% Text title : tripurAstavarAjaH % File name : tripurAstavarAjaH.itx % Category : stavarAja, devii, devI % Location : doc\_devii % Transliterated by : Shree Devi Kumar % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Description/comments : Rudrayamala % Acknowledge-Permission: Mahaperiaval Trust % Latest update : July 2, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrItripurAstavarAjaH ..}## \itxtitle{.. shrItripurAstavarAjaH ..}##\endtitles ## श्रीनाथादि गुरुत्रयं गणपतिं पीठत्रयं भैरवं सिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् । वीरान्द्व्यष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकम् । श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ 1॥ सेवे सिन्दूरसन्दोहसुन्दरस्वाङ्गभासुराम् । करुणापूरपीयूषकटाक्षां कुलनायिकाम् ॥ 2॥ द्विनेत्रं द्विभुजं शान्तं गुरुं पद्मासनस्थितम् । योगपीठे समासीनं नमामि शिरसिस्थितम् ॥ 3॥ नमामि सद्गुरुं शान्तं प्रत्यक्षशिवरूपिणम् । शिरसा योगपीठस्थं मुक्तिकामार्थसिद्धये ॥ 4॥ या नित्या परमा शक्तिर्जगच्चैतन्यरूपिणी । तां नमामि महादेवीं पञ्चमीं मातृरूपिणीम् ॥ 5॥ यस्याः सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति । लयमेष्यति यस्यां तां पञ्चमीं प्रणमाम्यहम् ॥ 6॥ श्रीमत्कल्पतरोर्मूले भवान्या रत्नमन्दिरे । रत्नसिंहासने देव्याः श्रीचक्रं प्रणमाम्यहम् ॥ 7॥ भूगृहं गुणरेखाढ्यं वेदद्वारोपशोभितम् । त्रिवृत्तं षोडशदलं तथाष्टदलकर्णिकम् ॥ 8॥ मनुकोणं द्विदिक्कोणं वसुकोणं त्रिकोणकम् । मध्ये बिन्दुमहाचक्रं नित्यं श्रीत्रिपुरामयम् ॥ 9॥ ब्रह्माण्डाधारशक्तिश्च कलास्मरपुरन्दराः । एताः संयोज्य पुरत ईश्वरीं योजयेच्छिवे ॥ 10॥ चन्द्रबीजं बिन्दुसंस्थं शिवबीजं नियोजयेत् । मादनं शक्रबीजस्थं योजयेद्भुवनेश्वरीम् ॥ 11॥ शिवबीजं मादनस्थं शक्रषष्टिसमन्वितम् । सप्तमं तच्च शक्रस्थं मायाबीजं समुद्धरेत् ॥ 12॥ तुङ्गाक्षरं शिवादिस्थं मरुदिन्द्रसमन्वितम् । धरन्धरसुताबीजमेकत्रापि नियोजयेत् ॥ 13॥ बगलातुरीयबीजाधः षोडशं च नियोजयेत् । वाक्स्थं तुरीयकं बीजं शाक्रबीजं नियोजयेत् ॥ 14॥ पिनाकेशं चन्द्रसंस्थमाकाशं रससंस्थितम् । चतुर्थस्वरसंयुक्तं नादबिन्दुसमन्वितम् ॥ 15॥ सर्वमेकत्र संयोज्य पञ्चपञ्चाक्षरी भवेत् । पञ्चकूटात्मिका विद्या सर्वतन्त्रेषु गोपिता ॥ 16॥ कलह्रीं हसकलह्रीं हकहलह्रीं हकलह्रीं हकलसह्रीं विद्याचूडामणिर्देवी प्रोक्ता सर्वोत्तमोत्तमा । तव स्नेहान्मयाख्याता नाख्येया यस्य कस्यचित् ॥ 17॥ इन्द्रो मां रक्षयेत्प्राच्यामाग्नेय्यामग्निदेवता । याम्ये यमः सदा पातु नैरृते निरृतिश्च माम् ॥ 18॥ पश्चिमे वरुणः पातु वायव्ये वायुदेवता । धनदश्चेत्तरे पातु ऐशान्यामीश्वरोऽवतु ॥ 19॥ ऊर्ध्वं प्रजापतिः पायादधश्चानन्तदेवता । एवं दश दिशो रक्षां कुर्वन्त्वाशाधिदेवताः ॥ 20॥ गणेशः सर्वदा पातु क्षेत्रेशो रक्षयेत्सदा । द्वारश्रीः सर्वदा पातु देहली पातु सर्वदा ॥ 21॥ गणनाथः सदा पातु दुर्गा मां परिरक्षतु । वटुको भैरवश्चान्ते क्षेत्रपालोऽभिरक्षतु ॥ 22॥ सह रत्या स्वपत्न्या च कामदेवश्च सर्वदा । प्रीत्या सह वसन्तोऽपि पातु मां नन्दने वने ॥ 23॥ चक्रस्य पश्चिमे द्वारे भवान्या रत्नमन्दिरे । शङ्खपद्म निधी रक्षां कुरुतां कामसिद्धये ॥ 24॥ पातु मां रत्नसोपानं परमैश्वर्यशोभितम् । रक्षयेत्पश्चिमद्वारे भवान्या रत्नमन्दिरे ॥ 25॥ सरस्वती महालक्ष्मीर्माया दुर्गा विभूतये । भद्रकाली तथा स्वस्ती स्वाहा चैव शुभङ्करी ॥ 26॥ गौरी च लोकधात्री च वागीश्वर्यादयो मम । एताश्चात्र स्थिताः सर्वा रक्षां कुर्वन्तु सर्वदा ॥ 27॥ पाषण्डाचारिणो भूता भूमौ ये चान्तरिक्षगाः । दिवि लोके स्थिता ये च ते गच्छन्तु शिवाज्ञया ॥ 28॥ वास्तूनामधिपो ब्रह्मा स्रष्टा रक्षतु सर्वदा । कुलनाथः सदा पातु द्वीपनाथोऽपि सर्वदा ॥ शिवं कुर्वन्तु ताः सर्वा आसने पञ्च देवताः ॥ 29॥ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥ 30॥ चक्रस्य दक्षिणे भागे श्रीमत्पात्रस्य मण्डले । पञ्चरत्नानि मे पान्तु पूजकानां च सिद्धये ॥ 31॥ तत्र पात्रासने पुण्ये सर्वदा वह्निमण्डले । वह्नेश्च मण्डलं पातु कुलदेव्याश्च पूजने ॥ 32॥ धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी । सुश्रीः सुरूपा कपिला हव्यकव्यवहे दश ॥ 33॥ वह्नेर्दशकला ज्ञेयाः सर्वधर्मफलप्रदाः । एताभिः सहितो रक्षां कुर्याद्वैश्वानरो मम ॥ 34॥ तत्र पात्रवरे दिव्ये श्रीमदादित्यमण्डले । सूर्यस्य मण्डलं पातु मम सर्वार्थसिद्धये ॥ 35॥ तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः । सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ 36॥ कभाद्यर्णयुता भानोष्ठडान्ता द्वादशेरिताः । एताः कलास्तु सूर्यस्य सूर्यमण्डलसंस्थिताः ॥ एताभिः सहितो रक्षामादित्यः प्रकरोतु मे ॥ 37॥ तत्र पात्रामृते दिव्ये सोमस्यामृतमण्डले । अमृतं सर्वदा पातु भैरवानन्दहेतुकम् ॥ 38॥ अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः । शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥ 39॥ पूर्णा पूर्णामृता कामदायिन्यः स्वरजाः कलाः । सोममण्डलमध्यस्था रक्षां कुर्वन्तु सर्वदा ॥ 40॥ रविवेदकलापूर्णे सुधासम्पूर्णमण्डले । नक्षत्राधिपती रक्षां करोतु मम भूतये ॥ 41॥ सूर्याग्निमण्डले दिव्ये सम्पूर्णे शशिमण्डले । पातु मां खेचरीबीजं दोषैकादशनाशकृत् ॥ 42॥ शक्तियुक्ते सुरानन्दे भैरवाद्यैः सशक्तिभिः । आनन्दभैरवो रक्षां करोतु मम सर्वदा ॥ 43॥ तत्र पूर्णामृते पुण्ये शक्तिर्या वारणी कला । आनन्दरूपिणी रक्षां करोतु मम सर्वदा ॥ 44॥ सृष्टिर्बुद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्द्युतिः स्थिरा । स्थितिः सिद्धिरिति ख्याताः कचवर्गकला दश ॥ 45॥ अकाराद्ब्रह्मणोत्पन्नाः सृष्टिकर्मणि तत्पराः । एताभिः सहितः पायाद्ब्रह्मा मां वाक्प्रदः सदा ॥ 46॥ जरा च पालिनी शान्तिरीश्वरी रतिकामिके । वरदा ह्लादीनी प्रीतिर्दीर्घा च टतवर्गगाः ॥ 47॥ उकाराद्विष्णुसम्भूताः स्थितिकर्मणि तत्पराः । एताभिः सहितः पायान्मां विष्णुः पुष्टिदायकः ॥ 48॥ तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुत् क्रोधिनी क्रिया । उद्गारा मृत्युरूपा च पयवर्गकला दश ॥ 49॥ मकाराद्रुद्रसम्भूताः संहारनिरताः सदा । एताभिः सहितो रुद्रो मां पायान्मृत्युनाशकः ॥ 50॥ तिरस्करिण्यः पशुहृत्पञ्चेन्द्रियविमोहनाः । अनन्तान्तास्तु ताः पञ्च पीता श्वेतारुणासिता ॥ 51॥ बिन्दोरीश्वरसम्भूताः षलवर्गकलास्तथा । तिरोधानपराभिर्मां पायादेताभिरीश्वरः ॥ 52॥ निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च । इन्धिका दीपिका चेति रेचिका मोचिका परा ॥ 53॥ सूक्ष्मा सूक्ष्मामृता ज्ञानामृता आप्यायिनी तथा । व्यापिनी व्योमरूपा च अनन्ता चेति षोडश ॥ 54॥ एताः स्वरकला नादात्सदाशिवसमुद्भवाः ॥ 55॥ अनुग्रहप्रदा नित्यं सर्वसिद्धिप्रदायिकाः । एताभिः सहितः पायात्सदापूर्वः शिवस्तु माम् ॥ 56॥ मातृका पातु मां नित्यं सर्वमन्त्रस्वरूपिणी । अखण्डैकरसानन्दकरी मां पातु सर्वदा ॥ 57॥ अमृतेशी सदा पातु दीपिनी पातु सर्वदा । मूलविद्या च मां पातु श्रीमत्त्रिपुरसुन्दरी ॥ कामेश्वर्यादिभिर्युक्ता नित्याभिः पातु मां सदा ॥ 58॥ सर्वाधो मण्डुकाकारे रुद्रः कालानलो विभुः ॥ 59॥ रक्षां करोतु मे नित्यं या मूलप्रकृतिः सदा । ततश्चाधारशक्तिर्या मम रक्षां करोतु सा ॥ 60॥ कूर्मस्तु सततं पायादनन्तो रक्षयेत्सदा । तस्य मूर्ध्नि स्थितः श्वेतवराहः परिरक्षतु ॥ 61॥ दन्ते तस्य स्थिता पृथ्वी पातु नित्यं वसुन्धरा । समुद्रः सर्वदा पातु सुरत्नैरमृतैर्जलैः ॥ 62॥ रत्नदीपं च मे रक्षां करोतु स्वर्णपर्वतः । पातु मां नन्दनोद्यानं पान्तु मां कल्पभूरुहः ॥ 63॥ अधस्तेषां सदा पातु विचित्रा रत्नभूमिका । वालुकाः पञ्च मां पान्तु पान्तु देवमहीरुहः ॥ 64॥ नवरत्नमयास्तत्र प्राकाराः पान्तु मां नव । श्रीरत्नमन्दिरं दिव्यचिन्तामणिविभूषितम् ॥ 65॥ तत्र पद्मे महादिव्ये प्रभामण्डलवेदिका । श्वेतच्छत्रं सदा पातु रत्नमुक्तामणिप्रभम् ॥ 66॥ प्रभामध्यस्थितं पातु रत्नसिंहासनं च माम् । सिंहासनस्य पार्श्वस्थं धर्मो ज्ञानं च रक्षतु ॥ 67॥ वैराग्यं रक्षयेन्नित्यमैश्वर्यं रक्षयेत्सदा । अधर्मो रक्षयेन्नित्यमज्ञानं परिरक्षतु ॥ 68॥ अवैराग्यं तु मां पायादनैश्वर्यं तु सर्वदा । सिंहासनस्य मध्यस्था दुर्गा मां परिरक्षतु ॥ 69॥ माया मां पातु तत्रैव विद्या मां परिरक्षतु । श्रीविद्या शुद्धविद्या च मातङ्गी भुवनेश्वरी ॥ 70॥ वाराही च समाख्याताः पञ्चविद्याश्च पान्तु माम् । अनन्तो रक्षयेन्नित्यं फणपञ्चदशान्वितः ॥ 71॥ तन्मध्यफणमध्यस्थं महापद्मं च रक्षतु । पातु चानन्दकन्दं मां ज्ञाननालं च सर्वदा ॥ 72॥ दला प्रकृतिरूपा मां प्रकृत्याकारकेसरैः । पातु मां पातु नित्यं सा तत्त्वरूपा च कर्णिका ॥ 73॥ सूर्यस्य मण्डलं पातु पातु मां सोममण्डलम् । वह्नेश्च मण्डलं पातु सत्त्वं रक्षतु सर्वदा ॥ रजश्च पातु मां नित्यं पातु नित्यं तमोगुणः ॥ 74॥ आत्मा चैवान्तरात्मा च परमात्मा च रक्षतु । ज्ञानात्मा च तथा रक्षां करोतु मम सर्वदा ॥ 75॥ आत्मतत्त्वं शक्तितत्त्वं विद्यातत्त्वं तथैव च । सदाशिवस्य यत्तत्त्वं तत्सर्वं पातु मां सदा ॥ 76॥ ज्ञानं मायाकलाविद्यातत्त्वात्मानो विभूतयः । रत्नसिंहासने देव्या रक्षां कुर्वन्तु सर्वदा ॥ 77॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । एते पञ्च महाप्रेता रक्षां कुर्वन्तु सर्वदा ॥ 78॥ सुधार्णवासनं पातु पातु पोताम्बुजासनम् । देव्यासनं सदा पातु पातु चक्रासनं च माम् ॥ 79॥ सर्वमन्त्रासनं पातु साध्यसिद्धासनं तथा । नवयोन्यासनं पातु सर्वदा मम रक्षणम् ॥ 80॥ करोतु कुलसुन्दर्यः कामरूपं शिवासनम् । तत्रैव संस्थिता देव्यो रक्षां कुर्वन्तु सर्वदा ॥ 81॥ त्रिपुरा त्रिपुरेशी च त्रिपुराद्या च सुन्दरी । त्रिपुरावासिनी पश्चात् त्रिपुराश्रीश्च मालिनी ॥ 82॥ सिद्धाम्बा भैरवीत्येतास्त्रिपुराद्याश्च पान्तु माम् । गुरवो दिव्यसिद्धौघमानवौघास्त्रिधा स्थिताः ॥ 83॥ मुनिवेदनागसङ्ख्या रक्षां कुर्वन्तु सर्वदा । समस्तप्रकटा गुप्तास्तथा गुप्ततराश्च याः ॥ 84॥ सम्प्रदायाः कुलोत्तीर्णा निगर्भाश्च रहस्यकाः । तथैवातिरहस्याश्च परापररहस्यकाः ॥ 85॥ नवधा पूजनं तत्र योगिनीनां विधीयते । एतास्तु सततं रक्षां कुर्वतां योगिनीगणाः ॥ 86॥ त्रैलोक्यमोहनं चक्रं प्रथमं परिरक्षतु । अणिमा पश्चिमे पातु लघिमा चोत्तरे तथा ॥ 87॥ पूर्वद्वारे च महिमा ईशिता पातु दक्षिणे । वशिता मारुते पातु प्राकाम्या त्वीशके तथा ॥ 88॥ भुक्तिसिद्धिस्तथाग्नेय्यामिच्छा रक्षतु नैरृते । अधः पातु सदा प्राप्तिः सर्वकामप्रदायिनी ॥ 89॥ सर्वकामा सदा पातु ऊर्ध्वे चोर्ध्वनिवासिनी । एताः प्रथमरेखायां सर्वाः प्रकटपूरिताः ॥ 90॥ भैरवश्चासिताङ्गो यः कामरूपस्य पीठके । ब्रह्माणीसहितः पूर्वे द्वारे मां परिरक्षतु ॥ 91॥ मलये चाग्निदिग्भागे संस्थितो रुरुभैरवः । माहेशीसहितः पातु कुलाचारस्य सिद्धये ॥ 92॥ चण्डः कोलगिरौ रक्षां कौमारीसहितो यमे । करोतु भैरवो नित्यं पूजकानां च सिद्धये ॥ 93॥ वैष्णवीसहितः क्रोधः कुलान्ते पीठराजके । नैरृते सर्वदा पातु भोगमोक्षार्थसिद्धये ॥ 94॥ चौहार्ये पश्चिमे पीठे वाराहीसहितः सदा । उन्मत्तभैरवो रक्षां करोतु मम सिद्धये ॥ 95॥ जालन्धरे महापीठे कपाली भैरवः सदा । इन्द्राणीसहितो रक्षां वायव्ये प्रकरोतु मे ॥ 96॥ ओड्याणे चोत्तरे पीठे चामुण्डासहितः सदा । भीषणो भैरवः पातु साधकानां च सिद्धये ॥ 97॥ संहारश्चण्डिकायुक्तो देवीकोष्ठे च पीठके । ऐशान्यां रक्षयेन्नित्यं कुलाचारस्य सिद्धये ॥ 98॥ एते द्वितीयरेखायां संस्थिताश्चतुरश्रगाः । सर्वसङ्क्षेभिणी मुद्रा पश्चिमे पातु सर्वदा ॥ 99॥ द्राविणी चोत्तरे पातु पूर्वे चाकर्षणी सदा । याम्ये वश्या सदा पातु उन्मादा मारुते सदा ॥ 100॥ ईशे महाङ्कुशा पातु त्रिखण्डा पातु चानले । नैरृते बीजमुद्रा च ऊर्ध्वे रक्षतु खेचरी ॥ 101॥ महामुद्रा त्वधः पातु योगिनी योनिरूपिणी । सुसिद्धयो मुद्रिकाश्च भैरवाः सह मातृभिः ॥ 102॥ एताश्चक्रस्थिता नित्यं सर्वकामफलप्रदाः । चतुरश्रे त्रिरेखासु रक्षां कुर्वन्तु सर्वदा ॥ 103॥ सर्वाशापूरकं चक्रं द्वितीयं परिरक्षतु । कामाकर्षणरूपा च बुद्ध्याकर्षणरूपिणी ॥ 104॥ अहङ्काराकर्षणी च शब्दाकर्षणरूपिणी । स्पर्शाकर्षणरूपा च रूपाकर्षणरूपिणी ॥ 105॥ रसाकर्षणरूपा च गन्धाकर्षणरूपिणी । चित्ताकर्षणरूपा च धैर्याकर्षणरूपिणी ॥ 106॥ स्मृत्याकर्षणरूपा च नामाकर्षणरूपिणी । बीजाकर्षणरूपा च आत्माकर्षणरूपिणी ॥ 107॥ अमृताकर्षणी देवी शरीराकर्षणी तथा । एताश्चक्रस्थिता नित्यं स्वरार्णा षोडशे दले ॥ 108॥ सर्वाभीष्टप्रदा देव्यो रक्षां कुर्वन्तु सर्वदा । सर्वसङ्क्षोभणं चक्रं तृतीयं परिरक्षतु ॥ 109॥ अनङ्गकुसुमा पूर्वे दक्षिणेऽनङ्गमेखला । पश्चिमेऽनङ्गमदना उत्तरे मदनातुरा ॥ 110॥ अनङ्गरेखा चाग्नेय्यां नैरृतेऽनङ्गवेगिनी । वातेऽनङ्गाङ्कुशा चैव ईशे चानङ्गमालिनी ॥ 111॥ कवर्गाद्यष्टवर्गस्था अष्टौ चानङ्गशक्तयः । रक्षां कुर्वन्तु ताः सर्वा देव्याश्चाष्टदले स्थिताः ॥ 112॥ सर्वसौभाग्यदं चक्रं चतुर्थं परिरक्षतु । सर्वसङ्क्षोभिणी शक्तिः सर्वविद्राविणी तथा ॥ 113॥ सर्वाकर्षणशक्तिश्च सर्वाह्लादस्वरूपिणी । सर्वसम्मोहिनी शक्तिः सर्वस्तम्भनरूपिणी ॥ 114॥ सर्वजृम्भणशक्तिश्च सर्वतोवश्यरूपिणी । सर्वरञ्जनशक्तिश्च सर्वोन्मादस्वरूपिणी ॥ 115॥ सर्वार्थसाधिनी शक्तिः सर्वसम्पत्तिपूरणी । सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी ॥ 116॥ चतुर्दशारचक्रस्था रक्षां कुर्वन्तु सर्वदा । सर्वार्थसाधकं चक्रं पञ्चमं परिरक्षतु ॥ 117॥ सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदायिनी । सर्वप्रियङ्करी शक्तिः सर्वमङ्गलकारिणी ॥ 118॥ सर्वकामप्रदा देवी सर्वदुःखविमोचिनी । सर्वमृत्युप्रशमनी सर्वविघ्ननिवारिणी ॥ 119॥ सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी । बहिर्दशारचक्रस्था रक्षां कुर्वन्तु सर्वदा ॥ 120॥ सर्वरक्षाकरं चक्रं षष्ठं रक्षतु सर्वदा । सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यफलप्रदा ॥ 121॥ सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी । सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ 122॥ सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी । तथैव हि महादेवी सर्वेप्सितफलप्रदा ॥ 123॥ अन्तर्दशारचक्रस्था रक्षां कुर्वन्तु सर्वदा । सर्वरोगहरं चक्रं सप्तमं परिरक्षतु ॥ 124॥ वाग्देवी वशिनी पातु पातु कामेश्वरी च माम् । मोदिनी विमला पातु अरुणा जयिनी च माम् ॥ 125॥ सर्वेश्वरी च मे रक्षां कुरुतां कौलिनी तथा । वाग्देव्यो वरदाः सन्तु सर्वास्तुष्यन्तु पूजिताः ॥ 126॥ अष्टकोणान्तरे वाण्यो रक्षां कुर्वन्तु सर्वदा । सर्वसिद्धिप्रदं चक्रमष्टमं परिरक्षतु ॥ 127॥ अष्टकोणान्तरस्थाने त्रिकोणे बहिरायुधाः । श्रीमत्पाशाङ्कुशधनुर्बाणाश्चायुधदेवताः ॥ 128॥ षडङ्गदेवताः पान्तु अङ्गस्थाश्चाङ्गदेवताः । महादेव्यश्चक्रसंस्था रक्षां कुर्वन्तु सर्वदा ॥ 129॥ श्रीमत्त्रिकोणमध्ये तु तत्र कोणत्रयेषु च । मध्ये च सर्वदा पान्तु चतस्रः पीठदेवताः ॥ 130॥ कामे कामेश्वरी पातु पूर्णे वज्रेश्वरी तथा । जालन्धरे महापीठे पातु मां भगमालिनी ॥ 131॥ ओड्याणके महापीठे महात्रिपुरसुन्दरी । सर्वानन्दमयं चक्रं नवमं परिरक्षतु ॥ 132॥ सूर्येन्दुवह्निपीठे तु बिन्दुचक्रनिवासिनी । ब्रह्मस्वरूपिणी पातु श्रीमत्त्रिपुरसुन्दरी ॥ 133॥ योनिमध्ये तु परितो नित्या षोडशशक्तयः । देव्याः श्रीचक्रमध्यस्था रक्षां कुर्वन्तु सर्वदा ॥ 134॥ त्रैलोक्यमोहने चक्रे चतुरश्रे सुशोभने । पातु मामनिशं देवी त्रिपुरा परमेश्वरी ॥ 135॥ सर्वाशापूरके चक्रे षोडशारे मनोहरे । तत्र चक्रेश्वरी नित्यं पातु मां त्रिपुरेश्वरी ॥ 136॥ तथाष्टदलचक्रे तु सर्वसङ्क्षोभकारके । तत्र चक्रेश्वरी नित्यं पायात्त्रिपुरसुन्दरी ॥ 137॥ चतुर्दशारचक्रे तु शुभे सौभाग्यदायके । तत्र चक्रेश्वरी नित्यं पायात्त्रिपुरवासिनी ॥ 138॥ सर्वार्थसाधके बाह्ये दशारे चक्रराजके । त्रिपुराश्रीः सदा पातु मम कल्याणहेतवे ॥ 139॥ अन्तर्दशारचक्रे तु सर्वरक्षाकरे परे । नित्यं चक्रेश्वरी देवी पायात्त्रिपुरमालिनी ॥ 140॥ अथाष्टकोणचक्रे तु सर्वरोगहरे परे । पातु मां त्रिपुरा सिद्धा देवी चक्रेश्वरी सदा ॥ 141॥ सर्वसिद्धि प्रदे चक्रे गुणकोणे मनोहरे । चक्रेश्वरी च मे रक्षां करोतु त्रिपुराम्बिका ॥ 142॥ सर्वानन्दमये चक्रे मध्ये बिन्दौ सुशोभने । महाचक्रेश्वरी पातु श्रीमत्त्रिपुरभैरवी ॥ 143॥ नित्या कामेश्वरी पातु पातु मां भगमालिनी । नित्यक्लिन्ना च मां पातु भेरुण्डा पातु सर्वदा ॥ 144॥ मां वह्निवासिनी पातु महावज्रेश्वरी तथा । पातु मां शिवदूती च त्वरिता रक्षयेत्सदा ॥ 145॥ कुलसुन्दरी मां पातु नित्यानित्या च पातु माम् । नित्या नीलपताका च विजया पातु सर्वदा ॥ 146॥ श्रीसर्वमङ्गला पातु नित्या ज्वालांशुमालिनी । विचित्रा सर्वदा पातु षोडशी पातु सुन्दरी ॥ 147॥ षोडशी प्रथमा नित्या त्रिपञ्चतिथिगामिनी । अनुलोमविलोमेन श्रीमत्त्रिपुरसुन्दरी ॥ 148॥ महाविद्या तुरीया तु पातु मां बहुरूपिणी । महासप्तदशी नित्या नित्यमानन्दरूपिणी ॥ 149॥ पूर्वं दक्षिणपश्चाच्च उत्तरोर्ध्वमनुत्तमम् । बौद्धवैदिकशैवाश्च सौरवैष्णवशाक्तकाः ॥ 150॥ सृष्टिस्थितिलयाख्यानां वासो रक्षतु सर्वदा । चतस्रः समयादेव्यो योगिन्यः पान्तु सर्वदा ॥ 151॥ चतुरस्रे महाचक्रे तारा मां परिरक्षतु । डाकिनी राकिणी पातु लाकिनी काकिनी तथा ॥ साकिनी हाकिनी पातु याकिनी सर्वरूपिणी ॥ 152॥ वर्णस्था मातृकाः सर्वा देहस्था मातृकाश्च याः । रक्षां कुर्वन्तु ताः सर्वाश्चक्रराजे तु पूजिताः ॥ 153॥ श्रीचक्रे पूजिता या याः पूजिता या न पूजिताः । सर्वास्ताः पूजिताः सन्तु श्रीमत्त्रिपुरसुन्दरी ॥ 154॥ चतुरश्रे महाचक्रे बुद्धो मां परिरक्षतु । पातु मामनिशं देवः षोडशारे प्रजापतिः ॥ 155॥ तथाष्टदलचक्रे तु शिवो मां परिरक्षतु । चतुर्दशारचक्रे तु भास्करो रक्षयेत्सदा ॥ 156॥ द्विदशारे तथा पातु प्रभुर्नारायणो हरिः । अष्टारे मध्यचक्रे तु पातु मां भुवनेश्वरी ॥ 157॥ अष्टारान्तस्त्रिकोणे तु कालिका पातु सर्वदा । त्रिकोणान्तरचक्रे तु पातु कात्यायनी च माम् ॥ 158॥ नवचक्रेश्वरी नित्या या नित्या परमा कला । पातु मामनिशं देवी श्रीमत्त्रिपुरसुन्दरी ॥ 159॥ महात्रिपुरसुन्दर्याश्चिन्तनीया च या परा । ब्रह्मस्वरूपिणी पातु पञ्चमी परदेवता ॥ 160॥ पञ्चमी पातु सततं नित्यं रक्षतु पञ्चमी । शान्तिं करोतु सा नित्या पञ्चमी परदेवता ॥ 161॥ सा पुनः पञ्चमी शक्तिर्नित्यचैतन्यरूपिणी । कारणानन्दमध्यस्था पातु मां पञ्चमी सदा ॥ 162॥ पञ्चतत्त्वं तथा पञ्च यत्किञ्चित् पञ्चमं स्मृतम् । नित्यं पञ्चगुणैः पातु पञ्चमी परदेवता ॥ 163॥ पञ्चपञ्चाक्षरैर्मन्त्रैः पञ्चकूटैश्च पञ्चभिः । पञ्चमी पातु सततं नित्यं रक्षतु पञ्चमी ॥ 164॥ श्रीविद्या च तथा लक्ष्मीर्महालक्ष्मीस्तथैव च । त्रिशक्तिः सर्वसाम्राज्यलक्ष्मीः पञ्च प्रकीर्तिताः ॥ 165॥ श्रीविद्या च परञ्ज्योतिः परा निष्कलशाम्भवी । अजपा मातृका चेति पञ्च कोशाः प्रकीर्तिताः ॥ 166॥ श्रीविद्या त्वरिता चैव पारिजातेश्वरी तथा । त्रिपुटा पञ्चबाणेशी पञ्चकल्पलताः स्मृताः ॥ 167॥ श्रीविद्याऽमृतपीठेशी सुधासूरमृतेश्वरी । अन्नपूर्णेति विख्याता पञ्च कामदुघाः स्मृताः ॥ 168॥ श्रीविद्या सिद्धलक्ष्मीश्च मातङ्गी भुवनेश्वरी । वाराही पञ्चरत्नानामीश्वर्यश्च प्रकीर्तिताः ॥ 169॥ गणेशो वटुकश्चैव क्षेत्रेशो योगिनीगणाः । तर्पिता बलिपात्राणि सर्वे रक्षन्तु पूजिताः ॥ 170॥ ऐशान्यां सर्वदा पातु नित्यं निर्माल्यवासिनी । शेषिका सुन्दरी पातु बिन्दुचक्रनिवासिनी ॥ 171॥ नित्यं कामकला पातु मुद्रा मां पातु खेचरी । शक्तिर्मां सर्वदा पातु या मूलाधारवासिनी ॥ 172॥ मुद्रामन्त्रोपचारैस्तु समस्ता देवताश्च याः । ताः श्रीश्च पूजिता चास्तु श्रीमत्त्रिपुरसुन्दरी ॥ 173॥ श्रीमत्त्रिपुरसुन्दर्याः स्तवराजं मनोहरम् । पूजाक्रमेण कथितं साधकानां सुखावहम् ॥ 174॥ क्रमेणानेन विधिना श्रीमत्त्रिपुरसुन्दरीम् । सम्पूज्य साधकश्रेष्ठो रक्षामन्त्रं सदा पठेत् ॥ 175॥ प्रातः काले शुचिर्भूत्वा निशायामर्धरात्रके । अथवा सङ्कटे प्राप्ते राजस्थाने सुदुर्गमे ॥ 176॥ जले वाथ स्थले वापि श्मशाने दुर्गमे गिरौ । यत्र यत्र भये प्राप्ते स तत्रैव पठेन्नरः ॥ 177॥ सर्वावयवभावेन देवीं सञ्चिन्त्य साधकः । रक्षां कुर्वीत यत्नेन सर्वाशुभविनाशिनीम् ॥ 178॥ स्तोत्रं चाद्भुतमेवेदं त्रैलोक्ये चापि दुर्लभम् । गोपनीयं प्रयत्नेन यदीच्छेदात्मनो हितम् ॥ 179॥ यस्मै कस्मै न दातव्यं न वक्तव्यं कदाचन । शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ 180॥ भ्रष्टेभ्यः साधकेभ्योऽपि बान्धवेभ्यो न दर्शयेत् । दत्ते चसिद्धिहानिः स्यादित्याज्ञा शाङ्करी कृता ॥ 181॥ मन्त्राः पराङ्मुखा यान्ति क्रुद्धा भवति सुन्दरी । अशुभं च भवेत्तस्य तस्माद्यत्नेन गोपयेत् ॥ 182॥ यद्गृहे विद्यते स्तोत्रं ग्रन्थे लिखितमुत्तमम् । चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्टति ॥ 183॥ तस्माद्यत्नादि मं ग्रन्थं पूजयेद्गन्धपुष्पकैः । पूजाफलं लभेन्नित्यं सुन्दरीसन्निधिर्भवेत् ॥ 184॥ स्तवराजमिमं पुण्यं यः पठेत्सुसमाहितः । यत्फलं लभते तस्माच्छृणुध्वं साधकोत्तमाः ॥ 185॥ वारमेकं तु योऽधीयात् स पूजाफलमश्नुते । वेदिता मातृचक्रस्य साधको भुवि जायते ॥ 186॥ मासमेतत्क्रमेणैव पठेद्भक्तिपरायणः । स्वर्गेऽपि विदितो भूत्वा देवीभक्तस्तु भूतले ॥ 187॥ भक्त्या च धारयेद्यस्तु लिखित्वा स्तोत्रमुत्तमम् । शिखायामथवा कण्ठे बाहौ वा भक्तिसंयुतः ॥ 188॥ स भवेत्साधकश्रेष्ठो मातॄणां च सदा प्रियः । लभते सर्वकामान्वै परं स्वस्त्ययनं भवेत् ॥ 189॥ तस्मादिदं प्रयत्नेन धारयेद्विधिना तथा । पठित्वा पूजयित्वा च त्रैलोक्यं वशमानयेत् ॥ 190॥ भक्ताय ददते तस्मै मन्त्रं रक्षाकरं परम् । धृत्वा सौवर्णमध्यस्थां सर्वकामान्नरो लभेत् ॥ 191॥ यानि वाञ्छति कामानि भुक्तिमुक्तिकराणि च । लभते नात्र सन्देहो भुवि स्वर्गे रसातले ॥ 192॥ दृष्ट्वा च साधकश्रेष्ठं ग्रहराक्षसहिंसकाः । दूरादेव पलायन्ते न समर्थाश्च हिंसितुम् ॥ 193॥ विषं निर्विषतां याति पापं निर्याति सङ्क्षयम् । देववन्मानवो भूत्वा भुनक्ति बहुलं सुखम् ॥ 194॥ तस्मान्नित्यं पठेद्धीमान्मुक्तिकामार्थसिद्धये । भक्त्या च धारयेद्देवीं स्वरक्षां सर्वदाऽऽचरेत् ॥ 195॥ पूर्वजातिपरिज्ञानवेद्यं जन्मसहस्रकम् । न पुनर्जायते योनौ मरणं नास्ति चापरम् ॥ 196॥ गन्धर्वरूपवान् भूत्वा सम्पूज्य परमेश्वरीम् । रक्षामन्त्रं पठित्वा च देवत्वं लभते ध्रुवम् ॥ 197॥ अपुत्रे लभते पुत्रं दरिद्रो लभते धनम् । यं यं वापि स्मरेन्नित्यं तं तमाप्नोति निश्चितम् ॥ 198॥ अतिदुःखालये कष्टे भीमे निगडबन्धने । सकृत्पाठे कृते नित्यं निगडान्मुच्यते ध्रुवम् ॥ 199॥ दुष्कृतैरभिचारैश्च रोगैर्यक्ष्मादिभिश्च यः । परप्रयुक्तैर्ग्रस्तोऽपि पठनान्मुच्यते नरः ॥ 200॥ इमं त्रिपुरसुन्दर्याः स्तवराजं मनोहरम् । रक्षामन्त्रं च शुभदं शिवेन परिकीर्तितम् ॥ यः पठेत्प्रयतो भक्त्या सद्यो रोगात्स मुच्यते ॥ 201॥ आयुरारोग्यमैश्वर्यं भुक्तिं मुक्तिं च विन्दति । सर्वान्कामानवाप्नोति देवेन्द्रस्यापि दुर्लभान् ॥ 202॥ इति श्रीरुद्रयामले श्रीत्रिपुरास्तवराजः समाप्तः ॥ ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}