sha~NkhaH \-\- athAnyadapi vakShyAmi tAmrAyAH tIrthavaibhavam | yasyaikadeshashravaNAdapi martyo na shochati || 2\. yadetat shR^iNvatAM puNyamAkhyAnamamamR^itodayam | na mano yAti mAlinyamAshApAshe na rajyate || 3\. tAmimAM kalidoShaghnIM kathAmAdigurorhareH | uchyamAnaM mayA bhaktyA samAkarNaya bhUpate || 4\. tasmAt ki~nchit purobhAge kroshamAtramatItya tu | kShetramabhyudayAkAraM jantUnAM shrAntinAshanam || 5\. samantAt yojanAyAtaM tejiShThamiti kIrtitam | yatra chitrA nadI puNyA tAmrAmabhyeti pAvanIm || 6\. yatra pAshAvatI nAma putrI sAntapanasya sA | tapastaptvA chiraM kAlaM nadIbhUtA shivAj~nayA || 7\. sa~NgatA maNimAtrAsIt lokAnAM hitakAmyayA | yatra viShNuH tapastaptvA trivikramakR^itodyamaH || 8\. brahmANDakuharIpUrtiM svayA mUrtyAvyavarta saH | tadAdi munayaH kShetraM jagurviShNuvanamiti || 9\. tasyAsya kShetramukhyasya mAhAtmyaM sAgaropamam | vAchAmagocharaM manye bahutvAt pR^ithivIpate || 10\. iti vyAharataH tasya mahataH sha~NkhayoginaH | vIrasenaH samAkarNya vismito vAkyamabravIt || 11\. atra kashchit mahAyogin chitraM chitrAdiveditam | brAhmaNasya sutA keyaM nAmnA pAshAvatIritA || 12\. kathaM tapassamAdhatte nadIbhUtA shivAj~nayA | etatsarvamasheSheNa vistarAt vaktumarhasi || 13\. sha~NkhaH \-\- shruNu bhUmipate chitramAkhyAnamaghanAshanam | idaM viShNuvanaM nAma khyAtaM kShetramanuttamam || 14\. atra viShNuH tapastaptvA varShANAmayutaM trayam | dehavR^iddhikarIM shaktiM sa.nprApAbhIpsitodayAm || 15\. tadA brahmamukhAH devAH R^iShayashcha sanAtanAH | prashashaMsurviShNuvanaM tejiShThamiti vismitAH || 16\. upAkhyAnamidaM nadyAH pAshAvatyAH shruNu prabho | purA vasiShTho bhagavAn kadAchit kAryagauravAt || 17\. varuNasyAntikaM gatvA pitaraM taM praNamya saH | uvAsa katichit kAlaM varuNenAnumoditaH || 18\. sa taM dR^iShTvA koshagR^ihaM varuNasya mahAtmanaH | asa~NkhyeyadhanAviShTamapAramaNisa~nchayam || 19\. yasyaikasyasparshanena bhavet martyo nirAmayaH | yachChAyAsa~NgamAt eva naro bhUribalo bhavet || 20\. yatra sthitena maNinA karNAsaktena mAnavaH | AkalpajIvI bhavati rUpayauvanasampadA || 21\. evaM bhUtairmahAratnaiH pu~njIkR^itamitastataH | dR^iShTvA rAgAbhiviShTena manasA munipu~NgavaH || 22\. ratnAni katichit divyAnyAdAya svakamaNDalau | viniShkrAntaH koshgR^ihAt svAshramAya pratasthivAn || 23\. pAshashaktiH pAshapANeH dR^iShTvA chauryeNa taddhanam | gR^ihItvA pratiyAntaM taM babandha munipu~Ngavam || 24\. baddho varuNapAshena nishcheShTaH samapadyata | evaM vyAveShTamAnaM taM klishyamAnaM tatastataH || 25\. yadR^ichChayAgato devo varuNo yAdasAM patiH | adR^ishyata tato bhUmau luThantaM svasutaM munim || 26\. tasmai R^ichamimaM datvA puNyAM pApavimochanIm | R^igvedasamudbhUtashAkhAsthAnavihAriNIm || 27\. kR^ipayA mochayAmAsa tadbandhAt bhUrikarshanAt | idamAha vacho dharmyaM shrutyantollAsitaM hitam || 28\. tAta vatsa kR^itaM doShaM chauryaM paradhanasya hi | laghiShThaM kurute martyaM nirayAvAsakArakam || 29\. IdR^ishaM naiva kartavyaM gachCha tAta yathAsukham | itthaM samanushAsyainaM datvA ratnAni bhUrishaH || 30\. preShayAmAsa sasnehaM pariShvajya svamAshramam | tato dInamanA bhUtvA hriyA k~nchit avA~NmukhaH || 31\. tasmAt lokAt viniShkramya sa.nprApa nijamAshramam | divAnishaM chintayAno vinidraH saukhyavarjitaH || 32\. chakAra chintAM bhUyo.api svAshramAntaH svayaM vasan | piturdhanaM hi putrANAM sAdhAraNamiti smR^itam || 33\. piturdhanApaharaNadoSho nAsti sutasya hi | iti shaMsanti munayaH sarvatra brahmavAdinaH || 34\. tasmAt nirAgasamaho mAM daNDayati tAmasI | pAshashaktiH iyaM duShTA tatphalaM prApnuyAt iti || 35\. nishchitya manasA chaivaM vasiShThaH tAM shashApa saH | ayi pApe mUDhachitte svadhanAharaNena mAm || 36\. pApaM matvA tu durdharShe nibandhayasi nirdayA | tena pApena ghoreNa martyA bhava mUDhadhIH || 37\. itthaM vasiShThashApena karshitA pAshadevatA | nirgatya varuNAllokAt bhUmimApAtra bhAratIm || 38\. bhAradvAjAtmajo bhUtaH muniH sAntapanAbhidhaH | dadarsha duHkhitAmenAmasravArAmbunirjharAm || 39\. sAntapanaH \-kA tvaM kutassamAyAtA kA chikIrShA tavAparam | iti pR^iShTA pAshashaktiHshokaM taM vinigR^ihya sA || 40\. tasmai vai kathayAmAsa shApAt abhyAgataM bhayam | tadasheShaM samAkarNya prINayitvA punaHpunaH || 41\. uvAcha vachanaM dhImAn tasyAH priyachikIrShayA | muniH \-\- mAstu shokarayo bhadre prItA bhava shuchismite || 42\. matputrI bhava mAdhavyAM shokamokShaM karomyaham | ityuktA muktashokA sA tatputrI samajAyata || 43\. vavR^idhe sA piturgehe mAtrA pitrAnulAlitA | kR^ipayA guruNA dattA vidyeva parivardhitA || 44\. avApa shaishavAt ki~nchit AmR^iShTanavayauvanA | vijahArAshramArAme sakhIbhishcha samanvitA || 45\. adrAkShIt koTarAt ko.api vyAlaH viShabalolbaNaH | abhyetya bAlAmadashat tena tasyAH kalevaram || 46\. durvarNaM karkashaM kubjaM shavapIThamabhUt nR^ipa | taM dR^iShTvA sa munirduHkhAt kShaNaM santapya chAtmani || 47\. gR^ihamAnIya tAM bAlAM sAntvayAmAsa putrikAm | chintayAmAsa matimAn kiM kartavyamataH param || 48\. enAM kurUpiNIM kanyAM nechChanti mukiputrakAH | bhavitavyamidaM karma phalamasyA nirUpitam || 49\. tasmAdimAmupAyena tArayAmyApadassutAm | iti nishchityachitto.asau muniH sAntapanaH sudhIH || 50\. tasyai sa dIkShAvidhinA shaivIM pa~nchAkSharAM shubhAm | vidhinopAdishat sA~NgAM dhyAnasa~NkalpapUrvikAm || 51\. sApi pitreritAM vidyAM prApya shokaparA~NmukhI | upAsatAshrame tasmin nidrAhAravivarjitA || 52\. tapasyantyAH shivadhyAnAt nirdhUtAsheShakalmaShe | svAtmAnaM darshayAmAsa tasyAH svAnte sadAshivaH || 53\. evaM varShashate pUrNe sharIrAt romakUpataH | majjantaH rashanAdIrghAH kR^iShNavarNAH tatastataH || 54\. tAmevaM munayo dR^iShTvA vismitAH dIrghadarshinaH | pAshashaktimiti prochuH stuvantaH tAM tapobalAt || 55\. varaM dAtumabhUt agre tattapassadR^ishaM phalam | ayi pAshavati mahAtaponirdhUtakalmaShe || (IshvaraH samArUDhaH devagaNaiH pramathaishchasamanvitaH |) 56\. prIto.asmi tapasedAnIM tava santu manorathAH | tvaM purA pANipadmasthArashanA pAshapANinaH || 57\. vasiShThashApAt sa.nprAptamartyatvamavidussahA | maddarshanamidaM bhadre shApAntaM viddhi nishchayam || 58\. itaH paraM tvayA kAryaM asmatprItivardhanam | droNAkhyasya muneH patnI devaleti pativratA || 59\. kuberabhavanaM yAte yaj~nArthaM cha nimantrite | svabhartari vratapare tiShThantI sA nijAshrame || 60\. shApAt bR^ihaspateH ko.api gandharvaH chitrakArmukhaH | rakShobhUtvA chachAremAM pR^ithivIM kAmamohitaH || 61\. kadAchit svA~NgaNe suptA bandhubhiH saha lAlasA | yadR^ichChayainAmAlokya sadyaH kAmavashaM gataH || 62\. AdAya tAma~Nkena rAvaNo jAnakImiva | ashvArUDhaH pathA rAtrau tarasA nirjagAma saH || 63\. shilAkarkashatadgAtraM spR^ishan vedanayA bhR^isham | nirmuktanidrA sA tanvI vepamAnA bhR^ishAturA || 64\. kopAgnidIptajvAlAbhyAM lochanAbhyAM vilokayan | taddR^iShTipAtamAtreNa tadrakSho bhasmasAdabhUt || 65\. sA nirjane ghanAraNye tamastomAnura~njite | vichArya budhyA dharmaj~nA tapomUrtimabhIpsatI || 66\. ayogyamashuchiprAyametadasthikalevaram | rakShasA pAparUpeNa dR^iShTaH kAmAtureNa hi || 67\. tasmAdbharturdharmamUrteH ayogyA nAtra saMshayaH | shunAlIDhaM hi paryuShTaM naiva yogyaM yathA bhavet || 68\. iti nishchitya sA tanvI yogaj~nA yogavidyayA | visR^ijya dehaM kaluShaM vAtaskandhAtra vartate || 69\. matpriyArthaM tvayA bhadre tasyAH prItividhitsayA | tava dharmAbhivR^id.hdhyarthaM kuru me vachanaM shubham || 70\. pravAhabahulA bhUtvA nadI pApapraNAshinI | pativratAyAH tasyaitat AdAya cha kalevaram || 71\. puNye malayajAtoye kShaNAt pApApahAriNi | vyukShipa tvaM vegavatI bhUtvA toyapravAhinI || 72\. tattIrthasa~NgAt bhUyo.api dehaM prApya manoharam | anugachChatu bhartAraM shuchibhUtA muneH satI || 73\. tvaM chApi pUtA tIrthena tAmrAyAH divyarUpiNA | varuNasya karaM prAptA santoShamadhigachChasi || 74\. sha~NkhaH \-\- iti devagirA rAjan saiShA pAshavatI vadhUH | toyarUpAbhavat sadyo nAnAyAdogaNAvR^itA || 75\. tara~NgiNI shaivalinI saphenAvartamaNDalA | munipatnyAH samAdhAya vapuH shuShkataraM tadA || 76\. srotasAkR^iShya dehena tAmrAyAM sA vyachikShapat | sadyaH tattIrthasa~Ngena pavitritamidaM vapuH || 77\. a~NgIchakAra sA patnI droNAkhyasya mahAtmanaH | rUpayauvanasaMyuktA samuttasthau mahAjalAt || 78\. tAvadAvirabhUt vyomnA sugandhA puShparUpiNI | vR^iShTirnAnAguNachChAyA nAnAmodaikamedurA || 79\. brahmarudramukhAH tAvaddevAH cha saha guhyakaiH | gandharvayakShapramukhAH siddhavidyAdharAdayaH || 80\. devarShayo nAradAdyAH sanakAdyAH cha yoginaH | vismitAH te samAjagmuH prashaMsantaH parasparam || 81\. triNadIsa~NgamaM dR^iShTvA mahApUrapravartitam | nirmamajjuH tathA tIrthe pAvane paramAdbhute || 82\. samavAyo.api martyAnAM svanatAmudapadyata | droNo.api munishArdUlaH prApya patnIM pativratAm || 83\. harerAdiguroH tAvat AvirbhUtAt varAn bahUn | AdeshAt devadevasya sapatnIko yayau gR^iham || 84\. varuNasya karaM prApa shuddhA~NgI pAshadevatA | itthamatyadbhutaM dR^iShTvA mAhAtmyaM vismayAvaham || 85\. mUrdhnAvagAhya tattIrthaM pUtAtmAnaH surAsurAH | kR^itArthayantaH chAtmAnaM jagmureva yathAgatam || 86\. brahmarudrau hariM tatra sampUjya saha devataiH | yayatuH svaM padaM hR^iShTau saha devaiH sahAgataiH || 87\. teShAM samIpsitAn kAmAn datvA tatrAntarAvishat | evaM pAshavatI nadyAH charitraM kathitaM vibho || 88\. bhUyo.apyabhinavA puNyA kathA tattIrthashaMsinI | uchyamAnA mayedAnIM shrotavyA shrutichoditA || 89\. itthaM nigatya mahatA triNadIsamAja\- saubhAgyakIrtikalikAmiva kalpavallI | yogIshvaraH punarapArakR^ipAbdhiruchchaiH gAthAmimAmakathayat kaluShaikahantrIm || 90\. asya kShetrasya mAhAtmyaM rAjan vAchAmagocharam | yato nArAyaNaH sAkShAt kShetrarUpeNa vartate || 91\. tAmrApi sarvapApaghnI nArAyaNaparAyaNA | AmodavarNavaishiShyaM mArdavaM cha rasochchayam || 92\. ekasmin kusume bhAti yathA puNyasya vaibhavAt | tathaiva hariNAviShTaM tAmrAtoyavibhUShitam || 93\. siddhAnAM nilayaM sAkShAt mahAmunijanAspadam | guNotkR^iShTamidaM manye kShetraM pApapraNAshanam || 94\. yatra viShNukarAmbhojabhUShaNo.api sudarshanam | striyaM hatvA tadA hatyAkleshito guruchoditaH || 95\. ashvamedhAvabhR^ithyena snAnenApAstakalmaShaH | bhUyo nArAyaNakaraM sa.nprApa paramAdbhutam || iti ShaTpa~nchAshaH adhyAyaH | ## Pro.Total = 5242 + 95 =5337. ## \section{saptapa~nchAshaH adhyAyaH} viShNuvane doShanilayaprastAvaH | 1\. rAjA \-\- bhagavan yoginAM varya sarvaj~na karuNAnidhe | kadA sudarshanaH sAkShAt nArAyaNakalAtmakaH || 2\. kimarthamavadhIt nArIM sA hatyA vishvadhAriNam | kathamakleshayat vahniM pAlikeva pipIlikA || 3\. etadvistArya vR^ittAntaM brahman AkhyAtumarhasi | itthamAdR^itya tenaiva praNatena mahIbhujA || 4\. pR^ichChyamAno muniH prIto rAjAnamidamabravIt | muniH \-\- rAjan tava matiH shuddhA kathApIyUShatarpitA || 5\. na tR^iptimupayAtyeShA bAlikeva rasAyane | naitat chitramidaM manye shuddhachittasya te vibho || 6\. punardharme.api shushrUShA hUyamAnahutAshavat | shuddho vishuddhachitto.asi dharmAsakto.api dharmajaH || 7\. tasmAt mano hi rAjendra dharmeShu parivartate | bahubhiH janmabhiH prAptaiH sukR^itaiH shraddhayA kR^itaiH || 8\. labhate janma martyAnAM satkule lokavishrute | tamenamanuyAtyeva shraddhA patnIva dharmataH || 9\. santuShTo.asmyanurakto.asmi tava shushrUShayAnayA | vakShyAmi rAjan kalyANIM kathAmenAM purAtanIm || 10\. yasyAM shrutigatAyAM tu na pApo martyamAvishet | purA devAsurayuddhe nihatA daityadAnavAH || 11\. niHsheShAH sAgaraM jagmuH hatasheShAH cha kechana | ditirmAtA duHkhitArtA shukraM sharaNamAvishat || 12\. ditiH \-\- bhagavan karuNAmUrte bhR^iguvaMshashikhAmaNe | tvaM guruH sarvadaityAnAM tvameva paramAgatiH || 13\. tvadanugrahapIyUSharakShitA dAnavAH purA | akAraNamidaM jAtaM nairAshyaM teShu te guro || 14\. patitvA ghoraduShpAre gambhIre shokasAgare | trAtumarhasi mAM dInAmanAthAmiva karshitAm || 15\. iti shokAturAM devIM dR^iShTvA sakaruNaM muniH | hetubhiH sAntvayAmAsa mahImiva valAhakaH || 16\. tAvadantargR^ihagatA kAvyamAtA yashasvinI | sharadvatIti vikhyAtA vR^iddhAtIva tapasvinI || 17\. AkarNya karNaviShamAM nArAchAdapi duHsahAm | marmaikakR^indanI tasyAH pralAparachanAM giram || 18\. kopAviShTA kAvyamAtA kampamAnA ghanopamA | unnidraiH dhavalaiH dIrghaiH keshajAlaiH itastataH || 19\. udyan nishAkarakaraiH udayAdritaTI yadA | kuchAbhyAmatipInAbhyAM kampitAbhyAM muhurmuhuH || 20\. taTIva mantharAdreH tu bhrAmyamANA surAsuraiH | kopAruNAbhyAM mu~nchantI bAShpanirjharam || 21\. ditimAhUya santoShya vyAmR^ijyAsyAstu lochane | karAbhyAM parimR^ijyA~NgaM prINayantI jagAda tAm || 22\. alaM vatse shuchA mohaM jahi kAryArthadarshanam | nihatA yena te putrAH chakreNAtibalIyasA || 23\. tamahaM nAshayiShyAmi saha sainyairmarudgaNaiH | nAlaM trilokI me dagdhuM kabalAya bhaviShyati || 24\. charAcharagaNaM jIrNaM brahmANDaM sachaturmukham | utsahe kabalIkartuM pashya me tapaso balam || 25\. karotyanidraM bhuvanaM mA santu marudgaNAH | daiteyAn dAnavAn shiShTAn bhItAnagre palAyitAn || 26\. punrevAnayiShyAmi teShAM dAsyAmi vai jagat | bhavantu daityAH svargasthAH digIshAH chAdhikAriNaH || 27\. indratvamapi chandratvaM prApnuvantu sutAH tava | tvAM trailokyAdhipatyashrIrupatiShThatvanAmayA || 28\. ityuktvA yoginI vR^iddhA kAvyamAtA tapobalAt | vavR^idhe divyasa~NkAshA pUrayantI disho dasha || 29\. AchChAdya gagane vyApa yojanAnAM sahasrashaH | vyApya lokamidaM kR^itsnamupaviShTA samantataH || 30\. chandrAdityau sanakShatrau kAlachakrAnuvartinau | abhUtAmapi saMvR^ittAvatasthAt kuchayorvibho || 31\. anekayojanAyAmamAsyaM vistArya rodhasI | indrAdInAM damaM chakre bhakShitaM baDavAgnivat || 32\. etaddR^iShTvA tadA bhItAH devA indrapurogamAH | chaturmukhaM puraskR^itya vaikuNThAya pratasthire || 33\. tatra gatvA jagannAthaM puruShaM pUrvapUrvikam | shayAnaM sheShaparya~Nke sanakAdyaiH mahAtmabhiH || 34\. shriyA bhUmyA cha gAyatryA vAkyairupaniShadgaNaiH | itastataH stUyamAnaM yoginAma~Nghripa~Nkajam || 35\. dR^iShTvA praNamya te sarve stutvA stotraiH shrutIritaiH | upasthitamidaM ghoraM bhayaM tasmai vyajij~napan || 36\. tachChrutvA bhagavAn viShNuH anukampAmR^itArNavaH | vyAjahAra girA rAjan meghanAdagabhIrayA || 37\. shrI bhagavAn \-\- nAthe mayi kathaM devAH yato vai bhayamAgatam | kShaNaM nAshamiyaM yAtu kAvyamAtAtikarkashA || 38\. yuShmAkamachirAdeva bhaviShyantu manorathAH | ityuktvA svakarAgrasthaM chakrarAjaM sudarshanam || 39\. preShayAmAsa tarasA tasyAH shamanahetave | anantakAlAnalasUryatejaH prakAshitAsheShadigantarAlaH || 40\. jagAma vegAdiva yatra saiShA vindhyAyamAnA vavR^idhe samantAt | ChitvA shiro.asyAssahasAtishIghraM kailAsavindhyAchalakUTatulyam || 41\. vyomnojjahArArkanibho mahAtmA sa chakrarAjo.ashanitulyavegaH | hA heti jalpo paritojjajR^imbhe bhayAturANAM jagatAM samantAt || 42\. kroshatsu bhUteShu bhayAkuleShu nadatsu deveShu munIshvareShu | nItvA hi charamAdrisAnau nikShipya mUrdhAnamatIva bhinnAm || 43\. bhUyo.api vakuNThamagAt kShaNena sa chakrarAjo danujAntakArI | itthaM hatAyAM tasyAM tu lokAshcha sukhino.abhavan || 44\. prasAdya tamabhiShTUya puruShaM sheShashAyinam | anuj~nAtA brahmamukhAH svAni svAni padAnyaguH || 45\. indro.api saha devaishcha trilokImanvashAt vibhuH | kR^itakR^ityo mahAtejAH chakrarAjaH sudarshanaH || 46\. punaHpratasthe hR^iShTAtmA vaikuNThAyAM parAdhvanA | ulla~Nghya sUryapadavIM somAdInAM tathA padam || 47\. atItya cha dhruvaM vartma tathA saptarShimaNDalam | na shAshAka paraM gantumAskandhaH pakShirAT iva || 48\. stabdho.abhUt chakrarAjo.api vR^ithAbhUtamanorathaH | chintAM chakAra duHkhena mArgabhraShTa ivAdhvagaH || 49\. gatirme kimiyaM ruddhA kena vA hantu durbalaH | kR^itaM mayA svakR^ityaM kimAghaH kR^itamadya vA || 50\. karmaNA svena bhagavAn santoShamadhigachChati | iti chintayataH tasya parvato bhagavAn R^iShiH || 51\. kapilAkhyo vAsudevaH daivAt AvirabhUt mahAn | taM dR^iShTvA paramaM klAntaM sAkShAt nArAyaNAtmakam || 52\. praNamya pAdayorbhaktyA jagAma vinayojjvalaH | chakrarAjaH \-bhagavan svAgataM te.astu tvAmahaM sharaNaM gataH || 53\. upariShTAt gatiH kena niruddhA hetunA mune | etatsarvamasheSheNa vaktumarhasi sAmpratam || 54\. iti pR^iShTaH tadA tena trikAlaj~no mahAmuniH | vyAjahAra punarvAkyaM chakrarAjAya dhImate || 55\. kapilaH \-\- sAdhu sarvajagatkartrA niyuktaH kAryagaurave | tvayA tatsAdhitaM sarvaM lokAnAmupakArakam || 56\. tathApi garhitaM karma bhavatA strIvadhaM prabho | kR^itaM yattena hatyA tvAmupaviShTA bhayAvahA || 57\. tasmAt tatpApashAntyarthaM prAyashchittaM yathochitam | kR^itvA vidhAnataH tasmAt shuddhimApto mahAmate || 58\. anugrahAt muneH sthAnaM vaikuNThaM gantumarhasi | iti teneritAM vANIM samAkarNya sa chakrarAT || 59\. bhUyaH praNamya paprachCha kapilaM yoginAM varam | sudarshanaH \-\- kathaM brahman vidhAtavyaM pApasyAsyopashAntaye || 60\. kena vA vidhinA tatra prAyashchittaM mamAdhunA | etatsarvamasheSheNa dAnahomAgnipUjanaiH || 61\. japena vAtha dhyAnena kena vA manunA mune | ityuktaH chakrarAjena kapilo yoginAM varaH || 62\. tamabravIt mahAtejAH prAyashchittaM tathochitam | kapilaH \-\- shruNu chakreshvara vibho shrotavyaM sAvadhAnataH || 63\. yA parA paramA shaktiH jagatkAraNarUpiNI | umA gaurIti vikhyAtA kamalA bhAratIti cha || 64\. sarvamantramayI shaktiH sarvatIrthaikarUpiNI | bhaktibhAjAM phalAkArA sUkShmAkArA duratyayA || 65\. brahmarudramukhairdevaiH pUjyamAnA dine dine | saiShA bhagavatI shaktiH mUlaprakR^itisa.nj~nitA || 66\. klishyamAnaM janaM dR^iShTvA karmapAshAnupAshitam | yAtAyAtaM prakurvantaM janmaM mR^ityujarAturam || 67\. paritrANAya vai tasya karmavichChedahetave | prArthitA sha~NkareNApi hariNA vedhasA punaH || 68\. teShAmabhIpsitaM kAmaM pUrayanti dayAtmikA | kR^itvAtmAnaM tIrtharUpaM jAtA malayanandinI || 69\. tadambupAnAt snAnAt vA darshanAt sparshanAdapi | mochayiShye janaM pApAt muktiM dAsyAmyassaMshayam || 70\. iti kalpita dIkShA sA vartate dakShiNApathe | tasyAH tIre viShNuvane viShNusAnnidhyakArake || 71\. iShTvA viShNuM yathAnyAyaM snAtvA tasyApi vAriNi | nirmuktapApo bhavitA nAtrakAryA vichAraNA || 72\. yatra putrAH kAshyapasya vishvedeva itIritAH | pitR^INAmavamantAro naShTavIryAbhavan purA || 73\. svargAt chyutAH duHkhena guruM prApya bR^ihaspatim | paprachChuH pApashAntyarthaM prAyashchittamanuttamam || 74\. sarvAnAhUya dayayA sarvaj~no gIShpatirguruH | abhyaShechayat atraiva tAmrAyAH tIrthavAriNA || 75\. tato nirmuktapApAH te svargaM prApuH sukhottaram | triNadI sa~NgamaH tasmAt puNye viShNuvanAntare || 76\. durlabhaM khalu martyAnAM pApinAmakR^itAtmanAm | iti bruvati vai deveshe kapile yogisattame || 77\. atIva vismayAviShTaH chakrarAjaH prasannadhIH | manaH prasAdya taM shAntaM vAsudevamabhAShata || 78\. chakrarAjaH \-\- kathaM vai kAshyapasutAH vishvedevAH cha sammatAH | sarvaj~nAH chAvisheSheNa kathaM pApamakArayan || 79\. AgaH pitR^INAM sarveShAM kiM kR^itaM taiH kR^itAtmabhiH | kathaM tatpApashAntyarthaM tAmrAyAM snAnamAcharan || 80\. shrotuM kA~NkShe mahAbhAga sarvaj~na vada vistarAt | itthaM shrImachchakradevena pR^iShTo yogI sAkShAt viShNuradhyAtmadIpaH | vAchA devaM pUjayitvA cha chakraM prItaH tasmai vyAjahArAghashAntim || iti saptapa~nchAshaH adhyAyaH | ## Pro.Total = 5337 + 80 =5417. ## \section{aShTapa~nchAshaH adhyAyaH} viShNuvane viShNuprasAdAt vishveShAM devAnAM pitR^ishApavimochanam | 1\. kapilaH \-\- sAdhu pR^iShTo mahAbhAga tvayA nArAyaNAMsha bho | prIto.asmi kR^itakR^ityo.asmi yaM mAmAdR^itya pR^ichChasi || 2\. tvamAtmA jagatAM sAkShI manobIjendriyAtmakaH | niyantA pAlako hartA maryAdAnAM pravartakaH || 3\. tvannAmasmaraNAdeva pApashAntirnR^iNAM bhavet | sa ekaH puruSho viShNuH prApa chakrAtmanAtmavAn || 4\. daityadAnavarakShAMsi kAle kAle nibarhayan | pAlayiShyasi duHkhAbdheH jagadetachcharAcharam || 5\. lokasa~NgrahamanvichChan pApasyAsya prashAntaye | karoShi niShkR^itiM deva svAj~nAsaMrakShaNakShamam || 6\. tasmAt atra mahAbhAga tvadAj~nAkAriNA mayA | uchyate vistarAt nAtha yathoktaM shrImatA tathA || 7\. bhavatA tattathA shrutvA kartavyamaghashAntaye | Asan adityAM vai putrAH kAshyapasya prajApateH || 8\. vishvedevAH iti khyAtAH dasha dharmabhR^itAM varAH | kratuH jyeShTho mahAtejA dvitIyo dakShasa.nj~nakaH || 9\. tR^itIyo vasu nAmA syAt satyAkhyaH tadanantaraH | pa~nchamaH kAla sa.nj~naHsyAt ShaShThaH kAla itIritaH || 10\. saptamo dhurI nAmAbhUt ruchiraShTama uchyate | purUravaH syAt navamo dashamo ArdravAbhidhaH || 11\. ete sametAH susnigdhAH vichintyaivaM hR^idA tathA | sarveShAmeva devAnAM pitR^INAM cha visheShataH || 12\. yathA vaishiShTyamasmAkaM bhaviShyati tapobalAt | kariShyAmaH tathAvyagrAH tapoyatnaM samAsthitAH || 13\. iti nishchitya te sarve.apyanuj~nAM prApyaiva pituH | meroH tu pUrvabhAge tu chandrakUTasya chottare || 14\. siddhayogimunIndrANAM yojanAyAmavistR^itAH | yatra sthitAnAM jantUnAM dharmAnna chyavate manaH || 15\. Adhayo vyAdhayashchApi kShutpipAsA duratyayA | kleshayanti na tatrasthaM gharme ga~NgodakaM yathA || 16\. haridravA nAma nadI vahate yatra pArshvataH | AdhivyAdhiM cha mu~nchanti yattoyasparshamArutaiH || 17\. siddhiM labhante nirvighnaM tirya~ncho.api na saMshayaH | etanmAhAtmyaM AkarNya piturekAgrachetasaH || 18\. tadAshramapadaM kR^itvA tapastepussudAruNam | vAyubhakShA nirAhArA prANAyAmaparAyaNAH || 19\. dhyAyantaH paramaM dhAma japantaH paramaM manum | sanniyamyendriyasa~NgrAmamekarUpA hyavartayan || 20\. evaM tapasyatAM teShAmantarAyavivarjitaH | atyagAn nimiShaprAyaM varShANAmayutaM trayam || 21\. vasvAdyAH pitaraH tAvat sAnurAgAnukampayA | teShAM purastAt Agatya vachanaM chedamabruvan || 22\. pitaraH \-\- vatsAH bhavantaH kliShTAshcha tapasA niyamairyamaiH | kuto hi karuNAvadbhiH yuShmatpriyachikIrShubhiH || 23\. atraivAbhyAgataM prItyA pitR^ibhirlokapUjitaiH | varAn vR^iNIdhvaM dAsyAmaH shramairebhiralaM sutAH || 24\. iti teShAM vachaH shrutvA pitR^INAM snehapUrvakam | kupitAH te punaH prAhuH asUyAkR^iShTamAnasAH || 25\. vishvedevAH \-\- re re madAndhAH nirlajjAH mUDhAH paNDitamAninaH | bhavanto varadAtAro na hyasmAkaM tapasyatAm || 26\. varadAtA prabhuH sAkShAt dAtAsmAkaM jagadguruH | asmAnmanorathApUrtiH kriyate yena kena vA || 27\. kiM biDAlaH prabhurloke kalabhAn nu rakShaNe | vayaM devAH shreShThatamAH pUjyAH tapasAdhikAH || 28\. apUjyaiH tAmasaiH mUDhaiH na hi rakShyA vayaM tviha | gachChadhvamAshramAdasmAt mA vilambo.astu nirguNAH || 29\. R^iShiH \-itthamAkShepitA devaiH tairetaiH pitaraH tadA | bhUyo dayAlavaH kShAntAH pratyUchuH vinayojjvalAH || 30\. pitaraH \-\- bhavantaH putrakAsmAkaM poShyA rakShyAshcha kevalam | pitaro guravo j~neyAH tathAstu gurupUjyatA || 31\. avamanya pitR^In loke kaH prApnoti paraM gatim | brahmAdyAH shrAddhadharmeNa shrutyAdiShTena vartmanA || 32\. tasmAn pitR^In samabhyarchya prAptA mAhAtmyamuttamam | yUyaM laghiShThAH pApiShThAH bAlishAH pApakAriNaH || 33\. bhUyo.api kR^ipayA yuShmAn AgaH kR^itvAtidussaham | tapaHphalaM pradAsyAmo mAstu manyuraghodayaH || 34\. R^iShiH \-\- itthaM pitR^INAM tadvAkyamAkarNya vinayottaram | tAmasAviShTachittAH te madamAtsaryadUShitAH || 35\. dhikkR^itya tAn punaH taptuM kR^ityAmArebhire cha te | nirAshayA prayAteShu teShu vasvAdiShu kShaNAt || 36\. avamAnAt aghAttasmAt kShINamAsIttapaHphalam | vishvedeveShu teShvatra prAvishan mativibhramaH || 37\. matibhramAttapo naShTaM naShTe tasmin kutaH kriyA | kriyAhIneShu jAgarti puruSheShu duratyayA || 38\. nidrA kaliprasUrghorA kShuttR^iTyoye yathAkramam | bhraShTAchArA paridyUnA niyamadhyAnavarjitAH || 39\. babhramurvipine tasmin anAthamiva gokulam | etadvij~nAya bhagavAn kAshyapaH kAladharmavit || 40\. bR^ihaspatiM samAhUya samAbhAShya divo gurum | AchachakShe vacho dharmyaM putrANAM hitakAmyayA || 41\. kAshyapaH \-\- bhagavan bhavatA rakShyAH vipadaH tridivaukasAm | gatirgururvai shiShyANAM rakShaNIyA guroshcha te || 42\. vishvedevAH piturdrohAt naShTasa.nj~nA vichetanAH | naiva jAnanti vai dharmaM andhA iva mahAmaNim || 43\. avilambena tasmAt tvamatra gatvA mahAmate | trAtumarhasi dharmaj~na tAn etAn Apado.a~njasA || 44\. iti kAshyapasandiShTo bhagavAn gIShpatirguruH | tatra gatvA kShaNenaiva tAn AhUyedamabravIt || 45\. shruNvantu me vachaH pathyaM mAsUyAmadhigachChata | sarveShu jantuShu shlAghyA manuShyA eva kevalam || 46\. manuShyeShu dvijAH shreShThAH shrutyarthaikAntavedinaH | tadAdiShTAtvaghAchArAH shlAgyAH tasmAt itIritAH || 47\. brahmArpaNadhiyaH teShAM tattulyA tridivaukasA ; | tebhyo.adhikA vai pitaraH tasmAt nAparamiShyate || 48\. pUjayiShyati tAn vedhAH viShNuH tAn archayiShyati | rudraH pitR^In archayitvA vartante sakalAdhikAH || 49\. AdAvAdi pumAn sR^iShTvA lokAn trIn charAcharAn | tadrakShaNArthamaj~nAnAM dvidhA kR^itvAtmavattadA || 50\. prathame sR^iShTe srurAn chakre tato.asurAnapi cha | tadanyenAsurAn chakre yogAnAmarthasiddhaye || 51\. lokasya rakShaNAyaiva sarvAn yaj~nAn akalpayat | tairyaj~naiH saklA lokAH pUjayanti surAsurAn || 52\. agrapUjyA pUrvadine pitaro hi mahAtmabhiH | tatpare.ahani vai devAH tAn yaj~nAn ijyAtmavedibhiH || 53\. ye pitR^In avamanyante mUDhAH paNDitamAninaH | nAlametAn paritrAtuM brahmANDAntargatAM guruH || 54\. etadvij~nAya vedAnAM smR^itInAmApa shAsanam | shreyorthinaH pitR^In vindet vasvAdIn lokapUjitAn || 55\. iti gurvIritAM vANIM shrutau kR^itvA maNiprabhAm | vishvedevAH samAkarNya ki~nchit udvignamAnasAH || 56\. pashchAttApena bhItAH te babhramuH nimiShAntaram | praNipatya guruM tatra vinItA vAkyamabruvan || 57\. dhikkaShTamidamasmAbhiH vihitaM vishvadUShaNam | ghorAt pApArNavAt asmAt trAhi brahman dayAnidhe || 58\. aj~nAnAt sa.npravR^itteyaM ato.asmAkaM bhavAn guruH | vaktumarhasi sarvaj~na prAyashchittaM yathochitam || 59\. bR^ihaspatiH \-\- nArakasya ghorasya pApasya mahato budhAH | tathApi paramaM guhyaM prAyashchittaM vadAmyaham || 60\. yatra viShNuH svayaM sAkShAt kShetrarUpeNa vartate | yatra sAkShAt parAshaktiH tAmrA tIrthAdhidevatA || 61\. yatra triveNIsaMsargaM kIrtayanti maharShayaH | yatra havyaM cha kavyaM cha sUte viShNuH svalochanAt || 62\. kavyaM pitR^ibhyo prAdAt vai devebhyo havyamAtmavAn | tasmAt tatkShetramAsAdya snAtvA malayajAmbhasi || 63\. pitR^In yaj~nena santarpya parishuddhena karmaNA | nirmuktapApA bhavata yUyaM prAptamanorathAH || 64\. iti tAn prINayan vAchA yUyaM bhavata dhArmikAH | sahitaH prahitaH devaiH dashabhiH kAshyapAtmajaiH || 65\. prApa viShNuvanaM puNyaM prAyashchittaM samAvishat | ta ete gurvanuj~nAtA vishvedevAH samAhitAH || 66\. sudAruNaM tapashchakruH pitR^INAM prItihetave | ArAdhya devamavyagrAH tAmrAM cha niyatAtmabhiH || 67\. tuShTuvuH prayatAH bhaktyA baddhA~njalipuTopamAH | vishvedevAH \-\- mAtaH prasIda malayAchalaputri mAnye pApaikashAntikaraNaikapaTupravAhe || 68\. kAmAkShi shaktimakhilAbhyudayapravAhAM tAM yAmi sharaNamasi janaikadhAtrIm | ghR^itadravA vividhamantratara~NgamAlA AvartamUrtikalpitatArakarNA || 69\. mAyAmayI mathitapApakulA janAnAM mohApahA bhavatu me munivandyamAnA | saiShA samastaduritakShayahetubhUtA sAkShAt apArakaruNA taruNendumauleH || 70\. shrIkaNThashailaduhitA mahiShI bhavAbdheH shrAntiM vyapohatu puraH svapadAshritAnAm | yattoyabindupariShechitamaulibhAgA nirdhUtapApamalinA manujA kShaNena || 71\. mokShashriyaM shivamukhairapi kA~NkShaNIyAmante bhajanti punarAgamanAnapekShAm | iti stuvatsu deveShu bhaktinamrAtmamUrtiShu || 72\. tattoyAt nirmalAkArAt harirAvirabhUt vibhuH | sha~NkhachakragadApadmaiH ala~NkR^itachaturbhujaH || 73\. vanamAlI pItavAsAH kaustubhotbhAsikandharaH | kirITahArakeyUraiH maNDalaiH upashobhitaH || 74\. stUyamAnaH siddhagaNaiH brAhmaNairamareshvaraiH | tAnuvAcha mahAbhAgAn prIto.asmIti bruvan muhuH || 75\. shreShThAH bhavanto devAnAM sarveShAM nAtra saMshayaH | yuShmatpriyAH te pitaraH yUyaM chApi pitR^ipriyAH || 76\. yuShmAnagre samabhyarchya pitR^In cha tadanantaram | ante cha mAM samabhyarchya kR^itakR^ityamidaM jagat || 77\. iti prApya varaM viShNoH vishvedevAH surottamAH | devaM prasAdya taM viShNuM parikramya praNamya cha || 78\. vasvAdIn cha pitR^In natvA svagaNaiH cha pratasthire | evaM bR^ihaspatiH teShAM prAyashchittaM vidhAya cha || 79\. svamAshramaM mahAdevaiH R^iShibhishcha mahAtmabhiH | itthaM rahasyamAkhyAnaM puNyametat purAtanam || 80\. prakAshitaM mayA tubhyaM mAhAtmyaj~nAnasiddhaye | iti kathitamanena chakrarAjo guruvaryeNa mAhAtmyamuttamaM shrutvA paraM harShaM jagAma tAvat || iti aShTpa~nchAshaH adhyAyaH | ## Pro.Total = 5417 + 80 =5497. ## \section{ekonaShaShTitamaH adhyAyaH} viShNuvane chakrarAjasya vimochanam\, janmanivR^ittiH chakrarAjakR^ita \- viShNustutiH | 1\. itthaM sudarshano devaH devasya karabhUShaNaH | prasannAtmA tamabhyarchya taM guruM tapasAM nidhim || 2\. shlAghayan manasA vAchA kShetrasya cha mahotsavam | tena sAkaM samAgatya guruNA dIrghadarshinA || 3\. sa.nprApya mahatIM tAmrAM nadIM malayanandinIm | paritaH tIrayoH tasyAH sambhAvya nayanAMshubhiH || 4\. dR^iShTvA vichitrAmaTavIM nAnAdrumalatAkulAm | AsasAda shanaiH puNyaM viShNorAyatanaM mahat || 5\. triveNIsa~NgamaM chApi mahAvegajalojjvalam | devAkAraiH parikShiptamAshramaiH puNyakarmaNAm || 6\. ArAmairadbhutAkAraiH sarvartukusumojjvalaiH | mAlatImallikAjAtikaravIrakadambakaiH || 7\. rasAlaiH panasaiH koraiH pUganAgarakesaraiH | eloshIralava~Ngaishcha chandanAgarutindukaiH || 8\. nAra~NgaiH likuchaiH nIpaiH priyAlapanasojjvalaiH | ala~NkR^itya navodyAnamanekatarumaNDitam || 9\. nAnAmR^igasamAkIrNaM nAnAdvijaniShevitam | homadhUmasamAkrAntavahnimaNDalamaNDitam || 10\. brahmaghoShamahAghoShaM munIshApyAsamAvR^itam | kvachit snAnaparairvipraiH kvachit homaparAyaNaiH || 11\. paratra pUjAM kurvadbhiH harerabhyudayAtmanaH | sAkShasUtrakaraiH dAntaiH mantArNadhyAnapUrvikam || 12\. kvachitsvAdhyAyanirataiH karmakANDavishAradaiH | kvachit paurANikAn dharmAn kvachit sadbhiH sanAtanAn || 13\. vyAharadbhi ; yajUMShyuchchaiH anyatrakramapAThakaiH | R^ichaH kvApyupagAyadbhiH vidhAnAgamanaipuNaiH || 14\. kvachit sAmAni gAyadbhiH mantrabrAhmaNavedibhiH | vyAkurvadbhiH shAstrajAlaM dharmavyAkaraNAdibhiH || 15\. vAlakhilyaiH vAsiShThaiH yAj~navalkyaishcha vaiShNavaiH | anyaiH pa~nchAgnimadhyasthaiH mahAvrataparAyaNaiH || 16\. samantAt nibiDAkAraM kShetrametat hareH sukham | dadarsha bhagavAn sAkShAt hareraMshaH sudarshanaH || 17\. pUjyamAnaH cha dharmaj~naiH pAdyarghyAbhivandanaiH | prathamaM kShetranAthAn tu pUjayitvAtha ki~NkarAn || 18\. devaM bhairavamAsAdya prasAdya harimIshvaram | devIM stutvA tAmraparNIM sarvapApapraNAshinIm || 19\. stutvA stutvA cha sampUjya kApiloktena vartmanA | sa~NkalpapUrvaM dharmAtmA chakAra snAnamAtmavAn || 20\. R^iShIn devAn pitR^In chaiva tarpayitvA mahAmbhasA | dhanaiH santarpayAmAsa brAhmaNAn cha visheShataH || 21\. snAte tasmin yathAnyAyaM AkAshAt asharIriNI | vAgajR^imbhata bhUyiShThA spaShTAkSharapadojjvalA || 22\. chakrarAja mahAbhAga dhUtapApo.asi nirmalaH | na hi te pApalesho.asti bhAnubimbe yathA tamaH || 23\. itaH paraM tvayA deva lokAnAM hitakAmyayA | tvannAmni tIrthe puNye.asmin ashvamedhena devatAH || 24\. iShTvA dakShiNayA viprAn santoShya vidhipUrvakam | tato vaikuNThamabhyehi svayA kAntyA samujjvalan || 25\. ityuktvoparatAyAM tu puShpavR^iShTirabhUddivaH | madhugandhaiH sugandhaiH tu medurA sarvato dishaH || 26\. pUrayantIva tatkShetraM muhUrtaM viShNukAnane | tato dundubhayo neduH tUryArAvAH pravartitAH || 27\. tAvadAvirabhUt shambhuH vR^iShArUDhomayA saha | sevitaH pramathaiH bhUtaiH nandibhR^i~Ngimukhairapi || 28\. mahendro hutabhuk sauriH nirR^itiH makarAsanaH | vAyuH yakSho virAT Isho brahmAdyAH cha sanAtanAH || 29\. Agamya pUjayAmAsuH chakrarAjaM sudarshanam | sarve jaya jayetyUchuH prashashaMsuH taM mudA || 30\. tatra devo mahAdevaH samAgatyAgrato harim | uvAcha vachanaM shlakShNaM shR^iNvatAM prItivardhanam || 31\. sAdhu saMyagidaM kAryaM chakrarAja kR^itaM tvayA | tAmraparNInadIsnAnalabdhodayamahotsavam || 32\. sarve devAH samAgamya sudarshanamapUjayan | uttamadevatvaM pradaduH sudarshanAya dhImate || 33\. viShNuH prashashaMsuH taM chakraM sarvadevAdidaivatam | rudraH hotA brahmA cha tasmai brahmatvaM daduH punaH || 34\. dIkShAM pravishya dharmAtmA harimedhaM chakAra ha | dakShiNAbhiH pragalbhAbhiH puShkalAbhiH avichyutaiH || 35\. toShayitvA dvijavarAn annairapyamR^itopamaiH | kR^itvAvabhR^ithaM tIrthe.asmin sarvAn lokAn atoShayat || 36\. evaM vidhAya bhUyo.api vichArya suchiraM hR^idi | nishchitArthaH kR^itArthaH cha chakrarAjaH sudarshanaH || 37\. sammantrya muninA tena kapilena mahAtmanA | tAmrAyA uttare tIre triveNyA pUrvabhAgataH || 38\. bhagavantaM ramAnAthaM sthApayitvA tu mantrataH | pUjayAmAsa vidhinA mahApuruShavidyayA || 39\. dhUpairdIpaishcha naivedyaiH sugandhaiH vividhaiH phalaiH | pUjayitvA tu deveshaM tuShTAva puruShottamam || 40\. namaste devadevesha vAsudevAya viShNave | nArAyaNAya nAlIkanayanAya namo namaH || 41\. nAtha nArAyaNa vibho nalinAyatalochana | prasIda karuNAmUrte prasIda jagatAM guro || 42\. yamekamIshamAdyantamanantamakutobhayam | akSharamanirdeshyaM sharaNaM yAmi shAshvatam || 43\. purANamAdyaM puruShaM vR^iShasenaM vR^iShAkapim | vedAntavedyaM vishvasya janitAramupAsmahe || 44\. tArakaH paramo yogI yogidhyeyA~Nghripa~NkajaH | sa me gatiranantAtmA sarvasAkShI jagadguruH || 45\. guNAtItaH paraHshuddho haMsAkhyaH prapitAmahaH | shrutikarmaH pumAn sAkShAt Avirastu puro hariH || 46\. aNoraNIyAn AtmA cha mahato.api mahAn mahAn | mamaiva dR^ishi sambhUyAt mohAndhadhvAntabhAskaraH || 47\. shyAmo hiraNyaparidhiH vanamAlAvibhUShitam | shrIpatiM sharaNaM yAmi vishvasyAsyaivahetukam || 48\. AlolatulasIdAmamArUDhavinatAsutam | jyotirindIvarashyAmamAvirastu mamAgrataH || 49\. namo namaH purANAya puruShAyAdivedhase | satAM sanmArgabandhUnAM paritrANAya sAdhave || 50\. satvamekAkSharaM jyotiH AkAraH khagarUpakaH | yattamantassmarAmyetat pa~nchamasvaramakSharaH || 51\. khagaH bhoktA cha karmAtmA puruSho vya~njanAtmakaH | UrdhvatiryaggataH svAntaH keshavo dayito mama || 52\. sheShA~NkashAyinamasheShaguruM purANaM nArAyaNaM trijagatAM praNatApavargam | nAthaM vrajAmi sharaNaM karuNAmR^itAbdhiM nAstyatra me vishati chittamidaM mukundAt || 53\. itthaM stuvati vai tasmin chakrarAje sudarshane | prAdurbabhUva bhagavAn prasannAtmA janArdanaH || 54\. chaturbhujaH pItavAsAH vanamAlyAtisundaraH | indranIlamaNishyAmaiH a~NgairabhinavodayaiH || 55\. bibhrat nAnAmaNistomahemAbharaNamaNDalam | kuNDalairvalayairdIptaiH hAranUpuraka~NkaNaiH || 56\. kaTisUtrabrahmasUtragraiveyapadakAdibhiH | bhrAjamAnaM mahAtmAnaM sUryakoTisamaprabham || 57\. stUyamAnaM siddhagaNaiH sevyamAnaM surAsuraiH | shriyA cha dAtrA sahitaM shrIvatsAdivibhUShitam || 58\. bhrAjamAnaM punassAkShAt nArAyaNamanAmayam | bhUyo bhUyo namastubhyaM sAShTA~NgaM pAdapadmayoH || 59\. shanairvij~nApayAmAsa praNataH sa manoratham | nAtha deva dayAsindho parishrAnto.asmi kevalam || 60\. a~NgIkuruShva mAM kShipraM dInaM cha sharaNAgatam | itthaM praNatamatyarthaM yAchamAnaM muhurmuhuH || 61\. karairutthApya taM devo vyAjahAra sudarshanam | prIto.asmi vatsa te stutyA pUjayA tIrthamajjanAt || 62\. tava santu mahAbhAga nirapAyA manorathAH | tvayA kR^itamidaM kAryaM lokAbhyudayahetukam || 63\. gAyantu martyAH devAshcha munayashcha sanAtanAH | yatte charitraM saugandhyaM prabandhasaMhitam || 64\. shR^iNvanto.api paThanto.api smaranto.api hi jantavaH | avApya dharmyamaishvaryaM kAmaM kaluShavarjitam || 65\. anubhUya chiraM kAlamante mAM yAntu kevalam | tvatpriyArthamidaM kShetraM na tyakShyAmi kadAchana || 66\. atra sthitAnAM jantUnAM na hi shAstA yamo vibhuH | atra karmakShayaM kR^itvA mokShayiShyAmi bandhanAt || 67\. matkShetre yAtanA bAdhA jantUnAM vasatAM na hi | mAmuddishyAtra ye brAhmaNAH prINayanti vai || 68\. annaM bhUmiM jalaM gAM cha ye dAsyanti madvidhAH | teShAM koTiguNaM puNyaM bhaviShyati na saMshayaH || 69\. itthaM sa.nprINayan vAchA chakrarAjaM cha hyavyayam | pANibhyAM parigR^ihyAgre tatraivAntaradhIyata || 70\. sha~NkhaH \-\- itthaM tasmin bhagavati vAsudeve janArdane | sachakrAntarhite tAvat tatratyAH paramarShayaH || 71\. prahR^iShTAH paritassarve stotraiH uchchaiH tamastuvan | chakrarAjasya mAhAtmyaM tIrthavaibhavabhAvitam || 72\. prAdurbhUtasya devasya prasadAt jagatAM guroH | prashaMsantaH stuvantashcha dhyAyantaH tatpadAmbujam || 73\. muhUrtaM babhramuH sarve kautUhalasamAvR^itA ; | snAtvA sarveShu tIrtheShu punarjagmuryathAgatam || 74\. sha~NkhaH \-\- itthaM vanasyAsya mAhAtmyaM pApanAshanam | sa.nkShepAt kAthitaM rAjan tava prItividhitsayA || 75\. bhUyo.api chitramAkhyAnaM tAmrAyAH kIrtibhUShaNam | yeShAM karNapathAviShTaM teShAM muktipradaM bhavet || 76\. purA kashchit pi~NgalAkhyaH kR^iShikaH shUdravaMshajaH | dhAnyagodhanasampannaH putramitrakalatravAn || 77\. anekAM bhUmimAhR^itya chakAra kR^iShimutsukaH | shAlInAradhvanAshcha shyAmAkArakapaiTasAH || 78\. mudgasarShapamAShANAM rAshiM chakre mahodayam | etasminnantare kAle meghaH samudapadyata || 79\. halAkarShaNasAmrarthyadhurINaiH govR^iShaiH tathA | tadbhR^ityAH kShetramAsAdya chakarShurmahiShaiH vR^iShaiH || 80\. tasmAdeko vR^iSho vR^iddho durbalo halAkarShaNe | nirmukta parito.araNyaM yUthabhraShTaH tatastataH || 81\. atItya dUramadhvAnaM tAmrAyAH tIramApa saH | tatsvAmI vR^iShaM naShTamannviShya parito vanam || 82\. adR^iShTvA.achintayannaShTaM vyAghrAdyairiti bhakShitam | nivR^itya svagR^ihaM prAyAt svabhR^ityaiH kR^iShIvalaH || 83\. vR^iSho.api vAtavarShAdyaiH kishyamAno vanAntare | tAmrAyAH saikate bhAge patito.abhUt tadAlasaH || 84\. tAvanmalayajA puNyA pUryamANA suvR^iShTibhiH | samAkR^iShya vR^iShaM prAyAt pUreNaiva hi bhUriNA || 85\. ki~nchit dUrAntaraM gatvA kUle kShipto.abhavat kShaNAt | daivAdviShNuvanaM prApya samAshvasya kShaNAntarAt || 86\. shanaiH tIraM samAruhya rurodAtIva dAruNam | tatratyeShu munIndreShu vismiteShu samantataH || 87\. dadarsha taM vR^iShaM dhImAn muniH kAtyAyanAbhidhaH | vR^iSho.ayaM srotasA nItaH jarAviShTo.atidurbalaH || 88\. rudatyatIva kiM j~nAtaM pUrvaM karmakR^itaM tviti | vichArya karuNAviShTo j~nAnadR^iShTyA vilokayan || 89\. j~nAtaM tatkarma kAThinyaM muniH saMspR^ishya pANinA | mantritenAmbhasA chainaM asi~nchat amR^itAtmanA || 90\. tAvat nirbhinnamauleH tu vR^iShabhasyAtiduHkhinaH | nirjagAma kShaNAt jyotiH vyomnA bhAsAnubhAsayan || 91\. divyarUpI pumAn AsIt shyAmaH kamalalochanaH | shanairmunimupAgamya natvA vachanamabravIt || 92\. tArito.asmi mahAbhAga tvayA shokArNavAt aham | dhanyo.asmi kR^itakR^ityo.asmi bhavatpAdAbjasevayA || 93\. gantumIhe paraM lokamakShayaM vaiShNavaM shubham | anuj~nAM dehi me brahman sarvaj~na karuNAnidhe || 94\. ityagre praNataM dAntaM kR^itA~njalimupasthitam | yAchamAnamidaM vAkyaM vyAjahAra mahAmuniH || 95\. kastvaM bhadra mahAbhAga tejorAshirakalmaShaH | kena vA prApito duHkhaM tiryagyonivibhAvitam || 96\. etatme kathyatAM sAdho tatkarmaphalabhAvikam | shrotumichChantyamI viprAH tapassiddhAH kutUhalAt || 97\. iti vAdini vai tasmin munau kAtyAyane tadA | spaShTamAchaShTa siddho.asau nijavR^ittAntamadbhutam || 98\. siddhaH \-\- ahaM pUrvabhave brahman kArUsho nAma vaishyarAT | dhanI kulIno dharmaj~naH kAryAkAryavivekavit || 99\. shAkalyAkhye puravare vasan vANijyajIvitaH | tathA me gR^ihiNI puNyA dharmaj~nA rUpashAlinI || 100\. pativratA mahAbhAgA nAmnA saugandhikA kila | tayA saha chiraM kAlamanubhUtaM sukhaM mayA || 101\. tatrAntare viTa~Nkasya vaishyanAthasya kanyakA | mAlatI nAma kApyAsIt mahAsaundaryamudrikA || 102\. kumArIM kulachUDAlAM rUpeNa maNiputrikAm | tAM dR^iShTvA kAmabANArto datvA bhUri dhanaM punaH || 103\. tAM dvitIyAM dharmapatnIM kR^itvA sArdhaM tayA saha | ramamANo divArAtraM nAchintayamanantaram || 104\. asyAmAsaktachittasya kAryAkAryavivekinaH | dveSho.abhUt agradharmiNyAM mama pApAtmano bhR^isham || 105\. aduShTAmapi tAM nityaM tADanAdyairupadravaiH | nirbandhayitvA bhR^ishaM kArAgAre nyaveshayam || 106\. AhArahInA kShutkShAntA kR^ishA dInA durAsadA | kAlena sA dharmapatnI chirAt prANAn jahau shuchA || 107\. sarve te bAndhavAH snigdhAH mAM shapantaH muhurmuhuH | strIghAtakoyamityuktvA sarve te svagR^ihAn yayuH || 108\. tatpitA shvashuro.asmAkaM vR^iddho dharmaparAyaNaH | tapasvI kopito.abhyetya putrIshokAturo bhR^isham || 109\. shashApa mAM vajratulyaM vachanaM chedamabravIt | re re pApiShTha duShTAtman pApAsaktamadAndhadhIH || 110\. jaghnivAn tena pApena R^iShabho bhaviteti mAm | tAvadeva mahaghorAt shApAt ashanisannibhAt || 111\. abhUvaM vR^iShabho bhImo pashyatsu khalu bandhuShu | naShTasmR^itirahaM tasmAt nirgato nagarAt bahiH || 112\. aTavIM sa~ncharan kAle gR^ihItaH kenachit balAt | chakAra mAM balIvardaiH halAkarShaNakarmaNi || 113\. brahman evaM tasya gR^ihe nivasan chirakAlataH | vArdhakyakAlamAgatya daivAt atrAgato.asmyaham || 114\. yadA mahAnadItoyasaMsargaM prApya durlabham | jAtametat samagraM me karAgrAmalakopamam || 115\. pUrvajanmArjitaM j~nAnaM kAle me sa~Ngame muneH | satsa~NgamAt kR^itArtho.asmi nirmukto.asmi bhayAdguro || 116\. tvayaiv mantrapUtena vAriNA kR^itasechanaH | kaShTaM shApasamudbhUtaM tyaktamAsIt kalevaram || 117\. namastubhyaM bhagavate gurave paramAtmane | tvayA dattAn gamiShyAmi lokAn avyAhatodayAn || 118\. ityuktvA taM parikramya praNamya cha muhurmuhuH | vimAnavaramAsthAya jagAma paramAM gatim || 119\. evaM dR^iShTvAdbhutaM karma muneH kAtyAyanasya te | munayaH taM yathAnyAyaM pUjayAmAsurAdarAt || 120\. shApenAshanikalpena paripUtamamuM visham | mochayAmAsa tIrthena tAmrA malayanandinI || 121\. gatimApa mahAtIrthe prAdAt asmai tadadbhutAm | tasmAt amuShya kShetrasya tIrthasyAbhyudayasya cha || 122\. ye paThantyapi mAhAtmyaM shruNvantyapi likhanti cha | teShAmakShayyamaishvaryamAyurArogyameva cha | dadAti bhagavAn viShNuH ante muktiM cha shAshvatIm || iti ekonaShaShTitamaH adhyAyaH | ## Pro.Total =5497 + 122 = 5619. ## \section{ShaShTitamaH adhyAyaH} visheShato viShNuvanamahimAnuvarNanam | 1\. itthaM bhagavatI gAthA puNyA ga~NodakopamA | vistAritA munIndreNa kalpavallIva kAmadA || 2\. rAjAnamAnandagirA chakArAshcharyanirbharam | praNamya rAjA bhUyo.api tamapR^ichChan mahAmunim || 3\. vIrasenaH \-\- aho mahAmune divyamAkhyAnaM bhavateritam | kShIrArNavamivAbhAti manasAmapyagocharam || 4\. anantaguNarUpasya viShNoH adbhutakarmaNaH | tulyatAmiva sa.nprAptaM puNyaM viShNuvanaM mahat || 5\. tasyaiva bhUyaH shrotavyaM mAhAtmyashravaNAmR^itam | kathayasva punarbrahman mahyaM shushrUShave guro || 6\. sha~NkhaH \-\- rAjan ativishAlasya vyomAkArasya bhUyasaH | vanasyAsya mahAbAho mAhAtmyaM shravaNAmR^itam || 7\. vakShyamANa mayedAnImAkarNaya mahAmate | ataH paraM mahArAja puNye viShNuvanAshrame || 8\. purato.athArdhabhAgaM tu sAdhyAraNyamudAhR^itam | brahmabhUtamidaM kShetraM yatsAdhyAH siddhimAgatAH || 9\. shApApibhUtA rudrasya kadAchit chandramaulinaH | visR^iShTadevabhogAH te vachanAt shrIpaterhareH || 10\. tapaHkR^itvA chiraM kAlaM devamAsthAya duShkaram | tatprasAdAt punaH prApya ta ete paramaM mudam || 11\. svargaM sukR^itibhiH prApyaM prApuH saMhR^iShTamAnasAH | rAjA \-\- kathaM viShNuvane brahman sAdhyAraNyaM kvachidbhavet || 12\. satvodbhUtAH sAdhyagaNAH kathamAgaH prachakrire | shivashApAt kathaM muktAH kenopAyena dussahAt || 13\. etatsarvamasheSheNa brUhi niHsaMshayaM guro | sha~NkhaH \-\- shruNu rAjan pravakShyAmi puNyamAkhyAnamuttamam || 14\. tachChrutvA muchyate martya sadyaH pAtakakoTibhiH | purA kadAchit tretAyAM kAle sAvarNike.antare || 15\. shrutadhAmAbhidhaH shrImAn munirAsIt mahAyashAH | A~NgIraso.anvayodbhUtaH vedavedA~NgapAragaH || 16\. vAtsyAyanakulodbhUtAM nAmnAmamalinIM priyAm | udvAhya vidhinA rAjan gR^ihasthAshramamAshrayan || 17\. chakAra dharmAn sakalAn trivargodayasAdhanAn | tapovisheShasantuShTAt devadevAt mahAtmanaH || 18\. tanayAmApa tanva~NgIM saundaryAmR^itavAhinIm | saiShA kAlena R^ijunA kanyA kA~nchanamAlinI || 19\. yuvalokamukhAmbhojasambhAvitamahodayAm | sa.nprApa yauvanAvasthAM vAsantImiva shriyam || 20\. tAM dR^iShTvA madanAviShTaH kashchit vidyAdharormimAn | nihatya pitarau tasyAH nishi nidrAparAyaNau || 21\. jahAra taruNIratnaM choravat kR^itanishchayaH | sA bAlA shokasantaptA gR^ihItA dAruNAtmanA || 22\. ruroda hA heti bhR^ishaM vilapantI muhurmuhuH | shiva shambho dayAsindho bandho kiM nAvabudhyase || 23\. kathaM tvAM sharaNaM prAptAM nimagnAM shokasAgare | pAhi mAM pAhi mAM shambho pAhi mAM pAhi mAmiti || 24\. iti tasyAH samAkarNya mahAkrandanaM shivaH | dayAnidhiH prAdurabhUt li~NgarUpI tadAshrame || 25\. mA bhaiShaTetyabravIt vAchA tAmAshvasya jagadguruH | lalATenAnalenaiva taM dadAhAntakAntakaH || 26\. tasmin vidyAdhare tAvat bhasmIbhUtakalevare | tAmAhUyAtiduHkhArtAM putrImiva puraH sthitAm || 27\. svakarAmbhoruhaiH shrImatkalyANAmR^itavarShibhiH | parimR^ijya tada~NgAni prAha gambhIrayA girA || 28\. shrIshivaH \-mA bhIHtanva~Ngi kalyANi mu~ncha shokaM sudAruNam | bhavitavyamidaM te.adya kAraNena na saMshayaH || 29\. purA tvayA pUrvabhave kasyachit gR^ihiNI satI | kAmArtau dampatI mukhyau auShadhena balIyasA || 30\. viyojitau pApabudhyA so.ayaM vidyAdharo.abhavat | saMyojyAtIva shokena karmeNa phalamAptavAn || 31\. tvaM cha vidyA~NganA kAle bhartaryuparate sati | aprApya jArametaM tu vidhinA vidhavA kR^itA || 32\. tAvat kaNvena muninA karuNAviShTachetasA | dattA pAshupatI vidyA tanmahimnApyajanmanAm || 33\. tatkAle janmavij~nAnaM bhaktirmayyanapAyinI | madanugraheNa yugapat prAptAsi varavarNini || 34\. itaH bandhujanaiH militA dharmavatsalaiH | praNItA varamukhyena saukhyaM prApnuhi mA chiram || 35\. kA~nchanamAlinI \-bhagavan nAhamAkA~NkShe varamanyaM kadApi vA | tvAmeva sharaNaM prAptAmanAthAM dInamAnasAm || 36\. pAlayiShyasi mAteva piteva priyabandhuvat | yAche tvAM punarIshAnaM gatirme bhava bhUyasI || 37\. shrIsha~NkhaH \-\- ityevaM pralapantIM tAM kR^ipaNAM taruNImaNim | prAha gambhIrayA vAchA sha~Nkaro lokasha~NkaraH || 38\. ayi vatse madIyesmin li~Nge mAM sArvakAlikam | ArAdhaya yathAnyAyaM snAtvA tAmrAnadIjale || 39\. kAlena te pradAsyAmi matsAyujyaM mahodayam | adya dakShiNa vAhinyAM tAmrAyAM kR^itamajjanAH || 40\. ye mAM pashyanti vai martyAH teShAM kvApi na martyatA | ityuktvoparataH shambhuH tasmin li~NgamahAmaNau || 41\. vivesha somayA gauryA stUyamAnaH surAsuraiH | sApi nityaM varArohA niyamaiH duShkaraiH shivam || 42\. ninAyArAdhayantI taM yoginI kAlasa~nchayam | tAvatsAdhyo devamukhyaH dyumAn nAma mahAyashAH || 43\. parItya bhAratIM bhUmiM kautukAlokanechChayA | krameNa tAmrAmAsAdya malayAdyAsamudrakam || 44\. aTamAno dadarshAgre tanvIM vidyullatAmiva | AviShTamadano.abhyetya tAmetAM tu tapasvinIm || 45\. grahItumutsuko bhUtvA dharShaNAyAnvadhAvata | tapaHshaktyAnayA kopAt dUre nissAritaH tataH || 46\. svarlokaM prApa kAmena sadyaH paravasho.abhavat | tadbhrAtaro mahAbhAgAH shrutvA taM shokavihvalam || 47\. kimetat iti paprachChuH tatasso.ayaM vyajij~napat | tena sambhUya sahasA bhrAtaraM dInamAnasam || 48\. sAntvayitvA tu tenaiva prApurmalayanandinIm | tatrainAM pashchime tIre dhyAyantIM shivasannidhau || 49\. svAhAmivAparAmAbhAM bhAskarImiva nirmalAm | vilokya vismitAH sAdhyAH tatsaundaryaprabhAdibhiH || 50\. va~nchitA iva te sarve jagaduH cha parasparam | keyaM jAtA kilAshcharyaM vidhAtuH sR^iShTikaushalam || 51\. adR^iShTapUrvarUpaM tu jaganmohanahetukam | indranIlamaNichChAyA kimasyAH deha saMhatiH || 52\. aShTamIchandrarekheva bAlarekhA vibhAti naH | kamalAvAsabhavanaM kimasau lapanAmbujam || 53\. mR^iNAlamukurAkArau karau kalpalatopamau | kuchAvetau shAtakumbhashailakUTamahodayam || 54\. pAdAdikeshaparyantamasyAH saundaryasambhR^itam | kasmai visR^iShTA vidhinA puNyarAshiH vibhUtaye || 55\. enAM gR^ihItvA tanva~NgIM sarve vayaM atandritAH | bhokShyAmaH kramashaH chAndrIM sudhAmiva divaikasaH || 56\. itthaM sarveShu teShveShu kalpamAneShu sAdaram | chintAmavApa mahatIM sAdhvasena tada~NganA || 57\. aho mahati taM bhAvyamasmAkamadhikaM kila | mAtA mR^itA pitA naShTaH bAndhavAH cha na santi hi || 58\. rakShitAro na santyatra vinA devAt maheshvarAt | durbalasya viShaM nArI viShaM nArI yatAtmanaH || 59\. anAthAnAM punaH strINAM saundaryaM viShamuchyate | yuvatyaH kAminA mandAH vAgurAkAriNImimAm || 60\. tanuM tyakShyAmyahaM vahnau vyAghrImiva durAsadAm | iti nishchitya manasA dR^iDhasa~NkalpamAshritA || 61\. dhyAyantI shivapAdAbjaM japantI nR^iharermanum | parikramya svahomAgniM praviveshAhutiryathA || 62\. tAvat hAhAkR^itaM rAjan devataiH divi saMsthitaiH | bhUtaishcha sakalaiH ki~nchit chakampe cha vasundharA || 63\. AshramAnokahasthAnaM ArAvairiva pakShiNAm | taTadvayI tadA nadyAH ruroda karuNAmayI || 64\. itthaM bhUteShu sarveShu patitAyAM hutAshane | anukampAkampamAnAt li~NgAt AvirabhUt shivaH || 65\. shUlaTa~NkavarAbhItipariShkR^itamahAbhujaH | stUyamAno mahAsiddhaiH sAdhyAn AhAtimanyunA || 66\. mahApApataraM karma yuShmAbhirmUDhabuddhibhiH | madagre.api visheSheNa vihitaiH prAkR^itairapi || 67\. tasmAt na svargatirna bhUyAt mahatAj~nAbalAt mama | ityuktvA bhagavAn shambhuH tena saMraktalochanaH || 68\. hu~NkAreNaiva tAn sarvAn sAdhyAn devAn tadAshramAt | dUramutsArayAmAsa tUlarAshimivAnalaH || 69\. sA dagdharUpA tanva~NgI tejorUpo hutAshanAt | viniShkramyAmbareNaiva sarveShAM pashyatAM tadA || 70\. sa.nprApa hR^idayaM shambhoH tadadbhutamivAbhavat | evaM tAmanushAsyAdiguruH ga~NgAdharo vibhuH || 71\. vivesha tasmin vimale li~Nge devavarArchite | te.api sAdhyAH bhayAviShTAH santaptAraH tasya manyunA || 72\. tasmin viShNuvane viShNuM sharaNaM jagmurAturAH | triNadIsa~Ngamamabhyetya ArtimApuH duratyayAm || 73\. kiM kartavyaM ihAsmAbhiH kAmamohAlasAtmabhiH | nahyanyo rakShitA loke sharaNyAt mAdhavAt R^ite || 74\. tasmAt tamApachCharaNaM sharaNAgatavatsalam | yAsyAmaH sarvadA so.ayaM pAlayiShyati no vibhuH || 75\. iti nishchitya te sarve tatraiva harisannidhau | tapastepurmahArAjan niyamairduShkarairapi || 76\. evaM varShashate pUrNe santuShTaH kamalApatiH | prAdurAsIt purasteShAM smayamAnamukhAmbujaH || 77\. shrIbhagavAn \-\- prIto.asmi sahasA chAhaM vR^iNutAbhIpsitaM varam | sAdhyAH \-\- bhagavan yadi santuShTo varArhA yadi vA vayam || 78\. shivakopAbhUtAnnaH trAhi deva dayAnidhe | shrIbhagavAn \-\- naiva shreyAMsi jAyante shivachittAparAdhinAm || 79\. tasmAt upAyaM vakShyAmi yena shreyo bhaviShyati | vrataM pAshupataM nAma mahApAtakanAshanam || 80\. shivaprItikaraM puNyaM yo dhatte bhuvi mAnavaH | yadanuShThAnamAtreNa prayAnti shivatulyatAm || 81\. iti teShAM dadAvAdipUruSho vidhinA svayam | te.api tasmAt gurorviShNoH prApya pAshupataM vratam || 82\. tena devaM samAnarchuH AshutoShamumApatim | teShAM purastAt vratinAM prAdurbhUto vR^iShadhvajaH || 83\. mukhyatvaM sarvadevAnAM kAmarUpAtisampadaH | buddhiM cha sAtvikIM j~nAnaM muchyante tena jantavaH || 84\. saMsArasAgarAt ghorAt dadau brahmaprakAshakam | itthaM datvA varaM tebhyaH prasannaH sa umApatiH || 85\. prAha bhUyo.api tAn vAchA prINayitvA punaHpunaH | shrIshivaH \-\- bhavadbhiH yatra tAmrAyAM snAnaM triShavaNaM mudA || 86\. sAdhyatIrthamiti khyAtaM bhUyAt tanmadanugrahAt | kanyArUDhe dinakare kShIyamANe nishAkare || 87\. tripa~nchatithyapuNyAH pitR^idevapriya~NkarAH | tasmin kAle sakR^idvApi tIrthe.asmin kR^itamajjanAH || 88\. shrAddhadevArchanaM vApi ye kurvanti vratAdikam | teShAM bhuktiM cha muktiM cha pradAsyAmyahameva hi || 89\. mAmAmarchya yathAyogaM japtvA pa~nchAkSharaM manuH | aShTAkSharamanuM vApi japtvA sampUjya keshavam || 90\. prApnotyapunarAvR^ittiM padamAnandalakShaNam | ityuktvAntarhite deve te devAH sAdhyasa.nj~nitAH || 91\. pUrNakAmAH samAmantrya jagmursvarlokamadbhutam | rAjan bhUyaH kathA kAchit puNyA paurANikI hareH || 92\. tAmimAmakhilAghaughashamanIM shrotumarhasi | sAdhyAnAM devamukhyAnAM kShetrasmin naimishopame || 93\. AshramaM chandramAlinyAH sAkShAt nArAyaNAtmakam | dashAvatAra tIrthAkhyaM tulyaM mandAkinIjalaiH || 94\. mAghe tu rathasaptamyAM ye nadyAM kR^itamajjanAH | dashAvatAramUrtInAM japtvA nAmAni bhUpate || 95\. namaskR^itvA dinakaraM brahmabhUyAya kalpate | vIrasenaH \-\- bhUyohaM shrotumichChAmi kathAmenAM tu vistarAt || 96\. kA veyaM kasya vA putrI yoginI chandramAlinI | dashAvatAratIrthAkhyaM tattIrthaM shaMsyate katham || 97\. etatsarvamasheSheNa vada vistarato guro | sha~NkhaH \-\- hanta te kathayiShyAmi kathAM kautUhalAvahAm || 98\. yasyAH shravaNamAtreNa na bhUyo jAyate naraH | agrahAro mahAnAsIt nAmnA maNimahodayaH || 99\. tAmrAyAH pUrvabhAge tu nAnAjanasamAshrayaH | vedavidbhiH mahAsiddhaiH yAyajUkaiH manasvibhiH || 100\. kShetraM kShemakaraM nR^INAM dhanadhAnyasamanvitam | tatra kashchit mahAtejA yajvA vedavidAM varaH || 101\. brAhmaNo nAma tejasvI sammato vAsamAtanot | tasya kAlena sa~njAtaH putro mitrasakhAbhidhaH || 102\. shushrUShamANaH pitarau ninAya katichit samAH | etasminnantare kechit shailUShAnATyalampaTAH || 103\. strIbhiH kA~nchanarUpAbhiH taruNIbhiH samanvitAH | nanR^iturvividhaiH chitraiH tAlarAgalayAnvitaiH || 104\. tatraikAM taruNIM tanvIM vidyudvallImivAparAm | dR^iShTvA tu madanAviShTaH so.ayaM mitrasakho yuvA || 105\. tAM yayAche tu ramaNIM sApi taM prekShya sammatA | vihAya bandhUn susnigdhAM tAmAdAya varA~NganAm || 106\. deshAt deshAntaraM prApa kuladharmAn vihAya tu | tatra tatra samabhyasya gAnanATyAdikaM tayA || 107\. nAnArUpadharo veShabhUShAbhAShaNachArubhiH | ra~njayitvA janapadAn tebhyo gR^ihNan dhanaM bahu || 108\. shiShyaiH prashiShyaiH bhR^ityaiH cha balIvardaiH cha rAsabhaiH | jhallimR^ida~NganissAnapaNavAnakagomukhaiH || 109\. ghoShayan gAyamAnaH cha pUjyamAnaH cha bhUmipaiH | samantAt bhAratIbhUmiM parichakrAma harShayan || 110\. evaM sa~nchAramANaH tu shanaiH kAshmIramApa saH | taddeshabhUpatiH ko.api ku~NkumA~Nka itIritaH || 111\. tat mitrasakhamAhUya bahumAnapurassaram | tena vistAryamANAni kautukAn yadi kautukI || 112\. dadarsha mantrisAmantaiH senAdhyakShapurohitaiH | matsyAvatAraveSheNa janalochanahAriNA || 113\. prathamaM toShayAmAsa rAjAnaM tatra saMsadi | tathA kAmaTharUpeNa varAheNa tataH param || 114\. vapuShA nR^iharerAdi vAmanAkR^itinA tathA | nAma(rAma)trayavatAraiH tu yAdavendAvatArataH || 115\. tathaiva kalkivapuShA naTitvA janasaMsadi | santuShTAt bhUpateH prApya vasuratnadhanAdikam || 116\. sahAnuyAyibhiH bhUyaH svaM prApa shibiraM nijam | evaM gate tu shailUShe tAH cha rAj~naH kumArikAH || 117\. rUpayauvanasampannA sA nAmnA chandramAlinI | tamenaM chakame kAntaM shailUShaM veShadhAriNam || 118\. mUrchChAmavApa mahatIM viShamAyudhalakShaNAm | muktalIlAmanAhArAM bhUtAviShTAmivasthitAm || 119\. tAmenAM tatsakhI kAchit upasR^ityAntikaM rahaH | paprachCha vinayopetA prINayantI mR^idUktibhiH || 120\. kAyena manasA vAchA vidyayA vA dhanena vA | toShayiShyAmyahaM sarvaM yatte manasi kA~NkShitam || 121\. iti tasyAH vachaH shrutvA saiShA prAha priyAM sakhIm | sakhi te kathayiShyAmi yo mAmAdhirdahatyalam || 122\. vakShyAmi tadasheSheNa rahastat avadhAryatAm | komalAkArapumAn so.asau viShNoH chArusuveShadhR^it || 123\. yo.asau shailUShake loke ekaH paramAshcharyamUrtimAn | so.ayaM dahati mAmantarveShabhUShaNabhAShaNaiH || 124\. tasmin labdhvaiva ramaNe jIvAmyeva hi nAnyathA | iti tasyAshayaM j~nAtvA seyaM mAyAvilAsinI || 125\. vidyayA karShayAmAsa rAtrau mitrakhAbhidham | tayA sA yojayAmAsa ratyAna~Ngamiva kShaNAt || 126\. taM labdhvA vismayAviShTA naravaryaM nR^ipAtmajA | ramayAmAsa lIlAbhiH tadAna~NgAkamoktibhiH || 127\. sa tu prItamanA so.api samAli~NyA~NganAmaNim | sudhAtara~NgiNIpUradhArAmAha giraM priyAm || 128\. akAryamidamAvAbhyAM shreyase na varA~Ngane | choravat nR^ipaterantaH pure hanta durAsikA || 129\. iyamApatprasUH puMsAmaMsAsakteva pannagI | manIShitasya tanva~Ngi mahataH tava siddhaye || 130\. buddhiM prabodhAyAM yadya vayasyAmiva sammatAm | alakShyamANA kalyANi tathA tvaM tridashairapi || 131\. samAgachCha sakAshaM me lakShmI sukR^itinAM yathA | ityuktvA tallaTAgre datvA tilakamadbhutam || 132\. mAyAvI cha svayaM prAyAt adR^ishya svajanaM kShaNAt | itthaM tasmin mitrasakhe prayAte prANavallabhe || 133\. sAdhanAni samAdhAya bhUShaNAnyambarANi cha | bhakShyabhojyapadArthAni janaiH sarvairalakShitA || 134\. yatrAsau vartate jAraH taM deshaM prApa satvaram | parirebhe cha bAhubhyAM ratiM chittabhavo yathA || 135\. tataH sa parivArANi samutthApya tu sAdhanaiH | viniShkramya purAttasmAt tayA sAkamadR^ishyayA || 136\. shanaiH shanaiH atikramya puragrAmAdikAn bahUn | kAshmIrAn naiShadhAn sAlvAn sindhusauvIrakekayAn || 137\. sa prApa sarvatobhadrAM bhadrashrIsarvabhUShitA | pANDyabhUpuruhUtasya bhujatejobhirarchitA || 138\. yatra nAnAmaNistomakaruNAruNavAhinI | tAmraparNI malayajA jayate pAvanI nR^iNAm || 139\. pANDyabhUmiM samAsAdya svadeshaM viShNukAnane | chakAra vasatiM tIre tAmrAyAH pUrvarodasi || 140\. ramamANaH tayA sArdhaM bhu~njAnaH svamanorathAn | ninAya kAlaM viShayaM bhagavannAmakIrtane || 141\. kadAchit jAramAhaiShA taruNI chandramAlinI | bhavatA darshitAnyAdau hareradbhutakarmaNaH || 142\. dashAvatArarUpANi draShTumichChAmyahaM prabho | tena tena svarUpeNa svAnurUpA svala~NkR^itA || 143\. rantumichChAmi chaikAnte paro me nAdya kA~NkShitaH | iti pR^iShTaH tayA tanvyA prIto.asau tattathAkarot || 144\. anusyUtaratidhvastaH samastendriyapATavaH | shanairenaM kShayaM prApa shoShitAsheShashoNitaH || 145\. itthaM sa.nkShINasatvasya kAmAsaktasya durmateH | sharIrAt apalAyanta kutsitA iva chAsavaH || 146\. mR^ite tasmin mahArAja sA nArI shokavihvalA | ruroda susvaraM dInA hA hatAsmIti vAdinI || 147\. kuto me rAjabhavanaM kva bhR^ityA cha bAndhavAH | kiM kariShyAmi kaM yAmi ko vA me rakShitA bhavet || 148\. iti chintAkulAM dR^iShTvA maraNe kR^itanishchayA | mahApravAhavelAyAM tAmrAyAM prAvishat shubhA || 149\. vikR^iShyamANA tasyaiva dhyAyantI rUpamadbhutam | harerdashavidhaM snigdhaM manoj~naM jArakalpitam || 150\. hariH kAruNikaH tAvat dR^iShTvA tAM maraNonmukhIm | kR^ipayAgatya vegena vR^iddhabrAhmaNaveShavAn || 151\. uddhArayan karAbhyAM tAM parimR^ishya varapradaH | prINayan madhurairvAkyaiH vyAjahAra giraM vadhUm || 152\. hariH \-\- yamuddishya paraM bhIru patitA shokasAgare | tamenaM sharaNaM shIghraM draShTumarhasi hR^iShTavat || 153\. ityuktvA vAsudevAkhyaM mantraM tu dvAdashAkSharam | sA~NgaM samupadishyAsyai japetyantaradhAt dvijaH || 154\. tataH paramasaMhR^iShTA vishvastA vipravAkyataH | nAnArUpadharaM devamachyutaM vanamAlinam || 155\. dashAvatArarUpeNa bhAvayantaM jagattrayam | dhyAyantI svAntamantasthaM jajApaigAgramAnasA || 156\. snAtvA triShavaNaM tIrthe niyatA chandramAlinI | na jalpati na nidrAti na karotyaparAM kriyam || 157\. tvagasthigAtrasheShA~NgI pUjayAmAsa keshavam | itthamabdatraye jAte prAtaH snAtvA mahAnadIm || 158\. mAghasya shukladvAdashyAM dhyAyantI japamAtanot | tAvadAvirabhUt puShpavR^iShTirambaravartmanA || 159\. devadundubhinirghoShaH shushruve paTahasvanaiH | vilokayantI gaganamadrAkShIt arkasannibham || 160\. vimAnamadbhutAkAramanekapramadAkulam | tanmadhye dashadhA bhinnaM rUpAla~NkArabhUShitam || 161\. hariM chaturbhujaM kAntaM sha~NkhachakragadAdharam | anekakoTikandarpalAvaNyAmR^itavAridhim || 162\. svakAmukasamAkAraM svarahAsAvalokanaiH | upalakShitasarvA~NgaM dR^iShTvAnandamavApa sA || 163\. tatra jagmuH surAH sarve brahmarudrapurogamAH | stuvanti stutibhiH viShNuM harShayanto girA vadhUm || 164\. tatra devo mahAdevo mahAvR^iShabhamAsthitaH | enAmAhUya tanva~NgIM vyAjahAra maheshvaraH || 165\. shivaH \-\- shruNu vatse mahAbhAge tapasvini nR^ipAtmaje | pashya tvAmAgataM bhAgyaM mahataH tapasaH phalam || 166\. ArAdhitaH tvayA viShNuH mantreNa mahatA chiram | samR^iddhakAmAM tvAM kartumAgato lokapUjitaH || 167\. soyaM mitrasakho devaH durvinIto.api kevalam | tavaiva tapasA nUnaM devabhAvamupAgataH || 168\. anena saha saMyuktAH vaikuNThaparamAdbhute | prashaMsanti surAssarve sanakAdyAH cha yoginaH || 169\. tAmrAmbhasi sakR^it snAtvA tIrthe satpuNyagaurave | mamApi viShNornAmAni japantaH kR^itamajjanAH || 170\. te yAnti paramAnandaM tadviShNoH paramaM padam | chandramAlini pashya tvaM saMsthitAn ambare surAn || 171\. matsyamUrtirasau shrImAn kUrmamUrtirasau hariH | yasya varAharUpo.ayaM nR^ihariH dAnavAntakaH || 172\. lokamAtA vAmano.ayaM bhArgavaH kShatrabha~njanaH | pashya dAsharathiM rAmaM yamAhuH tArakaM budhAH || 173\. AkR^iShTayamunApUraM rAmaM mAM vapurAsthitam | yena lokAH trayaH kR^itsnAH bhavanti hi nirAmayAH || 174\. tamenaM gopikAkAntaM kR^iShNaM kamalalochanam | pashya pashya mahAbhAge tvatpriyArthamihAgatam || 175\. hayagrIvamamuM yena nirmlechChA kalpitA mahI | kuru praNAmameteShAM kuru snAnamihodake || 176\. samAroha vimAnaM tvaM mahAdevena shAsitA | vaddhA~njalipuTA tanvI jaya shambho hare vibho || 177\. pAhi pAhIti jalpantI mamajjAmbhasi nirmale | samuttasthe tadA tasmAt tIrthAt ArtiharAt nR^iNAm || 178\. sUryavaishvAnarAkArA taruNI tanumadhyamA | ana~NgarAjavanitAmadhaHkR^itya svacharchasA || 179\. pUjyamAnAmaragaNaiH Aruroha rathottamam | mahAkandarpasaundaryasindhuM mitrasakhAbhidham || 180\. chirAya kA~NkShitaM kAntamavApa tapasaH phalam | tAvetau dampatImukhyau ratikAmAvivAparau || 181\. devAn praNamya devarShIn vimAnenAtiraMhasA | jagmatuH paramaM lokaM punarAvR^ittivarjitam || 182\. shivo mukundo bhagavAn brahmalokapitAmahaH | samupaspR^ishya tattIrthaM jagmurdevairyathAgatam || 183\. itthaM nigatya mahatIM shrutimaulimAlAM puNyAM kathAM nR^ipavarAya mahAtapasvI | baddhA~njalirmalayajAM manasA praNamya tUShNImabhUt nimiShameSha mahAnubhAvaH || 184\. yastvenAM sakalajanAghapa~NkaprakShobhaprakaTitajAhnavIpravAhAm | ye martyAH shravaNapuTena dhArayante te muktAH paramakathAsudhAM munIndrAH || iti ShaShTitamaH adhyAyaH | ## Pro.Total = 5619 + 184 =5803. ## \section{ekaShaShTitamaH adhyAyaH} shrIvaikuNThAdi shrIpurAdi kShetramAhAtmyam | 1\. sha~NkhaH \-\- rAjan kalimaladhvAntavidhvaMsanavinodinIm | AkarNaya kathAM puNyAM vakShyamANAM mayAdhunA || 2\. tasmAdviShNuvanAt puNyAt purato mahadadbhutAH | navasthAnAni viShNoH cha muktidAH cha mahIpate || 3\. brahmAshramaM nAma vanaM mahAmuniniShevitam | yatra vaikuNThakailAsau prakAshete mahodayau || 4\. romashenArchitaH shambhu umayA saha jAyate | romashAkhyaM tIrthamukhyaM tAmrAyAM sa.npradR^ishyate || 5\. tatra snAtvA mahAdevaM praNamya girijAsakham | iha loke sukhI bhUtvA nirmuktAsheShakilbiShaH || 6\. dehAnte shAmbhavaM lokaM gachChanti manujA dhruvam | tatra nArAyaNaH sAkShAt sAnnidhyaM kurute sadA || 7\. kalashItIrthasa.nj~naM tu tIrthaM jAgarti pAvanam | yadambukaNikApAnAt snAnAt saMsparshanAt api || 8\. brahmahA muchyate pApaiH kimanye pApino narAH | aha~NkArahR^itAn vedAn j~nAnavij~nAnahetukAn || 9\. yatrArAdhya hariM bhaktyA bhUyastAn prApa padmabhUH | yadR^ichChayA samAgatya pApino.api tadAshramam || 10\. jAyante naiva bhUyaste nAtra kAryA vichAraNA | tato.api ki~nchidagre kShretraM tu vijayAsanam || 11\. purA sa~NkuchitAnAM mlechChAnAM shatakoTayaH | jitA taddesharAjAnaM pratApA~Nagadasa.nj~nitam || 12\. rAjyaM chakruH svayaM mlechChAH durvinItAH samAgatAH | maNalUrupuraM gatvA rAShTrakoshabalaiH saha || 13\. palAyamAno vipinaM pravivesha bhaya~Nkaram | pUrvabhAge tu vaikuNThe tAmrAyA uttare taTe || 14\. nivAsAya sthalaM kR^itvA pUjayAmAsa keshavam | tAvadAvirabhUt viShNuH purato pANDyabhUpateH || 15\. sha~NkhachakragadApadmapariShkR^itachaturbhujaH | kirITamukuTAdyaishcha bhUShito bhUShaNottamaiH || 16\. shriyA bhUmyA sevamAno devataiH sanakAdibhiH | svAsanAt AsanaM divyamAdAya maNibhAsvaram || 17\. kR^itvA svA~Nke samAropya rAjAnaM karuNAnidhiH | tAmrAtoyaM samAnIya pA~njajanyena pANinA || 18\. abhiShichyApyanugrAhya tatraivAntaradhIyata | tAvat rAj~naH pANDyapateH vismayAviShTachetasaH || 19\. siMhAsanasya pAdebhyaH nissR^itAH shatakoTayaH | yodhAH cha paramAyattAH nAnAshastrAstravedinaH || 20\. te gatvA mlechChanikaraM hatvA sabalavAhanam | pratApA~NgadanAmAnaM maNlUrupurottame | 21\. tameva chakruH rAjAnaM sarve mumudire janAH | tAvaddevAH sagandharvAH brahmarudrapurogamAH || 22\. vikIrya pArijAtasya kusumairavanItalam | vijayAsananAmAnaM tuShTuvuHpuruShottamam || 23\. tIrthaM tu pA~njajanyAkhyaM kShetraM tu vijayAsanam | pashyantaH cha nimajjanto na punargarbhavAsinaH || 24\. tasyaiva nikaTe pUrve bhUmipAlAbhidhe hariH | adyApi varadaH shete sheShaparya~Nkasa.nj~nite || 25\. bhUmipAlamiti stotre stuvanti sanakAdayaH | purA bhArgavakopena hanyamAne tu sarvataH || 26\. bhItaH tadA pANDyapatiH tatrArAdhya janArdanam | ayAchata rahaHsthAnaM nivAsAya hi nirbhayam || 27\. datvAbhayaM nR^ipayAsmai pANDyarAjAya sAdaram | tamenaM haridhAmAkhyaM saputraj~nAtibAndhavam || 28\. samAdAya karAmbhojaiH svamukhyaiH prAkShipat kShaNAt | sa tatkukShivivaraM sa.npravishya mahIpatiH || 29\. dadarsha sarvatobhadraM rAjyaM nayanabhUShaNam | tAmrAM cha malayAdriM cha maNalUrupuraM tathA || 30\. tatra gatvA svabhavanaM rAjyaM chakre mahIpatiH | hariH svayaM pANDyamahIM jugopApAyataH prabhuH || 31\. itthaM sahasre sharadAmapayAte shanaishshanaiH | jAmadagnyaH tadA rAmo virataH kShatriyakShayAt || 32\. kAshyapAya mahIM datvA nyastashastro jitendriyaH | prApya shailaM mahendrAkhyaM sa chakre tapa uttamam || 33\. tataH kukShigataM bhUpamAsyAt nirvAsya bhUtale | maNalUrupure chakre rAjAnaM saha bandhubhiH || 34\. itthamasya harerlIlAM dR^iShTvA devAH savismayAH | avakIryAmbarAt puShpANyAnarchuH sanakAdibhiH || 35\. tatra harShAbhidhaM tIrthaM majjatAM pApanAshanam | tatra snAtvA hariM dR^iShTvA sarvAn kAmanavApnuyAt || 36\. tadagre yugmalasthAnaM devadevasya shArggiNaH | purAshvinau ashvisutau yaj~nabhAgavivarjitau || 37\. tAmrAyA uttare tIre kR^itvAshramapadaM nijam | pUjayAmAsaturdevaM gurUktenaiva vartmanA || 38\. itthamabdashataM pUrNaM bhaktyA chArchayataH tayoH | dvidhAbhUtaH prAdurabhUt varado garuDadhvajaH || 39\. vareNa ChandayAmAsaH vavrAte tau tamIshvaram | prasIda bhagavan viShNo prasIda karuNAnidhe || 40\. yadi tuShTo.asi tapasA yadyAvAM varochite | trayastriMshatsuragaNAH koTayaH kAshyapAtmajAH || 41\. eteShu gaNyamAneShu mukyAvAvAM na saMshayaH | tathApi shakraH kopena yaj~nabhAgaM na dattavAn || 42\. bhiShajAviti yaddoShaM AvayoH tadapAkuru | dehyAvayoryaj~nabhAgaM yaj~neShu shrutichoditam || 43\. tattathAstviti tAvuktvApyaravindalochanaH | devAnAhUya devesho bhAgaM dAtuM samAdishat || 44\. iti labdhvA varau dasrau deveshaM pa~NkajekShaNam | praNamya cha parikramya toShayitvA stavairapi || 45\. samIyatuH punaH svargaM prAptakAmAvimau yataH | tasmAt tat ashvinItIrthe snAtvAshvinyAM dinodaye || 46\. deveshaM pa~NkajAkShaM cha dR^iShTvA muchyeta kilbiShAt | yugmalAkhyamidaM kShetramAshvinaM yaH prapashyati || 47\. tamenaM naiva bAdhante rAjayakShmAdayo gadAH | kutsitA vA na jAyante na dAridryapariplutAH || 48\. ye chAtra tIrthe majjanti te yAnti paramAM gatim | ala~NkR^itya shriyA tasmAt aindrImAshAmadUrataH || 49\. harerAyatanaM puNyaM jayate paramAdbhutam | mAyAlAsyamidaM kShetraM nAmnA mAyA yatra pravartitA | 50\. purA rAthantare kalpe puNye sAvarNike.antare | A~NgIrasakulodbhUtaH shrutadhAmeti vishrutaH || 51\. parItya sakalAmurvIM tIrthayAtrAparAyaNaH | kramAt Agatya tatkShetraM tAmrAyA uttare taTe || 52\. dR^iShTvA tu sarvatobhadraM shriyA sampUrNatejasam | siddhakShetraM paraM j~nAtvA tatrAdiShTaH tapo mahat || 53\. nirAhAro yatAhAro yatavAkkAyamAnasaH | dhyAtvA hR^idi hR^iShIkeshaM toShayAmAsa bhaktitaH || 54\. evaM varShasahasrAnte tapasArAdhitaH prabhuH | prAdurbhUtaH tamAhUya varado vAkyamabravIt || 55\. santuShTo.asmi mahAbhAga tapasA tena sAdhunA | varAn varaya bhadraM te sarvAn kAmAn dadAmi te || 56\. shrutadhAmA \-\- bhagavan karuNAmUrte namastubhyaM shriyaHpate | yadi me varado.asi tvaM varArho yadyahaM mataH || 57\. draShTumichChAmi te lIlAM kR^iShNamUrteH yadoH kule | avatArANi karmANi sasvargArohaNAni prabho || 58\. iti sa.nprArthitaH tena brAhmaNena sa pumAn | darshayAmAsa bhagavAn nijalIlAM purA kR^itAm || 59\. avatAraM cha mAyayA yashodAyAM cha gokule | devakyAM sambhavaM chaiva harerbhojendramandire || 60\. gokulapratiyAnaM cha mAyAmAhAtmyadarshanam | pUtanAprANaharaNaM shakaTasuramokShaNam || 61\. tR^iNAvartasya nidhanaM yamalArjunabhedanam | vR^indAvanaprayANaM cha nigrahaM bakarUpiNaH || 62\. aghAsuravimokShaM cha brahmAha~NkAranAshanam | vatsAsurasya nidhanaM pralambasya nibarhaNam || 63\. dhenukasya vR^iShasyApi sha~NkhachUDasya nAshanam | hayAsurasya nidhanaM akrUrAgamanaM tathA || 64\. mathurAyAM praveshaM cha kaMsasyApi vinAshanam | kArAgR^ihAt paritrANaM pitroH prItivardhanam || 65\. ugrasenAbhiShekaM cha mAtulasya balakShayam | taddvArakAyAH nirmANaM mlechChanIchavadhaM punaH || 66\. udvAhaM rAjakanyAnAM narakAsuramardanam | nidhanaM chetirAjasya dharmajakratupAlanam || 67\. kurukShetre mahIpAnAM kurUNAM cha samAgamam | duryodhanAdinidhanaM dharmaputrAbhiShechanam || 68\. punarvaikuNThagamanaM uddhavasyopadeshanam | etAnyanyAni puNyAni dR^iShTvA karmANi shAr~NgiNaH || 69\. vismayotphullanayanaH paramAnandanirbharaH | harShagadgadayA vAchA tuShTAva puruShottamam || 70\. OM namassatyasa~NkalpavikalpollAsitAtmane | nirguNAya guNAviShTa karmaNe brahmaNe namaH || 71\. satyaM j~nAnamanantaM yat dhAma nAmAdivarjitam | omityupahitAkAramaha~NkAramupAsmahe || 72\. yato vAcho nivartante manasAprApya mAdhavam | hR^idyantaM paraM pashye bhadrasyAvAptaye harim || 73\. hR^iShIkaM jagatAM sAkShAt shrutayo yat prashaMsire | tamAdipauruShaM tejaH prapadye vyomalakShaNam || 74\. alakShyamakShNAM guNinAM brahmAdInAM yadaishvaram | mahaHprapadye nirmAyaM yat paraM paramaM hariH || 75\. yamanviShya mahastattvamAgamAntagirAM tatiH | taddhAma kAmayaikAntakalikalmaShanAshanam || 76\. aNoraNIyamAdyantamadhyaviplavavarjitam | ahamArAdhaye chitte mAyAjAlavimuktaye || 77\. devadevaM mahAdevaM harimabhyudayeshvaram | pashyAmi paratattvArthaM nirmuktAsheShakalmaSham || 78\. bhagavan parituShTo.asmi mAyAlAsyapradarshanAt | aho vibhUtivistAro lIlAvaishiShyalakShaNaH || 79\. punAti lokAn ga~Ngeva darshanAt kIrtanAt api | itaH paraM na shochAmi yenAhaM tvatprasAdataH || 80\. tathA kuru dayAM mahyaM tvAmahaM sharaNaM gataH | itthaM kA~NkShitaM j~nAtvA karuNAmR^itavAridhiH || 81\. bhUya praharShayan vAchA vyAjahAra munIshvaram | shrI bhagavAn \-\- brahman matprArthanAdatra vastavyaM bhavatA mudA || 82\. gArhasthyaM karma kR^ityaiva putramitradhanAdibhiH | tataH kAlena mahatA matsAyujyamupaiShyasi || 83\. mohApahamidaM tIrthaM tAmrAyAH paramAdbhutam | majjatAmeva jantUnAM matsAyujyapradAyakam || 84\. sakR^it atraiva majjanto draShTAro mAmakIM tanum | na te bhUyaH prapadyante mAyAmohavikalpanaiH || 85\. ityuktvAntarhite tasmin bhagavatyambujekShaNe | tatraivArAdhayAmAsa yugAnAmekasaptatim || 86\. ante jagAma sa muniH tadviShNoH paramaM padam | nadyAH tu dakShiNe bhAge shrIdevyAH paramAdbhutam || 87\. shrIpuraM cheti vikhyAtaM harerAnandavardhanam | yatrAdisiddho bhagavAn hariH kAruNyamAnuShaH || 88\. vedasiddhAntasArasya vaktA bhuvanavartinAm | AgAmini kalau rAjan avatAraM kariShyati || 89\. tIrthAnAM pa~nchakaM yatra tAmraparNyAM prashaMsyate | vinidro bhujagendro.api chi~nchApAdapo gataH || 90\. yatra krIDati sAnandaM nityaM siddhaviha~NgamAH | yatra sArUpyatAM prApa tapasA vihageshvaraH || 91\. asya kShetrasya mAhAtmyaM mahatvAt sAgaropamam | yadatra kamalAdevI karoti karuNAM muhuH || 92\. asmin sukIrtyamAne tu mAhAtmye ma~NgalAlaye | purA vaikuNThabhavane harirvishvambharo vibhuH || 93\. shayAno bhogiparya~Nke yogamudrAM samudvahan | vishvatrANAya mahatIM manIShAmabhyavartayat || 94\. shriyA bhUmyA hriyA chaiva tuShTyA puShTyelorjayA | shraddhayAshraddhayA kAntyA sevyamAnaH samantataH || 95\. maulima~Nge ramAyAH tu pAdau kR^itvA bhuvo vibhuH | tamenamAdipuruShaM siddhAshcha sanakAdayaH || 96\. vainateyo bhR^iguH sha~NkhaH pA~njajanyaH sudarshanaH | kaumodakI nandanashcha shAr~NgAkhyaM cha mahaddhanuH || 97\. upAsA~nchakrire chaite pArShadAH cha pR^ithak pR^ithak | R^ichAM tatiH shuklavarNA shArikArUpamAsthitAH || 98\. indranIlashilAkLLiptapa~njarAntaravartinI | tuShTAva jagadIshAnaM puruShaM brahmapUrvikam || 99\. gaNo.ayaM indranIlAbho yajuShAM shukavigrahaH | taptakA~nchanamANikyapa~njarastho.astuvat harim || 100\. aruNA sAmapa~NktiH tu kokilAkAradarshanA | padmarAgashilAjAtapa~njarodarasaMsthitA || 101\. chukUja pa~nchamaM viShNoH prasAdAya muhurmuhuH | atharvANAM tatiriyaM sArameyavapurdharA || 102\. sAla~NkArA sha~NkhavarNA dvAri sevamasevata | aShTAdashapurANAni shAstrANi vividhAnyapi || 103\. smR^itayo.apyAgamAdyAH cha nAnAvarNaguNottarAH | pakShimakShikabhR^i~NgANAmAkAreNa gR^ihA~NgaNe || 104\. ala~NchakruH kalpavR^ikShAn makarAndAlidurdinAn | evaM sthiteShu sarveShu bhagavad.hdhyAnavR^ittiShu || 105\. tatrAlokya shukaM snigdhaM schanIDaparivartinam | ki~nchit ullAsitasvAntarAgAmR^itatara~NgiNI || 106\. vyAjahAra chalachcha~nchachChAyApATalakAntikA(shArikA) | nAtha kIramaNe ki~nchitpraShTumichChAmi sha~Nkitam || 107\. vaktumarhasyasandigdhaM tadidAnIM sakhe mama | vidhinA vihitA loke samastAjIvakoTayaH || 108\. strIpuMsorvyaktimabhyetya tvadvasho viharatyaho | mithunIbhUya karmANi kurvataH tAni tAni hi || 109\. phalAni rUpabhAgyAni bhu~njante cha punaHpunaH | yonibhedeShu kR^iShyante svakarmaphalagauravAt || 110\. jAyante cha mriyante cha yAnti svargaM cha yAtanAm | evaM paribhramajuShAM jantUnAM karmavartmani || 111\. kathaM saukhyaM bhavatyaddhA kena vA janmanA punaH | kena vAshramadharmeNa puruShArthachatuShTayam || 112\. kathaM kartAramabhyetya vaktumarhasi me bhavAt | iti sampR^iShTasa.nprashnaH shukaH shArikayA mudA || 113\. maulimAndolayatki~nchit vyAhartumupachakrame | shukaH \-\- ayi tanva~Ngi me gAthAmantarnigamadarshitAm || 114\. asheShasaMshayadhvAntanirAkaraNakaumudIm | yena lokamidaM vishvaM karmArabdhaM prashasyate || 115\. karmaNodayamabhyeti karmaNaiva pramIyate | karmabIjamidaM jantoH sharIraM nAtra saMshayaH || 116\. tarugulmAdayaH proktAH nigamAH chodbhijjAdayaH | svedajAH kR^imikITAdyAH pata~NgAdyAH tathANDajAH || 117\. jarAyusambhavAH proktAH nR^igavAdyAH varAnane | tatraiva martyA jyeShThAH syuH teShu jyeShThAH dvijAdayaH || 118\. tathApi teShAM viprANAM shAntAnAM brahmavAdinAm | chaturdhA padavI dR^iShTA chaturAshramasa.nj~nitA || 119\. teShveShvekatamenaiva sAdhayanti sukhaM dvijAH | chatvAryetAnyAshramANi ghnanyanindriyanigrahAt || 120\. nigR^ihItendriyagrAmaM pAlayanti sukhaM yathA | brahmacharyaM cha gArhasthyaM vAnaprasthaM cha bhikShutA || 121\. kramAt etAni vartavyAnyAtmavadbhiH dvijottamaiH | sharIrashramasAdhyAni vinA gArhasthyamuttamam || 122\. AtmatrANAya kalpante netareShAM kadAchana | gArhasthyametat AshcharyaM charAcharasukhapradam || 123\. vinA parishramaM tanvi vartanIyaM manIShibhiH | bhuktiM muktiM cha yugapat mahAvibhavasaMyutAm || 124\. karoti sadyo viprANAM chintAmaNirivAparaH | yadyAshramaM dvitIyaM tu gArharsthyamanuvartate || 125\. trayANAmApi lokAnAM bhavet pAlayitA gR^ihI | anukUlena dampatyoH nirantarasukhodayaH || 126\. viparItaM kalatraM chet narakAdyAtanAvaham | sa nityabrahmachArI syAt R^itukAle hi vartanAt || 127\. iShTvA kramAt pa~nchayaj~naiH balidAnaiH charAcharam | vaishvadevAhutIrhutvA brahmabhUyAya kalpate || 128\. sAyaM prAtardvijAtInAmashanaM shrutichoditam | Adau prANAhutIH kR^itvA yatibhikShAvasheShitaiH || 129\. yadi mR^iShTannabhoktApi vipro nityopavAsakR^it | brahmAnando gR^ihasthasya kalatrAt upajAyate || 130\. tatsaukhyamAnukUlyena dampatyorjAyate dhruvam | brahmAnandAnubhUtyA yadabhyupaiti sukhaM nR^iNAm || 131\. brahmaNo.api harervApi mahAdevAt cha kevalam | manye sukhinamevAhaM gR^ihasthaM nAtra saMshayaH || 132\. itthaM tayoH pravachanamadhigamyAbdhikanyakA | paraM harShavApaiShA sudhAsUkteva vallarI || 133\. evameva mayA bhartrA vartanIyaM sukhAptaye | iti sa~nchintya sa~nchitya tutoSha kamalAlayA || 134\. a~NgairunnidraromA~nchaiH ala~NkAravatI yathA | tadantaHkaraNAraNyaviharatdharaNIM hariH || 135\. manIShAmeSha vij~nAya vyAjahAra svavallabhAm | ayi kalyANi bhadraM te yatrAshAviShayA~NgaNe || 136\. vihariShyati sAmodaM sA mAmAmodayiShyati | pUrNakAmAmahaM bhadre tvAM kariShye na saMshayaH || 137\. gachCha tvaM bhArate varShe puNye puShpitakAnane | tIre malanandinyAH dakShiNe mokShadAyini || 138\. mamAsti kShetramatulaM mahAbakulamaNDitam | yatra sheSho mamAMsho.ayaM chi~nchApAdaparUpadhR^it | 139\. tatprasAdAya satataM karoti tapa uttamam | tatra tvaM niyatAhArA mAmarchaya shuchismite || 140\. kurvan manorathAn sarvAn AgamiShyAmyahaM kila | AvayoH sa~NgamaM tatra hitAya jagatAM bhavet || 141\. ityAdishya ramAM devIM tachChushrUShAvidhitsayA | vainateyaM tayA sArdhaM preShayAmAsa mAdhavaH || 142\. saiShA bhagavatI lakShmI samutthAya kR^itA~njaliH | svasImantamaNishreNyA tadAj~nAmanukurvatI || 143\. parikramya praNamyAgre sa.npratasthe sakhIjanaiH | stUyamAnA munigaNaiH brahmarudrAdidevataiH || 144\. atItya viyadadhvAnaM tArakAlivibhUShitam | sa.nprApamahatIM bhUmiM puNyAM bhAratasa.nj~nitAm || 145\. ala~nchakAra karuNApIyUShApA~NgavIkShaNaiH | tAmrAM mahAnadIM dR^iShTvA malayaM chandanAchalam || 146\. kusumaiH kA~nchanamayaiH mahAmANikyamaNDitaiH | muktAjAlasamAkIrNaiH vikirantI mahItalam || 147\. nayanAdityamakarot maratchi~nchAmahIruham | anekabakulAkrAntaM champakAshokamaNDitam || 148\. munivR^indaiH sevyamAnaM vedaghoShaninAditam | harinAmAkSharashreNIbhaNitAsvAtanot sukhaiH || 149\. bhaktairnibiDitaM viShvagjanairnirmuktakilbiShaiH | dR^iShTvA prasannahR^idayA jananI harivallabhA || 150\. avatIrya mahIbhAge tintriNIpAdapAtmike | kR^itvAshramapadaM devI vainateyena kalpitam || 151\. pravishya parNashAlAM tu tapastepe haripriyA | snAtvA mahAnadItIrthe mantrArAdhanatarpaNaiH || 152\. pUjayAmAsa deveshaM lokanAthaM jagadgurum | brahmachArIvaTurbhUtvA vainateyo haripriyaH || 153\. paricharyAM chakArAsyai samitpuShpakushodakaiH | pUjopakaraNairanyaiH phalamUlavisheShakaiH || 154\. itthamabdasahasraM tu gatamAsIt tatottaram | phAlgune mAsi sa.nprApte vR^iddhibhAji nishAkare || 155\. upoShyaikAdashIM puNyAM kamalA kamalekShaNam | pUjayitvA vinidrAkShI prAtarutthAya vAkyatA || 156\. abhiShichyAmR^itajalaiH AtmAnamabhimantritaiH | prasAdya malayodbhUtAM kAlyaM kR^itvA kriyAgaNam || 157\. dvAdashyAM pUjayAmAsa dvAdashAkSharavidyayA | puShpaiH sugandhaiH dhUpaiH cha dIpaiH nIrA~njanAdibhiH || 158\. pUjAnte toShayAmAsa stotraiH stutisamIritaiH | AdyaM namaH kAruNikaM pavitraM natArtishamanAdharabaddhadIkSham || 159\. sAkShiM punaHsakalajIvanaparishramANAM vishrAntimaNDapapadAmburuhaM natAnAm | Adyo.ayamasya janakaH svapitA pitA cha netA gatiM nijapadAmburuhAnanAnAm || 160\. nAthaH samastabhuvanasya mamApi jIvalekhAmayo bhavatu naH purataH purANaH | vANI purANapadavI nikhilashrutInAM sArthaM parishramamupetya mano vikAraiH || 161\. jAnAti vA na hi vimR^ishya nivartitA vA taM kevalaM paramakAruNikaM natAsmi | yaM prAhurAdyamanapAyamasheShavedhA mohAndhakArapaTalAtha paraM prakAsham || 162\. brahmAdayo.api tamimaM hR^idayaM prapadye prAptaM prakAmamabhilAShamahodayAnAm | yaj~nairjapairapi manupravarasya dAnaiH pUjAvisheShapuShitAbhyudayapraNAmaiH || 163\. prANendriyopashamanaiH pravishanti siddhAH yantaM pumAMsamurukAyamupaimi nityam | yatpAdapadmamakarandajuShAM munInAM brahmendrarudrapadavIvibhavo hi heyaH || 164\. nAtho mamAstu nalinAyatalochano.ayaM agre jagattrayasurakShaNajAgarUkaH | eko.ap.ayanekavidhamUrtivikalpanAbhiH kartA yamAviti pipIlikajIvikAnAm || 165\. bhaktyA punaH pralayataH praNayaikadhAmA kAmAya me bhavatu kAraNakAraNAtmA | Adyo.ayamasya jagataH prabhuraprakAshaH pApAtmanAmasukR^itinAM vihitaprakAshaH || 166\. Ishe pade bhavatu me bhagavAn purANaH bhaktAvalambitapadAmburuhaH shrutInAm | shrAntAsmi nAtha nikhilashramashAntiheto\- svAntAt pramR^ijya paritApatatiM madIyAm || 167\. AyAhi pAhi purato na sahe viyoga\- murvIva gharmatapanAMshumasahyamAnAm | nArAyaNaM narasakhaM nalinAyatAkShaM sAkShAtkaromi hR^idaye sadayaM dayAlum || 168\. tvAmAdinAthamakhilashrutisAramekaM mA te vilambanadashA parivartanIyA | mA hartumarhasi bhavachCharaNAbjabhR^i~NgI\- ma~NgIkuruShva sahasA karuNAmR^itAbdhe || 169\. kA~NkShe muhurkamalalochanapAdamUle kartuM shirassakaruNaM paripashya dInAm | itthaM stutvA ramAnAthaM mAtA kShIrAbdhikanyakA || 170\. netrAbhyAmashrupUrNAbhyAmAsIdAnandanirbharA | tAvadAvirabhUdvyomnA mahAn dundubhinissvanaH || 171\. kalpapAdapasambhUtA puShpavR^iShTirabhUddivi | hAhAhUhUmukhAH devAH gAyakAH nAradAdibhiH || 172\. uchchaishchedamagAyan cha vINAveNuvinodanaiH | kShaNAdAvirabhUdvyomni vimAnaM sUryasannibham || 173\. tasmin madhye samAsInaM devadevaM jagadgurum | nIlameghaghanashyAmaM pItakausheyavAsasam || 174\. jAmbUnadamayaiH ChatraiH bhUShitaM bhUShaNottamaiH | sevyamAnaM siddhagaNaiH devairmunigaNairapi || 175\. sha~NkhachakragadApadmaiH pariShkR^itachaturbhujam | shrIvatsakaustubhadharaM vanamAlAvirAjitam || 176\. atitejomayaM dR^iShTvA puruShaM puShkarekShaNam | harShAnurAgasauhArdabhaktivismayavibhramaiH || 177\. devI paravashasvAntalajjonmIlitalochanA | pAhi pAhi dayAsindho nAtha nArAyaNaprabho || 178\. harShagadgadayA vAchA mandamAndolitekShaNA | bhayAviShTeva hR^iShTeva tUShNImAsIt jagatprasUH || 179\. dR^iShTvAtipraNatAM devIM kR^ishA~NgImAtmavallabhAm | pANibhyAM sahasAropya vimAnaM garuDadhvajaH || 180\. vareNa ChandayAmAsa pArAvAravarAtmajAm | shrI bhagavAn \-\- prIto.asmi tapasA bhadre stotramukhyaiH tadarhaNaiH || 181\. dAsyAmi kAmAnakhilAn AtmAnamapi kevalam | shrIdevI \-\- yadi prIto.asi bhagavan varArhA yadyahaM matA || 182\. kadApi tvatpadAmbhojAt viyogo mAstu me vibho | kartumichChAmyahaM dAsyaM nityaM tvatpAdapadmayoH || 183\. asmAdvarAdabhimatA nAdhiko me varottamaH | iddhAnatA~NgIM jagatAM mAtaraM kamalekShaNAm || 184\. bhUyaHpraharShayan vAchA vyAjahArAmbujekShaNaH | atraivAhaM tvayA sArdhamAkalpamakhilaprabho || 185\. vasAmi varado bhUtvA tava prItividhitsayA | ye chAtra tIrthe tAmrAyAH nimajjya kamalAbhidhe || 186\. tvAM cha mAM cha samabhyarchya japtvA stotramidaM shubham | parikramanti matkShetraM teShAM kAmAn dadAmyaham || 187\. shraddayAshraddhayA vApi kAryArthe vApi kautukAt | sakR^idvAlokya nirmuktAH pApebhyo nAtra saMshayaH || 188\. ye tyajantyatra matkShetre karmAnte tu kalevaram | teShAM muktiM pradAsyAmi durlabhAM matkR^itAtmabhiH || 189\. ityAli~Ngya mahAlakShmIM abhinnAtmAtmavallabhAm | vainateyAya santuShTaH prAdAt sArUpyamAtmanaH || 190\. tatraiva vAsaM vidadhe lokAnAM hitakAmyayA | shrIbhUmisahitaH tatra kShemAya jagatAM vibhuH || 191\. gArhasthyadharmAn akarot brahmAdyairapipUjitaH | tasmAt lakShmIpuramiti khyAtaM prathitaM bhuvanatraye || 192\. rAjan tatkShetramAhAtmyaM shR^iNvatAM bhuktimuktidam | na daridro bhavenmartyo ramAsAmIpyagauravAt || 193\. alakShmI kalahAdhArA kadApyatra na gachChati | na rogA pishAchAdyAH na pAtakavikalpanA || 194\. AyuShmanto bhAgyavanto bhuktvA bhogAn yathepsitAn | ante kaivalyamAsAdya te yAnti paramaM padam || iti ekaShaShTitamaH adhyAyaH | ## Pro.Total = 5803 + 194 = 5997. ## \section{dviShaShTitamaH adhyAyaH} shrIpuram \- chi~nchAtarumUlam \- kShetratIrthayoH tattaroshcha mAhAtmyam | 1\. vIrasenaH \-\- kathaM brahman mahAkShetre sheShaH sAkShAthariH svayam | tintriNItarutAM prApya vartate yattadadbhutam || 2\. yannAmavarNanibiDarasanA yasya santatim | taddarshanAntamArtAnAM mahApAtakakoTayaH || 3\. tamaH kiM tudate bhAnuM kiM ga~NgAM vipinAnalaH | anantamakShayaM devamaMhaH kathamupAgatam || 4\. etanme saMshayaM brahman vilobhayitumarhasi | shrI sha~NkhaH \-\- hanta te kathayiShyAmi kathAM pApapraNAshinIm || 5\. purA viri~nchipramukhaiH amaraiH asurArtitaiH | dashagrIvavadhArthAya prArthito.abhUt janArdanaH || 6\. bhUtvA dAsharathI rAmo devakAryamasAdhayat | bhUtvA tadanujaH sheShaH saumitririti vishrutaH || 7\. rAmamArAdhayAmAsa bhaktyA prayata mAnasaH | kR^itakR^ityo rAmabhadraH sItayA saha dharmavit || 8\. bhrAtR^ibhiH sahitaH dAraiH anuraktaiH mahAtmabhiH | dashavarShasahasrANi kR^itvA rAjyamakhaNDakam || 9\. dharmaM saMsthApayAmAsa chaturbhiH charaNaiH vibhuH | evaM chiragate kAle samAdiShTaH svayambhuvA || 10\. yama ; tu yatirUpeNa tatrAyodhyAM samAyayau | AgataM taM samabhyarchya rAmo vij~nAya vishvakR^it || 11\. ekAnte shamanaM nItvA yatinA ena vismayAt | mantrayAmAsa kAryANi yAni lokahitAya vai || 12\. tadA lakShmaNamAhUya dvArarakShArthamanvishat | yAvat sa.npreShayAmyenaM yatinaM kAryavAdinam || 13\. tasmAt mAmananuj~nAya ko.api mA gachChatu dhruvam | yadyAgamiShyatyanyo.atra puruShaH kAryavighnakR^it || 14\. tvachChiraHChedanaM manye madAj~nAla~NghanAdaham | prAyashchittaM na sandeho yujyatAM dvAralakShaNam || 15\. iti lakShmaNamAdishya yatinA tena rAghavaH | saha sammantrayAmAsa vijane svachikIrShitam || 16\. tadantarAyayau yogI durvAsA hyatimanyumAn | taM dR^iShTvA lakShmaNaH ki~nchit samudvignamanA iva || 17\. praNamyapAdayoH tasmai bR^isImAsvetyakalpayat | itthama~njalisaMsaktamaulinA prArthito.amunA || 18\. chaNDakopakalAkrAntadantachChadavilambinA | vyAjahAra mukhenAsau vAchaM hAlAhalAkSharam || 19\. durvAsAH \-\- draShTumichChAmi saumitre muhUrtesmin raghUttamam | yadi vighno bhavedatra sakulaM tvAM shapAmyaham || 20\. iti vAdini vai tasminnirdaye baDavAgnivat | mAstu madaMshabhUtAnAM brahmashApo.atidAruNaH || 21\. ahameko bhaviShyAmi sAparAdho mahIpateH | iti nishchitya saumitriH chintayAntaradahyata || 22\. antargantavyamadhunA bhavatA karuNAtmanA | ityuktvA saM praNamyAsau mArgamasmai samAdishat || 23\. rAmo.api saha sammantrya preShayitvA yatiM punaH | taM muniM pUjayAmAsa pAdyArghyAsanavandanaiH || 24\. tadAtreyo.api taM natvA labdhakAmaH prasAdayan | sa.npratasthe prahR^iShTAtmA vanaM muni niShevitam || 25\. rAmo lakShmaNamAhUya kupito vAkyamaravIt | shrI rAmaH \-\- vadhArhaH tvaM hi saumitre mamAj~nAmArgala~NghanAt || 26\. pUrvopakArakarmANi kR^itAni bhavatA mayi | rundhanti mAM yadadyaiva tasmAt tyAgo vadhAdhikaH || 27\. tvAM draShTuM naiva shaknomi gachCha shIghraM yathepsitam | ityuktavati vai tasmin rAme ramayatAM vare || 28\. lakShmaNaH shokasantaptaH parikramya praNamya tam | nirayAt rAjabhavanAt ekAkI vinatAnanaH || 29\. niyamya vAchamAtmAnaM antarArthiH cha kevalam | uttareNa viniShkramya dvAreNa mahatA punaH || 30\. sa.nprApa cha mahAraNyaM nAnAmR^iganiShetam | udIchyAM dishyayodhyAH tAra(tIra)kUTa iti shrutaH || 31\. parvataH tasya paryante vanaM sAntapanAbhidham | nAnAtarulatAkIrNaM nAnAmuniniShevitam || 32\. tasmin mahAtaruchChAyA shItale bhUtale shubhe | AstIrya darbhAn prAgagrAn asIno.ayamuda~NmukhaH || 33\. nivartya viShayebhyaH svamindriyANAM kulaM balAt | antarAnIya chAtmAnaM nirmale svAntapa~Nkaje || 34\. prANAdivAtastabakaM suShumnAyAM samunnayan | yogAdhAraNasAmarthyanishchalA~Ngo.astasambhramaH || 35\. dadhyAvadhyAtmabhAvena rAmapAdAbjamAdarAt | itthameyuShi vai tasmin prAyaH pramuditAshaye || 36\. AvirAsIt puraH tasya durvAsAH tAvat AtmavAn | prAha lakShmaNamAhUya vANIM tApApahAriNIm || 37\. durvAsAH \-\- prasAdaye tvAM saumitre shruNu me vachanaM hitam | tvameva sarvalokAnAmAdhAro heturIshvaraH || 38\. tvameva sAkShAt vishvAtmA sheSho nArAyaNaH svayam | avatIrNasya pUjArthaM rAghavAnAM kule vibho || 39\. anuj~nAto.asi saumitre vadhAyAsurarakShasAm | anukurvan priyaM nityaM manovAkkAyakarmabhiH || 40\. amuktapArshvasaMsevI tulyaharShapriye rataH | kR^itavAnasi pApmAnaM priyabudhyA prasAdataH || 41\. abhiShekavighAte tu kekeyyA vihite sati | uktavAn nigrahaM rAj~no yattat pApaM sudAruNam || 42\. tadaho raghuvIrasya chittakShobhamakalpayat | dharmAtmAno dayAmUrteH apriyaM kR^itavAn ataH || 43\. anyat cha shrUyatAM sAdho bhavatA yadanuShThitam | mAyAsIte vinAshe tu bhavatA dharmadUShaNam || 44\. taddAruNamaghaM manye bhavatA samupArjitam | anayo pApayostAta prAyashchittaM mahAmate || 45\. vartanIyaM tvayA tatra sthAvaratvaM na saMshayaH | lokasa~NgrahamanvichChan anyathA kartumIshituH || 46\. ye dharmakhaNDanaM kuryuH ye gurUn bhartsayanti hi | nirdiShTA dharmashAstreShu teShAM tu tarutA dhruvam || (antaHsa.nj~nAH bhavantyete sukhadukhasamanvitAH sthAvarAH \-\- manusmR^itiH) 47\. itthaM munIndreNa vacho dharmyaM sa lakShmaNaH | shravaNAbhyAM samAropya tutoSha hR^idaye smaran || 48\. AtmanaH pApashAntyarthaM tarutAmanubhAvayan | ki~nchit unmIlya nayane samadrAkShIt kR^itA~njalau || 49\. a~NgulIyakasaMsaktamahAmANikyadarpaNe | pratibimbaM nijaM tatra kalAmAveshayat svakam || 50\. tatra daivAt ivAgatya dampatI tApasottamau | praNamya lakShmaNaM mUrdhnA vachanaM chedamUchatuH || 51\. namastubhyaM bhagavate vishvAdhArAya viShNave | AdibhUtAya bhUtAnAM sheShAyAnantamUrtaye || 52\. vij~nApya shrUtayAM deva sutIrthe tapa Asthite | vipravaMshasamudbhUtau santAnArthamumApatiH || 53\. prAdurbhUtaH prasAdyaivaM preShayAmAsa te.antikam | prAyopaveshaM kR^itvAnya devaM rAmAnujaM vibhum || 54\. praNamya gR^ihNatAM tasmAt tatkarA~NgulibhUShaNam | tasmin brahmaNi saMlIne tachCharIramakalmaSham || 55\. ga~NgAmbhasi vikShipya gantavyaM svagR^ihaM prati | yadA tasmin mahAratne sa~njAte taijasA~Nkure || 56\. yuvayoH uditaH putro lokatrayamahodayaH | ityuktvAntarhite tasmin AvAM sa~njAtakautukau || 57\. tvAmeva sharaNaM prAptau jAnIhi puruShottama | etadAkarNya vachanaM lakShmaNo rAghavAnujaH || 58\. prasannAtmA dadau tAbhyAmUrmikAM ratnabhUShitAm | tasmin vai mithune hR^iShTe durvAsasi munau sthite || 59\. yogamArgeNa bhagavAn parityajya svakAM tanum | vyomayAnaH sa.npratasthe sUryavaishvAnaraprabhaH || 60\. papAta kusumAkArA vR^iShTiH ambaramaNDalAt | tuShTuvuH cha tadA devAH prahR^iShTAH nAradAdayaH || 61\. brahmalokAya bhagavAn Atreyo.api pratasthivAn | tau dampatI cha saMhR^iShTau samAdAya mahadvapuH || 62\. prakShipya jAhnavI toye tasmin tu dravate punaH | snAtvA santarpya ga~NgAyAM vidhinaiva pitR^In surAn || 63\. kR^itakR^ityau dakShiNAshAM prApya svabhavanaM mudA | tAmrAyA dakShiNe tIre mahAbakulakAnane || 64\. nijadharmarato.adhyAste sa vipro bhAryayA samam | nijA~Ngake pratiShThApya tAmimAmaNimudrikAm || 65\. tatraivArAdhayAmAsa santAnArthaM dvijo vibhum | tAvadArabhya tatpatnI sAntarvartnI vyajAyata || 66\. maNiratnamivodbhUtamAshcharyaM ki~nchida~Nkuram | dR^iShTvA harShamavApyochchaiH bhAryayA saha bhUsuraH || 67\. asUta tAvattanayaM saiShA viprendrgehinI | mahaddundubhinAdena pUryamANanabhasthalAt || 68\. vikIryamANajAlAni brahmAdyAH tuShTuvuH surAH | mahAnAmAni puNyAni prochcharanto mudAnvitAH || 69\. ananto bhUdharo.asvapno maNibIjo maNidrumaH | amR^itAtmavAn yogI bhUmaNDalashikhAmaNiH || 70\. varado mudrikA~Nkuro vanaspatikuleshvaraH | dvAdashaitAni nAmAni prajalpanto punaHpunaH || 71\. devadevamanantAkhyaM pUjayAmAsurAdarAt | tamevamarbhakaM dR^iShTvA tejorAshimakalmaSham || 72\. tasya chi~nchAtarormule bhAsayantaM disho dasha | AnarchuH akShataiH puShpaiH brahmAdyAH premanissvanAH || 73\. digIshAH seshvarAH sarve senAbhiH viShvagarbhakam | AshIrbhiH vardhayAmAsuH havirbhiriva pAvakam || 74\. tato vAgAha vyomnyeShA dhArevAmbaramaNDalAt | asAvaMshena sa~njAtaH vAsudevasya vIryavAn || 75\. viShvaksena iti khyAtaH viShvaksenAvR^ito yataH | lokavandyo lokapUjyo jetA daiteyarakShasAm || 76\. satvaraM hi samudbhUtAM vANImAkarNya te surAH | viShvaksenamamuM prochuH vismayotphullalochanAH || 77\. so.api vR^ikSho mahAnAsIt mahAskandhapravAlavAn | vainateyaratho viShNuH tAvadAgatya gauravAt(kautukAt) || 78\. tamenama~NkamAroppya datvA tasmai varAn bahUn | sArUpyaM cha samastAnAM pArShadAnAM mahAtmanAm || 79\. AdhipatyamadAt tasmai vR^ikSharAjasya sannidhau | agnidhR^it tanayo yasmAt AgnIdhramiti taM viduH || 80\. tamanvashAt girA rAjan arbhakaM garuDadhvajaH | tatra varShasahasraM tu viShvakseno mahAmate || 81\. ArAdhya pitarAvetau datvAnte mokShamudrikAm | mAmupehi tato vatsa svastyastu jagatAmiti || 82\. tamuktvA vR^ikShamAshiShya tatraivAntaradhIyata | itthaM bhagavatA bhUpate kLLiptAM lIlAmAlokya vismitAH || 83\. devAH cha saha siddhaughaiH jagmurvai tridashAlayam | sognidhR^it saha patnIko bandhubhishcha samanvitaH || 84\. putramenaM samAshliShya sa.nprApa paramAM mudam | puNyairdvAdashabhiH nAmnAbhiH stuvantaH tatra yoginaH || 85\. tamAnarchya mahAvR^ikShaM viShvaksenaM cha bhUpate | tatraiva vAsaM vidadhuH svargasthA iva devatAH || 86\. ye tatra mAnavAH prApya tIrtheShu kR^itamajjanAH | pUjayitvA mahAvR^ikShaM jIvanmuktA na saMshayaH || 87\. evaM sheShAkhyavR^ikShasya mAhAtmyaM pApanAshanam | vij~nAya devatAH sarvAH vitenuH kR^ittimuttamAm || 88\. vinidrasyAdivR^ikShasya ramadevyAH mahAtmanaH | vainateyasya viShNoH cha samavAyo yataH prabhoH || 89\. tasmAt tatsadR^ishaM nAsti brahmANDagahvare | chi~nchAshAkhI ramAbhikhyA shrIpurI bakulATavI || 90\. praNavasthAnanagarI prAktanA pApahAriNI | ityamartyA prajalpanto muktibhAjo na saMshayaH || 91\. ataH paraM pravakShyAmi shruNu bhUpa mahAmate | tato.api ki~nchit AgneyyAM hariH trailokyapujitaH || 92\. sheShaparya~Nkashayane yoganidrAmupAsate | tamenamIshitAraM taM kurvANaM vidhisa~Ngraham || 93\. vitarantaM dhanaM bhUri bhaktebhyo bhaktavatsalaH | dayAtara~NgitApA~Ngakubero nidhilabdhaye || 94\. vidhinA chiramArAdhya sha~NkhapadmAdikAn nidhIn | tAmrAyA vasudhArAkhye tIrthe snAtvA yathAvidhi || 95\. tatpuNyagauravAt rAjan prasAdAt shAr~NgadhanvanaH | prArthitAn cha varAn prApya nidhInAmIshvaro.abhavat || 96\. tadAdi vasudhArAkhyaM tIrthaM trailokyapUjitam | tattIrthe vasudhArAkhye snAtvA nikShepanAyakam || 97\. ye bhajanti narAH teShAM karasthAH sarvasampadaH | tasmAt prAchyAM mahIpAla kShetraM kroshadvayAttataH || 98\. viShNoH priyakaraM divyaM varuNAshramasa.nj~nitam | tatra mAkarike tIrthe snAtvA vai varuNo vibhuH || 99\. bhajate sma vAsudevaM taM vainateyarathaM puraH | dR^iShTvA paramasantuShTaH tuShTAva puruShottamam || 100\. varuNaH at Thentirupperai \-\- jayadeva jagannAtha ramAnAtha dayAnidhe | prasIda devadevesha sharaNaM tvAmupaimyaham || 101\. sha~NkhachakradharAsheShadoShashoShaNabhAskara | prasIda devadevesha sharaNaM tvAmupaimyaham || 102\. samastadaityAha~NkAranirvApaNavichakShaNa | prasIda devadevesha sharaNaM tvAmupaimyaham || 103\. lakShmIramaNa rAjIvanavAmbhoruhalochana | prasIda devadevesha sharaNaM tvAmupaimyaham || 104\. samastabandho vistArakR^ipApIyUShavAridhe | prasIda devadevesha sharaNaM tvAmupaimyaham || 105\. lasanmANikyakhachitakirITA~NgadabhUShaNa | prasIda devadevesha sharaNaM tvAmupaimyaham || 106\. devAsuramunIndrAdyaiH vandyamAnapadadvaya | prasIda devadevesha sharaNaM tvAmupaimyaham || 107\. ramAnAtha jagannAtha mannAtha jagatAmpate | prasIda devadevesha sharaNaM tvAmupaimyaham || 108\. itthaM saMstuvatA tena varuNena mahAtmanA | vAsudevaH prasannAtmA dadau tasmai varAn bahUn || 109\. jetukAmAya daityAdIn dadau pAshamanuttamam | svakuNDalamaNistomakiraNAruNitAmbuni || 110\. tIrthe malayanandinyAH prabhAmAdAya pANinA | makaraM dattavAn viShNuH vAhanaM vijayAvaham || 111\. tAvadambaramArgasthAH siddhAshcha sanakAdayaH | uchchairjajalpuH santuShTAH pAshapANimamuM mudA || 112\. makarAyodhanarathaM daityArimiti sambhramAt | itthaM daivAt varaM prApya varuNo yAdasAM patiH || 113\. nirjitya dAnavAn sarvAn rAjasUyaM chakAra ha | tasmAt mAkarikaM nAma tIrthaM trailokyapAvanam || 114\. tatra snAtvA mahAtIrthe devaM dR^iShTvA janArdanam | pUjayanti janAH teShAM mokShalakShmI karasthitA || 115\. itthaM tasmai varAn datvA santuShTo madhusUdanaH | pUjyamAnaH siddhagaNaiH tatraivAntaradhIyata || 116\. tadAdi vAruNaM kShetraM prashastaM bhuvanatraye | tatra nityaM harissAkShAt ramate ramayA saha || 117\. tasmAt haripadaM nAma kShetramAhuH manIShiNaH | atra shrIbhUmisahitaM devaM pashyanti mAnavAH || 118\. snAtvA tu mAkare tIrthe tarpayitvA pitR^In surAn | tatra shrIbhUmisahitaM devaM pashyanti mAnavAH || 119\. na pibanti punaH stanyaM mAtuH te nAtra saMshayaH | itthaM hareH priyatamAni navAni puNyA\- nyAlokanAt akhilakalmaShanAshanAni || 120\. sthAnAni yannayanavartmagatAni teShAM jAgarti muktikamalA karapa~NkajeShu | yatkIrtanAt shravaNato mananaM narANAM vyaktaM bhavet phalamanekamakhAvabhR^ithyam | tasmAdimAmaharahaH shruNuyAt paThet vA nAsau prayAti vipadaM harivAkpramANam || iti dviShaShTitamaH adhyAyaH | ## Pro.Total = 5997 + 120 = 6117. ## \section{triShaShTitamaH adhyAyaH} somAraNyamahimAnuvarNanam | 1\. vIrasenaH \-\- namastubhyaM bhagavate haraye paramAtmane | puruShAya purANAya mohApanayabhAsvate || 2\. amanthadharApekShamavAsukibhUShaNam | kathAmR^itamidaM manye tvanmukhAmbhojanissR^itam || 3\. shravaNAbhyAM piban martyaH kathAmR^itarasAyanam | na tR^iptimupagachChAmi haviShA vItihotravat || 4\. bhUyo.ahaM shrotumichChAmi kathAM pApapraNAshinIm | somAraNye mahAraNye sha~NkharAjapurIritA || 5\. kAdambarIM samudvAhya sha~NkharAjaH pratApavAn | rAjyaM chakAra dharmeNa yathA svAyambhuvo manuH || 6\. yatra shambhurumAnAtho ramAnAtho.api mAdhavaH | nityaM dadhAte sAnnidhyaM iti pUrvaM shrutaM mayA || 7\. tatra kShetrasya mAhAtmyaM bhUyo.api munipu~Ngava | vada vistArya bhagavan yogIndra karuNAnidhe || 8\. iti pR^iShTaH tadA yogI sAdaraM bhUbalAriNA | ki~nchit samAdhinA chitte vichArya sakalaM muniH || 9\. smayamAnaH tamAhUya rAjAnaM vachanAmR^itaiH | vardhayan AshiShA prAha parjanya iva vR^iShTibhi ;|| 10\. sha~NkhaH \-\- hanta te kathayiShyAmi kathAM pApapraNAshinIm | kathaikadeshashravaNAt smaraNAt api jalpanAt || 11\. nirmuktapAtakAH yAnti paramAnandamakShayam | pAtakAnAM cha sarveShAM kR^itAnAM jantubhirbhuvi || 12\. prAyashchittAya jayate katheyaM brahmachoditA | purA kashchit mahIpAlo mAnasA~Nga iti shrutaH || 13\. pA~nchAlAnAmadhipatiH shUraH shUrajaneDitaH | sarvavit sarvadharmaj~naH sarvashAstravishAradaH || 14\. pratApena samo.arkeNa pratApena indunA samaH | tejasA vahnisa~NkAsho budhyA gururivAparaH || 15\. kandarpasadR^isho rUpe balena hariNA samaH | evamAshcharyasaubhAgyasAgaro bhUpurandaraH || 16\. parItya sakalAmurvI jitvA shatrUn svavikramaiH | AshApAlAn vashe kR^itvA rathenAkAshagAminA || 17\. avatIrya shanairurvIM pArshve himavato gireH | kasyachit sAlavR^ikShasya mUle sthApya rathaM nijam || 18\. ashvAn vimuchya medhAvI pAyayitvodakaM tataH | saha sUtena vR^ikShasya niShasAda samIpataH || 19\. tAvatkalAkalArAvaiH bR^ihatseno mahIpatiH | tasya rAj~naH tu nigamaM prApa bhR^ityajanaiH saha || 20\. tAvattamAgataM snigdhaM mitraM priyasakhaM nR^ipam | bR^ihatsenaM samAyAntaM chirAddR^iShTaM suhR^ittamam || 21\. premNA chainaM samAli~Ngya svAsane sanniveshya cha | antaHpure pure chaiva koshe rAShTre cha bandhuShu || 22\. paprachCha kushalaM premNA mAnasA~Ngo mahIpatiH | pR^ichChyamAnaH tadA tena shokopahatachetanaH || 23\. tUShNIM babhUva purataH tadA ki~nchit avA~NmukhaH | iti shokaparipluShTe tasmin asya purohitaH || 24\. pA~nchAlendramuvAchedaM samaduHkhaH tadi~NgitaiH | purohitaH \-\- mahArAja tava shrImAn viduShAM sammataH suhut || 25\. vihAya rAjyaM nagaraM dArAnabhimatAnapi | tvAmeva sharaNaM prApa shatruNA nirjitaH kila || 26\. sha~Nkhago nAma balavAn idAnIM mlechChabhUpati ; | parAjitya balairenaM jagrAha nagarAdikam || 27\. palAyito.ayaM sa~NgrAmAt girigahvaramAshritaH | chintAviShAgnisantaptaH kAlaM pAlayati dhruvam || 28\. iti shrutvAsya vR^ittAntamAkhyAnaM vistareNa saH | bR^ihatsenaM viShaNA~NgaM pA~nchAlo.abhyabhAShata || 29\. sakhe saMhara santApaM mohAt uddharamAnasam | nAshayiShyAmi te shatruM samitraj~nAtibAndhavam || 30\. ityuktvA ghorasa~NkAshaM mahAkAlanalaprabham | yAmyamastraM samAdhAya mlechChamuddishya bhUpatiH || 31\. chikShepa tarasA kopAt vajraM vajradharo yathA | so.astrarAjo mahAtejAH muktastena mahIbhujA || 32\. pradyotamAno gaganaM tApayan sarvato dishaH | dadAha sakalaM sainyaM samantAt mlechChabhUpateH || 33\. ulUkAkhyaM cha durdharShaM hatvA mlechChamahIpatim | tatpatnImaNDalaM sarvaM sakhIjanasamAvR^itam || 34\. niHsheShaM bhasmasAt kR^itvA kR^itakR^ityo.astra shekharaH | AsasAda punaH shIghraM pA~nchAlendrakarAmbujam || 35\. itthaM hate tasmin sabale mlechCharAjani durmatau | sa rAjo mAnasA~NgaH tu bR^ihatsenaM suhR^ittamam || 36\. tatpure sthApayAmAsa mantrisAmantabAndhavaiH | svAM purIM prayayau dhanvI rathenAkAshagAminA || 37\. pUjyamAnaH paurajanaiH pravivesha nijAM purIm | nAnApatAkasannaddhamaNiprAsAdasa~NkulAm || 38\. AsasAda mahAtejA nijamantaHpuraM mahat | tasmin praviShTe svagR^ihaM gate dvitridine mudA || 39\. sa.nprApa cha shanairenaM bhUmirogaH sudAruNaH | pratyahaM vardhamAnaHtu maulikampavahaH tadA || 40\. muhurvivashatAM prApa bahumohaM muhurvyathAm | evamAmayabhUyiShThe mohameyuShi bhUpatau || 41\. kR^ipayAbhyAyayau yogIshvaraH kAtyAyano muniH | nishchitArthaH punaH prAha sarveShAmeva shR^iNvatAm || 42\. kAtyAyanaH \-mA bhaiShTa yUyamadyaiva satyAH shR^iNvantu me vachaH | enamuddhArayiShyAmi rAjAnaM vR^ijinArNavAt || 43\. pashyantu mantriNaH sarve tapobalamidaM mama | ityuktvA vachanaM tatra jagat vismApayan muniH || 44\. saMspR^ishya bhasmanAtvenamAmaulicharaNaM vibhoH | yaj~nasheSheNa mantreNa vAyavyA~NkushamudrayA || 45\. akShIbhyAnta ityupAkramya mahApAtakajAlikAm | vyAdhiM saMveshayAmAsa ghaTAt iva ghaTe jalam || 46\. svasthadehaH tadA rAjA samuttasthau suvismitaH | sarve mumudire snigdhAH tatratyAH saha mantribhiH || 47\. mAnasA~Ngo.api taM prAptaM kAtyAyanaM munim | samutthAya namaskR^itvA datvA pAdyaM samarhaNam || 48\. kR^itA~njalipuTo rAjA kAtyAyanamabhAShata | mAnasA~NgaH \-\- bhagavan karuNAmUrte prasIda mayi sAmpratam || 49\. bhavAdR^ishAH trijagatIM pUrNakAmAH charanti hi | bhUtAnukampApIyUShapoShitasvAntavR^ittayaH || 50\. mAdR^ishAnAM tu rakShArthaM natvanyA gatirasti hi | tasmAt tvAM sharaNaM prAptaM dInaM mAmagatiM punaH || 51\. trAtumarhasi kAruNyAt mAteva tanayaM shishum | kuto me durdashA chaiShA pishAchAtibhaya~NkarI || 52\. sa.nprApto kena pApena brahman AkhyAtumarhasi | yenAhaM bhavatA muktaH samastAt duritAt guro || 53\. iti pR^ichChati rAjendre nirvyAjaM munipu~NgavaH | AshIrbhiH vardhayan vAchA vyAjahAra kR^itA~njalim || 54\. kAtyAyanaH\-shruNu rAjan pravakShyAmi yatte shokasya kAraNam | purA pi~Ngalako nAma gandharvaH kAmarUpadhR^it || 55\. striyA saha sa gandharvo vimAnenArkavarchasA | paryaTan sarvataH kAmI pashyan bhUmaNDalaM muhuH || 57\. varShamAshcharyanilayaM kimpuruShAkhyamupAgamat | tatra kashchit girivaraH shuchiShmAn iti vishrutaH || 58\. tasya pArshve mahApuNyA dadhisArAbhidhA nadI | tattIre bhavanaM kR^itvA tapasA munipu~NgavaH || 58\. uddAlakasutaH kashchit nAmnA kusumabindukaH | tapastepe hariM bhaktyA sarvadevanamskR^itam || 59\. sapatnIko vasan sAkShAt nArAyaNa ivAparaH | taiH saMvardhitA tatra puShpavATI sugandhinI || 60\. AmodaM puShkare dUrAt AghrAyAghrAya harShitaH | nAnAvidhAni puShpANi tasmAt AhR^itya sambhramAt || 61\. tasyAH kachabhare badhvA priyAmAmodayan punaH | chachAra vipinaM puNyaM pashyan abhyudayaM tataH || 62\. etasminnantare yogI kAlyaM kusumabindukaH | kR^itvA puShpopahArArthaM puShpAharaNakautukI || 63\. pravivesha nijArAmaM na dR^iShTvA kusumAnvayam | gandharveNAhR^itaM j~nAtvA shashApa kupito muniH || 64\. viShNorabhyarhaNArthAya kalpitAnIha mohataH | kusumAnyapanItAni yena kenachit atra tu || 65\. sa pApI bhAryayA sArdhaM mlechCho bhavitumarhati | iti teneritAM vANIM hAlAhalabalopamAm || 66\. shrutvA bhItaH sa gandharvaH praNanAma muneH purA | yAchamAnaM bhayAviShTaM patantaM pAdapdmayoH || 67\. kR^ipAviShTaH punaH prAha shApAntaM munipu~NgavaH | yamarAjakarAmbhojabhUShaNAyitamUrtimAn || 68\. yo.astrAgniH tena saMspR^iShTo bhUyaH prApsyasi shobhanam | ityAdiShTo mlechChakule jAto jAnIhi te ripuH || 69\. viprashApaparAbhUte chetAya nR^ipanandanaH | bR^ihatsenasya nagare dagdho yAmyAstravahninA || 70\. prAptavAnasi yAmyAstraM prItAt pretapateH purA | apratyakShe tvayA tAta visR^iShTo.astraH sudAruNaH || 71\. sa tu rAtrau shayAnaH tu mlechCharAjaH sudurjayaH | sundarINAM sahasreNa hatyA pApena hiMsitaH || 72\. strIhatyA dAruNA tasmAt tvAM kleshayati durjayA | seyaM hatyA mahArAja mayA niShkramitAdhunA || 73\. daNDe saMsthApitA mantraM shaktyA nAnyena kenachit | tasmAt strIvadhadoShasya prAyashchittaM vidhAnataH || 74\. kartavyaM bhavatA rAjan nAnyathA nAshameShyati | muktashApaH sa gandharvaH sa.nprApya nijasampadam || 75\. tava pratyupakArAya kA~NkShatyeva yathochitam | evamAkarNya vai rAjA kAtyAyanasamIritaH || 76\. punaH praNamya paprachCha munIndraM hR^iShTamAnasaH | mAnasA~NgaH \-\- prAyashchittaM kathaM brahman kartavyaM pApashAntaye || 77\. tadasmAkaM visheSheNa kartavyaM varuNAj~nayA | ityuktvA pAdayormUle patantaM rAjanandanam || 78\. samAshvasya munishreShTho rAjAnaM vAkyamabravIt | kAtyAyanaH \-\- rAjan shruNu kathAM puNyAM shrutidR^iShTAM visheShataH || 79\. purAdisarge bhagavAn susR^ikShuH sakalAH prajAH | tAmasI tanumAsthAya dadhyau ki~nchit svasiddhaye || 80\. asat prAdurabhUt tAvat anAkAraM tamomayam | tadgarbhAt pApapuruShAH ghorAghorAshcha jaj~nire || 81\. asaumyarUpAn ghorAbhAn karkashAn cha chaturmukhaH | samudvIkShya kimetena pApeneti vihasya saH || 82\. vihAya tAM tanuM bhUyaH sAtvikIM tanumAsthitaH | bhUyo.api ki~nchit chittAbje dadhyau kAryaM suduShkaram || 83\. tattejasAkAraM sa~njaj~ne sarvataH shubham | tadgarbhAt komalAkArA sa~njAtAH dharmamUrtayaH || 84\. chandrapANDarasa~NkAshAH shuklAmbaravibhUShaNAH | evaM sargaM samAlokya prItimApAmbujAsanaH || 85\. pApabIjena daityAH tu rAkShasAH cha sahasrashaH | dharmataH samapadyanta devAH indrapurogamAH || 86\. AsuryeNaiva shUdrAH cha shrutyetaravidhAnataH | devAMshabhUtAH viprAdyAH vaidikAchArashAlinaH || 87\. devAnAM chaiva viprANAM haste dharmaM dadau vidhiH | itareShAmadAt pApamebhirlokamavartayat || 88\. vartamAne jagachchakre maryAdApadavIkramAt | anyonyaM vairiNaH tAvat pApAH dharmAH cha bhUpate || 89\. brahmahatyAtmake pApe sarvato vyApR^ite bhuvi | satbAtmake dharmapathau sheShAHtatsainikA abhavan || 90\. evaM tayorabhUt ghoraM sa~NgrAmaH shastrayodhinoH | kAlena rAjan dharmo.ayaM kShINasatvo.atidurbalaH || 91\. svabalaiH tu mR^itaprAyaiH apAlayata bhItavat | pApo vijitya dharmAn tu balAt Akramya durmatiH || 92\. krameNa nAshayAmAsa brAhmaNAn cha surottamAn | itthaM vidhvaMsite dharme shrutayaH tu vininditAH || 93\. devAH cha R^iShayaH chaiva bhayodvignA kShudhAturAH | natvA vij~nApayAmAsuH brahmaNe pApacheShTitam || 94\. shrutvA teShAM vacho vedhAH ki~nchit sAdhvasakampitaH | taiH sahaiva samAsAdya shvetadvIpaM hareH padam || 95\. praNamya kathayAmAsa tametat padmasambhavaH | lokAtmA sheShaparya~NkAt samutthAya vichintayan || 96\. vainateyaM samAruhya merumApa mahIdharam | sarve brahmamukhAH devAH R^iShayaH cha tapodhanAH || 97\. tamenamanujagmuH te rAjAnamiva sainikAH | tAvat kailAsabhavanAt sarvaj~no vR^iShabhadhvajaH || 98\. saMsmR^ito garuDArUDhaH prAyAt tatra hariH svayam | evamekatra militA brahmarudrajanArdanAH || 99\. AtmAnaM chintayAmAsuH yogakShemAya kevalam | tatra vAgAha kalyANI gambhIrAmbhodhisannibhA || 100\. mu~nchantu devAH santApaM tyajantu bhayamulbaNam | ahamAvirbhaviShyAmi pApAnAmupashAntaye || 101\. loke saMsthApayiShyAmi dharmamabhyudayAtmakam | pApAn vidrAvayiShyAmi bhavantu sukhinaH surAH || 102\. ityuktvA varade vAkye mAlA kA~nchanapuShkarAt | koTisUryapratIkAshA mahAkA~nchanapuShkarA || 103\. samantAt kusumAmodaiH pUrayantI jagattrayam | yatsumaspandasa~njAtamandamArutavidrutAH || 104\. samajAyanta vai pApA nirvIryA vibalaujasaH | akShayAH balavantashcha dharmo.api niratA bhavan || 105\. brAhmaNAH chaiva gAvaH cha vedhAH cha saha yogibhiH | sa.nprApuH paramAnande ShaTpadA iva mAdhave || 106\. yA lokamAtA mahatI mAyA mAyApahAriNI | aShTalakShmIti vikhyAtA sarvadevanivAsabhUH || 107\. tasyAH kaNThe mahArAja papAta sragiyaM shubhA | tAM tuShTuvuH brahmamukhyAH devAshcha paramarShayaH || 108\. nipetuH kalpakotthAni kusumAni samantataH | svastyastu jagatAM nityamityuktvA sAmbujAsanA || 109\. tAvadantarAdAbhiH stUyamAnA charAcharaiH | vyAptametat jagachchakraM saumA~NgalyamahodayaiH || 110\. dR^iShTvA devAshcha saMhR^iShTAH svAni svAni padAnyaguH | saiShA mAlA mahArAja gaurIkandharametya cha || 111\. ala~NkR^itya punaskandhamAdishambhoranugrahAt | kumbhajAya punardattA saiShA malayanandinI || 112\. sarvamantramayI sarvadevatA shaktirUpiNI | tIrthAtmikA devarUpA sarvadevamayI punaH || 113\. sarvakratumayI karmarUpA tatphalarUpiNI | tAmreti tAmraparNIti mAlA malayajeti cha || 114\. japatAmapi jantUnAM mahApAtakanAshinI | asyAM tu vartamAnAyAM jIvAnAM dakShiNApathe || 115\. kaH pApaH kApi vA mAyA ko mohaH kA chaturgatiH | mu~ncha rAjan bhayaM shokaM dhairyamAlambya chetasA || 116\. adyaiva vijayAbhikhye muhUrte kAryasiddhide | prayANAyAdya rathaM shIghraM arohAntaHpurAnvitaH || 117\. ityukto guruNA rAjA sa.nprahR^iShTatanUrUhaH | Aruroha rathaM shIghraM brAhmaNaishcha saha mahAtmabhiH || 118\. stUyamAnaH paurajanaiH sUtamAgadhabandibhiH | AshIrbhiH vardhito hR^iShTo brAhmaNaiH AptavAdibhiH || 119\. mahArAjaH striyA yuktaH pratasthe malayAtmajAm | bhrAmyamANeShu chakreShu chalamAneShu vAjiShu || 120\. rAjA paramasaMhR^iShTaH taM praNamya mahAmunim | meghagambhIrayA vAchA vyAjahAra kR^itA~njaliH || 121\. bhagavan sA kathaM puNyA nadI paramapAvanI | snAtavyA kathamasmAbhiH vartanIyA kathaM punaH || 122\. brUhi me snAnajaM puNyaM tadvidhiM cha mahAmate | shrI sha~NkhaH\-\- iti pR^iShTo narendreNa muniH kAtyAyano.abravIt || 123\. sarveShu dattakarNeShu janeShu parito nR^ipam | vichArya sarvashAstrANi nishchitArthaH prasannadhIH || 124\. uvAcha vachanaM dhImAn asheShashrutima~Ngalam | kAtyAyanaH\-\- rAjan mahAnadImenAM prApya vAchA stuvan naman || 125\. nArAyaNa hare shambho mAtaH pAhi tara~NgiNI | ityuchchairvyAharan martyAH snAtvA tadamalAmbhasi || 126\. sadyo dvAdashakR^ichChrasya phalaM prApnotyasaMshayam | tIrthe tu pApanAshAkhye meShameyuShi pUShaNi || 127\. aShTAkSharaM mahAmantraM pa~nchAkSharamathApi vA | japtvA somanAthasya darshanaM cha karoti yaH || ##The verses from 128 to 132 have connection with the verse no.177\. ## 128\. brahmatIrthaM bR^ihattIrthaM somAraNyaM nadIpuram | someshamAdipuruShaM shayAnaM vishvadhAriNam || 129\. ityekamuchchArya pramAdAdapi mAnavaH | mahApAtakayukto vA muchyate pApakoTibhiH || 130\. itthaM kathAmR^itasAraM sa.nprApa nayanAthityam | shR^iNvan sa tu mahIpatiH teShAM chandanabhUdharaH || 131\. dadR^ishuH sarvatobhadrAM mahIM ma~NgalamaNDitAm | asheShalokajananImAnandAmR^itavAhinIm || 132\. tAmrAmAlokayAmAsuH sudhAmivatR^iShAturAH | saha sarvairmunigaNaiH tAM praNamya mahAnadIm || 133\. japan snAtvA naro bhUpa rAjasUyaphalaM bhavet | vaishAkhe purNimAyAM tu dvAdashAkSharamuchcharan || 134\. gajendravarade snAtvA induvratasahasrakam | jyeShThasya shukladvAdashyAM viShNusUktaM japan naraH || 135\. somatIrthe tAmraparNyAM kShayarogavinAshane | snAti yadyapi rAjendra tasya pUrNaphalaM shruNu || 136\. phalaM parAgakR^ichChrANAM bahUnAM labhate dvijaH | durgAtIrthAt pUrvabhAge somatIrthAt tu pashchime || 137\. viShNutIrthaM mahApuNyaM sarvapApavinAshanam | sarvadAridryashamanaM sarvaduHkhanivAraNam || 138\. tatra snAtvA naro rAjan tadviShNuriti vai japan | agniShTomaphalaM prApya viShNuloke mahIyate || 139\. AShADhadarshayormartyo bANatIrthe nimajjanAt | gAyatrIM manasA smR^itvA somapAnaphalaM bhavet || 140\. shrAvaNe paurNamAsyAM tu kShiptapuShpavatI jale | rudrasUktaM japan snAtvA sarvakratuphalaM bhavet || 141\. tathA bhAdrapade shuklachaturdashyAM hariM smaret | vaikuNThakalashAkhye tu vAjapeyaphalaM smR^itam || 142\. tathaivAshvayuje mAsi shuklapakShe divAmukhe | devIsUktaM pa~nchadurgAM shukravAre japan naraH || 143\. durgAtIrthe shuchiH snAtvA sarvakratuphalaM bhavet | vandhyApi labhate putraM dhanakAmo dhanaM labhet || 144\. manasA prepsitaM kAryaM labhate nAtra saMshayaH | vijayAyAM dashamyAM tu gaurItIrthe nimajjanAt || 145\. jyotirvane sarvabhUmyAdAnasya phalamApnuyAt | kArtikyAM kR^ittikA yoge tAmrA sAgarasa~Ngame || 146\. ShaDakShareNa saMyuktaM skandasUktaM mahAmanum | japan snAtvA cha yo martyo gosahasraphalaM bhavet || 147\. mArgashIrShe mahApuNye dvAdashyAmaruNodaye | puruShasUktena mantreNa tAmraparNyAM mahAmate || 148\. vyAsatIrthe naraH snAtvA vedapArAyaNaM phalam | dvAdashyAmeva tasyAM tu shrIpure harisannidhau || 149\. lakShmIsUktaM nArAyaNaM japan upaniShattathA | majjanAt eva labhate kapilAkoTidAnajam | 150\. puShye mAsi cha paurNamyAM puTArjunapure shubhe | rudrAnuvAkaM japtvA cha rudramantreNa prokShya cha || 151\. snAtvA vR^iShabhalagne tu brahmabhUyAya kalpate | tanmAse shuklapakShe yaH trirAtraM vratamAcharan || 152\. ekAkSharaM somamanuM japan muktyaikasAdhanam | makarAkhye mahAtIrthe kanyAdAnashatAdikam || 153\. shivarAtryAmuShaHkAle somAraNye nadIjale | shaivaM ShaDakSharaM mantraM japan snAtvA mahAmanum || 154\. natvA devaM somanAthaM taptakR^ichChraphalaM bahu | shuklapakShe cha tanmAsi puNye cha hari(budha)vAsare || 155\. sudarshanaM mahAmantraM japtvA nadyAM mahAjale | snAtvA chitrAnadIsa~Nge mahAvrataphalaM bhavet || 156\. tathaiva phAlgune darshe shyAmAtAmrAsamAgame | pa~nchAkSharamahAmantraM japan muktyaikasAdhanam || 157\. mantratIrthe narassnAtvA koTibrAhmaNabhojanam | rAmatIrthe tu rohiNyAM kShetrasyavAdine ||(punarvasu ityarthaH) 158\. tAM bhadro bhadretyuchchaiH gAyan snAtvA mahAjale | brahmahatyAsahasrebhyaH muchyate nAtra saMshayaH || 159\. kR^iShNAShTamyAM tu rohiNyAM haMsAkhyaM yAjuShaM japan | triNadIsa~Ngame snAtvA muchyate sarvapAtakaiH || 160\. shravaNadvAdashI arke mahApuShkarasa.nj~nitA | upoShitAH pUrvadine dhyAtvA viShNuM japan naraH || 161\. brahmavidApnoti mantreNa smaran pAdAmbujaM hareH | gajendravarade snAtvA brahmabhUyAya kalpate || 162\. tIrthe tu dakShiNAvarte shivAgre snAnamAcharet | suparNakarmAnuvAkAn tu japan muchyet gurudruhAt || 163\. chandrArkayoge viShuve raudraM vA ardhe mahodaye | ghaTanAsa~Ngame snAtvA muchyate govadhAt nR^ipa || 164\. gajachChAye mahAyoge ChAyAtIrthe nimajjanAt | aghamarShaNavAruNyau japan muchyeta mitrahA || 165\. mahAjayantye rohiNyAM romashe snAnamAcharan | kalmaShaghnIM manuM japtvA bhrUNahA muchyate dhruvam || 166\. viShNushR^i~NkhalakAbhikhyau yathA yogaH pravartate | viShNorvane naraH snAtvA muchyate sarvapAtakaiH || 167\. somAraNye brahmatIrthe snAtvA rudretyR^ichaM japan | trirAvR^ittiH prANarodhAt muchyate strIvadhAt api || 168\. mAsamekaM prativarShe japan praNavasaMyutam | snAtvA strIvadhAt pApAt muchyate.abhimataM vidheH || 169\. jyotirvanAt uttarataH tIrthe gAndharvasa.nj~nite | avate hela ityenAM japan snAtvA vimuchyate || 170\. yaddevA devahelanamanuvAkaM samuchcharan | R^iShitIrthe naraH snAtvA naraH papaiH pramuchyate || 171\. purochanasutAM hatvA strIhatyAmApa vR^itrahA | rAjyahIno gurorvAkyAt so.api rAjayamavApa cha || 172\. brahmatIrthe sa cha snAtvA muktaH strIvadhapAtakAt | anye.api pApino hyatra snAtvA mukhyapadAnyaguH || 173\. bahunA kiM pralApena brahmatIrthaM mahattaram | itthaM tIrthasya mAhAtmyaM rAjA shrutvA prahR^iShTadhIH || 174\. brahmatIrthaM samAgatya kAtyAyanapuraskR^itaH | pa~nchA~NgavidhinA snAtvA godAnAdi bahUn adAt || 175\. avaruhya vimAnAgrAt saMhR^iShTo rAjanandanaH | somAraNyaM mahAraNyaM sa.nprApa shanakairmudA || 176\. UchurjayajayetyuchchaiH mAtaH pAhIti harShitAH | tamenaM rAjatanayaM mAnsA~NgaM mahAmuniH || 177\. pUjayitvA yathAnyAyaM vidhij~naH tIrthadevatAH | AshAntaH prathamaM samyak kR^itaM sa~Nkalpameva cha || 178\. tathAghamarShaNaM snAnaM tarpaNaM cha vidhAnataH | kArayAmAsa bhUpAya muniH kAtyAyano guruH || 179\. chakravatbhramamANo.ayaM pApavegena gauravAt | daNDaH tu pashyatAM teShAM nishchalaH samapadyata || 180\. tato harShasamAyukto rAjAntaHpura saMyutaH | datvA bhUridhanaM tatra brAhmaNebhyo visheShataH || 181\. gavAM shatasahasraM tu brAhmaNebhyo dadau punaH | sarve tameva rAjAnamAshIrbhiH abhivardhayan || 182\. shrIsha~NkhaH \-\- itthaM sarveShu tuShTeShu vismiteShu punaHpunaH | puShpavR^iShTirabhUt puNyA vyomni devaprachoditA || 183\. devAshcha R^iShayassarve vismitAH taM samastuvan | tAvat pi~Ngalako vyomnA vimAnenArkavarchasA || 184\. anekasiddhagandharvaiH gandharvaj~no mahAtmabhiH | samAgatya mahIpAlaM mAnasA~NgaM suhR^ittamam || 185\. prINayan vachasA premNA babhAShe harShagadgadam | pi~NgalakaH \-\- sakhe rAjendra tuShTo.asmi karmaNAnuShThitena te || 186\. mAmavehi mahArAja nAmnA pi~NgalakaM priyam | suhR^ittamaM pUjayituM tvAmidAnImupAgatam || 187\. pUtAtmAsi mahAnadyAM snAnenAnena dAnataH | dhanyo.anugR^ihIto.asmi guruNAnena yoginA || 188\. asya tIrthasya mAhAtmyaM brahmarudrAdibhiH suraiH | upagIyamAnaM sarvatra labdhaM te puNyagauravAt || 189\. dadAmi tava gAndharvamastramAshcharyakArakam | a~NgArakamidaM divyaM nityayauvanakAraNam || 190\. matto vR^iNIShva bhadraM te sarvatra viShayAvaham | tvayyanugrahakartAraM preShayan mAM divaikasaH || 191\. yadA yadA mAM smarasi tadAgatya svabandhubhiH | kartumichChAmi sAhAyyaM jAnIhi suhR^idaM hi mAm || 192\. itthaM tenArpitaM prApya mahAdhanamanuttamam | tamAli~Ngya punaH premNA tathAstvityabravIt dvijaH || 193\. gate gandharvabhUpAle muninA tena bhUpatiH | tIrthadevIM namaskR^itya someshaM sa.npraNamya cha || 194\. shayAnaM puruShaM natvA sa.nprApya cha varAn bahUn | parikramya purashreShThaM tAmrAM cha malayAtmajAm || 195\. AshailamAvArinidhiM snAtvA datvA pade pade | tIrthAni devatAgArANi natvAgastyaM praNamya cha || 196\. kAtyAyane gurau tasmin anuj~nApya dayAnvite | prasthite munilokAya saha shiShyairmunIshvare || 197\. sAntaHpuro mahIpAlaH paripUrNamanorathaH | prAyAt rathena mahIpAlaH pA~nchAlanagarIM shubhAm || 198\. triMshadvarShasahasrANi rAjA bhuktvApyakhaNDakam | sthApya siMhAsane putraM brahmalokamavAptavAn || 199\. itthaM te kathitaM rAjan somAraNyasya vaibhavam | pavitraM pApashamanamAyurArogyasaukhyadam || 200\. ye paThanti narAH bhaktyA ye shR^iNvanti sAdaram | teShAM prasanno bhagavAn nIlakaNTho vR^iShadhvajaH | aihikAmuShmikAn kAmAn dadAti jagatIguruH || iti triShaShTitamaH adhyAyaH | ## Pro.Total = 6117 + 200 = 6317. ## \section{chatuShShaShTitamaH adhyAyaH} tAmrAsAgarasa~NgamamahimAnuvarNanam | 1\. ataH paraM nR^ipashreShTha tAmrAsAgarasa~NgamaH | tIrtharAjo mahAghaughasa.nkShobhaNavichakShaNaH || 2\. yatra tAmrA tridhAbhUtapravAhA sAgara~NgamA | mahApAtakasa~NghAtabhasmIkaraNagauravAt || 3\. agnitrayaM prashaMsanti munayo vedavAdinaH | AnandavidyAsampattivishrANanavinodataH || 4\. jyotiShAM tritayaM kechit vedAnAM tritayaM pare | tripadI kevalA seyaM trimukhA yena sA nadI || 5\. atretihAsaH shrotavyaH purA dR^iShTo mahIpate | yasya shravaNato martyo muchyate sarvakilbiShaiH || 6\. purA sahyAdriparyante kAveryAH dakShiNe taTe | chandrashAleti vikhyAtA purI bhuvanabhUShaNA || 7\. chAturvarNyasya samAkIrNA dhanadhAnyasamAyutA | tasyAM kashchit abhUt vipro nandako nAma nAmataH || 8\. tasya kanyA varArohA vidyuchchalanavibhramA | parNAvatIti vikhyAtA yauvanAviShTashaishavA || 9\. yAte pitari chAnyatra mAtrA saha shubhAptaye | tAvat sadyumnako nAma yoginAmagraNIshvaraH || 10\. paribhrAmya mahIM kR^itsnAM kShutkrAnto.adhvashramAlasaH | nandakasya gR^ihaM prApa mR^iShTAnnApekShayA muniH || 11\. saiShA kanyA samAlokya samAgatamamuM munim | AsanAdyupachAraiH cha pUjayitvA yathAvidhi || 12\. vyajanena parishrAntaM vIjayantaM savismayA | babhAShe sa.npraNamyaiShA vAchAmR^itasadR^ikShayA || 13\. parNAvatI\-bhagavan svAgataM te.astu kutaH shrAntaH samAgataH | pitarau me gatau kAryahetoH grAmAntaraM prati || 14\. kiM mayA karaNIyaM te sAdhayiShyAmi te priyam | tayoktassa muniH prAha kShudhArto.asmi varAnane || 15\. svAdvannaM dehi me tena shreyaH tava bhaviShyati | ityuktA sA muniM vAchA kShaNamAsveti kanyakA || 16\. prasAdyantargR^ihaM gatvA mR^iShTAnnamadAt tadA | annamabhyavahR^ityAsau sUpasasyasamanvitam || 17\. sa santuShTamanA yogI kanyAmAhUya tAmimAm | vidyAdvayamadAt sarvasatvAkarShaNasAdhanam || 18\. kAntaM ka~nchidvaraM yogyaM kA~NkShantI japtumarhasi | sa kAmado bhavet snigdho ityuktvAntarhito.abhavat || 19\. tasmin gate munivare pitroH svagR^ihameyuShoH | kadAchita svagR^ihAt saiShA nirgatya snAnahetave || 20\. vilokayantI sarvatra nadyAH tasyAH taTadvayam | dadarsha dUre kamapi yuvAnaM sundaraM munim || 21\. kA~NkShanyathA~NganA rAjan samAhR^iShTahR^idambujA | kautUhalasamAviShTA tAM vidyAM manasA smaran || 22\. sadyaH paravasho yogI tena mantrabalena saH | tadantikamupAgamya tAmAhUya nadItaTe || 23\. vihR^itya cha latAgehe ratAnte tAmuvAcha ha | aho duShTe tapasyantaM mAM samAdhimupAgatam || 24\. vidyayA vivashIkR^itya taponAshaH tvayA kR^itaH | tasmAt bhava chiraM kAlaM pishAchI kAnanAntare || 25\. iti shaptvA gate tasmin sUtvA sutashataM kShaNAt | taiH sutaiH tadvane ghore saiShA jAtA pishAchikA || 26\. saha putraiH mahAghoraiH vikR^itAkAradarshanaiH | hiMsantI prANinaH tAvat parichakrAma kAnanam || 27\. vanAdvanaM parikramya dUrAddUraM shanaiHshanaiH | rudantI cha hasantI cha mUrchChitA cha punaHpunaH || 28\. prApya nAgATavIM ghorAM bhUtavetAlasaMvR^itAm | tAvat sadyumnako yogI saha shiShyaiH mahAtapAH || 29\. yadR^ichChayA samAgatya tAM dadarsha pishAchikAm | pishAchaiH saha sa~NkIrNAM dhAvantIM cha pade pade || 30\. parNAvatIM tu vij~nAya nandakasya kumArikAm | mR^iShTAnnadAtrIM samaye dayA~nchakre dayAnidhiH || 31\. santuShTena mayA dattA saiShA vidyA sukhaprasUH | gatAmenAM mahAghore shokAmbhodhAvapAtayat || 32\. apAtre patitA vidyA kShIradhArA ivorage | sa~njAtA viShamAyaiva avivekena me dhruvam || 33\. astu kAlavashenaiva bhavitavyaM bhavatyaho | enAmuddhArayiShyAmi pApAt annapradAyinIm || 34\. iti nishchitya manasA mantrapAtaiH sahAtmajAm | badhvA vikR^iShya sa.nprApa tAmrAsAgarasa~Ngamam || 35\. tapobalena tAM tIrthe majjayAmAsa mantravit | tatkShaNAdeva rAjendra muktA paishAchabandhanAt || 36\. sA taM vij~nAya yogIndraM rudantI saha putrakaiH | papAta pAdayoH tasya pAhi mAM pAhi mAmiti || 37\. tAmimAM taruNIM premNA parimR^ijya svapANinA | yathAvidhAnaM tatputraiH snAnaM sa~NkalpapUrvakam || 38\. shAntisUktaM mahAmantraM asya vAmyaM mahAmanum | purataH snApayAmAsa tattIrthe tAM saputrakAm || 39\. tAvadAvirabhUddevI tAmrA kamalamAlikA | brahmaviShNumukhairdevaiH stUyamAnedamabravIt || 40\. devI \-\- tvayA kR^itamidaM bhadre muneH kAruNyashAlinA | tvayA nirmuktapApeyaM kR^itA parNAvatI kila || 41\. mamaivAnugrahAt eShA nityakanyA bhavediyam | asyaiva kamitA yogI bhavitA brAhmaNAtmajaH || 42\. vatsakaH sarvadharmaj~naH chaiteShAM janakaH khalu | ete cha bAlakAH putrAH mahAyogaikavAdinaH || 43\. anAmayAH yogIndrAH bhavantyAkalpajIvinaH | brahmaj~nAH cha bhaviShyantu vedavedA~NgapAragAH || 44\. bhartrA sametA tenaiva bhuktvA bhogAn yathepsitAn | ante tenaiva kAntena brahmalokaM gamiShyati || 45\. ityuktavatyAmambAyAM ambarAt daivachoditA | papAta mahatI vR^iShTiH kalpakapravAtmikA || 46\. indrAdyAH sakalAH devA R^iShayo nAradAdayaH | vatsako.api samAgatya vasiShThAdyaiH mahAtmabhiH || 47\. devAnAM vachanaM shrutvA tAmudvAhya vidhAnataH | devatAbhyo varaM prApya svagR^ihaM prayayau muniH || 48\. te chAsyAH tanayAH siddhAH yoginaH sambabhUvire | sApi devI mahApuNyA tAmrA pApapraNAshinI || dAnAni yAni proktAni vedAgamashikhAntare | tAni tvayaiva dattAni tAmrAmantarupAsanA || ##(refer 64th verse of this chapter)## 49\. teShAmabhIpsitAn kAmAn praNamya malayAtmajAm | tasmAt asyeha tIrthasya mAhAtmyaM pApanAshanam || 50\. vAchAmagocharaM puNyaM shivo jAnAti nAnyathA | sAkShAt umAsutaH skandaH jayantImAsthitaH purIm || 51\. devasenAM cha vallIM cha samudvAhya jagadguruH | adyApi jagatAM prItyai tIrthaM pAlayate guhaH || 52\. shreyAtmano mahArAja tAmrAsAgarasa~Ngame | snAtvA santarpya devarShIn pitR^In viprAn dhanAdibhiH || 53\. jayantI paThanAchchaiva pUrNakAmA bhavanti te | AsAgaramimAM dR^iShTvA prApya chandanashilochchayam || 54\. ubhayoH tIrayoH snAtvA dR^iShTvA devAn cha yathAvidhi | tarpayitvA pitR^In viprAn brahmabhUyAya kalpate || 55\. sha~NkhaH \-\- yathAj~nAtaM yathAgItaM shrutaM gurumukhAdyathA | tAvadvistarato rAjan mayA te kathitA kathA || 56\. itaH paraM te j~nAtavyaM na pashyAmi mahIpate | kR^itakR^ityo.asi dhanyo.asi pUrNakAmo.asi kevalam || 57\. tvayA kR^itvA shataM rAjan kratusargaM sadakShiNam | yAni tIrthAnyasa~NkhyAni puNyAni jagatItale || 58\. snAtAni tAni bhavatA tAmrAmantarupAsatA | saptakoTimahAmantrAH vedAnteShu prakAshitAH || 59\. tAni tvayaiva japtAni tAmrAmantarupAsatA | ityuktvA harShasantuShTaH tuShTAva jagatIguruH || 60\. namaH paramakalyANanidhaye vItarAgiNe | lopAmudrAsametAya kumbhodbhUtAya yogine || 61\. puNyAyai puNyabhUtAyai putryai malayabhUbhR^itaH | sarvatIrthasvarUpAyai tAmraparNyai namo namaH || 62\. yA pa~nchakR^ityanAdeva kujjApA~nchitadurdashA | tAmAdilakShmIM kShemAya sAkShAnmokShapradAM namaH || 63\. ekatra shyAmalAkArA ekataH chandrapaNDuram | umAramApatiM devaM vande hariharAkR^itim || 64\. tAmrAM malayashailendramAdilakShmIM haripriyAm | lopAmudrAmagastyaM cha nityamantaHsmarAmyaham || 65\. vyAsaH \-\- kathAM purAtanIM puNyAM vIraseno mahIpatiH | shrutvA saMhR^iShTahR^idayaH praNanAma mahAmunim || 66\. ratnaiH digantarAnItaiH anarghyaiH sUryasannibhaiH | taptakA~nchanapuShpaishcha muktAjAlasamAvR^itaiH || 67\. abhiShichya guruM bhaktyA sha~NkhAkhyaM yoginAM varam | bhaktyA santoShayAmAsa stotraishcha vividhairapi || 68\. pradakShiNakrameNaiva tIrtheShu sakaleShvapi | AsAgaraM tu yayA snAtvA tIrayorachalAgrataH || 69\. devatAH prINayitvaiva puShpaparNArhaNAdibhiH | prApya prasAdaM shrIdevyAH durlabhaM hyakR^itAtmanAm || 70\. abhivAdya sapatnIkaM munIndraM kumbhasambhavam | gurumApR^ichChya yogIndraM pUrNakAmo mahIpatiH || 71\. vimAnavaramAruhya kAmagaM kA~nchanojjvalam | kR^itA~njalipuTo rAjA tAM praNamya mahAnadIm || 72\. vyomayAnaH sa.npratasthe dvitIya iva bhAskaraH | priyAM praNayinIM snigdhAM nAdeyIM dharmachAriNIm || 73\. a~NkenAdAya harSheNa prasthito bhAratIM mahIm | priyAyai darshayan puNyakShetrANi vividhAni cha || 74\. pANDyarAjamatikramya kAverIM sahyasambhavAm | tu~NgabhadrAM kR^iShNaveNIM shrIshailaM ve~NkaTAchalam || 75\. samatItya cha gokarNaM saptagodAvarItaTam | vindhyAdrisambhavAM revAM ga~NgAM duritabha~njanIm || 76\. sarayUM puShkalAM bhadrAM tathaiva cha sharAvatIm | priyAyai darshayan eva nagarANi vanAnyapi || 77\. gaurIgurumabhiShTUya himavantaM shilochchayam | gaurIM cha sha~NkaraM natvA samulla~NghyAmbarAdhvanA || 78\. kimpuruShavarShAla~NkArAn nAnAjanasamAvR^itAn | pravivesha purIM ramyAM pUjyamAnaH svamantribhiH || 79\. triMshadvarShasahasrANi rAjyaM kR^itvApyakhaNDakam | smR^itvA smR^itvA cha tAmrAyAH mAhAtmyaM paramAdbhutam || 80\. abhiShichyAtmajaM shreShThaM snigdhaM rAjAsane vibhuH | prArthyamAnaM siddhajanaiH brahmAdyaiH yogisattamaiH || 81\. yatpadaM paramAnandanilayaM layavarjitam | sarvagaM sarvagaM shuddhamavApAsau nR^ipottamaH || 82\. shrI sUtaH \-\- itthaM vyAsena kathitaM shukAya brahmavAdine | saiShA tu paramAnandadarshinI kaluShApahA || 83\. yathAshrutaM yathAdR^iShTaM mayAdya kathitaM dvijAH | saiShA bhagavatI tAmrA sevatAM sarvadehinAm || 84\. prayachChati na sandeho mokShalakShmIM sanAtanAm | ya imAM prAtarutthAya smaran muktAmaNiprasUm || 85\. teShAM na jAyate duHkhaM na dAridryaM na chAmayam | smaran sa kIrtayan nityaM sarvAn kAmAnavApnuyAt || 86\. ye chemAM saMhitAM puNyAM mahApAtakanAshinIm | shR^iNvantaH cha paThantashcha kIrtyantashcha mAnavAH || 87\. te yAnti shivasAyujyaM nAtra kAryA vichAraNA | itihAsamidaM puNyaM sarvapApapraNAshanam || 88\. likhitvA pUjayan martyo na pApaiH abhibhUyate | ye chemAM niyamenaiva nityaM gurumukhAt naraH || 89\. shR^iNvanto bhaktisahitAH teShAM nAsti daridratA | putrakAmo labhet putraM dhanakAmo labhet dhanam || 90\. AyuShmAn putravAn chaiva vidyAvAn dhanavAn naraH | jAyate kIrtanAt asyAH kathAyAH kalivarjitAH || 91\. na dussvapAt bhayaM teShAM na pApebhyo na rogataH | na shatruto bhayaM kvApi na cha vyAlabhayaM tathA || 92\. na chainaM pIThayanyaddhA bhUtavetAlarAkShasAH | yathA gayAyAM santR^iptAH piNDadAnAdibhiH sutaiH || 93\. pitaraH shR^iNvatAM teShAM tR^iptiM yAnti na saMshayaH | AyuShkaraM puShTikaraM pavitraM pApanAshanam || 94\. shrUNvantu munayaH puNyamitihAsaM dine dine | ye cha bhaktyA paThantyedaM mAhAtmyaM puNyavardhanam || 95\. teShAM karoti saubhAgyaM hariH shambhuH chaturmukhaH | nAgnipAto bhavettasya na toyAt na cha mArutAt || 96\. na jAyate bhayaM kvApi mAhAtmyasyAsya kIrtanAt | yaH shR^iNoti sadA bhaktyA tamenaM sarvasampadaH || 97\. svayaM yAnti viprendrAH nAtra kAryA vichAraNA | yastusAkShAtb svayaM shambhuH yastu sAkShAt svayaM hariH || 98\. lopAmudrApatiH shrImAn nityaM prItisamanvitaH | sAnnidhyaM kurute nUnaM paThet yatra kathAmimAm || 99\. tasmAt sarvagurorasya prasAdAya dine dine | shrotavyaM paThitavyaM hi brAhmaNena vijAnatA || 100\. yasyaitat bhagavata Ishvarasya viShNoH vIryADhyaM vR^ijinaharaM suma~NgalaM cha | AkhyAnaM paThati shR^iNotyanusmaredvA duShkIrtiM duritamapohya yAti shAntim || iti chatuShShaShTitamaH adhyAyaH | ## Pro.Total = 6317 + 100 =6417. ## iti tAmraparNImAhAtmyaM sampUrNam | pATIrashailatanayAM tIrtharAj~nIM suma~NgalAm | anAdi shaktisambhUtAM shrItAmrAM praNamAmyaham || ## A Note by the Late K. Bhutanatha who transcribed the Devanagari and Tamil text. CONCLUSION After writing manuscripts as fair copies in Tamil and Devanagari script by me, my guru vidyAratnam has accorded the following AshIrvAdAs for me ## rAmAyaNamaNaye tAmraparNImaNaye kailAsanAthabhUtanAthAya sarvANi shreyAMsi santu || -- tAmraparNIrAmayaNiyAr | ## I have finished ## shrItAmraparNImAhAtmyapArAyaNa## first on 6-10-73, Saturday, ##vijayadashamI## at my house, second pArAyaNa on 26-1-1974 at my guru's house at ##shuddhamallI## and the third ##pArAyaNa## on 15-1-1975 at my house--6, Varatharaajapuram, Tuticorin-628002. My bio-data can be studied in my dissertation papers regarding my M.Phil.(Sanskrit).## bhadrAshrItAmraparNI jayati bhuvi sadA ma~NgalAnAM vidhAtrI shobhAM puShTiM cha dAtrI lasati maNinidhi : dakShiNAshApravRRittA | sthairyaM cha lakShmIM cha vidyAM vitarati satataM sajjanAnAM budhAnAM lopAmudrApriyeNa sthiratamamuninA pAlitA lokamAtA || itthaM kai.bhUtanAtha ##: 13-3-2015. G-3, Gitanjali Corner--I, Gitanjali Layout, H.A.L.--III Stage, New Thippasandra, Bangalore-560075, Karnataka \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}