श्रीदक्षिणकालिकायाः त्रैलोक्यमोहनकवचम्
श्रीगणेशाय नमः ।
श्रीदेव्युवाच ।
देवदेव! महादेव! संसारप्रीतिकारक ।
सर्वविद्येश्वरी-विद्याकवचं कथयध्रुवम् ॥ १॥ (कथयाद्भुताम्)
श्रीशिव उवाच ।
शृणु देवि महाविद्यां सर्वविद्योत्तमोत्तमाम् ।
सर्वेश्वरीं महाविद्यां सर्वदेवप्रपूजिताम् ॥ २॥
यस्याः कटाक्षमात्रेण त्रैलोक्यविजयी हरः ।
बभूव कमलानाथो विष्णुर्ब्रह्मा प्रजापतिः ॥ ३॥ (विभुर्ब्रह्मा)
शचीस्वामी देवनाथो यमोऽपि धर्मनायकः । (यमनायकः)
त्रैलोक्यपावनी गङ्गा कमला श्रीर्हरिप्रिया ॥ ४॥
दिनस्वामी रविश्चन्द्रो निशापतिर्ग्रहेश्वरः ।
जलाधिपश्च वरुणो कुबेरोऽपि धनेश्वरः ॥ ५॥
अव्याहतगतिर्वायुर्गजास्यो विघ्ननाशकः । (विघ्ननायकः)
वागीश्वरः सुराचार्यो दैत्याचार्यो गुरुः कविः ॥ ६॥ (महाकविः)
एवं हि सर्वदेवाश्च सर्वसिद्धिश्वराः प्रिये ।
तस्यास्तु कवचं दिव्यं मन्त्ररूपं विभावय ॥ ७॥
ॐ अस्य श्रीदक्षिणकालीकवचमन्त्रस्य भैरव ऋषिः,
अनुष्टुप् छन्दः, श्मशानकाली देवता,
धर्मार्थकाममोक्षार्थे जपे विनियोगः ।
(ऋष्यादि न्यासः ।
श्रीमहाकालभैरवाय नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
श्रीदक्षिकालिकादेवतायै नमः हृदि ।
धर्मार्थकाममोक्षार्थे पाठे विनियोगाय नमः अञ्जलौ ।)
ललाटं पातु च क्रीं मे हरेणाराधिता सदा ।
नेत्रे मे रक्षतु क्रीं क्रीं विष्णुना सेविता पुरा ॥ ८॥
क्रीं हूँ ह्रीं नासिकां पातु ब्रह्मणा सेविता पुरा ।
क्रीं क्रीं क्रीं वदनं पातु शक्रेणाराधिता सदा ॥ ९॥
क्रीं स्वाहा श्रवणं पातु यमेनैव प्रपूजिता ।
क्रीं हूँ ह्रीं स्वाहा रसनां गङ्गया सेविताऽवतु ॥ १०॥
दन्तपङ्क्तिं सदा पातु ॐ क्रीं हूँ ह्रीं स्वाहा मम ।
भुक्तिमुक्तिप्रदा काली श्रिया नित्यं सुसेविता ॥ ११॥
ओष्ठाधरं सदा पातु क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं मम
सूर्येणाराधिता विद्या सर्वसिद्धि-प्रदायिका ॥ १२॥
कण्ठं पातु महाकाली ॐ क्रीं ह्रीं में स्वाहा मम ।
चन्द्रेणाराधिता विद्या चतुर्वर्गफलप्रदा ॥ १३॥
हस्तयुग्मं सदा पातु क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं स्वाहा ।
सौख्यदा मोक्षदा काली वरुणेनैव सेविता ॥ १४॥
ॐ क्रीं क्रीं हूँ ह्रीं फट् स्वाहा, हृदयं पातु सर्वदा ।
सर्वसम्पत्प्रदा काली कुबेरेणोपसेविता ॥ १५॥
ऐं ह्रीं ॐ ऐं हूँ फट् स्वाहा स्तनद्वन्द्वं सदावतु ।
वायुनोपासिता काली यशोबल-सुखप्रदा ॥ १६॥
क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं फट् च सा पातु जठरं मम ।
सर्वसिद्धिप्रदा काली गणनाथेन सेविता ॥ १७॥
क्रीं दक्षिणे कालिके ह्रीं स्वाहा नाभिं ममाऽवतु ।
सिद्धिबुद्धिकरी काली गुरुणा सेविता पुरा ॥ १८॥
लिङ्गं पातु सदा हूँ हूँ दक्षिणे कालिके ह्रीं ह्रीं ।
शुक्रेणाराधिता काली त्रैलोक्य-जयदायिनी ॥ १९॥
पात्वण्ड-कोशं फट् क्रीं क्रीं ,दक्षिणे कालिके स्वाहा ।
धरया सेविता विद्या सर्वरत्न-प्रदायिनी ॥ २०॥
पातु गुदं क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा ।
द्वादशी च महाविद्या राघवेणार्चिता सदा ॥ २१॥
जानुनी पातु ॐ क्रीं क्रीं दक्षिणे कालिके स्वाहा ।
एकादशी महाविद्या मेघनादेन सेविता ॥ २२॥
क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा जङ्घेऽवतु
द्वादशी च महाविद्या प्रह्लादेन च सेविता ॥ २३॥
क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहाऽवतु ।
चतुर्दशी पादयुग्मं गुरुदेवेन सेविता ॥ २४॥
क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं तथाऽङ्गुलीः ।
पातु मे द्वादशी काली क्षेत्रपालेन सेविता ॥ २५॥
ॐ क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहा च ।
नखान्सर्वान्सदा पातु पञ्चदशी ग्रहेश्वरी ॥ २६॥
क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं दक्षिणे कालिके क्रीं क्रीं क्रीं ।
मम पृष्ठे सदा पातु षोडशी परमेश्वरी ॥ २७॥
क्रीं क्रीं क्रीं पातु रोमाणि हूँ हूँ रक्षतु वर्मणि ।
मांसं पातु सदा ह्रीं ह्रीं रक्तं दक्षिणकालिका ॥ २८॥
क्रीं क्रीं क्रीं पातु मे चास्थि मज्जां हूँ हूँ सदाऽवतु ।
ह्रीं ह्रीं शुक्रं सदा पातु रंध्रं स्वाहा ममाऽवतु ॥ २९॥
द्वाविंशत्यक्षरी विद्या सर्वलोकेषु दुर्लभा ।
महाविद्येश्वरी विद्या सर्वतन्त्रेषु गोपिता ॥ ३०॥
सूर्यवंशेन सोमेन रामेण जमदग्निना ।
जयन्तेन सुनन्देन बलिना नारदेन च ॥ ३१॥
विभीषणेन बाणेन भृगुणा कश्यपेन च ।
कपिलेन वसिष्ठेन धौम्येन त्रिपुरेण च ॥ ३२॥
मार्कण्डयेन ध्रुवेणैव द्रोणेन सत्यभामया ।
ऋष्यशृङ्गेन कर्णेन भारद्वाजेन संयुता ॥ ३३॥
सर्वैराराधिता विद्या जरामृत्यु-विनाशिनी ।
पूर्णविद्या महाकाली विद्याराज्ञी प्रकीर्तिता ॥ ३४॥
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।
विप्रचित्ता तथोग्रोग्र-प्रभा दीप्ता घनत्विषा ॥ ३५॥
नीला घना बलाका च मात्रा मुद्रा मिताऽपि च ।
एताः सर्वा खड्गधरा मुण्डमाला-विभूषणा ॥ ३६॥
हूँ हूँकाराट्टहासेन सर्वत्र पातु मां सदा ।
ब्रह्माणी पातु मां पूर्वे चाग्नेय्यां वैष्णवी तथा ॥ ३७॥
माहेश्वरी पातु याम्ये चामुण्डा नैरृते सदा ।
कौमारी वारुणे पातु वायव्ये चाऽपराजिता ॥ ३८॥
वाराही चोत्तरे पातु चेशान्यां नारसिंहिका ।
अध ऊर्ध्वे पातु काली पार्श्वे पृष्ठे च कालिका ॥ ३९॥
जले स्थले च पाताले शयने भोजने गृहे
राजस्थाने कानने च विवादे मरणे रणे ॥ ४०॥
पर्वते प्रान्तरे शून्ये पातु मां कालिका सदा ।
शवासने श्मशाने वा शून्यागारे चतुष्पथे ॥ ४१॥
यत्र यत्र भयप्राप्तिः सर्वत्र पातु कालिका ।
नक्षत्रतिथिवारेषु योग-करणयोरपि ॥ ४२॥
मासे पक्षे वत्सरे च दण्डे यामे निमेषके ।
दिवारात्रौ सदा पातु सन्ध्ययोः पातु कालिका ॥ ४३॥
सर्वत्र कालिका पातु कालिका पातु सर्वदा ।
सकृद्यः शृणुयान्नित्यं कवचं शिवनिर्मितम् ॥ ४४॥
सर्वपापं परित्यज्य गच्छेच्छिवस्य चालयम् ।
त्रैलोक्यमोहनं दिव्यं देवतानां सुदुर्लभम् ॥ ४५॥
यः पठेत्साधकाधीशः सर्वकर्म-जयान्वितः ।
सर्वधर्मे भवेद्धर्मी सर्वविद्येश्वरेश्वरः ॥ ४६॥
कुबेर इव वित्ताढ्यः सुवाणी कोकिलस्वरः ।
कवित्वे व्याससदृशो गणेशवच्छ्रुतिधरः ॥ ४७॥
कामदेवसमो रूपे वायुतुल्यः पराक्रमे ।
महेश इव योगीन्द्र ऐश्वर्ये सुरनायकः ॥ ४८॥
बृहस्पतिसमो धीमान् जरामृत्यु-विवर्जितः ।
सर्वज्ञः सर्वदर्शी च निष्पापः सकलप्रियः ॥ ४९॥
अव्याहतगतिः शान्तो भार्यापुत्र-समन्वितः ।
यो देहे कुरुते नित्यं कवचं देवदुर्लभम् ॥ ५०॥
न शोको न भयं क्लेशो न रोगो न पराजयः ।
धनहानिर्विषादोऽपि परव्याधिर्भवेन्नहि ॥ ५१॥
सङ्ग्रामेषु जयेच्छत्रून् यथा वह्निर्दहेद्वनम् ।
ब्रह्मास्त्रास्त्रान्य-शस्त्राणि पशवः कण्टकादयः ॥ ५२॥
तस्य देहं न भिनत्ति वज्राधिकं भवेद्वपुः ।
ग्रहभूतपिशाश्च यक्ष राक्षस किन्नराः ॥ ५३॥
सर्वे दूरात्पलायन्ते हिंसको नश्यति ध्रुवम् ।
तद्देहं न दहेदग्निर्न तापयति भास्करः ॥ ५४॥
न शोषयति वातोऽपि न क्लेदं कुरुते पयः ।
पुत्रवत्पाल्यते काल्या न हिमं कुरु ते शशी ॥ ५५॥
जल-सूर्येन्दु-वातानां स्तम्भके नात्र संशयः ।
बहु किं कथयिष्यामि सर्वसिद्धिमुपालभेत् ॥ ५६॥
राज्यं भोगं सुखं लब्ध्वा स्वेच्छयापि शिवो भवेत् ।
मोहन-स्तम्भनाकर्ष-मारणोच्चाटनं भवेत् ॥ ५७॥
काकवन्ध्या च या नारी वन्ध्या वा मृतपुत्रिका ।
कण्ठे वा दक्षिणे बाहौ लिखित्वा धारयेद्यदि ॥ ५८॥
तदा पुत्रो भवेत्सत्यं चिरायुः पण्डितः शुचिः ।
स्वामिनो वल्लभा सापि धनधान्य-सुतान्विता ॥ ५९॥
इदं कवचमज्ञात्वा यो जपेत्कालिकामनुम् ।
ध्यानेन कोटिजप्तेन तस्य विद्या न सिद्ध्यति ॥ ६०॥
पदे पदे भवेद्दुखं लोकानां निन्दितो ध्रुवम् ।
इहलोके भवेद्दुःखी परे च नरकं व्रजेत् ॥ ६१॥
गुरुं मनुं समं ज्ञात्वा यः पठेत्कवचोत्तमम् ।
तस्य विद्या भवेत्सिद्धा सत्यं सत्यं वरानने ॥ ६२॥
य इदं कवचं दिव्यं प्रकाश्य सिद्धिहा भवेत् ।
भक्ताय श्रेष्ठपुत्राय साधकाय प्रकाशयेत् ॥ ६३॥
॥ इति श्रीरुद्रयामले देवीशङ्कर संवादे
त्रैलोक्यमोहनं नाम कवचं अथवा दक्षिणाकालिकाकवचं सम्पूर्णम् ॥
Encoded Ravin Bhalekar ravibhalekar@hotmail.com
Proofread by Ravin Bhaleka, Rajani Arjun Shankar