% Text title : taaraakavacham % File name : taaraakavach.itx % Category : kavacha, devii, dashamahAvidyA % Location : doc\_devii % Author : Traditional % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : rudrayAmaletantre % Latest update : March 02, 2006 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. tArAkavacham ..}## \itxtitle{.. tArAkavacham ..}##\endtitles ## श्रीगणेशाय नमः । ईश्वर उवाच । कोटितन्त्रेषु गोप्या हि विद्यातिभयमोचिनी । दिव्यं हि कवचं तस्याः शृणुष्व सर्वकामदम् ॥ 1॥ अस्य ताराकवचस्य अक्षोभ्य ऋषिः \, त्रिष्टुप् छन्दः \, भगवती तारा देवता \, सर्वमन्त्रसिद्धिसमृद्धये जपे विनियोगः । प्रणवो मे शिरः पातु ब्रह्मरूपा महेश्वरी । ललाटे पातु ह्रींकारो बीजरूपा महेश्वरी ॥ 2॥ स्त्रींकारो वदने नित्यं लज्जारूपा महेश्वरी । हूँकारः पातु हृदये भवानीरूपशक्तिधृक् ॥ 3॥ फट्कारः पातु सर्वाङ्गे सर्वसिद्धिफलप्रदा । खर्वा मां पातु देवेशी गण्डयुग्मे भयापहा ॥ 4॥ निम्नोदरी सदा स्कन्धयुग्मे पातु महेश्वरी । व्याघ्रचर्मावृता कट्यां पातु देवी शिवप्रिया ॥ 5॥ पीनोन्नतस्तनी पातु पार्श्वयुग्मे महेश्वरी । रक्तवर्तुलनेत्रा च कटिदेशे सदाऽवतु ॥ 6॥ ललजिह्वा सदा पातु नाभौ मां भुवनेश्वरी । करालास्या सदा पातु लिङ्गे देवी हरप्रिया ॥ 7॥ पिङ्गोग्रैकजटा पातु जङ्घायां विघ्ननाशिनी । प्रेतखर्परभृद्देवी जानुचक्रे महेश्वरी ॥ 8॥ नीलवर्णा सदा पातु जानुनी सर्वदा मम । नागकुण्डलधर्त्री च पातु पादयुगे ततः ॥ 9॥ नागहारधरा देवी सर्वाङ्गं पातु सर्वदा । नागकङ्कधरा देवी पातु प्रान्तरदेशतः ॥ 10॥ चतुर्भुजा सदा पातु गमने शत्रुनाशिनी । खड्गहस्ता महादेवी श्रवणे पातु सर्वदा ॥ 11॥ नीलाम्बरधरा देवी पातु मां विघ्ननाशिनी । कर्त्रिहस्ता सदा पातु विवादे शत्रुमध्यतः ॥ 12॥ ब्रह्मरूपधरा देवी सङ्ग्रामे पातु सर्वदा । नागकङ्कणधर्त्री च भोजने पातु सर्वदा ॥ 13॥ शवकर्णा महादेवी शयने पातु सर्वदा । वीरासनधरा देवी निद्रायां पातु सर्वदा ॥ 14॥ धनुर्बाणधरा देवी पातु मां विघ्नसङ्कुले । नागाञ्चितकटी पातु देवी मां सर्वकर्मसु ॥ 15॥ छिन्नमुण्डधरा देवी कानने पातु सर्वदा । चितामध्यस्थिता देवी मारणे पातु सर्वदा ॥ 16॥ द्वीपिचर्मधरा देवी पुत्रदारधनादिषु । अलङ्कारान्विता देवी पातु मां हरवल्लभा ॥ 17॥ रक्ष रक्ष नदीकुञ्जे हूं हूं फट् सुसमन्विते । बीजरूपा महादेवी पर्वते पातु सर्वदा ॥ 18॥ मणिभृद्वज्रिणी देवी महाप्रतिसरे तथा । रक्ष रक्ष सदा हूं हूं OM ह्रीं स्वाहा महेश्वरी ॥ 19॥ पुष्पकेतुरजार्हेति कानने पातु सर्वदा । OM ह्रीं वज्रपुष्पं हुं फट् प्रान्तरे सर्वकामदा ॥ 20॥ OM पुष्पे पुष्पे महापुष्पे पातु पुत्रान्महेश्वरी । हूं स्वाहा शक्तिसंयुक्ता दारान् रक्षतु सर्वदा ॥ 21॥ OM AM हूं स्वाहा महेशानी पातु द्यूते हरप्रिया । OM ह्रीं सर्वविघ्नोत्सारिणी देवी विघ्नान्मां सदाऽवतु ॥ 22॥ OM पवित्रवज्रभूमे हुंफट्स्वाहा समन्विता । पूरिका पातु मां देवी सर्वविघ्नविनाशिनी ॥ 23॥ OM AH सुरेखे वज्ररेखे हुंफट्स्वाहासमन्विता । पाताले पातु सा देवी लाकिनी नामसंज्ञिका ॥ 24॥ ह्रींकारी पातु मां पूर्वे शक्तिरूपा महेश्वरी । स्त्रींकारी पातु देवेशी वधूरूपा महेश्वरी ॥ 25॥ हूंस्वरूपा महादेवी पातु मां क्रोधरूपिणी । फट्स्वरूपा महामाया उत्तरे पातु सर्वदा ॥ 26॥ पश्चिमे पातु मां देवी फट्स्वरूपा हरप्रिया । मध्ये मां पातु देवेशी हूंस्वरूपा नगात्मजा ॥ 27॥ नीलवर्णा सदा पातु सर्वतो वाग्भवा सदा । भवानी पातु भवने सर्वैश्वर्यप्रदायिनी ॥ 28॥ विद्यादानरता देवी वक्त्रे नीलसरस्वती । शास्त्रे वादे च सङ्ग्रामे जले च विषमे गिरौ ॥ 29॥ भीमरूपा सदा पातु श्मशाने भयनाशिनी । भूतप्रेतालये घोरे दुर्गमा श्रीघनाऽवतु ॥ 30॥ पातु नित्यं महेशानी सर्वत्र शिवदूतिका । कवचस्य माहात्म्यं नाहं वर्षशतैरपि ॥ 31॥ शक्नोमि गदितुं देवि भवेत्तस्य फलं च यत् । पुत्रदारेषु बन्धूनां सर्वदेशे च सर्वदा ॥ 32॥ न विद्यते भयं तस्य नृपपूज्यो भवेच्च सः । शुचिर्भूत्वाऽशुचिर्वापि कवचं सर्वकामदम् ॥ 33॥ प्रपठन् वा स्मरन्मर्त्यो दुःखशोकविवर्जितः । सर्वशास्त्रे महेशानि कविराड् भवति ध्रुवम् ॥ 34॥ सर्ववागीश्वरो मर्त्यो लोकवश्यो धनेश्वरः । रणे द्यूते विवादे च जयस्तत्र भवेद् ध्रुवम् ॥ 35॥ पुत्रपौतान्वितो मर्त्यो विलासी सर्वयोषिताम् । शत्रवो दासतां यान्ति सर्वेषां वल्लभः सदा ॥ 36॥ गर्वी खर्वी भवत्येव वादी स्खलति दर्शनात् । मृत्युश्च वश्यतां याति दासास्तस्यावनीभुजः ॥ 37॥ प्रसङ्गात्कथितं सर्वं कवचं सर्वकामदम् । प्रपठन्वा स्मरन्मर्त्यः शापानुग्रहणे क्षमः ॥ 38॥ आनन्दवृन्दसिन्धूनामधिपः कविराड् भवेत् । सर्ववागिश्वरो मर्त्यो लोकवश्यः सदा सुखी ॥ 39॥ गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् । तत्रापि कवचं देवि दुर्लभं भुवनत्रये ॥ 40॥ गुरुर्देवो हरः साक्षात्तत्पत्नी तु हरप्रिया । अभेदेन भजेद्यस्तु तस्य सिद्धिदूरतः ॥ 41॥ मन्त्राचारा महेशानि कथिताः पूर्ववत्प्रिये । नाभौ ज्योतिस्तथा रक्तं हृदयोपरि चिन्तयेत् ॥ 42॥ ऐश्वर्यं सुकवित्वं च महावागिश्वरो नृपः । नित्यं तस्य महेशानि महिलासङ्गमं चरेत् ॥ 43॥ पञ्चाचाररतो मर्त्यः सिद्धो भवति नान्यथा । शक्तियुक्तो भवेन्मर्त्यः सिद्धो भवति नान्यथा ॥ 44॥ ब्रह्मा विष्णुश्च रुद्रश्च ये देवासुरमानुषाः । तं दृष्ट्वा साधकं देवि लज्जायुक्ता भवन्ति ते ॥ 45॥ स्वर्गे मर्त्ये च पाताले ये देवाः सिद्धिदायकाः । प्रशंसन्ति सदा देवि तं दृष्ट्वा साधकोत्तमम् ॥ 46॥ विघ्नात्मकाश्च ये देवाः स्वर्गे मर्त्ये रसातले । प्रशंसन्ति सदा सर्वे तं दृष्ट्वा साधकोत्तमम् ॥ 47॥ इति ते कथितं देवि मया सम्यक्प्रकीर्तितम् । भुक्तिमुक्तिकरं साक्षात्कल्पवृक्षस्वरूपकम् ॥ 48॥ आसाद्याद्यगुरुं प्रसाद्य य इदं कल्पद्रुमालम्बनं मोहेनापि मदेन चापि रहितो जाड्येन वा युज्यते । सिद्धोऽसौ भुवि सर्वदुःखविपदां पारं प्रयात्यन्तके मित्रं तस्य नृपाश्च देवि विपदो नश्यन्ति तस्याशु च ॥ 49॥ तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि वै भुवि । तस्य गेहे स्थिरा लक्ष्मीर्वाणी वक्त्रे वसेद् ध्रुवम् ॥ 50॥ इदं कवचमज्ञात्वा तारां यो भजते नरः । अल्पायुर्निर्द्धनो मूर्खो भवत्येव न संशयः ॥ 51॥ लिखित्वा धारयेद्यस्तु कण्ठे वा मस्तके भुजे । तस्य सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते ॥ 52॥ गोरोचनाकुङ्कुमेन रक्तचन्दनकेन वा । यावकैर्वा महेशानि लिखेन्मन्त्रं समाहितः ॥ 53॥ अष्टम्यां मङ्गलदिने चतुर्द्दश्यामथापि वा । सन्ध्यायां देवदेवेशि लिखेद्यन्त्रं समाहितः ॥ 54॥ मघायां श्रवणे वापि रेवत्यां वा विशेषतः । सिंहराशौ गते चन्द्रे कर्कटस्थे दिवाकरे ॥ 55॥ मीनराशौ गुरौ याते वृश्चिकस्थे शनैश्चरे । लिखित्वा धारयेद्यस्तु उत्तराभिमुखो भवेत् ॥ 56॥ श्मशाने प्रान्तरे वापि शून्यागारे विशेषतः । निशायां वा लिखेन्मन्त्रं तस्य सिद्धिरचञ्चला ॥ 57॥ भूर्जपत्रे लिखेन्मन्त्रं गुरुणा च महेश्वरि । ध्यानधारणयोगेन धारयेद्यस्तु भक्तितः ॥ 58॥ अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा ॥ 59॥ ॥ इति श्रीरुद्रयामले तन्त्रे उग्रताराकवचं सम्पूर्णम् ॥ ## Encoded and Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}