तारासहस्रनामस्तोत्रम् बृहन्नीलतन्त्रार्गतम्

तारासहस्रनामस्तोत्रम् बृहन्नीलतन्त्रार्गतम्

श्रीदेव्युवाच । देव देव महादेव सृष्टिस्थित्यन्तकारक । प्रसङ्गेन महादेव्या विस्तरं कथितं मयि ॥ १८-१॥ देव्या नीलसरस्वत्याः सहस्रं परमेश्वर । नाम्नां श्रोतुं महेशान प्रसादः क्रियतां मयि । कथयस्व महादेव यद्यहं तव वल्लभा ॥ १८-२॥ श्रीभैरव उवाच । साधु पृष्टं महादेवि सर्वतन्त्रेषु गोपितम् । नाम्नां सहस्रं तारायाः कथितुं नैव शक्यते ॥ १८-३॥ प्रकाशात् सिद्धिहानिः स्यात् श्रिया च परिहीयते । प्रकाशयति यो मोहात् षण्मासाद् मृत्युमाप्नुयात् ॥ १८-४॥ अकथ्यं परमेशानि अकथ्यं चैव सुन्दरि । क्षमस्व वरदे देवि यदि स्नेहोऽस्ति मां प्रति ॥ १८-५॥ सर्वस्वं श‍ृणु हे देवि सर्वागमविदां वरे । धनसारं महादेवि गोप्तव्यं परमेश्वरि ॥ १८-६॥ आयुर्गोप्यं गृहच्छिद्रं गोप्यं न पापभाग् भवेत् । सुगोप्यं परमेशानि गोपनात् सिद्धिमश्नुते ॥ १८-७॥ प्रकाशात् कार्यहानिश्च प्रकाशात् प्रलयं भवेत् । तस्माद् भद्रे महेशानि न प्रकाश्यं कदाचन ॥ १८-८॥ इति देववचः श्रुत्वा देवी परमसुन्दरी । विस्मिता परमेशानी विषणा तत्र जायते ॥ १८-९॥ श‍ृणु हे परमेशान कृपासागरपारग । तव स्नेहो महादेव मयि नास्त्यत्र निश्चितम् ॥ १८-१०॥ भद्रं भद्रं महादेव इति कृत्वा महेश्वरी । विमुखीभूय देवेशी तत्रास्ते शैलजा शुभा ॥ १८-११॥ विलोक्य विमुखीं देवीं महादेवो महेश्वरः । प्रहस्य परमेशानीं परिष्वज्य प्रियां कथाम् ॥ १८-१२॥ कथयामास तत्रैव महादेव्यै महेश्वरि । मम सर्वस्वरूपा त्वं जानीहि नगनन्दिनि ॥ १८-१३॥ त्वां विनाहं महादेवि पूर्वोक्तशवरूपवान् । क्षमस्व परमानन्दे क्षमस्व नगनन्दिनि ॥ १८-१४॥ यथा प्राणो महेशानि देहे तिष्ठति सुन्दरि । तथा त्वं जगतामाद्ये चरणे पतितोऽस्म्यहम् ॥ १८-१५॥ इति मत्वा महादेवि रक्ष मां तव किङ्करम् । ततो देवी महेशानी त्रैलोक्यमोहिनी शिवा ॥ १८-१६॥ महादेवं परिष्वज्य प्राह गद्गदया गिरा । सदा देहस्वरूपाहं देही त्वं परमेश्वर ॥ १८-१७॥ तथापि वञ्चनां कर्तुं मामित्थं वदसि प्रियम् । महादेवः पुनः प्राह भैरवि प्राणवल्लभे ॥ १८-१८॥ नाम्नां सहस्रं तारायाः श्रोतुमिच्छस्यशेषतः । श्रीदेव्युवाच । न श्रुतं परमेशान तारानामसहस्रकम् । कथयस्व महाभाग सत्यं परमसुन्दरम् ॥ १८-१९॥ श्रीपार्वत्युवाच । कथमीशान सर्वज्ञ लभन्ते सिद्धिमुत्तमाम् । साधकाः सर्वदा येन तन्मे कथय सुन्दर ॥ १८-२०॥ यस्मात् परतरं नास्ति स्तोत्रं तन्त्रेषु निश्चितम् । सर्वपापहरं दिव्यं सर्वापद्विनिवारकम् ॥ १८-२१॥ सर्वज्ञानकरं पुण्यं सर्वमङ्गलसंयुतम् । पुरश्चर्याशतैस्तुल्यं स्तोत्रं सर्वप्रियङ्करम् ॥ १८-२२॥ वश्यप्रदं मारणदमुच्चाटनप्रदं महत् । नाम्नां सहस्रं तारायाः कथयस्व सुरेश्वर ॥ १८-२३॥ श्रीमहादेव उवाच । नाम्नां सहस्रं तारायाः स्तोत्रपाठाद् भविष्यति । नाम्नां सहस्रं तारायाः कथयिष्याम्यशेषतः ॥ १८-२४॥ श‍ृणु देवि सदा भक्त्या भक्तानां परमं हितम् । विना पूजोपहारेण विना जा(प्येन यत् फलम् ॥ १८-२५॥ तत् फलं सकलं देवि कथयिष्यामि तच्छृणु । ॐ अस्य श्रीतारासहस्रनामस्तोत्रमहामन्त्रस्य, अक्षोभ्य ऋषिः, बृहती-उष्णिक् छन्दः, श्री उग्रतारा श्रीमदेकजटा श्रीनीलसरस्वती देवता, पुरुषार्थचतुष्टयसिद्ध्यर्थे विनियोगः ॥ तारा रात्रिर्महारात्रिर्कालरात्रिर्महामतिः । कालिका कामदा माया महामाया महास्मृतिः ॥ १८-२६॥ महादानरता यज्ञा यज्ञोत्सवविभूषिता । चन्द्रव्वज्रा चकोराक्षी चारुनेत्रा सुलोचना ॥ १८-२७॥ त्रिनेत्रा महती देवी कुरङ्गाक्षी मनोरमा । ब्राह्मी नारायणी ज्योत्स्ना चारुकेशी सुमूर्धजा ॥ १८-२८॥ वाराही वारुणी विद्या महाविद्या महेश्वरी । सिद्धा कुञ्चितकेशा च महायज्ञस्वरूपिणी ॥ १८-२९॥ गौरी चम्पकवर्णा च कृशाङ्गी शिवमोहिनी । सर्वानन्दस्वरूपा च सर्वशङ्कैकतारिणी ॥ १८-३०॥ विद्यानन्दमयी नन्दा भद्रकालीस्वरूपिणी । गायत्री सुचरित्रा च कौलव्रतपरायणा ॥ १८-३१॥ हिरण्यगर्भा भूगर्भा महागर्भा सुलोचनी । हिमवत्तनया दिव्या महामेघस्वरूपिणी ॥ १८-३२॥ जगन्माता जगद्धात्री जगतामुपकारिणी । ऐन्द्री सौम्या तथा घोरा वारुणी माधवी तथा ॥ १८-३३॥ आग्नेयी नैरृती चैव ऐशानी चण्डिकात्मिका । सुमेरुतनया नित्या सर्वेषामुपकारिणी ॥ १८-३४॥ ललज्जिह्वा सरोजाक्षी मुण्डस्रक्परिभूषिता । सर्वानन्दमयी सर्वा सर्वानन्दस्वरूपिणी ॥ १८-३५॥ धृतिर्मेधा तथा लक्ष्मीः श्रद्धा पन्नगगामिनी । रुक्मिणी जानकी दुर्गाम्बिका सत्यवती रतिः ॥ १८-३६॥ १८- कामाख्या कामदा नन्दा नारसिंही सरस्वती । महादेवरता चण्डी चण्डदोर्दण्डखण्डिनी ॥ १८-३७॥ दीर्घकेशी सुकेशी च पिङ्गकेशी महाकचा । भवानी भवपत्नी च भवभीतिहरा सती ॥ १८-३८॥ पौरन्दरी तथा विष्णोर्जाया माहेश्वरी तथा । सर्वेषां जननी विद्या चार्वङ्गी दैत्यनाशिनी ॥ १८-३९॥ सर्वरूपा महेशानि कामिनी वरवर्णिनी । महाविद्या महामाया महामेधा महोत्सवा ॥ १८-४०॥ विरूपा विश्वरूपा च मृडानी मृडवल्लभा । कोटिचन्द्रप्रतीकाशा शतसूर्यप्रकाशिनी ॥ १८-४१॥ जह्नुकन्या महोग्रा च पार्वती विश्वमोहिनी । कामरूपा महेशानी नित्योत्साहा मनस्विनी ॥ १८-४२॥ वैकुण्ठनाथपत्नी च तथा शङ्करमोहिनी । काश्यपी कमला कृष्णा कृष्णरूपा च कालिनी ॥ १८-४३॥ माहेश्वरी वृषारूढा सर्वविस्मयकारिणी । मान्या मानवती शुद्धा कन्या हिमगिरेस्तथा ॥ १८-४४॥ अपर्णा पद्मपत्राक्षी नागयज्ञोपवीतिनी । महाशङ्खधरा कान्ता कमनीया नगात्मजा ॥ १८-४५॥ ब्रह्माणी वैष्णवी शम्भोर्जाया गङ्गा जलेश्वरी । भागीरथी मनोबुद्धिर्नित्या विद्यामयी तथा ॥ १८-४६॥ हरप्रिया गिरिसुता हरपत्नी तपस्विनी । महाव्याधिहरा देवी महाघोरस्वरूपिणी ॥ १८-४७॥ महापुण्यप्रभा भीमा मधुकैटभनाशिनी । शङ्खिनी वज्रिणी धात्री तथा पुस्तकधारिणी ॥ १८-४८॥ चामुण्डा चपला तुङ्गा शुम्बदैत्यनिकृन्तनी । शान्तिर्निद्रा महानिद्रा पूर्णनिद्रा च रेणुका ॥ १८-४९॥ कौमारी कुलजा कान्ती कौलव्रतपरायणा । वनदुर्गा सदाचारा द्रौपदी द्रुपदात्मजा ॥ १८-५०॥ यशस्विनी यशस्या च यशोधात्री यशःप्रदा । सृष्टिरूपा महागौरी निशुम्बप्राणनाशिनी ॥ १८-५१॥ पद्मिनी वसुधा पृथ्वी रोहिणी विन्ध्यवासिनी । शिवशक्तिर्महाशक्तिः शङ्खिनी शक्तिनिर्गता ॥ १८-५२॥ दैत्यप्राणहरा देवी सर्वरक्षणकारिणी । क्षान्तिः क्षेमङ्करी चैव बुद्धिरूपा महाधना ॥ १८-५३॥ श्रीविद्या भैरवि भव्या भवानी भवनाशिनी । तापिनी भाविनी सीता तीक्ष्णतेजःस्वरूपिणी ॥ १८-५४॥ दात्री दानपरा काली दुर्गा दैत्यविभूषणा । महापुण्यप्रदा भीमा मधुकैटभनाशिनी ॥ १८-५५॥ पद्मा पद्मावती कृष्णा तुष्टा पुष्टा तथोर्वशी । वज्रिणी वज्रहस्ता च तथा नारायणी शिवा ॥ १८-५६॥ खड्गिनी खड्गहस्ता च खड्गखर्परधारिणी । देवाङ्गना देवकन्या देवमाता पुलोमजा ॥ १८-५७॥ सुखिनी स्वर्गदात्री च सर्वसौख्यविवर्धिनी । शीला शीलावती सूक्ष्मा सूक्ष्माकारा वरप्रदा ॥ १८-५८॥ वरेण्या वरदा वाणी ज्ञानिनी ज्ञानदा सदा । उग्रकाली महाकाली भद्रकाली च दक्षिणा ॥ १८-५९॥ भृगुवंशसमुद्भूता भार्गवी भृगुवल्लभा । शूलिनी शूलहस्ता च कर्त्रीखर्परधारिणी ॥ १८-६०॥ महावंशसमुद्भूता मयूरवरवाहना । महाशङ्खरता रक्ता रक्तखर्परधारिणी ॥ १८-६१॥ रक्ताम्बरधरा रामा रमणी सुरनायिका । मोक्षदा शिवदा श्यामा मदविभ्रममन्थरा ॥ १८-६२॥ परमानन्ददा ज्येष्ठा योगिनी गणसेविता । सारा जाम्बवती चैव सत्यभामा नगात्मजा ॥ १८-६३॥ रौद्रा रौद्रबला घोरा रुद्रसारारुणात्मिका । रुद्ररूपा महारौद्री रौद्रदैत्यविनाशिनी ॥ १८-६४॥ कौमारी कौशिकी चण्डा कालदैत्यविनाशिनी । शम्भुपत्नी शम्भुरता शम्बुजाया महोदरी ॥ १८-६५॥ शिवपत्नी शिवरता शिवजाया शिवप्रिया । हरपत्नी हररता हरजाया हरप्रिया ॥ १८-६६॥ मदनान्तककान्ता च मदनान्तकवल्लभा । गिरिजा गिरिकन्या च गिरीशस्य च वल्लभा ॥ १८-६७॥ भूता भव्या भवा स्पष्टा पावनी परपालिनी । अदृश्या च व्यक्तरूपा इष्टानिष्टप्रवर्द्धिनी ॥ १८-६८॥ अच्युता प्रच्युतप्राणा प्रमदा वासवेश्वरी । अपांनिधिसमुद्भूता धारिणी च प्रतिष्ठिता ॥ १८-६९॥ उद्भवा क्षोभणा क्षेमा श्रीगर्भा परमेश्वरी । कमला पुष्पदेहा च कामिनी कञ्जलोचना ॥ १८-७०॥ शरण्या कमला प्रीतिर्विमलानन्दवर्धिनी । कपर्दिनी कराला च निर्मला देवरूपिणी ॥ १८-७१॥ उदीर्णभूषणा भव्या सुरसेना महोदरी । श्रीमती शिशिरा नव्या शिशिराचलकन्यका ॥ १८-७२॥ सुरमान्या सुरश्रेष्ठा ज्येष्ठा प्राणेश्वरी स्थिरा । तमोघ्नी ध्वान्तसंहन्त्री प्रयतात्मा पतिव्रता ॥ १८-७३॥ प्रद्योतिनी रथारूढा सर्वलोकप्रकाशिनी । मेधाविनी महावीर्या हंसी संसारतारिणी ॥ १८-७४॥ प्रणतप्राणिनामार्तिहारिणी दैत्यनाशिनी । डाकिनी शाकिनीदेवी वरखट्वाङ्गधारिणी ॥ १८-७५॥ कौमुदी कुमुदा कुन्दा कौलिका कुलजामरा । गर्विता गुणसम्पन्ना नगजा खगवाहिनी ॥ १८-७६॥ चन्द्रानना महोग्रा च चारुमूर्धजशोभना । मनोज्ञा माधवी मान्या माननीया सतां सुहृत् ॥ १८-७७॥ ज्येष्ठा श्रेष्ठा मघा पुष्या धनिष्ठा पूर्वफाल्गुनी । रक्तबीजनिहन्त्री च रक्तबीजविनाशिनी ॥ १८-७८॥ चण्डमुण्डनिहन्त्री च चण्डमुण्डविनाशिनी । कर्त्री हर्त्री सुकर्त्री च विमलामलवाहिनी ॥ १८-७९॥ विमला भास्करी वीणा महिषासुरघातिनी । कालिन्दी यमुना वृद्धा सुरभिः बालिका सती ॥ १८-८०॥ कौशल्या कौमुदी मैत्रीरूपिणी चाप्यरुन्धती । पुरारिगृहिणी पूर्णा पूर्णानन्दस्वरूपिणी ॥ १८-८१॥ पुण्डरीकाक्षपत्नी च पुण्डरीकाक्षवल्लभा । सम्पूर्णचन्द्रवदना बालचन्द्रसमप्रभा ॥ १८-८२॥ रेवती रमणी चित्रा चित्राम्बरविभूषणाम् । सीता वीणावती चैव यशोदा विजया प्रिया ॥ १८-८३॥ नवपुष्पसमुद्भूता नवपुष्पोत्सवोत्सवा । नवपुष्पस्रजामाला माल्यभूषणभूषिता ॥ १८-८४॥ नवपुष्पसमप्राणा नवपुष्पोत्सवप्रिया । प्रेतमण्डलमध्यस्ता सर्वाङ्गसुन्दरी शिवा ॥ १८-८५॥ नवपुष्पात्मिका षष्ठी पुष्पस्तवकमण्डला । नवपुष्पगुणोपेता श्मशानभैरवप्रिया ॥ १८-८६॥ कुलशास्त्रप्रदीपा च कुलमार्गप्रवर्द्धिनी । श्मशानभैरवी काली भैरवी भैरवप्रिया ॥ १८-८७॥ आनन्दभैरवी ध्येया भैरवी कुरुभैरवी । महाभैरवसम्प्रीता भैरवीकुलमोहिनी ॥ १८-८८॥ श्रीविद्याभैरवी नीतिभैरवी गुणभैरवी । सम्मोहभैरवी पुष्टिभैरवी तुष्टिभैरवी ॥ १८-८९॥ संहारभैरवी सृष्टिभैरवी स्थितिभैरवी । आनन्दभैरवी वीरा सुन्दरी स्थितिसुन्दरी ॥ १८-९०॥ गुणानन्दस्वरूपा च सुन्दरी कालरूपिणी । श्रीमायासुन्दरी सौम्यसुन्दरी लोकसुन्दरी ॥ १८-९१॥ श्रीविद्यामोहिनी बुद्धिर्महाबुद्धिस्वरूपिणी । मल्लिका हाररसिका हारालम्बनसुन्दरी ॥ १८-९२॥ नीलपङ्कजवर्णा च नागकेसरभूषिता । जपाकुसुमसङ्काशा जपाकुसुमशोभिता ॥ १८-९३॥ प्रिया प्रियङ्करी विष्णोर्दानवेन्द्रविनाशिनी । ज्ञानेश्वरी ज्ञानदात्री ज्ञानानन्दप्रदायिनी ॥ १८-९४॥ गुणगौरवसम्पन्ना गुणशीलसमन्विता । रूपयौवनसम्पन्ना रूपयौवनशोभिता ॥ १८-९५॥ गुणाश्रया गुणरता गुणगौरवसुन्दरी । मदिरामोदमत्ता च ताटङ्कद्वयशोभिता ॥ १८-९६॥ वृक्षमूलस्थिता देवी वृक्षशाखोपरिस्थिता । तालमध्याग्रनिलया वृक्षमध्यनिवासिनी ॥ १८-९७॥ स्वयम्भूपुष्पसंकाशा स्वयम्भूपुष्पधारिणी । स्वयम्भूकुसुमप्रीता स्वयम्भूपुष्पशोभिनी ॥ १८-९८॥ स्वयम्भूपुष्परसिका नग्ना ध्यानवती सुधा । शुक्रप्रिया शुक्ररता शुक्रमज्जनतत्परा ॥ १८-९९॥ पूर्णपर्णा सुपर्णा च निष्पर्णा पापनाशिनी । मदिरामोदसम्पन्ना मदिरामोदधारिणी ॥ १८-१००॥ सर्वाश्रया सर्वगुणा नन्दनन्दनधारिणी । नारीपुष्पसमुद्भूता नारीपुष्पोत्सवोत्सवा ॥ १८-१०१॥ नारीपुष्पसमप्राणा नारीपुष्परता मृगी । सर्वकालोद्भवप्रीता सर्वकालोद्भवोत्सवा ॥ १८-१०२॥ चतुर्भुजा दशभुजा अष्टादशभुजा तथा । द्विभुजा षड्भुजा प्रीता रक्तपङ्कजशोभिता ॥ १८-१०३॥ कौबेरी कौरवी कौर्या कुरुकुल्ला कपालिनी । सुदीर्घकदलीजङ्घा रम्भोरू रामवल्लभा ॥ १८-१०४॥ निशाचरी निशामूर्तिर्निशाचन्द्रसमप्रभा । चान्द्री चान्द्रकला चन्द्रा चारुचन्द्रनिभानना ॥ १८-१०५॥ स्रोतस्वती स्रुतिमती सर्वदुर्गतिनाशिनी । सर्वाधारा सर्वमयी सर्वानन्दस्वरूपिणी ॥ १८-१०६॥ सर्वचक्रेश्वरी सर्वा सर्वमन्त्रमयी शुभा । सहस्रनयनप्राणा सहस्रनयनप्रिया ॥ १८-१०७॥ सहस्रशीर्षा सुषमा सदम्भा सर्वभक्षिका । यष्टिका यष्टिचक्रस्था षद्वर्गफलदायिनी ॥ १८-१०८॥ षड्विंशपद्ममध्यस्था षड्विंशकुलमध्यगा । हूँकारवर्णनिलया हूँकाराक्षरभूषणा ॥ १८-१०९॥ हकारवर्णनिलया हकाराक्षरभूषणा । हारिणी हारवलिता हारहीरकभूषणा ॥ १८-११०॥ ह्रींकारबीजसहिता ह्रींकारैरुपशोभिता । कन्दर्पस्य कला कुन्दा कौलिनी कुलदर्पिता ॥ १८-१११॥ केतकीकुसुमप्राणा केतकीकृतभूषणा । केतकीकुसुमासक्ता केतकीपरिभूषिता ॥ १८-११२॥ कर्पूरपूर्णवदना महामाया महेश्वरी । कला केलिः क्रिया कीर्णा कदम्बकुसुमोत्सुका ॥ १८-११३॥ कादम्बिनी करिशुण्डा कुञ्जरेश्वरगामिनी । खर्वा सुखञ्जनयना खञ्जनद्वन्द्वभूषणा ॥ १८-११४॥ खद्योत इव दुर्लक्षा खद्योत इव चञ्चला । महामाया ज्गद्धात्री गीतवाद्यप्रिया रतिः ॥ १८-११५॥ गणेश्वरी गणेज्या च गुणपूज्या गुणप्रदा । गुणाढ्या गुणसम्पन्ना गुणदात्री गुणात्मिका ॥ १८-११६॥ गुर्वी गुरुतरा गौरी गाणपत्यफलप्रदा । महाविद्या महामेधा तुलिनी गणमोहिनी ॥ १८-११७॥ भव्या भवप्रिया भाव्या भावनीया भवात्मिका । घर्घरा घोरवदना घोरदैत्यविनाशिनी ॥ १८-११८॥ घोरा घोरवती घोषा घोरपुत्री घनाचला । चर्चरी चारुनयना चारुवक्त्रा चतुर्गुणा ॥ १८-११९॥ चतुर्वेदमयी चण्डी चन्द्रास्या चतुरानना । चलच्चकोरनयना चलत्खञ्जनलोचना ॥ १८-१२०॥ चलदम्भोजनिलया चलदम्भोजलोचना । छत्री छत्रप्रिया छत्रा छत्रचामरशोभिता ॥ १८-१२१॥ छिन्नछदा छिन्नशिराश्छिन्ननासा छलात्मिका । छलाढ्या छलसंत्रस्ता छलरूपा छलस्थिरा ॥ १८-१२२॥ छकारवर्णनिलया छकाराढ्या छलप्रिया । छद्मिनी छद्मनिरता छद्मच्छद्मनिवासिनी ॥ १८-१२३॥ जगन्नाथप्रिया जीवा जगन्मुक्तिकरी मता । जीर्णा जीमूतवनिता जीमूतैरुपशोभिता ॥ १८-१२४॥ जामातृवरदा जम्भा जमलार्जुनभञ्जिनी । झर्झरी झाकृतिर्झल्ली झरी झर्झरिका तथा ॥ १८-१२५॥ टङ्कारकारिणी टीका सर्वटङ्कारकारिणी । ठंकराङ्गी डमरुका डाकारा डमरुप्रिया ॥ १८-१२६॥ ढक्कारावरता नित्या तुलसी मणिभूषिता । तुला च तोलिका तीर्णा तारा तारणिका तथा ॥ १८-१२७॥ तन्त्रविज्ञा तन्त्ररता तन्त्रविद्या च तन्त्रदा । तान्त्रिकी तन्त्रयोग्या च तन्त्रसारा च तन्त्रिका ॥ १८-१२८॥ तन्त्रधारी तन्त्रकरी सर्वतन्त्रस्वरूपिणी । तुहिनांशुसमानास्या तुहिनांशुसमप्रभा ॥ १८-१२९॥ तुषाराकरतुल्याङ्गी तुषाराधारसुन्दरी । तन्त्रसारा तन्त्रकरो तन्त्रसारस्वरूपिणी ॥ १८-१३०॥ तुषारधामतुल्यास्या तुषारांशुसमप्रभा । तुषाराद्रिसुता तार्क्ष्या ताराङ्गी तालसुन्दरी ॥ १८-१३१॥ तारस्वरेण सहिता तारस्वरविभूषिता । थकारकूटनिलया थकाराक्षरमालिनी ॥ १८-१३२॥ दयावती दीनरता दुःखदारिद्र्यनाशिनी । दौर्भाग्यदुःखदलिनी दौर्भाग्यपदनाशिनी ॥ १८-१३३॥ दुहिता दीनबन्धुश्च दानवेन्द्रविनाशिनी । दानपात्री दानरता दानसम्मानतोषिता ॥ १८-१३४॥ दान्त्यादिसेविता दान्ता दया दामोदरप्रिया । दधीचिवरदा तुष्टा दानवेन्द्रविमर्दिनी ॥ १८-१३५॥ दीर्घनेत्रा दीर्घकचा दीर्घनासा च दीर्घिका । दारिद्र्यदुःखसंनाशा दारिद्र्यदुःखनाशिनी ॥ १८-१३६॥ दाम्भिका दन्तुरा दम्भा दम्भासुरवरप्रदा । धनधान्यप्रदा धन्या धनेश्वरधनप्रदा ॥ १८-१३७॥ धर्मपत्नी धर्मरता धर्माधर्मविविवर्द्धिनी । धर्मिणी धर्मिका धर्म्या धर्माधर्मविवर्द्धिनी ॥ १८-१३८॥ धनेश्वरी धर्मरता धर्मानन्दप्रवर्द्धिनी । धनाध्यक्षा धनप्रीता धनाढ्या धनतोषिता ॥ १८-१३९॥ धीरा धैर्यवती धिष्ण्या धवलाम्भोजसंनिभा । धरिणी धारिणी धात्री धूरणी धरणी धरा ॥ १८-१४०॥ धार्मिका धर्मसहिता धर्मनिन्दकवर्जिता । नवीना नगजा निम्ना निम्ननाभिर्नगेश्वरी ॥ १८-१४१॥ नूतनाम्भोजनयना नवीनाम्भोजसुन्दरी । नागरी नगरज्येष्ठा नगराजसुता नगा ॥ १८-१४२॥ नागराजकृततोषा नागराजविभूषिता । नागेश्वरी नागरूढा नागराजकुलेश्वरी ॥ १८-१४३॥ नवीनेन्दुकला नान्दी नन्दिकेश्वरवल्लभा । नीरजा नीरजाक्षी च नीरजद्वन्द्वलोचना ॥ १८-१४४॥ नीरा नीरभवा वाणी नीरनिर्मलदेहिनी । नागयज्ञोपवीताढ्या नागयज्ञोपवीतिका ॥ १८-१४५॥ नागकेसरसंतुष्टा नागकेसरमालिनी । नवीनकेतकीकुन्द ? मल्लिकाम्भोजभूषिता ॥ १८-१४६॥ नायिका नायकप्रीता नायकप्रेमभूषिता । नायकप्रेमसहिता नायकप्रेमभाविता ॥ १८-१४७॥ नायकानन्दनिलया नायकानन्दकारिणी । नर्मकर्मरता नित्यं नर्मकर्मफलप्रदा ॥ १८-१४८॥ नर्मकर्मप्रिया नर्मा नर्मकर्मकृतालया । नर्मप्रीता नर्मरता नर्मध्यानपरायणा ॥ १८-१४९॥ पौष्णप्रिया च पौष्पेज्या पुष्पदामविभूषिता । पुण्यदा पूर्णिमा पूर्णा कोटिपुण्यफलप्रदा ॥ १८-१५०॥ पुराणागमगोप्या च पुराणागमगोपिता । पुराणगोचरा पूर्णा पूर्वा प्रौढा विलासिनी ॥ १८-१५१॥ प्रह्लादहृदयाह्लादगेहिनी पुण्यचारिणी । फाल्गुनी फाल्गुनप्रीता फाल्गुनप्रेधारिणी ॥ १८-१५२॥ फाल्गुनप्रेमदा चैव फणिराजविभूषिता । फणिकाञ्ची फणिप्रीता फणिहारविभूषिता ॥ १८-१५३॥ फणीशकृतसर्वाङ्गभूषणा फणिहारिणी । फणिप्रीता फणिरता फणिकङ्कणधारिणी ॥ १८-१५४॥ फलदा त्रिफला शक्ता फलाभरणभूषिता । फकारकूटसर्वाङ्गी फाल्गुनानन्दवर्द्धिनी ॥ १८-१५५॥ वासुदेवरता विज्ञा विज्ञविज्ञानकारिणी । वीणावती बलाकीर्णा बालपीयूषरोचिका ॥ १८-१५६॥ बालावसुमती विद्या विद्याहारविभूषिता । विद्यावती वैद्यपदप्रीता वैवस्वती बलिः ॥ १८-१५७॥ बलिविध्वंसिनी चैव वराङ्गस्था वरानना । विष्णोर्वक्षःस्थलस्था च वाग्वती विन्ध्यवासिनी ॥ १८-१५८॥ भीतिदा भयदा भानोरंशुजालसमप्रभा । भार्गवेज्या भृगोः पूज्या भरद्वारनमस्कृता ॥ १८-१५९॥ भीतिदा भयसंहन्त्री भीमाकारा च सुन्दरी । मायावती मानरता मानसम्मानतत्परा ॥ १८-१६०॥ माधवानन्ददा माध्वी मदिरामुदितेक्षणा । महोत्सवगुणोपेता महती च महद्गुणा ॥ १८-१६१॥ मदिरामोदनिरता मदिरामज्जने रता । यशोधरी यशोविद्या यशोदानन्दवर्द्धिनी ॥ १८-१६२॥ यशःकर्पूरधवला यशोदामविभूषिता । यमराजप्रिया योगमार्गानन्दप्रवर्द्धिनी ॥ १८-१६३॥ यमस्वसा च यमुना योगमार्गप्रवर्द्धिनी । यादवानन्दकर्त्री च यादवानन्दवर्द्धिनी ॥ १८-१६४॥ यज्ञप्रीता यज्ञमयी यज्ञकर्मविभूषिता । रामप्रीता रामरता रामतोषणतत्परा ॥ १८-१६५॥ राज्ञी राजकुलेज्या च राजराजेश्वरी रमा । रमणी रामणी रम्या रामानन्दप्रदायिनी ॥ १८-१६६॥ रजनीकरपूर्णास्या रक्तोत्पलविलोचना । लाङ्गलिप्रेमसंतुष्टा लाङ्गलिप्रणयप्रिया ॥ १८-१६७॥ लाक्षारुणा च ललना लीला लीलावती लया । लङ्केश्वरगुणप्रीता लङ्केशवरदायिनी ॥ १८-१६८॥ लवङ्गीकुसुमप्रीता लवङ्गकुसुमस्रजा । धाता विवस्वद्गृहिणी विवस्वत्प्रेमधारिणी ॥ १८-१६९॥ शवोपरिसमासीना शववक्षःस्थलस्थिता । शरणागतरक्षित्री शरण्या श्रीः शरद्गुणा ॥ १८-१७०॥ षट्कोणचक्रमध्यस्था सम्पदार्थनिषेविता । हूंकाराकारिणी देवी हूंकाररूपशोभिता ॥ १८-१७१॥ क्षेमङ्करी तथा क्षेमा क्षेमधामविवर्द्धिनी । क्षेमाम्नाया तथाज्ञा च इडा इश्वरवल्लभा ॥ १८-१७२॥ उग्रदक्षा तथा चोग्रा अकारादिस्वरोद्भवा । ऋकारवर्णकूटस्था ॠकारस्वरभूषिता ॥ १८-१७३॥ एकारा च तथा चैका एकाराक्षरवासिता । ऐष्टा चैषा तथा चौषा औकाराक्षरधारिणी ॥ १८-१७४॥ अं अःकारस्वरूपा च सर्वागमसुगोपिता । इत्येतत् कथितं देवि तारानामसहस्रकम् ॥ १८-१७५॥ य इदं पठति स्तोत्रं प्रत्यहं भक्तिभावतः । दिवा वा यदि वा रात्रौ सन्ध्ययोरुभयोरपि ॥ १८-१७६॥ स्तवराजस्य पाठेन राजा भवति किङ्करः । सर्वागमेषु पूज्यः स्यात् सर्वतन्त्रे स्वयं हरः ॥ १८-१७७॥ शिवस्थाने श्मशाने च शून्यागारे चतुष्पथे । य पठेच्छृणुयाद् वापि स योगी नात्र संशयः ॥ १८-१७८॥ यानि नामानि सन्त्यस्मिन् प्रसङ्गाद् मुरवैरिणः । ग्राह्याणि तानि कल्याणि नान्यान्यपि कदाचन ॥ १८-१७९॥ हरेर्नाम न गृह्णीयाद् न स्पृशेत् तुलसीदलम् । नान्यचिन्ता प्रकर्तव्या नान्यनिन्दा कदाचन ॥ १८-१८०॥ सिन्दूरकरवीराद्यैः पुष्पैर्लोहितकैस्तथा । योऽर्चयेद् भक्तिभावेन तस्यासाध्यं न किञ्चन ॥ १८-१८१॥ वातस्तम्भं जलस्तम्भं गतिस्तम्भं विवस्वतः । वह्नेः स्तम्भं करोत्येव स्तवस्यास्य प्रकीर्तनात् ॥ १८- १८२॥ श्रियमाकर्षयेत् तूर्णमानृण्यं जायते हठात् । यथा तृणं दहेद् वह्निस्तथारीन् मर्दयेत् क्षणात् ॥ १८-१८३॥ मोहयेद् राजपत्नीश्च देवानपि वशं नयेत् । यः पठेत् श‍ृणुयाद् वापि एकचित्तेन सर्वदा ॥ १८-१८४॥ दीर्घायुश्च सुखी वाग्मी वाणी तस्य वशङ्करी । सर्वतीर्थाभिषेकेण गयाश्राद्धेन यत् फलम् ॥ १८-१८५॥ तत्फलं लभते सत्यं यः पठेदेकचित्ततः । येषामाराधने श्रद्धा ये तु साधितुमुद्यताः ॥ १८-१८६॥ तेषां कृतित्वं सर्वं स्याद् गतिर्देवि परा च सा । ऋतुयुक्तलतागारे स्थित्वा दण्डेन ताडयेत् ॥ १८-१८७॥ जप्त्वा स्तुत्वा च भक्त्या च गच्छेद् वै तारिणीपदम् । अष्टम्यां च चतुर्दश्यां नवम्यां शनिवासरे ॥ १८-१८८॥ संक्रान्त्यां मण्डले रात्रौ अमावास्यां च योऽर्चयेत् । वर्षं व्याप्य च देवेशि तस्याधीनाश्च सिद्धयः ॥ १८-१८९॥ सुतहीना च या नारी दौर्भाग्यामयपीडिता । वन्ध्या वा काकवन्ध्या वा मृतगर्भा च याङ्गना ॥ १८-१९०॥ धनधान्यविहीना च रोगशोकाकुला च या । सापि चैतद् महादेवि भूर्जपत्रे लिखेत्ततः ॥ १८-१९१॥ सव्ये भुजे च बध्नीयात् सर्वसौख्यवती भवेत् । एवं पुमानपि प्रायो दुःखेन परिपीडितः ॥ १८-१९२॥ सभायां व्यसने घोरे विवादे शत्रुसंकटे । चतुरङ्गे च तथा युद्धे सर्वत्रारिप्रपीडिते ॥ १८-१९३॥ स्मरणादेव कल्याणि संक्षयं यान्ति दूरतः । पूजनीयं प्रयत्नेन शून्यागारे शिवालये ॥ १८-१९४॥ बिल्वमूले श्मशाने च तटे वा कुलमण्डले । शर्करासवसंयुक्तैर्भक्तैर्दुग्धैः सपायसैः ॥ १८-१९५॥ अपूपापिष्टसंयुक्तैर्नैवेद्यैश्च यथोचितैः । निवेदितं च यद्द्रव्यं भोक्तव्यं च विधानतः ॥ १८-१९६॥ तन्न चेद् भुज्यते मोहाद् भोक्तुं नेच्छन्ति देवताः । अनेनैव विधानेन योऽर्चयेत् परमेश्वरीम् ॥ १८-१९७॥ स भूमिवलये देवि साक्षादीशो न संशयः । महाशङ्खेन देवेशि सर्वं कार्यं जपादिकम् ॥ १८-१९८॥ कुलसर्वस्वकस्यैवं प्रभावो वर्णितो मया । न शक्यते समाख्यातुं वर्षकोटिशतैरपि ॥ १८-१९९॥ किञ्चिद् मया च चापल्यात् कथितं परमेश्वरि । जन्मान्तरसहस्रेण वर्णितुं नैव शक्यते ॥ १८-२००॥ कुलीनाय प्रदातव्यं ताराभक्तिपराय च । अन्यभक्ताय नो देयं वैष्णवाय विशेषतः ॥ १८-२०१॥ कुलीनाय महेच्छाय भक्तिश्रद्धापराय च । महात्मने सदा देयं परीक्षितगुणाय च ॥ १८-२०२॥ नाभक्ताय प्रदातव्यं पथ्यन्तरपराय च । न देयं देवदेवेशि गोप्यं सर्वागमेषु च ॥ १८-२०३॥ पूजाजपविहीनाय स्त्रीसुरानिन्दकाय च । न स्तवं दर्शयेत् क्वापि सन्दर्श्य शिवहा भवेत् ॥ १८-२०४॥ पठनीयं सदा देवि सर्वावस्थासु सर्वदा । यः स्तोत्रं कुलनायिके प्रतिदिनं भक्त्या पठेद् मानवः स स्याद्वित्तचयैर्धनेश्वरसमो विद्यामदैर्वाक्पतिः । सौन्दर्येण च मूर्तिमान् मनसिजः कीर्त्या च नारायणः शक्त्या शङ्कर एव सौख्यविभवैर्भूमेः पतिर्नान्यथा ॥ १८-२०५॥ इति ते कथितं गुह्यं तारानामसहस्रकम् । अस्मात् परतरं स्तोत्रं नास्ति तन्त्रेषु निश्चयः ॥ १८-२०६॥ इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे तारासहस्रनामनिरूपणं अष्टादशः पटलः ॥ १८॥ Proofread byDPD
% Text title            : tArAsahasranAmastotram bRRihannIlatantrAntargatam
% File name             : tArAsahasranAmastotrambRRihannIla.itx
% itxtitle              : tArAsahasranAmastotram 2 (bRihannIlatantrArgatam)
% engtitle              : tArAsahasranamastotra from Brihannilatantra
% Category              : sahasranAma, devii, dashamahAvidyA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : muktabodha.org
% Proofread by          : DPD
% Description-comments  : Brihannilatantra
% Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org
% Latest update         : March 8, 2013
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org