श्रीत्रिपुरार्णवोक्तवर्गान्तस्तोत्रम्

श्रीत्रिपुरार्णवोक्तवर्गान्तस्तोत्रम्

क्ष्माम्ब्वग्नीरणखार्केन्दुयष्ट्टप्राययुगाक्षरैः । मातृभैरवगां वन्दे देवीं त्रिपुरभैरवीम् ॥ १॥ कादिवर्गाष्टकाकारसमस्ताष्टकविग्रहाम् । अष्टशक्त्यावृतां वन्दे देवीं त्रिपुरभैरवीम् ॥ २॥ स्वरषोडशकानां तु षट् त्रिंशद्भिः परापरैः । षट् त्रिंशत्तत्वगां वन्दे देवीं त्रिपुरभैरवीम् ॥ ३॥ षट् त्रिंशत्तत्वसंस्थाप्यशिवचन्द्रकलास्वपि । कादितत्त्वान्तरां वन्दे देवीं त्रिपुरभैरवीम् ॥ ४॥ आ ई माया द्वयोपाधिविचित्रेन्दुकलावतीम् । सर्वात्मिकां परां वन्दे देवीं त्रिपुरभैरवीम् ॥ ५॥ षडध्वपिण्डयोनिस्थां मण्डलत्रयकुण्डलीम् । लिङ्गत्रयातिगां वन्दे देवीं त्रिपुरभैरवीम् ॥ ६॥ स्वयम्भूहृदयां बाणभ्रूकामान्तःस्थितेतराम् । प्राच्यां प्रत्यक्चितिं वन्दे देवीं त्रिपुरभैरवीम् ॥ ७॥ अक्षरान्तर्गताशेषनामरूपां क्रियापराम् । शक्तिं विश्वेश्वरीं वन्दे देवीं त्रिपुरभैरवीम् ॥ ८॥ वर्गान्ते पठितव्यं स्यात् स्तोत्रमेतत्समाहितैः । सर्वान् कामानवाप्नोति अन्ते सायुज्यमाप्नुयात् ॥ ९॥ इति श्रीत्रिपुरार्णवोक्तवर्गान्तस्तोत्रं सम्पूर्णम् । Encoded and proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : tripurArNavoktavargAntastotram
% File name             : tripurArNavoktavargAntastotram.itx
% itxtitle              : tripurArNavoktavargAntastotram
% engtitle              : tripurArNavoktavargAntastotram
% Category              : devii, aShTaka, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan narayanan.aruna at gmail.com
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From Tripurarnava tantra
% Indexextra            : (Text)
% Latest update         : September 26, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org