तापीस्तोत्रम्

तापीस्तोत्रम्

%६३ छाया विवस्वद्दुहिता हितार्था पुरातनी त्वत्र धुनी कृतार्था । ययाऽऽस भूरन्यविभूषितापि तापीसरित्साऽवतु मां स्मृतापि ॥ १॥ तपती पतिमाप्तुमुद्गता वरविन्ध्याद्रिपदान्महोन्नता । प्रययौ नवयौवनाञ्चिता जलधिं पश्चिमकं ह्यवञ्चिता ॥ २॥ पुनानापि नानाजनानंहसोऽत्र पदं राति याति प्रशस्तं परत्र । यदीये प्रतीरेऽत्र पापी न तापी न कोपीयमस्मानवत्वत्र तापी ॥ ३॥ भुजङ्गप्रयातोपमा यद्गतिर्या मतिं नः पुनाना ददाना गतिं या । वरं पश्चिमाब्धि सुखेनोपमेये हतत्वद्य तान् पाप्मनः सन्ति ये मे ॥ ४॥ अवरजा वरजातिसुपूजिता द्युमणिजा मणिजातिविभूषिता । सुतपती तपती पतितान्नतावती सा यशसा पयसान्विता ॥ ५॥ या वारयत्याशु यदिन्द्रवज्रलेपोपमं पातकमाप्लवेन । प्लवेन यज्ञेन तथा गतिर्न यथा नदी राति सहाप्लवेन ॥ ६॥ जगति तपनशीला याहि तापी सुशीला, चलति भुवि विशाला मुक्तिपानीयशाला । परिहृतजनकाला खेलदुच्चोर्मिमाला, निखिलसुकृतपाला पातु नः सूर्यबाला ॥ ७॥ अये तापीहापि प्रशमितभये ते सुखमये, सदा दत्तात्रेयो निवसति सतिप्रार्पितनये । न ये त्वां सेवन्ते त इह जनिभाजोऽत्र भजते, गतिः सद्यो रासीत्यत ऋषिगणस्त्वां हि भजते ॥ ८॥ दत्तात्रेयादृतां तापीं पापिनिर्मुक्तिमष्टभिः । पद्यैस्तुष्टाव सुकृती वासुदेवसरस्वती ॥ ९॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं तापीस्तोत्रं सम्पूर्णम् ।
% Text title            : Tapi Stotram
% File name             : tApIstotram.itx
% itxtitle              : tApIstotram (vAsudevAnandasarasvatIvirachitam)
% engtitle              : tApIstotram
% Category              : devii, vAsudevAnanda-sarasvatI, devI, nadI, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org