% Text title : Shivaproktam Tripura Kavacham % File name : tripurAkavachamshivaproktaM.itx % Category : devii, kavacha, dashamahAvidyA % Location : doc\_devii % Proofread by : PSA Easwaran % Description/comments : Kalikapurana Adhyaya 75 shloka 50-92 % Latest update : January 15, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Tripura Kavacham ..}## \itxtitle{.. shivaproktaM tripurAkavacham ..}##\endtitles ## कवचं त्रिपुरायास्तु शृणु वेताल भैरव । यज्ज्ञात्वा मन्त्रवित् सम्यक् फलमाप्नोति पूजने ॥ 50॥ उपचाराः पुरा प्रोक्ता येन एवात्र पूजने । प्रतिपत्तिस्तु सैवात्र कीर्तिता नित्यपूजने ॥ 51॥ कवचस्य च माहात्म्यमहं ब्रह्मा न केशवः । वक्तुं क्षमस्त्वनन्तोऽपि बहुजिह्वः कदाचन ॥ 52॥ क्रव्यादाद्भयं न लभते तथा तोयपरिप्लवे । कवचस्मरणादेव सर्वं कल्याणमाप्नुयात् ॥ 53॥ अथ कवचं \- OM त्रिपुराकवचस्यास्य ऋषिर्दक्षिण उच्यते । छन्दश्चित्राह्वयं प्रोक्तं देवी त्रिपुरभैरवी । धर्मार्थकाममोक्षाणां विनियोगस्तु साधने ॥ 54॥ यथाद्यात्रिपुराख्याया बीजानि क्रमतः सुत । नामतो वाग्भवादीनि कीर्तितानि मया पुरा ॥ 55॥ तथा त्रिपुरभैरव्या बीजानामपि नामतः । वाग्भवः कामराजश्च तथा त्रैलोक्यमोहनः ॥ 56॥ अवतु सकलशीर्षं वाग्भवे वाचमुग्रां निखिलरचितकामान् कामराजोऽवतान्मे । सकलकरणवर्गमीश्वरः पातु नित्यं तनुगतबहुतेजो वर्धयन् बुद्धिहेतुः ॥ 57॥ कूटैस्तु पञ्चभिरिदं गदितं हि यन्त्रं मन्त्रं ततोऽनु सततं मम तेज उग्रम् । तेजोमयं महति नित्यपरायणस्थं तन्त्रो हृदि प्रविततां तनुतां सुबुद्धिम् ॥ 58॥ आधारे वाग्भवः पातु कामराजस्तथा हृदि । भ्रुवोर्मध्ये च शीर्षे च पातु त्रैलोक्यमोहनः ॥ 59॥ विततकुलकलाज्ञा कामिनी भैरवी या त्रिपुरपुरदहाख्या सर्वलोकस्य माता । वितरतु मम नित्यं नाभिपद्मे सकुक्षौ गणपतिवनिता मां रोगहानिं सुखं च ॥ 60॥ योगैर्जगन्ति परिमोहयतीव नित्यं जागर्ति या त्रिपुरभैरवभामिनीति । सायं च भावकलिता मम पञ्चभागे नासाक्षिकर्णरसनात्वचि पातु नित्यम् ॥ 61॥ आद्या तु त्रिपुरेयं या मध्या या कामदायिनी । त्रिधा तु ह्यवतां नित्यं देवी त्रिपुरभैरवी ॥ 62॥ उदयदिशि सदा मां पातु बाला तु माता यमदिशि मम मध्याभद्रमुग्रं विदध्यात् । वरुणपवनकाष्ठामध्यतो भैरवी मा\- मवतु सकलरक्षां कुर्वती सुन्दरी मे ॥ 63॥ महामाया महायोनिर्विश्वयोनिः सदैव तु । सा पातु त्रिपुरा नित्यं सुन्दरी भैरवी च या ॥ 64॥ ललाटे सुभगा देवी पूर्वस्यां दिशि कामदा । नित्यं तिष्ठतु रक्षन्ती सदा त्रिपुरसुन्दरी ॥ 65॥ भ्रुवोर्मध्ये तथाग्नेय्यां दिशि मां त्रिपुरा च या । वर्धयन्ती भगगणान् पातु त्रिपुरभैरवी ॥ 66॥ वदने दक्षिणस्यां च दिशि मां भगसर्पिणी । त्रिपुरा यमदूतादीन् वारयन्ती सदाऽवतु ॥ 67॥ कर्णयोः पश्चिमायां च दिशि मां भगमालिनी । अयोनिजा जगद्योनिर्बाला मां त्रिपुराऽवतु ॥ 68॥ अनङ्गकुसुमा कण्ठे प्रतीच्यां दिशि सुन्दरी । त्रिपुराभैरवी माता नित्यं पातु महेश्वरी ॥ 69॥ हृदि मारुतकाष्ठायां देवी चानङ्गमेखला । नाभावुदीच्यां दिशि मां मातङ्गी त्रिपुरापरा ॥ 70॥ अनङ्गमदना देवी पातु त्रिपुरभैरवी । ऐशान्यां दिशि लिङ्गे च मदविभ्रममन्थरा ॥ 71॥ वाग्वादिनी रक्षतु मां सदा त्रिपुरभैरवी । गुदमेढ्रान्तरे पातु रतिस्त्रिपुरभैरवी ॥ 72॥ हृदयाभ्यन्तरे प्रीतिः पातु त्रिपुरभैरवी । भ्रूनासयोर्मध्यदेशे नित्यं पातु मनोभवः ॥ 73॥ द्रावणी मां ग्रहात् पातु वाणी मां दुर्गमूर्धनि । क्षोभणा मां सदा पातु क्रव्याद्भ्योऽनिष्टभीतितः ॥ 74॥ वशीकरणवाणी मामग्नितः पातु राजतः । आकर्षणाह्वया वाणी मां पातु शस्त्रघाततः ॥ 75॥ मोहनः सर्वभूतेभ्यः पिशाचेभ्यो जलात्तथा । नित्यं पातु महाबाणस्तन्वानः काममुत्तमम् ॥ 76॥ माला मां शास्त्रबोधाय शास्त्रवादे सदाऽवतु । पुस्तकं पातु मनसि सङ्कल्पं वर्धयन् मम ॥ 77॥ वरः पातु सदा धाम्नि धामतेजो विवर्धयन् । अभयं ह्यभयं धत्तां सर्वेभ्यो भूतिभावनम् ॥ 78॥ ऊर्ध्वाधोभावभूतस्थिततरकरणइ रक्तकीर्णा सुचक्रा कालाग्निप्रख्यरोचिः सकलसुरगणैरर्चिता मुण्डमाला । ज्ञानध्यानैकतानप्रबलबलकरं तत्त्वभूतप्रतिष्ठं पातादूर्ध्वं तथाधः सकलभयभृतो भोगभीरोस्तु विद्या ॥ 79॥ हः पातु हृदि मां नित्यं सः शीर्षे पातु नित्यशः । रः पातु गुह्यदेशे मां सौः पातु कण्ठपार्श्वयोः ॥ 80॥ रकारो मम नाडीषु शिरः सौः पातु सर्वदा । शक्रः पातु सदाकाशे ब्रह्मा रक्षतु सर्वतः ॥ 81॥ विद्या विद्याभाविनी कामरूपा स्थूला सूक्ष्मा मायया याऽऽदिमाया । ब्रह्मेन्द्राद्यैरर्चिता भूतिदात्री रक्षां कुर्यात् सर्वतो भैरवी माम् ॥ 82॥ आद्या मध्या भाविनी नीतियुक्ता सम्यग्ज्ञानज्ञेयरूपापरा या । आदावन्ते मध्यभागे च तारा पायाद्देवी त्रैपुरी भैरवी या ॥ 83॥ यन्मन्त्रभागतन्त्राणां यन्त्राणामपि केशवः । ब्रह्मा रुद्रश्च जानाति तत्त्वं नान्यो नमोऽस्तु तान् ॥ 84॥ त्वं ब्रह्माणि भवानि विश्वभवितुर्लक्ष्मीरतिर्योगिनी त्वं वाग्मी सुभगा भवायुतयुतं मन्त्राक्षरं निष्कलम् । वर्णास्ते निखिला स्तनावचलितस्त्वं कामिनीकामदा त्वं देवि त्रिपुरे कवित्वममलं सौभाग्यमुच्चैः कुरु ॥ 85॥ इदं तु कवचं देव्या यो जानाति स मन्त्रवित् । नाधयो व्याधयस्तस्य न भयं च सदा क्वचित् ॥ 86॥ इति ते परमं गुह्यमाख्यातं कवचं परम् । तद्भजस्व महाभाग ततः सिद्धिमवाप्स्यसि ॥ 87॥ इदं पवित्रं परमं पुण्यं कीर्तिविवर्धनम् । त्रिपुरायास्त्रिमूर्तेस्तु कवचं मयकोदितम् ॥ 88॥ यः पठेत् प्रातरुत्थाय स प्राप्नोति मनोगतम् । लिखितं कवचं यस्तु कण्ठे गृह्वाति मन्त्रवित् ॥ 89॥ न तस्य गात्रं कृन्तन्ति रणे शस्त्राणि भैरव । सङ्ग्रामे शास्त्रवादे च विजयस्तस्य जायते ॥ 90॥ इदं कवचमज्ञात्वा यो जपेत् त्रिपुरां नरः । स शस्त्रघातमाप्नोति भैरवीं सुन्दरीमपि ॥ 91॥ बीजमुच्चारयेत् स्वस्थो गतवाग्दोषनिश्चितः । संयोगबोधः प्रत्येकभेद\-श्रवणगोचरः ॥ 92॥ इति कालिकापुराणे पञ्चसप्ततितमाध्यायान्तर्गतं शिवप्रोक्तं त्रिपुराकवचं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}