श्रीताराशतनामस्तोत्रम्

श्रीताराशतनामस्तोत्रम्

श्रीशिव उवाच ॥ ॐ तारिणी तरला तन्वी तारा तरुणवल्लरी । तीव्ररूपा तरी श्यामा तनुक्षीणपयोधरा ॥ १॥ तुरीया तरला(तरुणा) तीव्रगमना नीलवाहिनी । उग्रतारा जया चण्डी श्रीमदेकजटाशिराः ॥ २॥ तरुणी शाम्भवीछिन्नभाला च भद्रतारिणी । उग्रा चोग्रप्रभा नीला कृष्णा नीलसरस्वती ॥ ३॥ द्वितीया शोभना नित्या नवीना नित्यनूतना । चण्डिका विजयाराध्या देवी गगनवाहिनी ॥ ४॥ अट्टहास्या करालास्या चरास्या दितिपूजिता । सगुणा सगुणाराध्या हरीन्द्रदेवपूजिता ॥ ५॥ रक्तप्रिया च रक्ताक्षी रुधिरास्यविभूषिता । बलिप्रिया बलिरता दुर्गा बलवती बला ॥ ६॥ बलप्रिया बलरता बलरामप्रपूजिता । अर्धकेशेश्वरी केशा केशवासविभूषिता ॥ ७॥ पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिनी । दक्षिणा चैव दक्षा च दक्षजा दक्षिणे रता ॥ ८॥ वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता । माहेश्वरी महादेवप्रिया पञ्चविभूषिता ॥ ९॥ इडा च पिङ्गला चैव सुषुम्ना प्राणरूपिणी । गान्धारी पञ्चमी पञ्चाननादि परिपूजिता ॥ १०॥ तथ्यविद्या तथ्यरूपा तथ्यमार्गानुसारिणी । तत्त्वप्रिया तत्त्वरूपा तत्त्वज्ञानात्मिकाऽनघा ॥ ११॥ ताण्डवाचारसन्तुष्टा ताण्डवप्रियकारिणी । तालदानरता क्रूरतापिनी तरणिप्रभा ॥ १२॥ त्रपायुक्ता त्रपामुक्ता तर्पिता तृप्तिकारिणी । तारुण्यभावसन्तुष्टा शक्तिर्भक्तानुरागिणी ॥ १३॥ शिवासक्ता शिवरतिः शिवभक्तिपरायणा । ताम्रद्युतिस्ताम्ररागा ताम्रपात्रप्रभोजिनी ॥ १४॥ बलभद्रप्रेमरता बलिभुग्बलिकल्पिनी । रामरूपा रामशक्ती रामरूपानुकारिणी ॥ १५॥ इत्येतत्कथितं देवि रहस्यं परमाद्भुतम् । श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥ १६॥ य इदं पठति स्तोत्रं तारास्तुतिरहस्यकम् । सर्वसिद्धियुतो भूत्वा विहरेत् क्षितिमण्डले ॥ १७॥ तस्यैव मन्त्रसिद्धिः स्यान्ममसिद्धिरनुत्तमा । भवत्येव महामाये सत्यं सत्यं न संशयः ॥ १८॥ मन्दे मङ्गलवारे च यः पठेन्निशि संयतः । तस्यैव मन्त्रसिद्धिस्स्याद्गाणपत्यं लभेत सः ॥ १९॥ श्रद्धयाऽश्रद्धया वापि पठेत्तारारहस्यकम् । सोऽचिरेणैव कालेन जीवन्मुक्तः शिवो भवेत् ॥ २०॥ सहस्रावर्तनाद्देवि पुरश्चर्याफलं लभेत् । एवं सततयुक्ता ये ध्यायन्तस्त्वामुपासते । ते कृतार्था महेशानि मृत्युसंसारवर्त्मनः ॥ २१॥ इति स्वर्णमालातन्त्रे ताराशतनामस्तोत्रं समाप्तम् ॥ एवं च इति मुण्डमालातन्त्रे हरपार्वती-संवादे त्रयोदशपटलान्तर्गतं ताराशतनामस्तोत्रं सम्पूर्णम् ॥ Verses 1-10 are in Mundamalatantra 13th Patala Verses 3-12 as tArAshatanAmastotraM with little variations. For example, the following lines come between 4.1 and 4.2 above. रौद्रा रौद्रमयी मूर्तिर्विशोका शोकनाशिनी ॥ ५१॥ शिवपूज्या शिवाराध्या शिवध्येया सनातनी ब्रह्मविद्या जगद्धात्री निर्गुणा गुण-पूजिता ॥ ५२॥) Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : tArAshatanAmastotram 1
% File name             : tArAshatanAmastotram.itx
% itxtitle              : tArAshatanAmastotram 1 (svarNamAlAtantrAntargatam tAriNI taralA tanvI)
% engtitle              : tArAshatanAmastotram 1
% Category              : aShTottarashatanAma, devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : svarNamAlAtantra
% Indexextra            : (stotramanjari 1)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : July 2, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org