% Text title : tArAshatanAmastotram 2 bRRihannIlatantrAntargatam % File name : tArAshatanAmastotrambRRihannIla.itx % Category : अष्टोत्तरशतनाम, देवी, दशमहाविद्या, स्तोत्र, देवी % Location : doc\_devii % Transliterated by : muktabodha.org % Proofread by : DPD % Description-comments : Brihannilatantra See corresponding nAmAvalI % Latest update : March 8, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Tarashatanamastotra from Brihannilatantra ..}## \itxtitle{.. ताराशतनामस्तोत्रम् बृहन्नीलतन्त्रार्गतम् ..}##\endtitles ## श्रीदेव्युवाच । सर्वं संसूचितं देव नाम्नां शतं महेश्वर । यत्नैः शतैर्महादेव मयि नात्र प्रकाशितम् ॥ 1॥ पठित्वा परमेशान हठात् सिद्ध्यति साधकः । नाम्नां शतं महादेव कथयस्व समासतः ॥ 2॥ श्रीभैरव उवाच । शृणु देवि प्रवक्ष्यामि भक्तानां हितकारकम् । यज्ज्ञात्वा साधकाः सर्वे जीवन्मुक्तिमुपागताः ॥ 3॥ कृतार्थास्ते हि विस्तीर्णा यान्ति देवीपुरे स्वयम् । नाम्नां शतं प्रवक्ष्यामि जपात् स(a)र्वज्ञदायकम् ॥ 4॥ नाम्नां सहस्रं संत्यज्य नाम्नां शतं पठेत् सुधीः । कलौ नास्ति महेशानि कलौ नान्या गतिर्भवेत् ॥ 5॥ शृणु साध्वि वरारोहे शतं नाम्नां पुरातनम् । सर्वसिद्धिकरं पुंसां साधकानां सुखप्रदम् ॥ 6॥ OM तारिणी तारसंयोगा महातारस्वरूपिणी । तारकप्राणहर्त्री च तारानन्दस्वरूपिणी ॥ 7॥ महानीला महेशानी महानीलसरस्वती । उग्रतारा सती साध्वी भवानी भवमोचिनी ॥ 8॥ महाशङ्खरता भीमा शाङ्करी शङ्करप्रिया । महादानरता चण्डी चण्डासुरविनाशिनी ॥ 9॥ चन्द्रवद्रूपवदना चारुचन्द्रमहोज्ज्वला । एकजटा कुरङ्गाक्षी वरदाभयदायिनी ॥ 10॥ महाकाली महादेवी गुह्यकाली वरप्रदा । महाकालरता साध्वी महैश्वर्यप्रदायिनी ॥ 11॥ मुक्तिदा स्वर्गदा सौम्या सौम्यरूपा सुरारिहा । शठविज्ञा महानादा कमला बगलामुखी ॥ 12॥ महामुक्तिप्रदा काली कालरात्रिस्वरूपिणी । सरस्वती सरिच्श्रेष्ठा स्वर्गङ्गा स्वर्गवासिनी ॥ 13॥ हिमालयसुता कन्या कन्यारूपविलासिनी । शवोपरिसमासीना मुण्डमालाविभूषिता ॥ 14॥ दिगम्बरा पतिरता विपरीतरतातुरा । रजस्वला रजःप्रीता स्वयम्भूकुसुमप्रिया ॥ 15॥ स्वयम्भूकुसुमप्राणा स्वयम्भूकुसुमोत्सुका । शिवप्राणा शिवरता शिवदात्री शिवासना ॥ 16॥ अट्टहासा घोररूपा नित्यानन्दस्वरूपिणी । मेघवर्णा किशोरी च युवतीस्तनकुङ्कुमा ॥ 17॥ खर्वा खर्वजनप्रीता मणिभूषितमण्डना । किङ्किणीशब्दसंयुक्ता नृत्यन्ती रक्तलोचना ॥ 18॥ कृशाङ्गी कृसरप्रीता शरासनगतोत्सुका । कपालखर्परधरा पञ्चाशन्मुण्डमालिका ॥ 19॥ हव्यकव्यप्रदा तुष्टिः पुष्टिश्चैव वराङ्गना । शान्तिः क्षान्तिर्मनो बुद्धिः सर्वबीजस्वरूपिणी ॥ 20॥ उग्रापतारिणी तीर्णा निस्तीर्णगुणवृन्दका । रमेशी रमणी रम्या रामानन्दस्वरूपिणी ॥ 21॥ रजनीकरसम्पूर्णा रक्तोत्पलविलोचना । इति ते कथितं दिव्यं शतं नाम्नां महेश्वरि ॥ 22॥ प्रपठेद् भक्तिभावेन तारिण्यास्तारणक्षमम् । सर्वासुरमहानादस्तूयमानमनुत्तमम् ॥ 23॥ षण्मासाद् महदैश्वर्यं लभते परमेश्वरि । भूमिकामेन जप्तव्यं वत्सरात्तां लभेत् प्रिये ॥ 24॥ धनार्थी प्राप्नुयादर्थं मोक्षार्थी मोक्षमाप्नुयात् । दारार्थी प्राप्नुयाद् दारान् सर्वागम(पुरो?प्रचो)दितान् ॥ 25॥ अष्टम्यां च शतावृत्त्या प्रपठेद् यदि मानवः । सत्यं सिद्ध्यति देवेशि संशयो नास्ति कश्चन ॥ 26॥ इति सत्यं पुनः सत्यं सत्यं सत्यं महेश्वरि । अस्मात् परतरं नास्ति स्तोत्रमध्ये न संशयः ॥ 27॥ नाम्नां शतं पठेद् मन्त्रं संजप्य भक्तिभावतः । प्रत्यहं प्रपठेद् देवि यदीच्छेत् शुभमात्मनः ॥ 28॥ इदानीं कथयिष्यामि विद्योत्पत्तिं वरानने । येन विज्ञानमात्रेण विजयी भुवि जायते ॥ 29॥ योनिबीजत्रिरावृत्त्या मध्यरात्रौ वरानने । अभिमन्त्र्य जलं स्निग्धं अष्टोत्तरशतेन च ॥ 30॥ तज्जलं तु पिबेद् देवि षण्मासं जपते यदि । सर्वविद्यामयो भूत्वा मोदते पृथिवीतले ॥ 31॥ शक्तिरूपां महादेवीं शृणु हे नगनन्दिनि । वैष्णवः शैवमार्गो वा शाक्तो वा गाणपोऽपि वा ॥ 32॥ तथापि शक्तेराधिक्यं शृणु भैरवसुन्दरि । सच्चिदानन्दरूपाच्च सकलात् परमेश्वरात् ॥ 33॥ शक्तिरासीत् ततो नादो नादाद् बिन्दुस्ततः परम् । अथ बिन्द्वात्मनः कालरूपबिन्दुकलात्मनः ॥ 34॥ जायते च जगत्सर्वं सस्थावरचरात्मकम् । श्रोतव्यः स च मन्तव्यो निर्ध्यातव्यः स एव हि ॥ 35॥ साक्षात्कार्यश्च देवेशि आगमैर्विविधैः शिवे । श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यो मननादिभिः ॥ 36॥ उपपत्तिभिरेवायं ध्यातव्यो गुरुदेशतः । तदा स एव सर्वात्मा प्रत्यक्षो भवति क्षणात् ॥ 37॥ तस्मिन् देवेशि प्रत्यक्षे शृणुष्व परमेश्वरि । भावैर्बहुविधैर्देवि भावस्तत्रापि नीयते ॥ 38॥ भक्तेभ्यो नानाघासेभ्यो गवि चैको यथा रसः । सदुग्धाख्यसंयोगे नानात्वं लभते प्रिये ॥ 39॥ तृणेन जायते देवि रसस्तस्मात् परो रसः । तस्मात् दधि ततो हव्यं तस्मादपि रसोदयः ॥ 40॥ स एव कारणं तत्र तत्कार्यं स च लक्ष्यते । दृश्यते च महादे(व?वि)न कार्यं न च कारणम् ॥ 41॥ तथैवायं स एवात्मा नानाविग्रहयोनिषु । जायते च ततो जातः कालभेदो हि भाव्यते ॥ 42॥ स जातः स मृतो बद्धः स मुक्तः स सुखी पुमान् । स वृद्धः स च विद्वांश्च न स्त्री पुमान् नपुंसकः ॥ 43॥ नानाध्याससमायोगादात्मना जायते शिवे । एक एव स एवात्मा सर्वरूपः सनातनः ॥ 44॥ अव्यक्तश्च स च व्यक्तः प्रकृत्या ज्ञायते ध्रुवम् । तस्मात् प्रकृतियोगेन विना न ज्ञायते क्वचित् ॥ 45॥ विना घटत्वयोगेन न प्रत्यक्षो यथा घटः । इतराद् भिद्यमानोऽपि स भेदमुपगच्छति ॥ 46॥ मां विना पुरुषे भेदो न च याति कथञ्चन । न प्रयोगैर्न च ज्ञानैर्न श्रुत्या न गुरुक्रमैः ॥ 47॥ न स्नानैस्तर्पणैर्वापि नच दानैः कदाचन । प्रकृत्या ज्ञायते ह्यात्मा प्रकृत्या लुप्यते पुमान् ॥ 48॥ प्रकृत्याधिष्ठितं सर्वं प्रकृत्या वञ्चितं जगत् । प्रकृत्या भेदमाप्नोति प्रकृत्याभेदमाप्नुयात् ॥ 49॥ नरस्तु प्रकृतिर्नैव न पुमान् परमेश्वरः । इति ते कथितं तत्त्वं सर्वसारमनोरमम् ॥ 50॥ इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे ताराशतनाम तत्त्वसारनिरूपणं विंशः पटलः ॥ 20॥ ## Proofread by DPD \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}