श्रीतारातकारादिसहस्रनामस्तोत्रम्

श्रीतारातकारादिसहस्रनामस्तोत्रम्

अथ श्रीतारातकारादिसहस्रनामस्तोत्रम् । वसिष्ठ उवाच - नाम्नां सहस्रन्ताराया मुखाम्भोजाद्विनिर्गतम् । मन्त्रसिद्धिकरम्प्रोक्तन्तन्मे वद पितामह ॥ १॥ ब्रह्मोवाच - श‍ृणु वत्स प्रवक्ष्यामि रहस्यं सर्वसिद्धिदम् । यस्योपदेशमात्रेण तव सिद्धिर्भविष्यति ॥ २॥ महाप्रलयकालादौ नष्टे स्थावरजङ्गमे । महाकारं समाकर्ण्य कृपया संहृतन्तनौ ॥ ३॥ नाम्ना तेन महातारा ख्याता सा ब्रह्मरूपिणी । महाशूलत्रयङ्कृत्वा तत्र चैकाकिनी स्थिता ॥ ४॥ पुनः सृष्टेश्चिकीर्षाभूद्दिव्यसाम्राज्यसञ्ज्ञकम् । नाम्नां सहस्रमस्यास्तु तकाराद्यं मया स्मृतम् ॥ ५॥ तत्प्रभावेण ब्रह्माण्डन्निर्मितं सुदृढं महत् । आविर्भूता वयन्तत्र यन्त्रैस्तस्याः पुरा द्विज ॥ ६॥ स्वस्य कार्यार्थिनस्तत्र भ्रान्ता भूम्यायथा वयम् । तयोपदिष्टाः कृपया भवामस्सृष्टिकारकाः ॥ ७॥ तस्याः प्रसादाद्विप्रेन्द्र त्रयो ब्रह्माण्डनायकाः । अन्ये सुरगणास्सर्वे तस्याः पादप्रसेवकाः ॥ ८॥ पठनाद्धारणात्सृष्टेः कर्ताहम्पालको हरिः । तत्त्वाक्षरोपदेशेन संहर्ता शङ्करस्स्वयम् ॥ ९॥ ऋषिच्छन्दादिकध्यानं मूलवत्परिकीर्तितम् । नियोगोमात्रसिद्धौ च पुरुषार्थचतुष्टये ॥ १०॥ तारा तारादिपञ्चार्णा तारान्यावेदवीर्यजा । तारातारहितावर्णा ताराद्या ताररूपिणी ॥ ११॥ तारारात्रिसमुत्पन्ना तारारात्रिवरोद्यता । तारारात्रिजपासक्ता तारारात्रिस्वरूपिणी ॥ १२॥ ताराराज्ञीस्वसन्तुष्टा ताराराज्ञीवरप्रदा । ताराराज्ञीस्वरूपा च ताराराज्ञीप्रसिद्धिदा ॥ १३॥ ताराहृत्पङ्कजागारा ताराहृत्पङ्कजापरा । ताराहृत्पङ्कजाधारा ताराहृत्पङ्कजा तथा ॥ १४॥ तारेश्वरी च ताराभा तारागणस्वरूपिणी । तारागणसमाकीर्णा तारागणनिषेविता ॥ १५॥ तारा तारान्विता तारा रत्नान्वितविभूषणा । तारागणरणासन्ना ताराकृत्यप्रपूजिता ॥ १६॥ तारागणकृताहारा तारागणकृताश्रया । तारागणकृतागारा तारागणनतत्परा ॥ १७॥ तारागुणगणाकीर्णा तारागुणगणप्रदा । तारागुणगणासक्ता तारागुणगणालया ॥ १८॥ तारेश्वरी तारपूज्या ताराजप्या तु तारणा । तारमुख्या तु ताराख्या तारदक्षा तु तारिणी ॥ १९॥ तारागम्या तु तारस्था तारामृततरङ्गिणी । तारभव्या तु तारार्णा तारहव्या तु तारिणी ॥ २०॥ तारका तारकान्तस्स्था तारकाराशिभूषणा । तारकाहारशोभाढ्या तारकावेष्टिताङ्गणा ॥ २१॥ तारकाहंसकाकीर्णा तारकाकृतभूषणा । तारकाङ्गदशोभाङ्गी तारकाश्रितकङ्कणा ॥ २२॥ तारकाञ्चितकाञ्ची च तारकान्वितभक्षणा । तारकाचित्रवसना तारकासनमण्डला ॥ २३॥ तारकाकीर्णमुकुटा तारकाश्रितकुण्डला । तारकान्वितताटङ्कयुग्मगण्डस्थलोज्ज्वला ॥ २४॥ तारकाश्रितपादाब्जा तारकावरदायिका । तारकादत्तहृदया तारकाञ्चितसायका ॥ २५॥ तारकान्यासकुशला तारकान्यासविग्रहा । तारकान्याससन्तुष्टा तारकान्याससिद्धिदा ॥ २६॥ तारकान्यासनिलया तारकान्यासपूजिता । तारकान्याससंहृष्टा तारकान्याससिद्धिदा ॥ २७॥ तारकान्याससंमग्ना तारकान्यासवासिनी । तारकान्याससम्पूर्णमन्त्रसिद्धिविधायिनी ॥ २८॥ तारकोपासकप्राणा तारकोपासकप्रिया । तारकोपासकासाध्या तारकोपासकेष्टदा ॥ २९॥ तारकोपासकासक्ता तारकोपासकार्थिनी । तारकोपासकाराध्या तारकोपासकाश्रया ॥ ३०॥ तारकासुरसन्तुष्टा तारकासुरपूजिता । तारकासुरनिर्माणकर्त्री तारकवन्दिता ॥ ३१॥ तारकासुरसम्मान्या तारकासुरमानदा । तारकासुरसंसिद्धा तारकासुरदेवता ॥ ३२॥ तारकासुरदेहस्था तारकासुरस्वर्गदा । तारकासुरसंसृष्टा तारकासुरगर्वदा ॥ ३३॥ तारकासुरसंहन्त्री तारकासुरमर्दिनी । तारकासुरसङ्ग्रामनर्तकी तारकापहा ॥ ३४॥ तारकासुरसङ्ग्रामकारिणी तारकारिभृत् । तारकासुरसङ्ग्रामकबन्धवृन्दवन्दिता ॥ ३५॥ तारकारिप्रसूतारिकारिमाता तु कारिका । तारकारीमनोहारीवस्त्रभूषानुशासिका ॥ ३६॥ तारकारीविधात्री च तारकारिनिषेविता । तारकारीवचस्तुष्टा तारकारीसुशिक्षिता ॥ ३७॥ तारकारीसुसन्तुष्टा तारकारिविभूषिता । तारकारिकृतोत्सङ्गी तारकारिप्रहर्षदा ॥ ३८॥ तमः सम्पूर्णसर्वाङ्गी तमोलिप्तकलेवरा । तमोव्याप्तस्थलासङ्गा तमः पटलसन्निभा ॥ ३९॥ तमोहन्त्री तमः कर्त्री तमःसञ्चारकारिणी । तमोगात्री तमोदात्री तमः पात्री तमोपहा ॥ ४०॥ तमोराशिपूर्णराशिस्तमोराशिविनाशिनी । तमोराशिकृतध्वंसी तमोराशिभयङ्करी ॥ ४१॥ तमोगुणप्रसन्नास्या तमोगुणसुसिद्धिदा । तमोगुणोक्तमार्गस्था तमोगुणविराजिता ॥ ४२॥ तमोगुणस्तुतिपरा तमोगुणविवर्धिनी । तमोगुणाश्रितपरा तमोगुणविनाशिनी ॥ ४३॥ तमोगुणाक्षयकरी तमोगुणकलेवरा । तमोगुणध्वंसतुष्टा तमः पारेप्रतिष्ठिता ॥ ४४॥ तमोभवभवप्रीता तमोभवभवप्रिया । तमोभवभवाश्रद्धा तमोभवभवाश्रया ॥ ४५॥ तमोभवभवप्राणा तमोभवभवार्चिता । तमोभवभवप्रीत्यालीढकुम्भस्थलस्थिता ॥ ४६॥ तपस्विवृन्दसन्तुष्टा तपस्विवृन्दपुष्टिदा । तपस्विवृन्दसंस्तुत्या तपस्विवृन्दवन्दिता ॥ ४७॥ तपस्विवृन्दसम्पन्ना तपस्विवृन्दहर्षदा । तपस्विवृन्दसम्पूज्या तपस्विवृन्दभूषिता ॥ ४८॥ तपस्विचित्ततल्पस्था तपस्विचित्तमध्यगा । तपस्विचित्तचित्तार्हा तपस्विचित्तहारिणी ॥ ४९॥ तपस्विकल्पवल्ल्याभा तपस्विकल्पपादपी । तपस्विकामधेनुश्च तपस्विकामपूर्तिदा ॥ ५०॥ तपस्वित्राणनिरता तपस्विगृहसंस्थिता । तपस्विगृहराजश्रीस्तपस्विराज्यदायिका ॥ ५१॥ तपस्विमानसाराध्या तपस्विमानदायिका । तपस्वितापसंहर्त्री तपस्वितापशान्तिकृत् ॥ ५२॥ तपस्विसिद्धिविद्या च तपस्विमन्त्रसिद्धिकृत् । तपस्विमन्त्रतन्त्रेशी तपस्विमन्त्ररूपिणी ॥ ५३॥ तपस्विमन्त्रनिपुणा तपस्विकर्मकारिणी । तपस्विकर्मसम्भूता तपस्विकर्मसाक्षिणी ॥ ५४॥ तपस्सेव्या तपोभव्या तपोभाव्या तपस्विनी । तपोवश्या तपोगम्या तपोगेहनिवासिनी ॥ ५५॥ तपोधन्या तपोमान्या तपः कन्या तपोवृता । तपस्तथ्या तपोगोप्या तपोजप्या तपोनृता ॥ ५६॥ तपस्साध्या तपोराध्या तपोवन्द्या तपोमयी । तपस्सन्ध्या तपोवन्ध्या तपस्सान्निध्यकारिणी ॥ ५७॥ तपोध्येया तपोगेया तपस्तप्ता तपोबला । तपोलेया तपोदेया तपस्तत्त्वफलप्रदा ॥ ५८॥ तपोविघ्नवरघ्नी च तपोविघ्नविनाशिनी । तपोविघ्नचयध्वंसी तपोविघ्नभयङ्करी ॥ ५९॥ तपोभूमिवरप्राणा तपोभूमिपतिस्तुता । तपोभूमिपतिध्येया तपोभूमिपतीष्टदा ॥ ६०॥ तपोवनकुरङ्गस्था तपोवनविनाशिनी । तपोवनगतिप्रीता तपोवनविहारिणी ॥ ६१॥ तपोवनफलासक्ता तपोवनफलप्रदा । तपोवनसुसाध्या च तपोवनसुसिद्धिदा ॥ ६२॥ तपोवनसुसेव्या च तपोवननिवासिनी । तपोधनसुसंसेव्या तपोधनसुसाधिता ॥ ६३॥ तपोधनसुसँलीना तपोधनमनोमयी । तपोधननमस्कारा तपोधनविमुक्तिदा ॥ ६४॥ तपोधनधनासाध्या तपोधनधनात्मिका । तपोधनधनाराध्या तपोधनफलप्रदा ॥ ६५॥ तपोधनधनाढ्या च तपोधनधनेश्वरी । तपोधनधनप्रीता तपोधनधनालया ॥ ६६॥ तपोधनजनाकीर्णा तपोधनजनाश्रया । तपोधनजनाराध्या तपोधनजनप्रसूः ॥ ६७॥ तपोधनजनप्राणा तपोधनजनेष्टदा । तपोधनजनासाध्या तपोधनजनेश्वरी ॥ ६८॥ तरुणासृक्प्रपानार्ता तरुणासृक्प्रतर्पिता । तरुणासृक्समुद्रस्था तरुणासृक्प्रहर्षदा ॥ ६९॥ तरुणासृक्सुसन्तुष्टा तरुणासृग्विलेपिता । तरुणासृङ्नदीप्राणा तरुणासृग्विभूषणा ॥ ७०॥ तरुणैणबलिप्रीता तरुणैणबलिप्रिया । तरुणैणवलिप्राणा तरुणैणबलीष्टदा ॥ ७१॥ तरुणाजबलिप्रीता तरुणाजबलिप्रिया । तरुणाजबलिघ्राणा तरुणाजबलिप्रभुक् ॥ ७२॥ तरुणादित्यसङ्काशा तरुणादित्यविग्रहा । तरुणादित्यरुचिरा तरुणादित्यनिर्मला ॥ ७३॥ तरुणादित्यनिलया तरुणादित्यमण्डला । तरुणादित्यललिता तरुणादित्यकुण्डला ॥ ७४॥ तरुणार्कसमज्योत्स्ना तरुणार्कसमप्रभा । तरुणार्कप्रतीकारा तरुणार्कप्रवर्धिता ॥ ७५॥ तरुणा तरुणानेत्रा च तरुणा तरुणलोचना । तरुणा तरुणनेत्रा च तरुणा तरुणभूषणा ॥ ७६॥ तरुणीदत्तसङ्केता तरुणीदत्तभूषणा । तरुणीगणसन्तुष्टा तरुणीतरुणीमणिः ॥ ७७॥ तरुणीमणिसंसेव्या तरुणीमणिवन्दिता । तरुणीमणिसन्तुष्टा तरुणीमणिपूजिता ॥ ७८॥ तरुणीवृन्दसँवाद्या तरुणीवृन्दवन्दिता । तरुणीवृन्दसंस्तुत्या तरुणीवृन्दमानदा ॥ ७९॥ तरुणीवृन्दमध्यस्था तरुणीवृन्दवेष्टिता । तरुणीवृन्दसम्प्रीता तरुणीवृन्दभूषिता ॥ ८०॥ तरुणीजपसंसिद्धा तरुणीजपमोक्षदा । तरुणीपूजकासक्ता तरुणीपूजकार्थिनी ॥ ८१॥ तरुणीपूजकश्रीदा तरुणीपूजकार्त्तिहा । तरुणीपूजकप्राणा तरुणीनिन्दकार्त्तिदा ॥ ८२॥ तरुणीकोटिनिलया तरुणीकोटिविग्रहा । तरुणीकोटिमध्यस्था तरुणीकोटिवेष्टिता ॥ ८३॥ तरुणीकोटिदुस्साध्या तरुणीकोटिविग्रहा । तरुणीकोटिरुचिरा तरुणीतरुणीश्वरी ॥ ८४॥ तरुणीमणिहाराढ्या तरुणीमणिकुण्डला । तरुणीमणिसन्तुष्टा तरुणीमणिमण्डिता ॥ ८५॥ तरुणीसरणीप्रीता तरुणीसरणीरता । तरुणीसरणीस्थाना तरुणीसरणीरता ॥ ८६॥ तरणीमण्डलश्रीदा तरणीमण्डलेश्वरी । तरणीमण्डलश्रद्धा तरणीमण्डलस्थिता ॥ ८७॥ तरणीमण्डलार्घाढ्या तरणीमण्डलार्चिता । तरणीमण्डलध्येया तरणीभवसागरा ॥ ८८॥ तरणीकारणासक्ता तरणीतक्षकार्चिता । तरणीतक्षकश्रीदा तरणीतक्षकार्थिनी ॥ ८९॥ तरणीतरणशीला च तरीतरणतारिणी । तरीतरणसंवेद्या तरीतरणकारिणी ॥ ९०॥ तरुरूपा तरूपस्था तरुस्तरुलतामयी । तरुरूपा तरुस्था च तरुमध्यनिवासिनी ॥ ९१॥ तप्तकाञ्चनगेहस्था तप्तकाञ्चनभूमिका । तप्तकाञ्चनप्राकारा तप्तकाञ्चनपादुका ॥ ९२॥ तप्तकाञ्चनदीप्ताङ्गी तप्तकाञ्चनसन्निभा । तप्तकाञ्चनगौराङ्गी तप्तकाञ्चनमञ्चगा ॥ ९३॥ तप्तकाञ्चनवस्त्राढ्या तप्तकाञ्चनरूपिणी । तप्तकाञ्चनमध्यस्था तप्तकाञ्चनकारिणी ॥ ९४॥ तप्तकाञ्चनमासार्च्च्या तप्तकाञ्चनपात्रभुक् । तप्तकाञ्चनशैलस्था तप्तकाञ्चनकुण्डला ॥ ९५॥ तप्तकाञ्चनक्षत्त्राढ्या तप्तकाञ्चनदण्डधृक् । तप्तकाञ्चनभूषाढ्या तप्तकाञ्चनदानदा ॥ ९६॥ तप्तकाञ्चनदेशेशी तप्तकाञ्चनचापधृक् । तप्तकाञ्चनतूणाढ्या तप्तकाञ्चनबाणभृत् ॥ ९७॥ तलातलविधात्री च तलातलविधायिनी । तलातलस्वरूपेशी तलातलविहारिणी ॥ ९८॥ तलातलजनासाध्या तलातलजनेश्वरी । तलातलजनाराध्या तलातलजनार्थदा ॥ ९९॥ तलातलजयाभाक्षी तलातलजचञ्चला । तलातलजरत्नाढ्या तलातलजदेवता ॥ १००॥ तटिनीस्थानरसिका तटिनी तटवासिनी । तटिनी तटिनीतीरगामिनी तटिनीप्रिया ॥ १०१॥ तटिनीप्लवनप्रीता तटिनीप्लवनोद्यता । तटिनीप्लवनश्लाघ्या तटिनीप्लवनार्थदा ॥ १०२॥ तटलास्था तटस्थाना तटेशी तटवासिनी । तटपूज्या तटाराध्या तटरोममुखार्थिनी ॥ १०३॥ तटजा तटरूपा च तटस्था तटचञ्चला । तटसन्निधिगेहस्थासहिता तटशायिनी ॥ १०४॥ तरङ्गिणी तरङ्गाभा तरङ्गायतलोचना । तरङ्गसमदुर्द्धर्षा तरङ्गसमचञ्चला ॥ १०५॥ तरङ्गसमदीर्घाङ्गी तरङ्गसमवर्धिता । तरङ्गसमसँवृद्धिस्तरङ्गसमनिर्मला ॥ १०६॥ तडागमध्यनिलया तडागमध्यासम्भवा । गडागरचनश्लाघ्या तडागरचनोद्यता ॥ १०७॥ तडागकुसुदामोदी तडागेशी तडागिनी । तडागनीरसंस्नाता तडागनीरनिर्मला ॥ १०८॥ तडागकमलागारा तडागकमलालया । तडागकमलान्तस्स्था तडागकमलोद्यता ॥ १०९॥ तडागकमलाङ्गी च तडागकमलानना । तडागकमलप्राणा तडागकमलेक्षणा ॥ ११०॥ तडागरक्तपद्मस्था तडागश्वेतपद्मगा । तडागनीलपद्माभा तडागनीलपद्मभृत् ॥ १११॥ तनुस्तनुगता तन्वी तन्वङ्गी तनुधारिणी । तनुरूपा तनुगता तनुधृक् तनुरूपिणी ॥ ११२॥ तनुस्था तनुमध्याङ्गी तनुकृत्तनुमङ्गला । तनुसेव्या तु तनुजा तनुजातनुसम्भवा ॥ ११३॥ तनुभृत्तनुसम्भूता तनुदातनुकारिणी । तनुभृत्तनुसंहन्त्री तनुसञ्चारकारिणी ॥ ११४॥ तथ्यवाक् तथ्यवचना तथ्यकृत् तथ्यवादिनी । तथ्यभृत्तथ्यचरिता तथ्यधर्मानुवर्त्तिनी ॥ ११५॥ तथ्यभुक् तथ्यगमना तथ्यभक्तिवरप्रदा । तथ्यनीचेश्वरी तथ्यचित्ताचाराशुसिद्धिदा ॥ ११६॥ तर्क्यातर्क्यस्वभावा च तर्कदाया तु तर्ककृत् । तर्काध्यापनमध्यस्था तर्काध्यापनकारिणी ॥ ११७॥ तर्काध्यापनसन्तुष्टा तर्काध्यापनरूपिणी । तर्काध्यापनसंशीला तर्कार्थप्रतिपादिता ॥ ११८॥ तर्काध्यापनसन्तृप्ता तर्कार्थप्रतिपादिका । तर्कवादाश्रितपदा तर्कवादविवर्धिनी ॥ ११९॥ तर्कवादैकनिपुणा तर्कवादप्रचारिणी । तमालदलश्यामाङ्गी तमालदलमालिनी ॥ १२०॥ तमालवनसङ्केता तमालपुष्पपूजिता । तगरी तगराराध्या तगरार्चितपादुका ॥ १२१॥ तगरस्रक्सुसन्तुष्टा तगरस्रग्विराजिता । तगराहुतिसन्तुष्टा तगराहुतिकीर्तिदा ॥ १२२॥ तगराहुतिसंसिद्धा तगराहुतिमानदा । तडित्तडिल्लताकारा तडिच्चञ्चललोचना ॥ १२३॥ तडिल्लता तडित्तन्वी तडिद्दीप्ता तडित्प्रभा । तद्रूपा तत्स्वरूपेशी तन्मयी तत्त्वरूपिणी ॥ १२४॥ तत्स्थानदाननिरता तत्कर्मफलदायिनी । तत्त्वकृत् तत्त्वदा तत्त्वा तत्त्ववित् तत्त्वतर्पिता ॥ १२५॥ तत्त्वार्च्च्या तत्त्वपूजा च तत्त्वार्घ्या तत्त्वरूपिणी । तत्त्वज्ञानप्रदानेशी तत्त्वज्ञानसुमोक्षदा ॥ १२६॥ त्वरिता त्वरितप्रीता त्वरितार्त्तिविनाशिनी । त्वरितासवसन्तुष्टा त्वरितासवतर्पिता ॥ १२७॥ त्वग्वस्त्रा त्वक्परीधाना तरला तरलेक्षणा । तरक्षुचर्मवसना तरक्षुत्वग्विभूषणा ॥ १२८॥ तरक्षुस्तरक्षुप्राणा तरक्षुपृष्ठगामिनी । तरक्षुपृष्ठसंस्थाना तरक्षुपृष्ठवासिनी ॥ १२९॥ तर्पितोदैस्तर्पणाशा तर्पणासक्तमानसा । तर्पणानन्दहृदया तर्पणाधिपतिस्ततिः ॥ १३०॥ त्रयीमयी त्रयीसेव्या त्रयीपूज्या त्रयीकथा । त्रयीभव्या त्रयीभाव्या त्रयीभाव्या त्रयीयुता ॥ १३१॥ त्र्यक्षरी त्र्यक्षरेशानी त्र्यक्षरीशीघ्रसिद्धिदा । त्र्यक्षरेशी त्र्यक्षरीस्था त्र्यक्षरीपुरुषापदा ॥ १३२॥ तपना तपनेष्टा च तपस्तपनकन्यका । तपनांशुसमासह्या तपनकोटिकान्तिकृत् ॥ १३३॥ तपनीया तल्पतल्पगता तल्पविधायिनी । तल्पकृत्तल्पगा तल्पदात्री तल्पतलाश्रया ॥ १३४॥ तपनीयतलारात्री तपनीयांशुप्रार्थिनी । तपनीयप्रदातप्ता तपनीयाद्रिसंस्थिता ॥ १३५॥ तल्पेशी तल्पदा तल्पसंस्थिता तल्पवल्लभा । तल्पप्रिया तल्परता तल्पनिर्माणकारिणी ॥ १३६॥ तरसापूजनासक्ता तरसावरदायिनी । तरसासिद्धिसन्धात्री तरसामोक्षदायिनी ॥ १३७॥ तापसी तापसाराध्या तापसार्त्तिविनाशनी । तापसार्त्ता तापसश्रीस्तापसप्रियवादिनी ॥ १३८॥ तापसानन्दहृदया तापसानन्ददायिनी । तापसाश्रितपादाब्जा तापसक्तमानसा ॥ १३९॥ तामसी तामसीपूज्या तामसीप्रणयोत्सुका । तामसी तामसीसीता तामसीशीघ्रसिद्धिदा ॥ १४०॥ तालेशी तालभुक्तालदात्री तालोपमस्तनी । तालवृक्षस्थिता तालवृक्षजा तालरूपिणी ॥ १४१॥ तार्क्ष्या तार्क्ष्यसमारूढा तार्क्ष्येशी तार्क्ष्यपूजिता । तार्क्ष्येश्वरी तार्क्ष्यमाता तार्क्ष्येशीवरदायिनी ॥ १४२॥ तापी तु तपिनी तापसंहन्त्री तापनाशिनी । तापदात्री तापकर्त्री तापविध्वंसकारिणी ॥ १४३॥ त्रासकर्त्री त्रासदात्री त्रासहर्त्री च त्रासहा । त्रासिता त्रासरहिता त्रासनिर्मूलकारिणी ॥ १४४॥ त्राणकृत्त्राणसंशीला तानेशी तानदायिनी । तानगानरता तानकारिणी तानगायिनी ॥ १४५॥ तारुण्यामृतसम्पूर्णा तारुण्यामृतवारिधिः । तारुण्यामृतसन्तुष्टा तारुण्यामृततर्पिता ॥ १४६॥ तारुण्यामृतपूर्णाङ्गी तारुण्यामृतविग्रहा । तारुण्यगुणसम्पन्ना तारुण्योक्तिविशारदा ॥ १४७॥ ताम्बूली ताम्बुलेशानी ताम्बूलचर्वणोद्यता । ताम्बूलपूरितास्या च ताम्बूलारुणिताधरा ॥ १४८॥ ताटङ्करत्नविख्यातिस्ताटङ्करत्नभूषिणी । ताटङ्करत्नमध्यस्था ताटङ्कद्वयभूषिता ॥ १४९॥ तिथीशा तिथिसम्पूज्या तिथिस्था तिथिरूपिणी । त्रितिथिवासिनीसेव्या तिथीशवरदायिनी ॥ १५०॥ तिलोत्तमादिकाराध्या तिलोत्तमादिकप्रभा । तिलोत्तमा तिलप्रक्षा तिलाराध्या तिलार्च्चिता ॥ १५१॥ प्। १४४) तिलभुक् तिलसन्दात्री तिलतुष्टा तिलालया । तलदा तिलसङ्काशा तिलतैलविधायिनी ॥ १५२॥ तिलतैलोपलिप्ताङ्गी तिलतैलसुगन्धिनी । तिलाज्यहोमसन्तुष्टा तिलाज्यहोमसिद्धिदा ॥ १५३॥ तिलपुष्पाञ्जलिप्रीता तिलपुष्पाञ्जलिप्रिया । तिलपुष्पाञ्जलिश्रेष्ठा तिलपुष्पाभनाशिनी ॥ १५४॥ तिलकाश्रितसिन्दूरा तिलकाङ्कितचन्दना । तिलकाहृतकस्तूरी तिलकामोदमोहिनी ॥ १५५॥ त्रिगुणा रिगुणाकारा त्रिगुणान्वितविग्रहा । त्रिगुणाकारविख्याता त्रिमूर्त्तिस्त्रिगुणात्मिका ॥ १५६॥ त्रिशिरा त्रिपुरेशानी त्रिपुरा त्रिपुरेश्वरी । त्रिपुरेशी त्रिलोकस्था त्रिपुरी त्रिपुराम्बिका ॥ १५७॥ त्रिपुरारिसमाराध्या त्रिपुरारिवरप्रदा । त्रिपुरारिशिरोभूषा त्रिपुरारिवरप्रदा ॥ १५८॥ त्रिपुरारीष्टसन्दात्री त्रिपुरारीष्टदेवता । त्रिपुरारिकृतार्धाङ्गी त्रिपुरारिविलासिनी ॥ १५९॥ त्रिपुरासुरसंहन्त्री त्रिपुरासुरमर्दिनी । त्रिपुरासुरसंसेव्या त्रिपुरासुरवर्यया ॥ १६०॥ त्रिकुटा त्रिकुटाराध्या त्रिकूटार्च्चितविग्रहा । त्रिकूटाचलमध्यथा त्रिकूटाचलवासिनी ॥ १६१॥ त्रिकूटाचलसञ्जाता त्रिकूटाचलनिर्गता । त्रिजटा त्रिजटेशानी त्रिजटावरदायिनी ॥ १६२॥ त्रिनेत्रेशी त्रिनेत्रा च त्रिनेत्रवरवर्णिनी । त्रिवली त्रिवलीयुक्ता त्रिशूलवरधारिणी ॥ १६३॥ त्रिशूलेशी त्रिशूलीशी त्रिशूलभृत् त्रिशूलिनी । त्रिमनुस्त्रिमनूपास्या त्रिमनूपासकेश्वरी ॥ १६४॥ त्रिमनुजपसन्तुष्टा त्रिमनुस्तूर्णसिद्धिदा । त्रिमनुपूजनप्रीता त्रिमनुध्यानमोक्षदा ॥ १६५॥ त्रिविधा त्रिविधाभक्तिस्त्रिमता त्रिमतेश्वरी । त्रिभावस्था त्रिभावेशी त्रिभावपरिपूरिता ॥ १६६॥ त्रितत्त्वात्मा त्रितत्त्वेशी त्रितत्त्वज्ञा त्रितत्त्वधृक् । त्रितत्त्वाचमनप्रीता त्रितत्त्वाचमनेष्टदा ॥ १६७॥ त्रिकोणस्था त्रिकोणेशी त्रिकोणचक्रवासिनी । त्रिकोणचक्रमध्यस्था त्रिकोणबिन्दुरूपिणी ॥ १६८॥ त्रिकोणयन्त्रसंस्थाना त्रिकोणयन्त्ररूपिणी । त्रिकोणयन्त्रसम्पूज्या त्रिकोणयन्त्रसिद्धिदा ॥ १६९॥ त्रिवर्णाढ्या त्रिवर्णेशी त्रिवर्णोपासिरूपिणी । त्रिवर्णस्था त्रिवर्णाढ्या त्रिवर्णवरदायिनी ॥ १७०॥ त्रिवर्णाद्या त्रिवर्णार्च्च्या त्रिवर्गफलदायिनी । त्रिवर्गाढ्या त्रिवर्गेशी त्रिवर्गाद्यफलप्रदा ॥ १७१॥ त्रिसन्ध्यार्च्च्या त्रिसन्ध्येशी त्रिसन्ध्याराधनेष्टदा । त्रिसन्ध्यार्च्चनसन्तुष्टा त्रिसन्ध्याजपमोक्षदा ॥ १७२॥ त्रिपदाराधितपदा त्रिपदा त्रिपदेश्वरी । त्रिपदाप्रतिपाद्येशी त्रिपदा प्रतिपादिका ॥ १७३॥ त्रिशक्तिश्च त्रिशक्तेशी त्रिशक्तेष्टफलप्रदा । त्रिशक्तेष्टा त्रिशक्तीष्टा त्रिशक्तिपरिवेष्टिता ॥ १७४॥ त्रिवेणी च त्रिवेणीस्त्री त्रिवेणीमाधवार्च्चिता । त्रिवेणीजलसन्तुष्टा त्रिवेणीस्नानपुण्यदा ॥ १७५॥ त्रिवेणीजलसंस्नाता त्रिवेणीजलरूपिणी । त्रिवेणीजलपूताङ्गी त्रिवेणीजलपूजिता ॥ १७६॥ त्रिनाडीस्था त्रिनाडीशी त्रिनाडीमध्यगामिनी । त्रिनाडीसन्ध्यसञ्छ्रेया त्रिनाडी च त्रिकोटिनी ॥ १७७॥ त्रिपञ्चाशत्त्रिरेखा च त्रिशक्तिपथगामिनी । त्रिपथस्था त्रिलोकेशी त्रिकोटिकुलमोक्षदा ॥ १७८॥ त्रिरामेशी त्रिरामार्च्च्या त्रिरामवरदायिनी । त्रिदशाश्रितपादाब्जा त्रिदशालयचञ्चला ॥ १७९॥ त्रिदशा त्रिदशप्रार्थ्या त्रिदशाशुवरप्रदा । त्रिदशैश्वर्यसम्पन्ना त्रिदशेश्वरसेविता ॥ १८०॥ त्रियामार्च्च्या त्रियामेशी त्रियामानन्तसिद्धिदा । त्रियामेशाधिकज्योत्स्ना त्रियामेशाधिकानना ॥ १८१॥ त्रियामानाथवत्सौम्या त्रियामानाथभूषणा । त्रियामानाथलावण्या-रत्नकोटियुतानना ॥ १८२॥ त्रिकालस्था त्रिकालज्ञा त्रिकालज्ञत्वकारिणी । त्रिकालेशी त्रिकालार्च्च्या त्रिकालज्ञत्वदायिनी ॥ १८३॥ तीरभुक् तीरगा तीरसरिता तीरवासिनी । तीरभुग्देशसञ्जाता तीरभुग्देशसंस्थिता ॥ १८४॥ तिग्मातिग्मांशुसङ्काशा तिग्मांशुक्रोडसंस्थिता । तिग्मांशुकोटिदीप्ताङ्गी तिग्मांशुकोटिविग्रहा ॥ १८५॥ तीक्ष्णा तीक्ष्णतरा तीक्ष्णमहिषासुरमर्दिनी । तीक्ष्णकर्त्रिलसत्पाणिस्तीक्ष्णासिवरधारिणी ॥ १८६॥ तीव्रा तीव्रगतिस्तीव्रासुरसङ्घविनाशिनी । तीव्राष्टनागाभरणा तीव्रमुण्डविभूषणा ॥ १८७॥ तीर्थात्मिका तीर्थमयी तीर्थेशी तीर्थपूजिता । तीर्थराजेश्वरी तीर्थफलदा तीर्थदानदा ॥ १८८॥ तुमुली तुमुलप्राज्ञी तुमुलासुरघातिनी । तुमुलक्षतजप्रीता तुमुलाङ्गणवर्त्तकी ॥ १८९॥ तुरगी तुरगारूढा तुरङ्गपृष्ठगामिनी । तुरङ्गगमनाह्लादा तुरङ्गवेगगामिनी ॥ १९०॥ तुरीया तुलना तुल्या तुल्यवृत्तिस्तु तुल्यकृत् । तुलनेशी तुलाराशिस्तुलाराशी त्वसूक्ष्मवित् ॥ १९१॥ तुम्बिका तुम्बिकापात्रभोजना तुम्बिकार्थिनी । तुलसी तुलसीवर्या तुलजा तुलजेश्वरी ॥ १९२॥ तुषाग्निव्रतसन्तुष्टा तुषाग्निस्तुषराशिकृत् । तुषारकरशीताङ्गी तुषारकरपूर्त्तिकृत् ॥ १९३॥ तुषाराद्रिस्तुषाराद्रिसुता तुहिनदीधितिः । तुहिनाचलकन्या च तुहिनाचलवासिनी ॥ १९४॥ तूर्यवर्गेश्वरी तूर्यवर्गदा तूर्यवेददा । तूर्यवर्यात्मिका तूर्यतूर्येश्वरस्वरूपिणी ॥ १९५॥ तुष्टिदा तुष्टिकृत् तुष्टिस्तूणीरद्वयपृष्ठधृक् । तुम्बुराज्ञानसन्तुष्टा तुष्टसंसिद्धिदायिनी ॥ १९६॥ तूर्णराज्यप्रदा तूर्णगद्गदा तूर्णपद्यदा । तूर्णपाण्डित्यसन्दात्री तूर्णापूर्णबलप्रदा ॥ १९७॥ तृतीया च तृतीयेशी तृतीयातिथिपूजिता । तृतीयाचन्द्रचूडेशी तृतीयाचन्द्रभूषणा ॥ १९८॥ तृप्तिस्तृप्तिकरी तृप्ता तृष्णा तृष्णाविवर्धिनी । तृष्णापूर्णकरी तृष्णानाशिनी तृषिता तृषा ॥ १९९॥ त्रेतासंसाधिता त्रेता त्रेतायुगफलप्रदा । त्रैलोक्यपूजा त्रैलोक्यदात्री त्रैलोक्यसिद्धिदा ॥ २००॥ त्रैलोक्येश्वरतादात्री त्रैलोक्यपरमेश्वरी । त्रैलोक्यमोहनेशानी त्रैलोक्यराज्यदायिनी ॥ २०१॥ तैत्रिशाखेश्वरी त्रैत्रीशाखा तैत्रविवेकदा । तोरणान्वितगेहस्था तोरणासक्तमानसा ॥ २०२॥ तोलकास्वर्णसन्दात्री तौलकास्वर्णकङ्कणा । तोमरायुधरूपा च तोमरायुधधारिणी ॥ २०३॥ तौर्यत्रिकेश्वरी तौर्यन्त्रिकी तौर्यन्त्रिकोत्सुकी । तन्त्रकृत्तन्त्रवत्सूक्ष्मा तन्त्रमन्त्रस्वरूपिणी ॥ २०४॥ तन्त्रकृत्तन्त्रसम्पूज्या तन्त्रेशी तन्त्रसम्मता । तन्त्रज्ञा तन्त्रवित्तन्त्रसाध्या तन्त्रस्वरूपिणी ॥ २०५॥ तन्त्रस्था तन्त्रजा तन्त्री तन्त्रभृत्तन्त्रमन्त्रदा । तन्त्राद्या तन्त्रगा तन्त्रा तन्त्रार्च्च्या तत्रसिद्धिदा ॥ २०६॥ इति ते कथितन्दिव्यङ्क्रतुकोटिफलप्रदम् । नाम्नां सहस्रन्तारायास्तकाराद्यं सुगोपितम् ॥ २०७॥ दानं यज्ञस्तपस्तीर्थव्रतञ्चानशनादिकम् । एकैकनामजं पुण्यं सन्ध्यातुर्गदितं मया ॥ २०८॥ गुरौ देवे तथा मन्त्रे यस्य स्यान्निश्चला मतिः । तस्यैव स्तोत्रपाठेऽस्मिन्सम्भवेदधिकारिता ॥ २०९॥ महाचीनक्रमाभिन्नषोढान्यस्तकलेवरः । क्रमदीक्षान्वितो मन्त्री पठेदेतन्न चान्यथा ॥ २१०॥ गन्धपुष्पादिभिर्द्रव्यैर्मकारैः पञ्चकैर्द्विजः । सम्पूज्य ताराविधिवत्पठेदेतदनन्यधीः ॥ २११॥ अष्टम्याञ्च चतुर्दश्या सङ्क्रान्तौ रविवासरे । शनिभौमदिने रात्रौ ग्रहणे चन्द्रसूर्ययोः ॥ २१२॥ तारारात्रौ कालरात्रौ मोहरात्रौ विशेषतः । पठनान्मन्त्रसिद्धिः स्यात्सर्वज्ञत्वम्प्रजायते ॥ २१३॥ श्मशाने प्रान्तरे रम्ये शून्यागारे विशेषतः । देवागारे गिरौ वापि स्तवपारायणञ्चरेत् ॥ २१४॥ ब्रह्महत्या सुरापानं स्तेयं स्त्रीगमनादिकम् । गुरुतल्पे तथा चान्यत्पातकन्नश्यति ध्रुवम् ॥ २१५॥ लतामध्यगतो मन्त्री श्रद्धया चार्च्चयेद्यदि । आकर्षयेत्तदा रम्भामेनामपि तथोर्वशीम् ॥ २१६॥ सङ्ग्रामसमये वीरस्तारासाम्राज्यकीर्तनात् । चतुरङ्गचयञ्जित्वा सर्वसाम्राज्यभाग्भवेत् ॥ २१७॥ निशार्धे पूजनान्ते च प्रतिनाम्ना प्रपूजयेत् । एकैककरवीराद्यैर्मन्दौर्नीलवारिजैः ॥ २१८॥ गद्यपद्यमयीवाणी भूभोज्या च प्रवर्तते । पाण्डित्यं सर्वशास्त्रेषु वादी त्रस्यति दर्शनात् ॥ २१९॥ वह्निजायान्तकैरेतैस्ताराद्यैः प्रतिनामभिः । राजन्यं सर्वराजेषु परकायप्रवेशनम् ॥ २२०॥ अन्तर्धानङ्खेचरत्वम्बहुकायप्रकाशनम् । गुटिका पादुका पद्मावती मधुमती तथा ॥ २२१॥ रसं रसायनाः सर्वाः सिद्धयः समुपस्थिताः । कर्पूरागरुकस्तूरीचन्दनैः संयुतैर्जलैः ॥ २२२॥ मूलं सम्पुटितेनैव प्रतिनाम्ना प्रपूजयेत् । यक्षराक्षसगन्धर्वा विद्याधरमहोरगाः ॥ २२३॥ भूतप्रेतपिशाचाद्या डाकिनीशाकिनीगणाः । दुष्टा भैरववेतालाः कूष्माण्डाः किन्नरीगणाः ॥ २२४॥ भयभीताः पलायन्ते तेजसा साधकस्य च । मन्त्रज्ञाने समुत्पन्ने प्रतिनाम्ना विचारयेत् ॥ २२५॥ मन्त्रसम्पुटितेनैव तस्य शान्तिर्भवेद्ध्रुवम् । ललिता वशमायाति दास्यतायान्ति पार्थिवाः ॥ २२६॥ अग्नयः शीततायान्ति जपाकस्य च भाषणात् । एकावर्तनमात्रेण राजभीतिनिवारणम् ॥ २२७॥ वेलावर्तनमात्रेण पशुवृद्धिः प्रजायते । दशावृत्या धनप्राप्तिर्विंशत्या राज्यमाप्नुयात् ॥ २२८॥ शतावृत्या गृहे तस्य चञ्चला निश्चला भवेत् । गङ्गाप्रवाहवद्वाणी प्रलापादपि जायते ॥ २२९॥ पुत्रपौत्रान्वितो मन्त्री चिरञ्जीवी तु देववत् । शतद्वयावर्तनेन देववत्पूज्यते जनैः ॥ २३०॥ शतपञ्चकमावर्त्य स भवेद्भैरवोपमः । सहस्रावर्तनेनैव मन्त्रस्तस्य स्वसिद्धिदः ॥ २३१॥ तस्मिन्प्रवर्तते सर्वसिद्धिः सर्वार्थसाधिनी । पादुकाञ्चनवेतालापातालगगनादिकम् ॥ २३२॥ विविधा यक्षिणीसिद्धिर्वाक्सिद्धिस्तस्य जायते । शोषणं सागराणाञ्च धाराया भ्रमणन्तथा ॥ २३३॥ नवीनसृष्टिनिर्माणं सर्वङ्कर्तुङ्क्षमो भवेत् । आयुतावर्तनेनैव ताराम्पश्यति चक्षुषा ॥ २३४॥ लक्षावर्तनमात्रेण तारापतिसमो भवेत् । न किञ्चिद्दुर्लभन्तस्य जीवन्मुक्तो हि भूतले ॥ २३५॥ कल्पान्तेन तु तत्पश्चात्तारासायुज्यमाप्नुयात् । यद्धि तारासमा विद्या नास्ति तारुण्यरूपिणी ॥ २३६॥ न चैतत्सदृशं स्तोत्रम्भवेद्ब्रह्माण्डमण्डले । वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ॥ २३७॥ न शक्यते फलवक्तुं मया कल्पशतैरपि । चुम्बके निन्दके दुष्टे पिशुने जीवहिंसके ॥ २३८॥ सङ्गोप्यं स्तोत्रमेतत्तदर्शनेनैव कुत्रचित् । राज्यन्देयन्धनन्देयं शिरो देयमथापि वा ॥ २३९॥ न देयं स्तोत्रवर्यन्तु मन्त्रादपि महोद्यतम् । अनुलोमविलोमाभ्यां मूलसम्पुटितन्त्विदम् ॥ २४०॥ लिखित्वा भूर्जपत्रादौ गन्धाष्टकपुरस्सरैः । धारयेद्दक्षिणे बाहौ कण्ठे वामभुजे तथा ॥ २४१॥ तस्य सर्वार्थसिद्धिस्स्याद्वह्निना नैव दह्यते । तद्गात्रं शस्त्रसङ्घैश्च भिद्यते न कदाचन ॥ २४२॥ स भूमिवलये पुत्र विचरेद्भैरवोपमः । वन्ध्यापि लभते पुत्रन्निर्धनो धनमाप्नुयात् ॥ निर्विघ्नो लभते विद्यान्तर्कव्याकरणादिकाम् ॥ २४३॥ इति निगदितमस्यास्तादिनाम्नां सहस्रं- वरदमनुनिदानन्दिव्यसाम्राज्यसञ्ज्ञम् । विधिहरिगिरिशादौ शक्तिदानैकदक्षं समविधिपठनीयङ्कालितारासमज्ञैः ॥ २४४॥ इति श्रीब्रह्मयामले तारायास्तकारादिसहस्रनामस्तोत्र सम्पूर्णम् ॥ The original text is from Muktabodha Indological Research Institute www.muktabodha.org Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Reprint of edition published in 1892. Revision 0 february 9, 2009 Publisher : Shrivenkateshvara press Publication year : 1949 Reproofread by DPD
% Text title            : tArAtakArAdisahasranAmastotra
% File name             : tArAtakArAdisahasranAmastotra.itx
% itxtitle              : tArAsahasranAmastotram 1 takArAdi (brahmayAmalAntargatam tArA tArAdipanchArNA)
% engtitle              : Shri Tara Takaradi Sahasranamastotram
% Category              : sahasranAma, devii, dashamahAvidyA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion  kumAryAdipaMchAyatanadevatAnAM tantraishcha samalaMkRitaH 1892.
% Transliterated by     : Muktabodha.org
% Proofread by          : Muktabodha.org, DPD
% Description-comments  : From Shaktapramoda kAlyAdidashamahAvidyAtantrAtmakaH
% Indexextra            : (Scan)
% Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org
% Latest update         : July 31, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org