श्रीताराशतनामस्तोत्रम्

श्रीताराशतनामस्तोत्रम्

(अथ श्रीकालीविलासतन्त्रे द्वादशपटलः ।) श्रीदेव्युवाच । श्रुणु पार्वति वक्ष्यामि शतनाम शुभानि च ॥ १॥ अस्य श्रीशतनाम स्तोत्रस्य श्रीसदाशिव ऋषिर्गायत्रोच्छन्दः श्रीतारादेवता चतुर्वर्गसिद्धये विनियोगः ॥ ॐ अद्वैतरूपिणी आद्या असिता अणिमा तथा । अम्बिका चापरा चैव अपर्णा अलिनीति च ॥ २॥ अलम्बुषा अघोरा च अक्रूरा घोररूपिणी । शोभा च सुखदा सत्या सदा सन्तोषकारिणी ॥ ३॥ सीमन्तिनी इडा चैव अलङ्ग पिङ्गला तथा । दलिताञ्जनसङ्काशा तारिणी तरुणेक्षणा ॥ ४॥ तापसी तपनाराध्या तारा च तरलेक्षण । तूरीया तीर्थरूपा च कारिणी रागरूपिणी ॥ ५॥ विष्णुशक्तिः सादाराध्या सर्वशक्तिः सदार्चिता । महेशशक्तिर्माहेशी नानामुणिगणार्चिता ॥ ६॥ रागिणी रेणुकारम्या रक्तपद्मदलेक्षणा । रामशक्ती रामपूज्या नित्या श्रीरामचर्चिता ॥ ७॥ रत्नरङ्गा रणाध्यक्षा रणधीरा रणाग्रणीः । कृष्णवर्णा कृष्णपूज्या कृष्णशक्तिः करालिनी ॥ ८॥ धनुईरा च धानुष्को धन्या धर्मप्रदायिनी । कलुषघ्ना पापहरा पापारिः पापनाशिनी ॥ ८॥ पापरूपा च निष्पापा अकलङ्का कलङ्किनो । कलङ्कनाशिनी काली कलिकल्मषनाशिनी ॥ १०॥ गङ्गा च यमुना चैव तथा गोदावरीति च । नर्मन्दा सिन्धुरूपा च कावेरो पुस्करा तथा ॥ ११॥ सुन्दरी भैरवी भव्या मातङ्गी वगलामुखी । कैलासवासिनी नित्या कालरात्रिः करालिका ॥ १२॥ काशीप्रयागरूपा च कौमारी कौषिकी तथा । क्रोधरूपा च अक्रोधा खेला हेला हलाहला ॥ १३॥ शतनाम च ते भक्त्या तारायाः परिकीर्त्तितम् । अष्टोत्तरशतं जप्त्वा दशधावा वरानने ॥ १४॥ ततः स्तवं पठित्वा वै सर्वसिद्धीश्वरो भवेत् । त्रिसन्ध्यं यः पठेन्नित्यं कलिकालस्य सम्मतम् ॥ १५॥ अष्टसिद्धीश्वरो भूत्वा विहरेत् क्षितिमण्डले । पूजाकाले निशीथे वा पठित्वामुक्तिमाप्नुयात् ॥ १६॥ इति श्रीकालीविलासतन्त्रे श्रीताराशतनामस्तोत्रं समाप्तम् । ॐ तत्सदित्यादि । इति श्रीकालीविलासतन्त्रे द्वादशपटलः समाप्तः । Proofread by Rajesh Thyagarajan
% Text title            : tArAshatanAmastotram 3
% File name             : tArAshatanAmastotram3.itx
% itxtitle              : tArAshatanAmastotram 3 (kAlIvilAsatantrAntargatam advaitarUpiNI AdyA asitA)
% engtitle              : tArAshatanAmastotram 3
% Category              : aShTottarashatanAma, devii, stotra, devI, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description-comments  : Kalivilasatantra
% Indexextra            : (Scan)
% Latest update         : March 23, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org